Vous êtes sur la page 1sur 48

Some Pli Chanting

used at

Amaravati Monastery

September 2545/2002

Table of Contents
House Chants Part 1 ................................. 3 Nama-kra-siddhi-gth ........................... 3 Namo-kra-ahaka ................................... 4 Magala-sutta ........................................... 4 Cha Ratana Paritta-Gth ......................... 6 Karaya-metta-sutta ................................ 7 Khandha-paritta ..................................... 8 Buddha Dhamma Sagha-gu ................ 9 Natthi me saraa aa, ...................... 9 House Chants Part 2 ................................. 10 niya Paritta .................................... 10 Bojjhaga-paritta .................................. 11 Abhaya-paritta ....................................... 12 Devat Uyyojana Gth ............................ 12 Jaya-magala Aha-gth ........................ 13 Jaya-paritta ............................................ 14 Buddha Dhamma Sagha-gu ................ 14 Funeral Chants .......................................... 15 Dhamma-saga-mtik .......................... 15 Pahna-mtik-pho ............................. 17 Pasu-kula ............................................... 17 Evening Chanting ...................................... 18 Morning Chanting ..................................... 22 Anumodan ............................................... 26 Bhojana-dnnumodan ........................... 27 Culla-magala-cakka-va ......................... 27 Aggappasda-sutta-gth .......................... 28 Kla-dna-sutta-gth ............................... 28 So Attha-laddho ........................................ 29 Adsi-me di-gth (Tiro-kua-kaa) 29 Rains Retreat Chants .................................. 31 Dhamma-cakkappavattana Sutta .............. 31 Anatta-lakkhaa Sutta .............................. 34 ditta-pariyya Sutta ................................ 37 Ratana Sutta ............................................. 40 niya Paritta (28 Buddhas) .............. 43

House Chants Part 1

House Chants Part 1


Namo tassa Bhagavato arahato samm sambuddhassa. (3) Buddha saraa gacchmi. Dhamma saraa gacchmi. Sagha saraa gacchmi. Dutiyam-pi Buddha saraa gacchmi. Dutiyam-pi Dhamma saraa gacchmi. Dutiyam-pi Sagha saraa gacchmi. Tatiyam-pi Buddha saraa gacchmi. Tatiyam-pi Dhamma saraa gacchmi. Tatiyam-pi Sagha saraa gacchmi.

Nama-kra-siddhi-gth
Yo cakkhum moha-malpakaho, Sma va Buddho sugato vimutto; Mrassa ps vinimocayanto, Ppesi khema janata vineyya. Buddha varan-ta siras nammi, Lokassa ntha-ca vinyaka-ca; Tan-tejas te jaya-siddhi hotu, Sabbantary ca vinsamentu. Dhammo dhajo yo viya tassa satthu, Dassesi lokassa visuddhi-magga; Niyyniko dhamma-dharassa dhr, Stvaho santi-karo sucio. Dhamma varan-ta siras nammi, Mohappadla upasanta-dha; Tan-tejas te jaya-siddhi hotu, Sabbantary ca vinsamentu. Saddhamma-sen sugatnugo yo, Lokassa pppakilesa-jet;
<3>

Namo-kra-ahaka

Santo saya santi-niyojako ca, Svkkhta-dhamma vidita karoti. Sagha varan-ta siras nammi, Buddhnubuddha sama-sla-dihi; Tan-tejas te jaya-siddhi hotu, Sabbantary ca vinsamentu.

Namo-kra-ahaka
Namo arahato sammSambuddhassa mahesino; Namo uttama-dhammassa, Svkkhtasseva tenidha. Namo mah-saghasspi, Visuddha-sla-dihino; Namo omty-raddhassa, Ratanattayassa sdhuka. Namo omakttassa, Tassa vatthuttayassa-pi; Namo-krappabhvena, Vigacchantu upaddav. Namo-krnubhvena, Suvatthi hotu sabbad; Namo-krassa tejena, Vidhimhi homi, tejav.

Magala-sutta
Asevan ca blna, Paitna-ca sevan; Pj ca pjanyna, Etam magalam-uttama. Pairpa-desa-vso ca, Pubbe ca kata-puat; Atta-samm-paidhi ca, Etam magalam-uttama. Bhu-sacca-ca sippa-ca, Vinayo ca susikkhito;
<4>

Magala-sutta

Subhsit ca y vc, Etam magalam-uttama. Mt-pitu-upahna, Putta-drassa sagaho; Ankul ca kammant, Etam magalam-uttama. Dna-ca dhamma-cariy ca, takna-ca sagaho; Anavajjni kammni, Etam magalam-uttama. rat virat pp, Majja-pn ca saamo; Appamdo ca dhammesu, Etam magalam-uttama. Gravo ca nivto ca, Santuh ca kata-ut; Klena dhammassavana, Etam magalam-uttama. Khant ca sovacassat, Samana-ca dassana; Klena dhamma-skacch, Etam magalam-uttama. Tapo ca brahma-cariya-ca, Ariya-saccna-dassana; Nibbna-sacchikiriy ca, Etam magalam-uttama. Phuhassa loka-dhammehi, Citta yassa na kampati; Asoka viraja khema, Etam magalam-uttama. Etdisni katvna, Sabbattha-m-aparjit; Sabbattha sotthi gacchanti, Tan-tesa magalam-uttaman-ti.

<5>

Cha Ratana Paritta-Gth

Cha Ratana Paritta-Gth


Ya kici vitta idha v hura v, Saggesu v ya ratana pata; Na no sama atthi Tathgatena, Idam pi Buddhe ratana pata; Etena saccena suvatthi hotu. Khaya virga amata pata, Yad-ajjhag Sakya-mun samhito; Na tena dhammena samatthi kici, Idam pi Dhamme ratana pata; Etena saccena suvatthi hotu. Yam buddha-seho parivaay suci, Samdhim-nantarika-m-hu; Samdhin tena samo na vijjati, Idam pi Dhamme ratana pata; Etena saccena suvatthi hotu. Ye puggal aha sata pasah, Cattri etni yugni honti; Te dakkhieyy Sugatassa svak, Etesu dinnni mahapphalni; Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Ye suppayutt manas dahena, Nikkmino Gotama-ssanamhi; Te patti-patt amata vigayha, Laddh mudh nibbuti bhujamn; Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Kha pura nava natthi sambhava, Viratta-cittyatike bhavasmi; Te kha-bj aviruhi-chand, Nibbanti dhr yathyam padpo; Idam pi Saghe ratana pata, Etena saccena suvatthi hotu.

