Vous êtes sur la page 1sur 11

Sadnanda: Vednta-Sra Text input by Ferenc Ruzsa (1995) Source:Otto Bthlingks Sanskrit-Chrestomathie, St.

Petersburg 18772

NAMO GAEYA. a-khaa sac-cid-nandam a-v-manasa-go-caram tmnam a-khildhram raye bha-siddhaye. arthato py A-dvaynandn (atta-dvaita-bhnata) gurn rdhya, vednta-sra vakye yath-mati. 1. vednto nm opaniat-prama tad-upakri rraka-strdni ca. 2. asya vednta-prakaraatvt tadyair ev nubandhais tadvatt-siddher na te pthag locany. 3. tatr nubandho nm dhikri-viaya-sabandha-prayojanni. 4. adhikr tu: vidhivad-adhta-veda-vedgatven ptatodhigatkhila-vedrtho; smi janmani (janmntare v) kmya-niiddha-varjana-purasara, nitya-naimittika-pryacittopsannuhnena nirgata-nikhila-kalmaatay nitnta-nir-mala-svnta; sdhana-catuaya-sapanna; pramt. 5. kmyni svargda-sdhanni jyoti-omdni. 6. niiddhni narakdy-an-ia-sdhanni brahma-hatydni. 7. nityny a-karae pratyavya-sdhanni sadhy-vandandni. 8. naimittikni putra-janmdy-anubandhni jtey-dni. 9. prya-cittni ppa-kaya-mtra-sdhanni cndryadni. 10. upsanni sa-gua-brahma-viaya-mnasa-vypra-rpi ilya-vidy"dni. 11. ete nitydn buddhi-uddhi para prayojanam. upsann tu tad -aikgrya para prayojanam. 12. tam eta vednuvacanena brhma vividianti yajen ety-di-rute. tapas kalmaa hanti vidyay mtam anuta ity-di-smte ca. 13. nitya-naimittikayor upsann c vntara -phala: pit-loka-satya-loka-prpti. karma pit-loko, vidyay deva-loka ity-di-rute. 14. sdhanni nitynitya-vastu-vivekehmutra-phala-bhoga-virga-ama-damdi-sapanmumukutvdni. 15. nitynitya-vastu-vivekas tvad brahm aiva nitya vastu tato nyad a -khilam a-nityam iti vivecanam. 16. aihikn srak-candandi-viaya-bhogn karma-janyatay nityatvavad mumikm apy amtdi-viaya-bhognm a-nityatay tebhyo nitar viratir ihmutra-phala-bhoga-virga. 17. ama-damdayas tu ama-damoparati-titik-samdhna-raddh. 18. amas tvac chravadi-vyatirikta-viayebhyo manaso nigraha. 19. damo bhyendriy tad-vyatirikta-viayebhyo nivartanam. 20. nivartitnm ete bhyendriy tad -vyatirikta-viayebhya uparamaam uparati. atha v vihitn karma vidhin parityga. 21. titik todi-dvadva-sahiut. 22. nightasya manasa ravadau tad-anugua-viaye samdhi samdhnam. 23. guru-vedntdi-vkyeu vivsa raddh.

24. mumukutva mokecch. 25. eva-bhta pramt dhikr. 26. nto dnta ity-di-rute. 27. ukta ca: pranta-cittya jitendriyya ca praha-doya yathokta-krie gunvity nugatya sarvad pradeyam etat satata mumukave. iti. 28. viayo jva-brahmaikya uddha-caitanya prameya tatraiva vedntn tt -paryt. 29. sabandhas tu tad-aikya-prameyasya tat-pratipdakopaniat-pramasya ca bodhya-bodhaka-bhvalakaa. 30. prayojana tad-aikya-prameya-gatjna-nivttis tat-sva-rpnandvpti ca. 31. tarati okam tma-vid iti-rute. brahma veda brahm aiva bhavat ti -rute ca. 32. ayam adhikr, janma-maradi-sasrnala-satapto pradpta-ir jala-rim iv , opahra-pi rotriya brahma-niha gurum upastya, tam anusarati. samit-pi rotriya brahma-niham ity-dirute. 33. sa parama-kpay dhyroppavda-nyyen ainam upadiati. tasmai sa vidvn upasannya prh ety-di-rute. 34. a-sarpa-bhta-rajjau sarpropavad vastuny a -vastv-ropo dhyropa. 35. vastu sac-cid-nanddvaya brahma. 36. a-jndi-sa-kala-jaa-samho -vastu. 37. a-jna tu sad-a-sadbhym a-nirvacanya tri-gutmaka jna-virodhi bhva-rpa yat ki cid iti vadanti. 38. aham a-ja ity-dy-anubhavt. devtma-akti sva-guair nighm ity-di-rute ca. 39. idam a-jna samai-vyay-abhiprye aikam an-ekam iti ca vyavahriyate. 40. tath hi. yath vk samay-abhipryea vanam ity ekatva -vyapadea; yath v jaln samay-abhipryea jalaya iti: tath nntvena pratibhsamnn jva-gatjnn samayabhipryea tad-ekatva-vyapadea. 