<6>

Karaya-metta-sutta

Karaya-metta-sutta
Karayam-attha-kusalena, Yan-ta santa pada abhisamecca; Sakko uj ca suhuj ca, Suvaco cassa mudu anatimn, Santussako ca subharo ca, Appakicco ca sallahuka-vutti; Santindriyo ca nipako ca, Appagabbho kulesu ananugiddho. Na ca khudda samcare kici, Yena vi pare upavadeyyu; Sukhino v khemino hontu, Sabbe satt bhavantu sukhitatt: Ye keci pa-bhtatthi, Tas v thvar v anavases; Dgh v ye mahant v, Majjhim rassak auka-thl. Dih v ye ca adih, Ye ca dre vasanti avidre; Bht v sambhaves v, Sabbe satt bhavantu sukhitatt. Na paro para nikubbetha, Ntimaetha katthaci na kici; Byrosan pagha-sa, Nam-aassa dukkham-iccheyya. Mt yath niya putta, yus eka-puttam-anurakkhe; Evam pi sabba-bhtesu, Mnasam-bhvaye aparima.
Metta-ca

sabba-lokasmi, Mnasam-bhvaye aparima; Uddha adho ca tiriya-ca, Asambdha avera asapatta. Tiha-cara nisinno v, Sayno v yvatassa vigata-middho; Eta sati adhiheyya,
<7>

Khandha-paritta

Brahmam-eta vihra idha-m-hu. Dihi-ca anupagamma, Slav dassanena sampanno; Kmesu vineyya gedha, Na hi jtu gabbha-seyya punar-et-ti.

Khandha-paritta
Virpakkhehi me metta, Metta Erpathehi me; Chaby-puttehi me metta, Metta Kah-gotamakehi ca; Apdakehi me metta, Metta di-pdakehi me; Catuppadehi me metta, Metta bahuppadehi me. M ma apdako hisi, M ma hisi di-pdako; M ma catuppado hisi, M ma hisi bahuppado. Sabbe satt sabbe p, Sabbe bht ca keval; Sabbe bhadrni passantu, M kici ppam-gam.
Appamo

Buddho, appamo Dhammo, appamo

Sagho, Pamavantni sirisapni; Ahi-vicchik sata-pad u-nbh sarab msik. Kat me rakkh, kat me paritt, Paikkamantu bhtni. Soha namo Bhagavato, Namo sattanna samm-sambuddhna.

<8>

Buddha Dhamma Sagha-gu

Buddha Dhamma Sagha-gu


Iti pi so Bhagav araha samm-sambuddho, Vijj-caraa-sampanno, sugato loka-vid, Anuttaro purisa-damma-srathi satth devamanussna Buddho Bhagavti. Svkkhto Bhagavat Dhammo, Sandihiko akliko ehi-passiko, Opanayiko paccatta veditabbo vihti. Supaipanno Bhagavato svaka-sagho, Uju-paipanno Bhagavato svaka-sagho, ya-paipanno Bhagavato svaka-sagho, Smci-paipanno Bhagavato svaka-sagho, Yad-ida cattri purisa-yugni aha purisa-puggal; Esa Bhagavato svaka-sagho, huneyyo phuneyyo dakkhieyyo ajali-karayo, Anuttara puakkhetta lokassti.

Natthi me saraa aa,


Natthi me saraa aa, Buddho me saraa vara Etena sacca-vajjena, Sotthi te (me) hotu sabbad. Natthi me saraa aa, Dhammo me saraa vara Etena sacca-vajjena, Sotthi te (me) hotu sabbad. Natthi me saraa aa, Sagho me saraa vara Etena sacca-vajjena, Sotthi te (me) hotu sabbad.

<9>

House Chants Part 2

House Chants Part 2


Namo tassa Buddha saraa gacchmi
(See Page 3)

niya Paritta
Vipassissa namatthu, Cakkhumantassa sirmato; Sikhissa pi namatthu, Sabba-bhtnukampino. Vessabhussa namatthu, Nhtakassa tapassino; Namatthu Kakusandhassa, Mra-senappamaddino, Kongamanassa namatthu, Brhmaassa vusmato; Kassapassa namatthu, Vippamuttassa sabbadhi. Agrasassa namatthu, Sakya-puttassa sirmato; Yo ima dhammam-adesesi, Sabba-dukkhpandana. Ye cpi nibbut loke, Yath-bhta vipassisu; Te jan apisu, Mahant vta-srad. Hita deva-manussna, Ya namassanti Gotama; Vijj-caraa-sampanna, Mahanta vta-srada. Vijj-caraa-sampanna, Buddha vandma Gotaman-ti.

<10>

Bojjhaga-paritta

Bojjhaga-paritta
Bojjhago sati-sakhto, Dhammna vicayo tath; Viriyam-pti-passaddhi, Bojjhag ca tathpare. Samdhupekkha-bojjhag, Sattete sabba-dassin; Munin sammad-akkht, Bhvit bahul-kat. Savattanti abhiya, Nibbnya ca bodhiy; Etena sacca-vajjena, Sotthi te hotu sabbad. Ekasmi samaye ntho, Moggallna-ca Kassapa; Gilne dukkhite disv, Bojjhage satta desayi. Te ca ta abhinanditv, Rog muccisu ta-khae; Etena sacca-vajjena, Sotthi te hotu sabbad. Ekad Dhamma-rj pi, Gelaenbhipito; Cundattherena ta-eva, Bhapetvna sdara; Sammoditv ca bdh, Tamh vuhsi hnaso; Etena sacca-vajjena, Sotthi te hotu sabbad. Pahn te ca bdh, Tiannam-pi mahesina; Magghata-kiles va, Pattnuppatti-dhammata; Etena sacca-vajjena, Sotthi te hotu sabbad.

<11>

Abhaya-paritta

Abhaya-paritta
Yan-dunnimitta avamagala-ca, Yo cmanpo sakuassa saddo; Ppaggaho dussupina akanta, Buddhnubhvena vinsamentu. Yan-dunnimitta avamagala-ca, Yo cmanpo sakuassa saddo; Ppaggaho dussupina akanta, Dhammnubhvena vinsamentu. Yan-dunnimitta avamagala-ca, Yo cmanpo sakuassa saddo; Ppaggaho dussupina akanta, Saghnubhvena vinsamentu.

Devat Uyyojana Gth


Dukkhappatt ca niddukkh, Bhayappatt ca nibbhay; Sokappatt ca nissok, Hontu sabbe pi pino. Ettvat ca amhehi, Sambhata pua-sampada; Sabbe devnumodantu, Sabba-sampatti-siddhiy. Dna dadantu saddhya, Sla rakkhantu sabbad; Bhvanbhirat hontu, Gacchantu devat-gat. Sabbe Buddh balappatt, Paccekna-ca ya bala; Arahantna-ca tejena, Rakkha bandhmi sabbaso.

<12>

Jaya-magala Aha-gth

Jaya-magala Aha-gth
Bhu sahassam-abhinimmita-svudhan-ta, Grmekhala udita-ghora-sasena-mra; Dndi-dhamma-vidhin jitav munindo, Tan-tejas bhavatu te jaya-magalni. [/Tan-tejas bhavatu te jaya-magalagga.] Mrtirekam-abhiyujjhita-sabba-ratti, Ghoram-panavakam-akkhama-thaddha-yakkha; Khant-sudanta-vidhin jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/] Ngiri gaja-vara atimatta-bhta, Dvaggi-cakkam-asanva sudruan-ta; Mettambu-seka-vidhin jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/] Ukkhitta-khaggam-atihattha-sudruan-ta, Dhvan-ti-yojana-pathaguli-mlavanta; Iddhbhisakhata-mano jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/] Katvna kaham-udara iva gabbhiny, Cicya duha-vacana jana-kya majjhe; Santena soma-vidhin jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/] Sacca vihya-mati-Saccaka-vda-ketu, Vdbhiropita-mana atiandha-bhta; Pa-padpa-jalito jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/] Nandopananda-bhujaga vibudha mahiddhi, Puttena thera-bhujagena dampayanto; Iddhpadesa-vidhin jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/] Duggha-dihi-bhujagena sudaha-hattha, Brahma visuddhi-juti-m-iddhi-Bakbhidhna; gadena vidhin jitav munindo, Tan-tejas bhavatu te jaya-magalni.[/]

<13>

Jaya-paritta

Et pi Buddha-jaya-magala-aha-gth, Yo vcano dina-dine sarate-m-atand; Hitvnaneka-vividhni cupaddavni, Mokkha sukha adhigameyya naro sapao.

Jaya-paritta
Mah-kruiko ntho, Hitya sabba-pina; Pretv pram sabb, Patto sambodhim-uttama; Etena sacca-vajjena, Hotu te jaya-magala. Jayanto bodhiy mle, Sakyna nandi-vahano; Eva tva vijayo hohi, Jayassu jaya-magale. Aparjita-pallake, Sse pahavi-pokkhare; Abhiseke sabba-buddhna, Aggappatto pamodati. Sunakkhatta sumagala, Supabhta suhuhita; Sukhao sumuhutto ca, Suyiha brahma-crisu. Padakkhia kya-kamma, Vc-kamma padakkhia; Padakkhina mano-kamma, Paidhi te padakkhi. Padakkhini katvna, Labhantatthe padakkhie.

Buddha Dhamma Sagha-gu


Iti pi so Bhagav araha samm-sambuddho
(See page 9)

<14>

Funeral Chants

Funeral Chants
Namo tassa Buddha saraa gacchmi
(See Page 3)

Dhamma-saga-mtik
Kusal dhamm. Akusal dhamm. Abykat dhamm. Sukhya vedanya sampayutt dhamm. Dukkhya vedanya sampayutt dhamm. Adukkham-asukhya vedanya sampayutt dhamm. Vipk dhamm. Vipka-dhamma-dhamm. Nevvipka na vipka-dhamma-dhamm. Updinnupdniy dhamm. Anupdinnupdniy dhamm. Anupdinnnupdniy dhamm. Sakiliha-sakilesik dhamm. Asakiliha-sakilesik dhamm. Asakilihsakilesik dhamm. Savitakka-savicr dhamm. Avitakka-vicra-matt dhamm. Avitakkvicr dhamm. Pti-saha-gat dhamm. Sukha-saha-gat dhamm. Upekkh-saha-gat dhamm. Dassanena pahtabb dhamm. Bhvanya pahtabb dhamm. Neva dassanena na bhvanya pahtabb dhamm. Dassanena pahtabba-hetuk dhamm. Bhvanya pahtabba-hetuk dhamm. Neva dassanena na bhvanya pahtabba-hetuk dhamm.
<15>

Dhamma-saga-mtik

caya-gmino dhamm. Apacaya-gmino dhamm. Nevcaya-gmino npacaya-gmino dhamm. Sekkh dhamm. Asekkh dhamm. Neva sekkh nsekkh dhamm. Paritt dhamm. Mahaggat dhamm. Appam dhamm. Parittramma dhamm. Mahaggatramma dhamm. Appamramma dhamm. Hn dhamm. Majjhim dhamm. Pat dhamm. Micchatta-niyat dhamm. Sammatta-niyat dhamm. Aniyat dhamm. Maggramma dhamm. Magga-hetuk dhamm. Maggdhipatino dhamm. Uppann dhamm. Anuppann dhamm. Uppdino dhamm. Att dhamm. Angat dhamm. Paccuppann dhamm. Attramma dhamm. Angatramma dhamm. Paccuppannramma dhamm. Ajjhatt dhamm. Bahiddh dhamm. Ajjhatta-bahiddh dhamm. Ajjhattramma dhamm. Bahiddhramma dhamm. Ajjhatta-bahiddhramma dhamm. Sanidassana-sappaigh dhamm.
<16>

Pahna-mtik-pho

Anidassana-sappaigh dhamm. Anidassanppaigh dhamm.

Pahna-mtik-pho
Hetu-paccayo, rammaa-paccayo, adhipati-paccayo, anantara-paccayo, samanantara-paccayo, saha-jta-paccayo, aa-m-aa-paccayo, nissaya-paccayo, upanissaya-paccayo, pure-jta-paccayo, pacch-jta-paccayo, sevana-paccayo, kamma-paccayo, vipka-paccayo, hra-paccayo, indriya-paccayo, jhna-paccayo, magga-paccayo, sampayutta-paccayo, vippayutta-paccayo, atthi-paccayo, natthi-paccayo, vigata-paccayo, avigata-paccayo.

Pasu-kula
For the living Acira vataya kyo, Pahavi adhisessati. Chuho apeta-vio, Nirattha va kaligara. For the dead Anicc vata sakhr Uppda-vaya-dhammino; Uppajjitv nirujjhanti, Tesa vpasamo sukho. Sabbe satt maranti ca Marisu ca marissare Tathevha marissmi Natthi me ettha sasayo.