41. a-jm ekm ity-di-rute. 42. iya samair utkopdhitay viuddha -sattva-pradhn. 43. etad-upahita caitanya sarva-jatva-sarvevaratva-sarva-niyanttvdi-guaka sad, a-vyaktam, antar-ym, jagat-kraam, vara iti ca vyapadiyate. 44. sa-kal-jnvabhsakatvd asya sarva-jatvam. ya sarva-ja sarva-vid ity-di-rute. 45. asy eya samair a-khila-kraatvt kraa-arram. 46. nanda-pracuratvt koavad cchdakatvc c nandamaya koa. 47. sarvoparamatvt su-upti. 48. ata eva sthla-skma-prapaca-laya-sthnam iti c ocyate. 49. yath vanasya vyay-abhipryea vk ity an-ekatva-vyapadea; yath v jalayasya vyayabhipryea jaln ti: tath -jnasya vyay-abhipryea tad-an-ekatva-vyapadea. 50. Indro mybhi puru-rpa yata ity-di-rute. 51. atra vyasta-samasta-vypitvena vyai-samait-vyapadea. 52. iya vyair nikopdhitay malina -sattva-pradhn. 53. etad-upahita caitanyam alpa-jatvn-varatvdi-guaka prja ity ucyata ekjnvabhsakatvt. 54. asya prjatvam a-spaopdhitay n-ati-prakakatvt.

55. asy p yam aha-krdi-kraatvt kraa-arram. 56. nanda-pracuratvt koavad cchdakatvc c nandamaya koa. 57. sarvoparamatvt su-upti. 58. ata eva sthla-skma-arra-laya-sthnam iti c ocyate. 59. tadnm etv vara-prjau caitanya-pradptbhir ati-skmbhir a-jna-vttibhir nandam anubhavata. 60. nanda-bhuk ceto-mukha prja ity-di-rute. sukham aham asvpsa na ki cid avediam ity utthitasya parmaropapatte ca. 61. anayo samai-vyayor vana-vkayor iva jalaya-jalayor iva c -bheda. 62. etad-upahitayor vara-prjayor api vana-vkvacchinnkayor iva jalaya-jala-gata-pratibimbkayor iva c -bheda. 63. ea sarvevara ity-di-rute. 64. vana-vka-tad-avacchinnkayor jalaya-jala-tad-gata-pratibimbkayor v "dhra-bhtnupahitkavad anayor a-jna-tad-upahita-caitanyayor dhra-bhta yad an-upahita caitanya tat turyam ity ucyate. iva ntam a -dvaita ity-di-rute. 65. idam eva turya uddha -caitanyam a-jndi-tad-upahita-caitanybhy taptya-piavad avivikta san mah-vkyasya vcyam. vivikta sal lakyam ity ucyate. 66. asy -jnasy varaa-vikepa-nmaka akti-dvayam asti. 67. varaa-aktis tvat alpo pi megho n-eka-yojanyatam ditya-maalam avalokayit-nayanapatha-pidhyakatay yath "cchdayat va tath -jna paricchinnam apy tmnam a-paricchinnam asasriam avalokayit-buddhi-pidhyakatay "cchdayat va: tda smarthyam. 68. tad-uktam:. ghana-cchanna-dir ghana-cchannam arka yath ni-prabha manyate c ti-mha, tath baddhavad bhti yo mha-de sa nityopalabdhi-sva-rpo ham tm. ity-di. 69. anay "vtasy tmana karttva-bhokttva-sukhitva-dukhitvdi-sasra-sabhvan pi sabhavati, yath svjnvty rajjv sarpatva -sabhvan. 70. vikepa-aktis tu yath rajjv-a-jna svvta-rajjau sva-akty sarpdikam udbhvayati, evam ajnam api svvttmani sva-akty "kdi-prapacam udbhvayati: tda smarthyam. 71. tad-uktam: vikepa-aktir ligdi brahmnta jagat sjet. iti. 72. akti-dvayavad a-jnopahita caitanya sva-pradhnatay nimitta svopdhi-pradhnatay opdna ca bhavati. yath lt tantu-krya prati sva-pradhnatay nimitta sva-arra-pradhnatay opdna ca bhavati. 73. tama-pradhna-vikepa-aktimad-a-jnopahita-caitanyd kam; kd vyu, vyor agni, agner pa, adbhya pthiv c otpadyate. 74. tasmd v etasmd tmana ka sabhta ity-di-rute. 75. teu ca jydhikya-darant tama-prdhnya tat-kraasya. 76. tadn sattva-rajas-tamsi kraa-gua-prakramea tev kdi tpadyante. 77. etny eva skma-bhtni tan-mtry a-pac-ktni c ocyante. 78. etebhya skma-arri sthla-bhtni c otpadyante. 79. skma-arri tu sapta-davayavni liga-arri ca. 80. avayavs tu: jnendriya-pacaka, buddhi-manas, karmendriya-pacaka, vyu-pacaka c eti.