<17>

Evening Chanting

Evening Chanting
Yo so Bhagav araha samm-sambuddho Svkkhto yena Bhagavat dhammo Supaipanno yassa Bhagavato svaka-sagho Tam-maya Bhagavanta sadhamma sasagha Imehi sakkrehi yathraha ropitehi abhipjayma Sdhu no Bhante Bhagav sucira-parinibbuto pi Pacchim-janatnukampa-mnas Ime sakkre duggata-pakra-bhte paiggahtu Amhka dgha-ratta hitya sukhya. Ratanattaya Vandan Araha samm-sambuddho Bhagav, Buddha Bhagavanta abhivdemi.() Svkkhto Bhagavat dhammo, Dhamma namassmi.() Supaipanno Bhagavato svaka-sagho, Sagha nammi.() Pubba-bhga-nama-kra-pho [Handa maya Buddhassa Bhagavato pubba-bhga-nama-kra karomase.] Namo tassa Bhagavato arahato samm-sambuddhassa. (3) Buddhnussati [Handa maya Buddhnussati-naya karomase.] Ta kho pana Bhagavanta eva kalyo kitti-saddo abbhuggato, Iti pi so Bhagav araha samm-sambuddho, Vijj-caraa-sampanno sugato loka-vid, Anuttaro purisa-damma-srathi satth deva-manussna Buddho Bhagav-ti. Buddhbhigti [Handa maya Buddhbhigti karomase.]
<18>

Evening Chanting

Buddha-v-rahanta-vara-tdi-gubhiyutto, Suddhbhia-karuhi samgatatto, Bodhesi yo sujanata kamala va sro, Vandmaha tam-araa siras jinenda. Buddho yo sabba-pna, Saraa khemam-uttama; Pahamnussatihna, Vandmi ta sirenaha. Buddhasshasmi dso va, Buddho me smikissaro; Buddho dukkhassa ght ca, Vidht ca hitassa me. Buddhassha niyydemi, Sarra-jvita-cida; Vandantoha carissmi, Buddhasseva subodhita. Natthi me saraa aa, Buddho me saraa vara; Etena sacca-vajjena, Vaheyya satthu ssane. Buddha me vandamnena, Ya pua pasuta idha; Sabbe pi antary me, Mhesu tassa tejas. () Kyena vcya va cetas v, Buddhe kukamma pakata may ya; Buddho paiggahatu accayan-ta, Klantare savaritu va Buddhe.

Dhammnussati [Handa maya dhammnussati-naya karomase.] Svkkhto Bhagavat dhammo, Sandihiko akliko ehi-passiko, Opanayiko paccatta veditabbo vihti. Dhammbhigti [Handa maya dhammbhigti karomase.]
<19>

Evening Chanting

Svkkhta-t-di-gua-yoga-vasena seyyo, Yo magga-pka-pariyatti-vimokkha-bhedo; Dhammo kuloka-patan tad-adhri-dhr, Vandmaha tama-hara vara-dhammam-eta. Dhammo yo sabba-pna, Saraa khemam-uttama; Dutiynussatihna, Vandmi ta sirenaha. Dhammasshasmi dso va, Dhammo me smikissaro; Dhammo dukkhassa ght ca, Vidht ca hitassa me. Dhammassha niyydemi, Sarra-jvita-cida; Vandantoha carissmi, Dhammasseva sudhammata. Natthi me saraa aa, Dhammo me saraa vara; Etena sacca-vajjena, Vaheyya satthu ssane. Dhamma me vandamnena, Ya pua pasuta idha; Sabbe pi antary me, Mhesu tassa tejas. () Kyena vcya va cetas v, Dhamme kukamma pakata may ya; Dhammo paiggahatu accayan-ta, Klantare savaritu va dhamme.

Saghnussati [Handa maya saghnussati-naya karomase.] Supaipanno Bhagavato svaka-sagho, Uju-paipanno Bhagavato svaka-sagho, ya-paipanno Bhagavato svaka-sagho, Smci-paipanno Bhagavato svaka-sagho, Yad-ida cattri purisa-yugni aha purisa-puggal,

<20>

Evening Chanting

Esa Bhagavato svaka-sagho, huneyyo phuneyyo dakkhieyyo ajali-karayo, Anuttara puakkhetta lokassti. Saghbhigti [Handa maya saghbhigti karomase.] Saddhamma-jo supaipatti-gubhiyutto, Yohabbidho ariya-puggala-sagha-seho; Sldi-dhamma-pavarsaya-kya-citto, Vandmaha tam-ariyna-gaa susuddha. Sagho yo sabba-pna, Saraa khemam-uttama; Tatiynussatihna, Vandmi ta sirenaha. Saghasshasmi dso va. Sagho me smikissaro; Sagho dukkhassa ght ca, Vidht ca hitassa me. Saghassha niyydemi, Sarra-jvita-cida; Vandantoha carissmi, Saghassopaipannata. Natthi me saraa aa, Sagho me saraa vara; Etena sacca-vajjena, Vaheyya satthu ssane. Sagha me vandamnena, Ya pua pasuta idha; Sabbe pi antary me, Mhesu tassa tejas. () Kyena vcya va cetas v, Saghe kukamma pakata may ya; Sagho paiggahatu accayan-ta, Klantare savaritu va saghe.

<21>

Morning Chanting

Morning Chanting
Yo so Bhagav araha samm-sambuddho Svkkhto yena Bhagavat dhammo Supaipanno yassa Bhagavato svaka-sagho Tam-maya Bhagavanta sadhamma sasagha Imehi sakkrehi yathraha ropitehi abhipjayma Sdhu no Bhante Bhagav sucira-parinibbuto pi Pacchim-janatnukampa-mnas Ime sakkre duggata-pakra-bhte paiggahtu Amhka dgha-ratta hitya sukhya. Ratanattaya Vandan Araha samm-sambuddho Bhagav Buddha Bhagavanta abhivdemi.() Svkkhto Bhagavat dhammo, Dhamma namassmi.() Supaipanno Bhagavato svaka-sagho, Sagha nammi.() Pubba-bhga-nama-kra-pho [Handa maya Buddhassa Bhagavato pubba-bhga-nama-kra karomase.] Namo tassa Bhagavato arahato samm-sambuddhassa. (3) Buddhbhitthuti [Handa maya Buddhbhitthuti karomase.] Yo so Tathgato araha samm-sambuddho, Vijj-caraa-sampanno sugato loka-vid, Anuttaro purisa-damma-srathi satth deva-manussna Buddho Bhagav, Yo ima loka sadevaka samraka sabrahmaka, Sassamaa-brhmai paja sadeva-manussa saya abhi sacchikatv pavedesi,

<22>

Morning Chanting

Yo dhamma desesi di-kalya majjhe-kalya pariyosna-kalya, Sttha sabyajaa kevala-paripua parisuddha brahma-cariya paksesi, Tam-aha Bhagavanta abhipjaymi, Tam-aha Bhagavanta siras nammi.() Dhammbhitthuti [Handa maya dhammbhitthuti karomase] Yo so svkkhto Bhagavat dhammo, Sandihiko akliko ehi-passiko, Opanayiko paccatta veditabbo vihi, Tam-aha dhamma abhipjaymi, Tam-aha dhamma siras nammi.() Saghbhitthuti [Handa maya Saghbhitthuti karomase.] Yo so supaipanno Bhagavato svaka-sagho, Uju-paipanno Bhagavato svaka-sagho, ya-paipanno Bhagavato svaka-sagho, Smci-paipanno Bhagavato svaka-sagho, Yad-ida cattri purisa-yugni aha purisa-puggal, Esa Bhagavato svaka-sagho huneyyo phuneyyo dakkhieyyo ajali-karayo, Anuttara puakkhetta lokassa, Tam-aha sagha abhipjaymi, Tam-aha sagha siras nammi.() Ratanattayappama-gth [Handa maya ratanattayappama-gthyo ceva savega-parikittana-pha-ca bhamase.] Buddho susuddho karu-mahaavo, Yoccanta-suddhabbara-a-locano, Lokassa pppakilesa-ghtako, Vandmi Buddha aham-darena ta. Dhammo padpo viya tassa satthuno, Yo magga-pkmata-bheda-bhinnako,