81. jnendriyi rotra-tvak-cakur-jihv-ghrkhyni. 82. etni punar kdn sttvikebhyo vyastebhya pthak -pthak krame otpadyante. 83. buddhir nma: nicaytmik nta-karaa-vtti. 84. mano nma: sakalpa-vikalptmik nta-karaa-vtti. 85. anayor eva cittha-krayor antar-bhva. 86. ete punar kdigata-sttvikebhyo militebhya utpadyante. 87. te praktmakatvt sttvika -kryatvam. 88. iya buddhir jnendriyai sahit sat vijnamaya koo bhavati. 89. aya karttva-bhokttvbhimnitven eha-loka-para-loka-gm vyvahriko jva ity ucyate. 90. manas tu karmendriyai sahita san manomaya koo bhavati. 91. karmendriyi vk-pi-pda-pypasthkhyni. 92. etni punar kdn rajoebhyo vyastebhya pthak-pthak krame otpadyante. 93. vyava prpna-vynodna-samn. 94. pro nma: prg-gamanavn nsgra-sthna-vart. 95. apno nm: vg-gamanavn pyv-di-sthna-vart. 96. vyno nma: vivag-gamanavn a-khila-arra-vart. 97. udna kaha-sthnya rdhva-gamanavn utkramaa-vyu. 98. samna arra-madhya-go ita-ptnndi-samkaraa-kara. 99. ke cit tu nga-krma-kkara-deva-datta-dhana-jaykhy pac nye vyava sant ty hu. 100. tatra nga udgiraa-kara. 101. krmo nimlana-kara. 102. kkara kudh-kara. 103. deva-datto jmbhaa-kara. 104. dhana-jaya poaa-kara. 105. ete prdiv antar -bhvt prdaya pac aiv eti ke cit. 106. etat prdi-pacakam kdi-gata-rajoebhyo militebhya utpadyate. 107. ida prdi-pacaka karmendriyai sahita sat pra-maya koo bhavati. 108. asya kriy"tmakatvena rajoa -kryatvam. 109. eu koeu madhye vijnamayo jna -aktimn kart-rpa. 110. manomaya icch-aktimn karaa-rpa. 111. pramaya kriy-aktimn krya-rpa. 112. yogyatvd evam ete vibhga iti varayanti. 113. etat koa-traya milita sat skma-arram ity ucyate. 114. atr py a-khila-skma-arram eka-buddhi-viayatay vanavaj jalayavad v samai. an-ekabuddhi-viayatay vkavaj jalavad v vyai ca bhavati. 115. etat-samay-upahita caitanya Strtm, Hiraya -garbha, pra iti c ocyate sarvnusytatvj jnecch-kriy-aktimad-upahitatvc ca. 116. asy ai samai sthla-prapacpekay skmatvt skma -arram; vijnamaydi koatrayam; jgrad-vsanmayatvt svapna; ata eva sthla -prapaca-laya-sthnam iti c ocyate. 117. etad-vyay-upahita caitanya taijaso bhavati, tejomaynta-karaopahitatvt.