<23>

Morning Chanting

Lokuttaro yo ca tad-attha-dpano, Vandmi dhamma aham-darena ta. Sagho sukhettbhyatikhetta-saito, Yo diha-santo sugatnubodhako, Lolappahno ariyo sumedhaso, Vandmi sagha aham-darena ta. Icc-evam-ekantabhipjaneyyaka, Vatthuttaya vandayatbhisakhata, Pua may ya mama sabbupaddav, M hontu ve tassa pabhva-siddhiy. Savega-parikittana-pho Idha Tathgato loke uppanno araha sammsambuddho, Dhammo ca desito niyyniko upasamiko pari-nibbniko sambodha-gm sugatappavedito, Mayan-ta dhamma sutv eva jnma: Jti pi dukkh jar pi dukkh maraam pi dukkha, Soka-parideva-dukkha-domanassupys pi dukkh, Appiyehi sampayogo dukkho, piyehi vippa-yogo dukkho, yam-piccha na labhati tam pi dukkha, Sakhittena pacupdnakkhandh dukkh, Seyyathda: Rppdnakkhandho, Vedanpdnakkhandho, Sapdnakkhandho, Sakhrpdnakkhandho, Vipdnakkhandho, Yesa pariya, Dharamno so Bhagav, Eva bahula svake vineti, Eva bhag ca panassa Bhagavato svakesu anussan, Bahul/a pavattati: Rpa anicca, Vedan anicc, Sa anicc, Sakhr anicc,
<24>

Morning Chanting

Via anicca, Rpa anatt, Vedan anatt, Sa anatt, Sakhr anatt, Via anatt, Sabbe sakhr anicc, Sabbe dhamm anattti. Te maya, Otimha jtiy jar-maraena, Sokehi paridevehi dukkhehi domanassehi upysehi, Dukkhoti dukkha-paret, App-eva nmimassa kevalassa dukkhakkhandhassa antakiriy payethti, Cira-parinibbutam-pi ta Bhagavanta uddissa arahanta samm-sambuddha, Saddh agrasm anagriya pabbajit, Tasmi Bhagavati brahma-cariya carma, Bhikkna sikkh-sjva-sampann, Ta no brahma-cariya, Imassa kevalassa dukkhakkhandassa anta-kiriyya savattatu.

<25>

Anumodan

Anumodan
[/Yath vri-vah pr, Pariprenti sgara; Evam-eva ito dinna, Petna upakappati Icchita patthita tumha, Khippam-eva samijjhatu; Sabbe prentu sakapp, Cando paaraso yath; Mai joti-raso yath./] or [/Sabba-roga-vinimutto,] Sabba-santpa-vajjito; Sabba-veram-atikkanto, Nibbuto ca tuvam-bhava;/] Sabbtiyo vivajjantu, Sabba-rogo vinassatu; M te bhavatv-antaryo, Sukh dghyuko bhava; /(3) Abhivdana-slissa, Nicca vuhpacyino; Cattro dhamm vahanti, yu vao sukha bala. Bhavatu sabba-magala Rakkhantu sabba-devat Sabba-buddhnubhvena Sad sotth bhavantu te Bhavatu sabba-magala Rakkhantu sabba-devat Sabba-dhammnubhvena Sad sotth bhavantu te

<26>

Bhojana-dnnumodan

Bhavatu sabba-magala Rakkhantu sabba-devat Sabba-saghnubhvena Sad sotth bhavantu te.

Bhojana-dnnumodan
yu-do bala-do dhro, Vaa-do paibha-do; Sukhassa dt medhv, Sukha so adhigacchati. yu datv bala vaa, Sukha-ca paibhna-do; Dghyu yasav hoti, Yattha yatthpapajjatti.

Culla-magala-cakka-va
Sabba-buddhnubhvena sabba-dhammnu-bhvena sabba-saghnubhvena Buddha-ratana dhamma-ratana sagha-ratana Tia ratanna nubhvena Catur-sti-sahassa-dhammakkhandhnubhvena Piakattaynubhvena Jina-svaknubhvena Sabbe te rog Sabbe te bhay Sabbe te antary Sabbe te upaddav Sabbe te dunnimitt Sabbe te avamagal vinassantu yu-vahako dhana-vahako siri-vahako yasa-vahako bala-vahako vaa-vahako sukha-vahako

<27>

Aggappasda-sutta-gth

hotu sabbad. Dukkha-roga-bhay ver, Sok sattu cupaddav; Anek antary pi, Vinassantu ca tejas; Jaya-siddhi dhana lbha, Sotthi bhgya sukha bala; Siri yu ca vao ca, Bhoga vuh ca yasav; Sata-vass ca y ca, Jva-siddh bhavantu te.

Aggappasda-sutta-gth
Aggato ve pasannna, Agga dhamma vijnata; Agge Buddhe pasannna, Dakkhieyye anuttare; Agge dhamme pasannna, Virgpasame sukhe; Agge saghe pasannna, Puakkhette anuttare. Aggasmi dna dadata, Agga pua pavahati; Agga yu ca vao ca, Yaso kitti sukha bala; Aggassa dt medhv, Agga-dhamma-samhito; Deva-bhto manusso v, Aggappatto pamodat-ti.

Kla-dna-sutta-gth
Kle dadanti sapa, Vada vta-macchar; Klena dinna ariyesu, Uju-bhtesu tdisu; Vippasanna-man tassa,

<28>

So Attha-laddho

Vipul hoti dakkhi. Ye tattha anumodanti, Veyyvacca karonti v; Na tena dakkhi on, Te pi puassa bhgino. Tasm dade appaivna-citto, Yattha dinna mahapphala; Puni para-lokasmi, Patih honti pinan-ti.

So Attha-laddho
So attha-laddho sukhito, Viruho Buddha-ssane; Arogo sukhito hohi, Saha sabbehi tibhi. S attha-laddh sukhit, Viruh Buddha-ssane; Arog sukhit hohi, Saha sabbehi tibhi. Te attha-laddh sukhit, Viruh Buddha-ssane; Arog sukhit hotha, Saha sabbehi tibhi.