118. asy p ya vyai sthla-arrpekay skmatvt skma-arram; vijnamaydi koatrayam; jgrad-vsanmayatvt svapna; ata eva sthla -arra-laya-sthnam iti c ocyate. 119. etau Strtma-taijasau tadn skmbhir mano-vttibhi skma-viayn anubhavata. 120. pravivikta-bhuk taijasa ity-di-rute. 121. atr pi samai-vyayos / tad-upahita-Strtma-taijasayo ca (vana-vkavat / tadavacchinnkavac ca, jalaya-jalavat / tad-gata-pratibimbkavac c) -bheda. 122. eva skma-arr otpatti. 123. sthla-bhtni pac-ktni. 124. pac-karaa tv: kdiu pacasv ekaika dvi -dh sama vibhajya teu daasu bhgeu prthamikn paca bhgn praty-eka catur-dh sama vibhajya te catur catur bhgn svasva-dvitya-bhga parityajya bhgntareu sayojanam. 125. tad-uktam: dvi-dh vidhya c aikaika catur-dh prathama puna sva-svetara-dvityair yojant paca paca te. iti. 126. asy -prmya n akanya tri-vt-karaa-rute pac-karaasy py upalakaatvt. 127. pacn pactmakatve samne pi vaieyt tu tad -vdas tad-vda iti nyyen kdivyapadea sabhavati. 128. tadnm ke abdo bhivyajyate; vyau abda-sparau, agnau abda-spara-rpi, apsu abdaspara-rpa-ras, pthivy abda-spara-rpa-rasa-gandh. 129. etebhya pac-ktebhyo: Bhr, Bhuva, Svar, Mahar, Janas, Tapa, Satyam ity etan -nmaknm upary-upari vidyamnnm, A-tala-Vi-tala-Su-tala-Ras-tala-Tal-tala-Mah-tala-Ptla-nmaknm adho dho vidyamnn lokn: Brahmasya, tad -antar-gata-catur-vidha-sthla-arrm, anna-pndn c otpattir bhavati. 130. arri tu jaryu-ja-ja-sveda-jodbhij-jkhyni. 131. jaryu-jni jaryubhyo jtni manuya-pav-dni. 132. aa-jny aebhyo jtni paki-panna-gdni. 133. sveda-jni svedj jtni yk-maakdni. 134. udbhij-jni bhmim udbhidya jtni kaka-vkdni. 135. atr pi catur-vidha-sthla-arram ekn-eka-buddhi-viayatay vanavaj jalayavad v samair vkavaj jalavad v vyair api bhavati. 136. etat-samay-upahita caitanya Vaiv-naro, Vir iti c ocyate sarva-narbhimnitvd vividha rjamnatvc ca. 137. asy ai samai sthla-arram; anna-vikratvd annamaya koa; sthla-bhogyatanatvj jgrad iti c ocyate. 138. etad-vyay-upahita caitanya viva ity ucyate, skma -arram a-parityajya sthla-arrdipravetvt. 139. asy py e vyai sthla-arram; anna-vikratvd eva hetor annamaya koa; sthlabhogyatanatvj jgrad iti c ocyate. 140. tadnm etau viva-Vaiv-narau: Dig-Vtrka-PracetOvibhi kramn niyantritena rotrdndriya -pacakena kramc chabda-spara-rparasa-gandhn; AgnndrOpendra-Yama-Praj-patibhi kramn niyantritena vg-dndriya-pacakena kramd vacandna-gamana-visargnandn; Candra-Catur-mukha-akarcyutai kramn niyantritena mano -buddhy-aha-kra-cittkhyen ntarindriya-catukea kramt sakalpa-nicayha-krya caittkhy ca sarvn etn sthla-viayn anubhavata. jgarita-sthno bahi-praja ity-di-rute.

141. atr py anayo sthla -vyai-samayos / tad-upahitayor viva-Vaivnarayo ca (vka-vanavat / tad-avacchinnkavac ca, jala-jalayavat / tad-gata-pratibimbkavac ca v) prvavad a-bheda. 142. eva pac-kta-paca-bhtebhya sthla-prapac otpatti. 143. e sthla-skma-kraa-arra-prapacn samair eko mahn prapaco bhavati (yath vntara-vann samair eka mahad vanam; yath v vntara-jalayn samair eko mah jalaya). etad-upahita Vaiv-nardvara-paryanta caitanyam apy (avntara -vanvacchinnkavad, avntarajalaya-gata-pratibimbkavac c) aikam eva. 144. bhy mah-prapaca-tad-upahita-caitanybhy taptya-piavad a-vivikta sad an-upahita caitanya sarva khalv ida brahm aiv eti mah -vkyasya vcya bhavati. vivikta sal lakyam api bhavati. 145. eva vastuny a-vastv-ropo, dhyropa, smnyena pradarita. 146. idn pratyag-tman dam idam ayam ayam ropayat ti vieata ucyate. 147. ati-prktas tu tm vai jyate putra ity-di-rute; svasminn iva sva-putre pi prema-darant; putre pue nae, ham eva pua naa c ety anubhavc ca: putra tm eti vadati. 148. crvkas tu sa v ea puruo nna-rasamaya ity-di-rute; pradpta-ght sva-putra parityajy pi svasya nirgama-darant; sthlo ha, ko ham ity-dy-anubhavc ca: sthla-arram tm eti vadati. 