Adsi-me di-gth (Tiro-kua-kaa)


Adsi me aksi me, ti-mitt sakh ca me; Petna dakkhia dajj, Pubbe katam-anussara. Na hi rua v soko v, Y va paridevan; Na ta petnam-atthya, Eva tihanti tayo.
Aya-ca

kho dakkhi dinn, Saghamhi supatihit ; Dgha-ratta hityassa,

<29>

So Attha-laddho

hnaso upakappati. So ti-dhammo ca aya nidassito, Petnapj ca kat ur; Bala-ca bhikkhnam-anuppadinna, Tumhehi pua pasuta anappakan-ti.

<30>

Dhamma-cakkappavattana Sutta

Rains Retreat Chants


Dhamma-cakkappavattana Sutta
The Discourse on Setting the Wheel of Dhamma in Motion [Evam-me suta.] Eka samaya Bhagav, Brasiya viharati Isipatane Migadye. Tatra kho Bhagav paca-vaggiye bhikkh mantesi: Dveme bhikkhave ant pabbajitena na sevitabb. /Katame dve?/ Yo cya kmesu kma-sukhalliknuyogo, hno gammo pothujjaniko anariyo anattha-sahito, yo cya atta-kilamathnuyogo, dukkho anariyo anattha-sahito. Etete bhikkhave ubho ante anupagamma, majjhim paipad Tathgatena abhi-sambuddh, cakkhu-kara a-kara upasamya abhiya sambodhya nibbnya savattati. Katam ca s bhikkhave majjhim paipad Tathgatena abhisambuddh, cakkhu-kara a-kara upasamya abhiya sam-bodhya nibbnya savattati? Ayam-eva ariyo ahagiko maggo, seyyathda, samm-dihi samm-sakappo, sammvc samm-kammanto samm-jvo, samm- vymo sammsati samm-samdhi. Aya kho s bhikkhave majjhim paipad Tath-gatena abhisambuddh, cakkhu-kara a-kara upasamya abhiya sam-bodhya nibbnya savattati. Ida kho pana bhikkhave dukkha ariya- sacca: Jti pi dukkh jar pi dukkh /vydhi pi dukkh/ maraam pi dukkha, sokaparideva-dukkha-domanassupys pi dukkh, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yam-piccha na labhati tam pi dukkha, sakhittena pacupdna-kkhandh dukkh. Ida kho pana bhikkhave dukkha-samudayo/a ariya-sacca: Yya tah ponobbhavik nandi-rga-sahagat tatra-tatrbhinandin, seyyathda, kma-tah bhava-tah vibhava-tah. Ida kho pana bhikkhave dukkha-nirodho/a ariya-sacca: Yo tass yeva tahya asesa-virga-nirodho cgo painissaggo mutti
<31>

Dhamma-cakkappavattana Sutta

anlayo. Ida kho pana bhikkhave dukkha-nirodha-gmin-paipad ariya-sacca: ayam-eva ariyo ahagiko maggo, seyyathda, samm- dihi samm-sakappo, samm-vc sammkammanto samm-jvo, samm-vymo samm-sati sammsamdhi. Ida dukkha ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha ariya-sacca parieyyan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha ariya-sacca paritan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ida dukkha-samudayo/a ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-samudayo/a ariya-sacca pahtabban-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-samudayo/a ariya-sacca pahnan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ida dukkha-nirodho/a ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-nirodho/a ariya-sacca sacchiktabban-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha- nirodho/a ariya-sacca sacchikatan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ida dukkha-nirodha-gmin-paipad ariya-saccan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-nirodha-gmin-paipad ariya-sacca
<32>

Dhamma-cakkappavattana Sutta

bhvetabban-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Ta kho panida dukkha-nirodha-gmin-paipad ariya-sacca bhvitan-ti me bhikkhave, pubbe ananussutesu dhammesu, cakkhu udapdi a udapdi pa udapdi vijj udapdi loko udapdi. Yva-kva-ca me bhikkhave imesu catsu ariya-saccesu, evan-tiparivaa dv-daskra yath-bhta a-dassana na suvisuddha ahosi, neva tvha bhikkhave sadevake loke samrake sabrahmake, sassamaa-brhmaiy pajya sadevamanussya, anuttara samm-sambodhi abhi-sambuddho paccasi. Yato ca kho me bhikkhave imesu catsu ariya-saccesu, evan-ti-parivaa dv-daskra yath- bhta a-dassana suvisuddha ahosi, athha bhikkhave sadevake loke samrake sabrahmake, sassamaa-brhmaiy pajya sadevamanussya, anuttara samm- sambodhi abhisambuddho paccasi, a-ca pana me dassana udapdi: akupp me vimutti, ayam-antim jti, natthi dni punabbhavo-ti. Idam-avoca Bhagav. Attaman paca-vaggiy bhikkh Bhagavato bhsita abhinandu. Imasmi-ca pana veyykaraasmi bhaamne, yasmato Koaassa viraja vta-mala dhamma-cakkhu udapdi. Ya-kici samudaya- dhamma sabban-ta nirodhadhamman-ti. Pavattite ca Bhagavat dhamma-cakke, bhumm dev saddamanussvesu: Etam-Bhagavat Brasiya Isipatane Migadye anuttara dhamma-cakka pavattita, appaivattiya samaena v brhmaena v devena v mrena v brahmun v kenaci v lokasmin-ti. Bhummna devna sadda sutv, Ctummah-rjik dev saddam-anussvesu. Ctummah-rjikna devna sadda sutv, Tvatis dev saddam-anussvesu. Tvatisna devna sadda sutv, Ym dev saddamanussvesu. Ymna devna sadda sutv, Tusit dev saddam-anussvesu. Tusitna devna sadda sutv, Nimmna-rat dev saddam-anussvesu. Nimmna-ratna devna sadda sutv, Para-nimmita-vasa-vatt dev saddamanussvesu. Para-nimmita-vasa-vattna devna sadda

<33>

Anatta-lakkhaa Sutta

sutv, Brahma-kyik dev saddam-anussvesu: Etam-Bhagavat Brasiya Isipatane Migadye anuttara dhammacakka pavattita, appaivattiya samaena v brhmaena v devena v mrena v brahmun v kenaci v lokasmin-ti. Iti-ha tena khaena tena muhuttena, yva brahma-lok saddo abbhuggacchi. Aya-ca dasa-sahass loka-dhtu, sakampi sampakampi sampavedhi. Appamo ca oro (/uro) obhso loke ptur-ahosi, atikkammeva devna devnubhva. Atha kho Bhagav udna udnesi: Asi vata bho Koao, asi vata bho Koao-ti. Iti-hida yasmato Koaassa, A-koaotv-eva nma, ahos-ti. Dhamma-cakkappavattana Sutta Nihita
[S.V.420f; Vin.I.10f]