149. apara crvka te ha pr Praj-pati pitaram etya bryur ity-di-rute; indriym a-bhve arra-calanbhvt; ko ha, badhiro ham ity-dy-anubhavc ca: indriyy tm eti vadati. 150. apara crvka anyo ntara tm pramaya ity-di-rute; prbhva indriya-calanyogt; aham aanyvn, aha pipsvn ity-dy-anubhavc ca: pra tm eti vadati. 151. anyas tu crvka anyo ntara tm manomaya ity-di-rute; manasi supte prder a-bhvt; aha sakalpavn, aha vikalpavn ity-dy-anubhavc ca: mana tm eti vadati. 152. bauddhas tu anyo ntara tm vijnamaya ity-di-rute; kartr-a-bhve karaasya akty-abhvt; aha kart, ha bhokt ety-dy-anubhavc ca: buddhir tm eti vadati. 153. prbhkara-trkikau anyo ntara tm "nandamaya ity-di-rute; buddhy-dnm a-jne layadarant; aham a-jo, ha jn ty-dy-anubhavc ca: a-jnam tm eti vadata. 154. bhas tu prajna-ghana ev nandamaya tm ety-di-rute; su-uptau prakpraka-sadbhvt; mm aha na jnm ty-dy-anubhavc ca: a-jnopahita caitanyam tm eti vadati. 155. aparo bauddha a-sad ev edam-agra sd ity-di-rute; su-uptau sarvbhvt; aha su-uptau nsam ity utthitasya svbhva-parmara-viaynubhavc ca: nyam tm eti vadati. 156. ete putrdn nya-paryantnm an-tmatvam ucyate. 157. (etair ati-prktdi-vdibhir ukteu, ruti-yukty-anubhavbhseu) prva-prvokta-ruti-yuktyanubhavbhsnm uttarottarokta-ruti-yukty-anubhavbhsair bdha-darant: putrdnm an-tmatva spaam eva. 158. ki ca. pratyag, a -sthlo, -cakur, a-pro -man, a-kart, caitanya, cin-mtra, sad ity-di-prabala-ruti-virodht; asya putrde nya-pary-antasya jaasya caitanya-bhsyatvena ghadivad a-nityatvt; aha brahm eti- vidvad-anubhava-prbalyc ca; tat-tac-chruti-yuktyanubhavbhsn bdhitatvd api putrdi nya -pary-antam akhilam an-tm aiva. 159. atas tat-tad-bhsaka nitya-uddha-buddha-mukta-satya-sva-bhva pratyak-caitanyam ev tmatattvam iti vednta-vid-anubhava. 160. evam adhyropa. 161. apavdo nma: rajju-vivartasya sarpasya rajju-mtratvavad, vastu-vivartasy -vastuno -jnde prapacasya vastu-mtratvam. 162. tad-uktam. sa-tattvato nyath-prath vikra ity udrita; a-tattvato nyath-prath vivarta ity udhta. iti.

163. tath hi. etad bhogyatana catur -vidha-sthla-arra-jtam; etad-bhogya-rpnna-pndikam; etad-raya-bhta-Bhr-di-catur-daa-bhuvanny; etad-raya-bhta Brahma c aitat sarvam: ete kraa-bhta-pac-kta-bhta-mtra bhavati. etni abddi-viaya-sahitni pac-kta-bhta-jtni; skma-arra-jta c aitat sarvam: ete kraa-bht-pac-kta-bhta-mtra bhavati. etni sattvdi-gua-sahitny a-pac-kta-paca-bhtny: utpatti-vyutkrame aitat-kraa-bhtjnopahita-caitanya-mtra bhavati. etad a-jnam, a-jnopahita caitanya c (Evardikam): etad -dhra-bhtn-upahita-caitanyaturya-brahma-mtra bhavati. 164. bhym adhyroppavdbhy tat-tva-padrtha-odhanam api siddha bhavati. 165. tath hi. a-jndi-samair; etad-upahita sarva-jatvdi-viia caitanyam; etad-an-upahita c: aitat traya taptya-piavad ekatven vabhsamna tat-pada-vcyrtho bhavati. etad-updhy-upahitdhra-bhtam an-upahita caitanya tat-pada-lakyrtho bhavati. a-jndi-vyair; etad-upahitlpa-jatvdi-viia-caitanyam; etad-an-upahita c: aitat traya taptyapiavad ekatven vabhsamna tva-pada-vcyrtho bhavati. etad-updhy-upahitdhra-bhtam an-upahita pratyag-nanda turya caitanya tva-padalakyrtho bhavati. 166. atha mah-vkyrtho varyate. 167. ida tat tvam asi-vkya sabandha-traye -khartha-bodhaka bhavati. 168. sabandha-traya nma: padayo smndhikaraya, padrthayor vieaa -vieya-bhva, pratyag-tma-padrthayor lakya-lakaa-bhva c eti. 169. taduktam. smndhikaraya ca, vieaa-vieyat, lakya-lakaa-sabandha padrtha-pratyag-tmanm. iti. 170. smndhikaraya-sabandhas tvat. yath so ya Deva-datta iti vkye tat-kla-viia-Deva-datta-vcaka-sa-abdasy, aitat-kla-viiaDeva-datta-vcakya-abdasya c aikasmin pie tt-parya-sabandhas tath tat tvam asi-vkye pi parokatvdi-viia-caitanya-vcaka-tat-padasy, -parokatvdiviia-caitanya-vcaka-tva-padasya c aikasmi caitanye tt-parya-sabandha. 