Anatta-lakkhaa Sutta
The Discourse on the Not-self Characteristic [Evam-me suta.] Eka samaya Bhagav, Brasiya viharati Isipatane Migadye. Tatra kho Bhagav paca-vaggiye bhikkh mantesi: Rpa bhikkhave anatt. Rpa-ca hida bhikkhave att abhavissa, na-y-ida rpa bdhya savatteyya, labbhetha ca rpe: eva me rpa hotu eva me rpa m ahos-ti. Yasm ca kho bhikkhave rpa anatt, tasm rpa bdhya savattati. Na ca labbhati rpe: eva me rpa hotu eva me rpa m ahos-ti. Vedan anatt. Vedan ca hida bhikkhave att abhavissa, na-yida vedan bdhya savatteyya, labbhetha ca vedanya: eva me vedan hotu eva me vedan m ahos-ti. Yasm ca kho bhikkhave vedan anatt, tasm vedan bdhya savattati. Na ca labbhati vedanya: eva me vedan hotu eva me vedan m ahos-ti. Sa anatt. Sa ca hida bhikkhave att abhavissa, na-yida sa bdhya savatteyya, labbhetha ca saya, eva

<34>

Anatta-lakkhaa Sutta

me sa hotu eva me sa m ahos-ti. Yasm ca kho bhikkhave sa anatt, tasm sa bdhya savattati. Na ca labbhati saya, eva me sa hotu eva me sa m ahosti. Sakhr anatt. Sakhr ca hida bhikkhave att abhavissasu, na-y-ida sakhr bdhya savatteyyu, labbhetha ca sakhresu: eva me sakhr hontu eva me sakhr m ahesun-ti. Yasm ca kho bhikkhave sakhr anatt, tasm sakhr bdhya savattanti. Na ca labbhati sakhresu: eva me sakhr hontu eva me sakhr m ahesun-ti. Via anatt. Via-ca hida bhikkhave att abhavissa, na-y-ida via bdhya savatteyya, labbhetha ca vie: eva me via hotu eva me via m ahosti. Yasm ca kho bhikkhave via anatt, tasm via bdhya savattati. Na ca labbhati vie: eva me via hotu eva me via m ahos-ti. Ta ki maatha bhikkhave, rpa nicca v anicca v-ti? Anicca bhante. Yam-pannicca dukkha v ta sukha v-ti? Dukkha bhante. Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti? No heta bhante. Ta ki maatha bhikkhave, vedan nicc v anicc v-ti? Anicc bhante. Yam-pannicca dukkha v ta sukha v-ti? Dukkha bhante. Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti? No heta bhante. Ta ki maatha bhikkhave, sa nicc v anicc v-ti? Anicc bhante. Yam-pannicca dukkha v ta sukha v-ti? Dukkha bhante.
<35>

Anatta-lakkhaa Sutta

Yam-pannicca dukkha viparima- dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti? No heta bhante. Ta ki maatha bhikkhave, sakhr nicc v anicc v-ti? Anicc bhante. Yam-pannicca dukkha v ta sukha v-ti? Dukkha bhante. Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti? No heta bhante. Ta ki maatha bhikkhave, via nicca v anicca vti? Anicca bhante. Yam-pannicca dukkha v ta sukha vti? Dukkha bhante. Yam-pannicca dukkha viparima-dhamma, kalla nu ta samanupassitu: Eta mama esoham-asmi eso me att-ti? No heta bhante. Tasm-t-iha bhikkhave, ya-kici rpa attngata-paccuppanna, ajjhatta v bahiddh v, orika v sukhuma v, hna v pata v, yan-dre santike v, sabba rpa, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba. Y kci vedan attngata-paccuppann, ajjhatt v bahiddh v, orik v sukhum v, hn v pat v, y dre santike v, sabb vedan, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba. Y kci sa attngata-paccuppann, ajjhatt v bahiddh v, orik v sukhum v, hn v pat v, y dre santike v, sabb sa, neta mama nesoham-asmi na meso att-ti. Evameta yath-bhta sammappaya dahabba. Ye keci sakhr attngata-paccuppann, ajjhatt v bahiddh v, orik v sukhum v, hn v pat v, ye dre santike v,

<36>

ditta-pariyya Sutta

sabbe sakhr, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba. Ya-kici via attngata-paccuppanna, ajjhatta v bahiddh v, orika v sukhuma v, hna v pata v, yandre santike v, sabba via, neta mama nesoham-asmi na meso att-ti. Evam-eta yath-bhta sammappaya dahabba. Eva passa bhikkhave sutav ariya-svako, rpasmi pi nibbindati. Vedanya pi nibbindati. Saya pi nibbindati. Sakhresu pi nibbindati. Viasmi pi nibbindati. Nibbinda virajjati. Virg vimuccati. Vimuttasmi vimuttam-iti a hoti. Kh jti, vusita brahma-cariya, kata karaya, npara itthatty-ti pajnt-ti. Idam-avoca Bhagav. Attaman paca-vaggiy bhikkh Bhagavato bhsita abhinandu. Imasmi-ca pana veyykaraasmi bhaamne, paca-vaggiyna bhikkhna anupdya, savehi cittni vimuccis-ti. Anatta-lakkhaa Sutta Nihita
[S.III.66f; Vin.I.13f]

ditta-pariyya Sutta
The Fire Discourse [Evam-me suta.] Eka samaya Bhagav, Gayya viharati gaysse, saddhi bhikkhu-sahassena. Tatra kho Bhagav bhikkh mantesi: Sabba bhikkhave ditta. Ki-ca bhikkhave sabba ditta? Cakkhu bhikkhave ditta. Rp ditt. Cakkhu-via ditta. Cakkhu-samphasso ditto. Yam-pida cakkhu-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta. Kena ditta? ditta rgaggin dosaggin mohaggin, ditta jtiy jar-maraena, sokehi paridevehi dukkhehi domanassehi upysehi dittan-ti vadmi.

<37>

ditta-pariyya Sutta

Sota ditta. Sadd ditt. Sota-via ditta. Sota-samphasso ditto. Yam-pida sota-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta. Kena ditta? ditta rgaggin dosaggin mohaggin, ditta jtiy jar-maraena, sokehi paridevehi dukkhehi domanassehi upysehi dittan-ti vadmi. Ghna ditta. Gandh ditt. Ghna- via ditta. Ghna-samphasso ditto. Yam-pida ghna-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta. Kena ditta? ditta rgaggin dosaggin mohaggin, ditta jtiy jar-maraena, sokehi paridevehi dukkhehi domanassehi upysehi dittan-ti vadmi. Jivh ditt. Ras ditt. Jivh-via ditta. Jivh-samphasso ditto. Yam-pida jivh-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta. Kena ditta? ditta rgaggin dosaggin mohaggin, ditta jtiy jar-maraena, sokehi paridevehi dukkhehi domanassehi upysehi dittan-ti vadmi. Kyo ditto. Phohabb ditt. Kya- via ditta. Kyasamphasso ditto. Yam-pida kya-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tampi ditta. Kena ditta? ditta rgaggin dosaggin mohaggin, ditta jtiy jar-maraena, sokehi paridevehi dukkhehi domanassehi upysehi dittan-ti vadmi. Mano ditto. Dhamm ditt. Mano-via ditta. Manosamphasso ditto. Yam-pida mano-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tam-pi ditta. Kena ditta? ditta rgaggin dosaggin mohaggin, ditta jtiy jar-maraena, sokehi paridevehi dukkhehi domanassehi upysehi dittan-ti vadmi.