171. vieaa-vieya-bhva-sabandhas tu. yath tatr aiva vkye sa-abdrtha-tat-kla-viia-Deva-dattasy ya-abdrthaitat-kla-viiaDeva-dattasya c nyonya-bheda-vyvartakatay vieaa-vieya-bhvas tath tr pi vkye tat-padrtha-parokatvdi-viia-caitanyasya tva-padrth-parokatvdiviia-caitanyasya c nyonya-bheda-vyvartakatay vieaa-vieya-bhva. 172. lakya-lakaa-bhva-sabandhas tu. yath tatraiva sa-abdya-abdayos tad-arthayor v viruddha-tat-klaitat-kla-viiatva-paritygen -viruddha-Devadattena saha lakya-lakaa-bhvas tath tr pi vkye tat-tva-padayos tad-arthayor v viruddha-parokatv-parokatvdi-viiatvaparitygen -viruddha-caitanyena saha lakya-lakaa-bhva. iyam eva bhga-lakan ety ucyate. 173. asmin vkye nlam utpalam iti vkyavad vcyrtho na sagacchate. 174. tatra tu nla-padrtha-nla-guasy otpala-padrthotpala-dravyasya ca auklya-padivyvartakatay nyonya-vieaa-vieya-bhva-sasargasy (nyatara-viiasy nyatarasya tad-aikyasya v) vcyrthatvg-karae pramntara-virodhbhvd vcyrtha sagacchate. 175. atra tu tat-padrtha-parokatvdi-viia-caitanyasya tva-padrth-parokatvdi-viiacaitanyasya c nyonya-bheda-vyvartakatay vieaa-vieya-bhva-sasargasy (nyatara-viiasy nyatarasya tad-aikyasya v) vcyrthatvg-kre pratyakdi-prama-virodhd vcyrtho na sagacchate. 176. atra tu Gagy ghoa prativasat ti -vkyavaj jahal-laka na sagacchate. 177. tatra Gag-ghoayor dhrdheya-bhva-lakaasya vcyrthasy -eato viruddhatvd vcyrtham a-ea parityajya tat-sabandhi-tra-lakay yuktatvj jahal-laka sagacchate.

178. atra tu parokatv-parokatvdi-viia-caitanyaikatva-rpasya vcyrthasya bhga-mtre virodhd bhgntaram api parityajy nya -lakay a-yuktatvj jahal-laka na sagacchate. 179. na ca Gag-pada svrtha-paritygena tra-padrtha yath lakayati, tath tat-pada tva-pada v svrtha-paritygena tva-padrtha tat-padrtha v lakayatu. ata kuto jahallaka na sagacchata? iti vcyam. 180. tatra tra-pad-ravaena tad-arth-prattau, lakaay tat-pratty-apekym api: tat-tvapadayo ryamatvena tad-artha-prattau, lakaay punar anyatara-paden nyatara-padrtha-prattyapek -bhvt. 181. atra oo dhvat ti vkyavad a-jahal-laka pi na sagacchate. 182. tatra oa-gua-gamana-lakaasya vcyrthasya viruddhatvt tad -a-paritygena tad-rayvdilakaay tad-virodha-parihra-sabhavd a-jahal-laka sabhavati. 183. atra tu parokatvparokatvdi-viia-caitanyaikatva-lakaasya vcyrthasya viruddhatvt tada-paritygena tat-sabandhino yasya kasya cid arthasya lakitatve pi tad-virodh-parihrd a-jahal-laka pi na sabhavaty eva. 184. na ca tat-pada tva-pada v svrtha-viruddha-parityagen ntara-sahita tva-padrtha tat-padrtha v lakayatu. ata katha prakrntarea bhga-lakagkaraam? iti vcyam. 185. ekena padena svrtha-padntarrthobhaya-lakay a-sabhavt padntarea tad-arthaprattau lakaay punas tat-pratty-apek-bhvc ca. 186. tasmd yath so ya Devadatta iti vkya, tad-artho v tat-klaitat-kla-viia-Deva-datta-lakaasya vcyrthasy e virodhd, viruddha tat -klaitat-kla-viiatva parityajy, -viruddha Devadatta-mtra lakayati; tath tat tvam as ti vkya, tad-artho v parokatv-parokatvdi-viia-caitanyaikatvalakaasya vcyrthasy e virodhd, viruddha parokatv -parokatvdi-viiatva parityajy, -viruddham a-khaa-caitanya-mtra lakayati. 187. ath ha brahm sm ty anubhava-vcyrtho varyate. 188. evam crye dhyroppavda-purasara tat-tva-padrthau odhayitv vkyen kharthe vabodhite adhikrio ha nitya-uddha-buddha-mukta-satya-svabhva-paramnandn-antdvaya brahm sm ty a-khakrkrit citta-vttir udeti. 189. s tu cit pratibimba-sahit sat pratyag-a-bhinnam a-jta para brahma viay-ktya tad-gatjnam eva bdhate. 190. tad paa-kraa-tantu-dhe paa-dhavad a-khila-krya-krae -jne bdhite sati tat-kryasy khilasya bdhitatvt tad-antar-bht-khakrkrit citta-vttir api bdhit bhavati. 191. tatra pratibimbita caitanyam api (yath dpa-prabh "dityaprabhvabhsan-samarth sat tay bhibht bhavati) tath svaya-prakamna-pratyag-a-bhinna-para-brahmvabhsann-arhatay ten bhibhta sat svopdhibht-khaa-vtter bdhitatvd (darpa-bhve mukha-pratibimbasya mukhamtratvavat) pratyag-a-bhinna-para-brahmamtra bhavati. 192. eva ca sati manas aiv nudraavya yan manas na manuta ity anayo rutyor a-virodho: vtti-vypyatvg-krea phala-vypyatva-pratiedha-pratipdant. 193. ukta ca: phala-vypyatvam ev sya stra-kdbhir nirktam; brahmay-a-jna-nya vtti-vyptir apekit. iti. svaya-prakamnatvn n bhsa upayujyate. iti ca. 194. jaa-padrthkrkrita-citta-vtter vieo sti. 195. tath hi. aya ghaa iti ghakrkrita-citta-vttir ajta ghaa viay-ktya tad-gat-jnanirasana-purasara sva-gata-cid-bhsena jaam api ghaa bhsayati yath pradpa-prabh-maalam andha-kra-gata ghadika viay-ktya tad-gatndha-kra-nirasana-purasara sva-prabhay tad api bhsayat ti.

196. eva sva-sva-rpa-caitanya-skt-kra-paryanta ravaa-manana-nididhysana-samdhyanuhnasy pekitatvt te pi pradaryante. 197. ravana nma a-vidha-ligair a-ea-vedntnm a-dvitye vastuni tt-paryvadhraam. 198. ligni t pakramopasahrbhys-prvat-phalrtha-vdopapatty-khyni. 199. tad-uktam: upakramopasahrv, abhyso, -prvat, phalam, artha-vdopapatt ca liga tt-parya-niraye. iti. 200. tatra prakaraa-pratipdyasy rthasya tad -dy-antayor updnam upakramopasahrau. yath Chndo-gye ahe praphake prakaraa-pratipdyasy -dvitya-vastuna ekam ev -dvityam ity dv aitad-tmyam ida sarvam ity ante ca pratipdanam. 201. prakaraa-pratipdyasya vastunas tan-madhye pauna-punyena pratipdanam abhysa. yath tatr aiv -dvitya-vastuno madhye tat tvam as ti nava -ktva pratipdanam. 202. prakaraa-pratipdyasya vastuna pramntare -viay-karaam a-prvat. yath tatr aiv dvitya-vastuno mnntar-viyakaraam. 203. phala tu prakaraa-pratipdytma-jnasya tad-anuhnasya v tatra tatra ryama prayojanam. yath tatr aiva cryavn puruo veda tasya: tvad eva cira yvan na vimokye tha sapatsya ity a-dvitya-vastu-jnasya tat-prpti prayojana ryate. 204. prakaraa-pratipdyasya tatra tatra praasanam artha-vda. yath tatr aiva uta tam deam aprkr, yen -ruta ruta bhavaty, a-mata matam, a-vijtam vijtam ity a-dvitya-vastupraasanam. 205. prakaraa-pratipdyrtha-sdhane tatra tatra ryam yuktir upapatti. yath tatra yath, saumy, aikena mt-piena sarva mnmaya vijta syd vc "rambhaa vikro, nma dheya: mttik ety eva satyam ity-dv a-dvitya-vastu-sdhane vikrasya vc"rambhaa-mtratve yukti ryate. 206. manana tu rutasy -dvitya-vastuno vedntnu-gua-yuktibhir an-avaratam anucintanam. 207.vi-jtya-dehdi-pratyaya-rahit-dvitya-vastuni tad-krkrity buddhe sa-jtya-pratyayapravho nididhysanam. 208. samdhir dvi-vidha sa-vikalpako nir-vikalpaka c eti. 209. tatra sa-vikalpako nma jt-jndi-vikalpa-layn-apekay -dvitya-vastuni tad-krkrity citta-vtter avasthnam. tad mnmaya-gajdi-bhne pi md-bhnavad dvaita-bhne py a-dvaita vastu bhsate. 210. tad-uktam abhiyuktai: di-sva-rpa gagaopama para sa-kd-vibhta tv a-jam ekam akaram a-lepaka sarva-gata yad a-dvaya tad eva c ha satata vimukta om. dis tu uddho ham a-vikriy"tmako na me sti bandho na ca me vimoka. ity-di. 211. nir-vikalpakas tu jt-jndi-vikalpa-laypekay -dvitya-vastuni tad-krkrity citta-vtter atitarm ek-bhven vasthnam. tad jalkrkrita-lavan-avabhsena jala-mtrvabhsavad a-dvityavastv-krkrita-citta-vtty-an-avabhsen -dvitya-vastu-mtram avabhsate. 212. tata c sya su-upte c -bheda-ak na bhavati. ubhayatra vtty-a-bhne samne pi tat-sad[bhv-sad]-bhva-mtre nayor bhedopapatte. 213. asy gni yama-niyamsana-pryma-pratyhra-dhra-dhyna-samdhaya. 214. tatr -his-saty-steya-brahma-cary-parigrah yam. 215. auca-satoa-tapa-svdhyyevara-praidhnni niyam. 216. kara-caradi-sasthna-viea-lakani padma[ka]-sv-astikdny sanni.

217. recaka-praka-kumbhaka-laka pra-nigrahopy prym. 218. indriy sva-sva-viayebhya pratyharaa pratyhra. 219. a-dvitya-vastuny antar-indriya-dhraa dhra. 220. tatr -dvitya-vastuni vicchidya vicchidy ntar-indriya-vtti-pravho dhynam. 221. samdhis t kta sa-vikalpaka eva. 222. asy gino nir-vikalpakasya laya-vikepa-kaya-rassvda-laka catvro vighn sabhavanti. 223. layas tvad a-khaa-vastv-an-avalambanena citta-vtter nidr. 224. a-khaa-vastv-an-avalambanena citta-vtter anyvalambana vikepa. 225. laya-vikep-bhve pi citta-vtte rgdi-vsanay stabdh-bhvd a-khaa-vastv-an-avalambana kaya. 226. a-khaa-vastv-an-avalambane pi citta-vtte sa-vikalpnandsvdana rassvda, samdhyrambha-samaye sa-vikalpnandsvdana v. 227. anena vighna-catuayena rahita citta, ni-vta-dpavad a-cala sad, a-khaa-caitanya-mtram avatihate yad, tad nir-vikalpaka-samdhir ity ucyate. 228. tad-uktam: laye sabodhayec citta, vikipta amayet puna; sa-kaya vijnyc, chama-prpta na clayet. n svdayed rasa, tatra nisaga prajay bhavet. ity-di. yath dpo ni-vta-stho n egate s opam smt. ity-di ca. 229. atha jvan-mukta-lakaam ucyate. 230. jvan-mukto nma sva-sva-rpkhaa-brahma-jnena tad-ajna-bdhana-dvr sva-svarpkhaa-brahmai skt-kte saty a-jna-tat-krya-sacita-karma-saaya-viparyaydnm api bdhitatvd a-khila-bandha-rahito brahma-niha. 231. bhidyate hdaya-granthi, chidyante sarva-saay; kyante c sya karmi tasmin de parvare. ity-di-rute. 232. aya tu vyutthna-samaye msa-oita-mtra-purdi-bhjanena arre, ndhyamndypautvdi-bhjanen endriya-grme, any-pips-oka-mohdi-bhjanen nta-karaena ca tat-tat-prva-vsanay kriyamni bhujyamnni jnviruddhny rabdha-phalni ca payann api bdhitatvt paramrthato na payati. yath Indra-jlam idam iti jnavs tad Indra-jla payann api paramrtham idam iti na payati. 233. sa-cakur a-cakur iva, sa-karo kara iva ity-di-rute. 234. ukta ca: su-uptavaj jgrati yo na payati dvaya ca payann api c -dvayatvata tath ca kurvann api ni-kriya ca ya sa tma-vin, n nya it ha nicaya. iti. 235. asya jnt prva vidyamnnm ev hra-vihrdnm anuvttivac chubha-vsannm ev nuvttir bhavati ubhubhayor audsnya v. 236. tad-ukta: buddhdvaita-sa-tattvasya yathecaraa yadi un tattva-d c aiva ko bhedo uci-bhakae? brahma-vittva tath muktv sa tma-jo na cetara. iti. 237. tadnm a-mntvdni jna-sdhanny a-dvetvdaya sad-gu c lakravad anuvartante.

238. tad-ukta: utpanntmvabodhasya hy a-dvetvdayo gu a-yatnato bhavanty asya na tu sdhana-rpia. iti. 239. ki bahun? aya deha-ytr-mtrrtham icchn-icch-parecch-prpitni sukha-dukhalakany rabdha-phalny anubhavann anta-karabhsdnm avabhsaka sas, tad -avasne pratyagnanda-para-brahmai pre lne saty a-jna-tat-krya-saskrm api vint parama-kaivalyam nandaika-rasam a-khila-bheda-pratibhsa-rahitam a-khaa brahm vatihate. 240. na tasya pr utkrmanty, atr aiva samavalyante vimukta ca vimucyata ity evam -dirute.

Vous aimerez peut-être aussi