<38>

ditta-pariyya Sutta

Eva passa bhikkhave sutav ariya-svako, cakkhusmi pi nibbindati. Rpesu pi nibbindati. Cakkhu-vie pi nibbindati. Cakkhu-samphasse pi nibbindati. Yam-pida cakkhu-samphassapaccay uppajjati vedayita, sukha v dukkha v adukkhamasukha v, tasmi pi nibbindati. Sotasmi pi nibbindati. Saddesu pi nibbindati. Sota-vie pi nibbindati. Sota-samphasse pi nibbindati. Yam-pida sota-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati. Ghnasmi pi nibbindati. Gandhesu pi nibbindati. Ghnavie pi nibbindati. Ghna-samphasse pi nibbindati. Yampida ghna-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati. Jivhya pi nibbindati. Rasesu pi nibbindati. Jivh-vie pi nibbindati. Jivh-samphasse pi nibbindati. Yam-pida jivh-samphassa- paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati. Kyasmi pi nibbindat. Phohabbesu pi nibbindati. Kyavie pi nibbindati. Kya-samphasse pi nibbindati. Yam-pida kya-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati. Manasmi pi nibbindati. Dhammesu pi nibbindati. Manovie pi nibbindati. Mano-samphasse pi nibbindati. Yampida mano-samphassa-paccay uppajjati vedayita, sukha v dukkha v adukkham-asukha v, tasmi pi nibbindati. Nibbinda virajjati. Virg vimuccati. Vimuttasmi vimuttam-iti a hoti. Kh jti, vusita brahma-cariya, kata karaya, npara itthatty-ti pajnt-ti. Idam-avoca Bhagav. Attaman te bhikkh Bhagavato bhsita abhinandu. Imasmi-ca pana veyykaraasmi bhaamne, tassa bhikkhu-sahassassa anupdya, savehi cittni vimuccisti.
[S.IV.19f; Vin.I.34]

<39>

Ratana Sutta

Ratana Sutta
Yndha bhtni samgatni, Bhummni v yni va antalikkhe. Sabbeva bht suman bhavantu, Atho pi sakkacca suantu bhsita. Tasm hi bht nismetha sabbe, Metta karotha mnusiy pajya. Div ca ratto ca haranti ye bali, Tasm hi ne rakkhatha appamatt. Ya kici vitta idha v hura v, Saggesu v ya ratana pata; Na no sama atthi Tathgatena, Idam pi Buddhe ratana pata; Etena saccena suvatthi hotu. Khaya virga amata pata, Yad-ajjhag Sakya-mun samhito; Na tena dhammena samatthi kici, Idam pi Dhamme ratana pata; Etena saccena suvatthi hotu. Yam buddha-seho parivaay suci, Samdhim-nantarika-m-hu; Samdhin tena samo na vijjati, Idam pi Dhamme ratana pata; Etena saccena suvatthi hotu. Ye puggal aha sata pasah, Cattri etni yugni honti; Te dakkhieyy Sugatassa svak, Etesu dinnni mahapphalni; Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Ye suppayutt manas dahena, Nikkmino Gotama-ssanamhi;

<40>

Ratana Sutta

Te patti-patt amata vigayha, Laddh mudh nibbuti bhujamn; Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Yathinda-khlo pahavi sito siy, Catubbhi vtebhi asampakampiyo. Tathpama sappurisa vadmi, Yo ariya-saccni avecca passati. Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Ye ariya-saccni vibhvayanti, Gambhra-paena sudesitni. Ki-cpi te honti bhusappamatt, Na te bhava ahamam-diyanti. Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Sah vassa dassana-sampadya, Tayassu dhamm jahit bhavanti. Sakkya-dihi vicikicchita-ca, Slabbata v pi yad-atthi kici. Cathapyehi ca vippamutto, Cha cbhihnni abhabbo ktu. Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Ki-cpi so kamma karoti ppaka, Kyena vc uda cetas v. Abhabbo so tassa paicchadya, Abhabbat diha-padassa vutt. Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Vanappagumbe yath phussi-t-agge, Gimhna-mse pahamasmi gimhe. Tathpama dhamma-vara adesayi, Nibbna-gmi parama hitya. Idam pi Buddhe ratana pata,

<41>

Ratana Sutta

Etena saccena suvatthi hotu. Varo vara- vara-do varharo, Anuttaro dhamma-vara adesayi. Idam pi Buddhe ratana pata, Etena saccena suvatthi hotu. Kha pura nava natthi sambhava, Viratta-cittyatike bhavasmi; Te kha-bj aviruhi-chand, Nibbanti dhr yathyam padpo; Idam pi Saghe ratana pata, Etena saccena suvatthi hotu. Yndha bhtni samgatni, Bhummni v yni va antalikkhe. Tathgata deva-manussa-pjita, Buddha namassma suvatthi hotu. Yndha bhtni samgatni, Bhummni v yni va antalikkhe. Tathgata deva-manussa-pjita, Dhamma namassma suvatthi hotu. Yndha bhtni samgatni, Bhummni v yni va antalikkhe. Tathgata deva-manussa-pjita, Sagha namassma suvatthi hot-ti.
[Sn. vv. 224241; Khp.VI]

<42>

niya Paritta

niya Paritta
(28 Buddhas) Appasannehi nthassa Ssane sdhu-sammate Amanussehi caehi Sad kibbi-sakribhi Parisna-ca tassannam-ahisya ca guttiy Yan-desesi mah-vro Parittan-tam-bhamase. Vipassissa namatthu, Cakkhumantassa sirmato; Sikhissa pi namatthu, Sabba-bhtnukampino. Vessabhussa namatthu, Nhtakassa tapassino; Namatthu Kakusandhassa, Mra-senappamaddino, Kongamanassa namatthu, Brhmaassa vusmato; Kassapassa namatthu, Vippamuttassa sabbadhi. Agrasassa namatthu, Sakya-puttassa sirmato; Yo ima dhammam-adesesi, Sabba-dukkhpandana. Ye cpi nibbut loke, Yath-bhta vipassisu; Te jan apisu, Mahant vta-srad. Hita deva-manussna, Ya namassanti Gotama;

<43>

niya Paritta

*/Vijj-caraa-sampanna, Mahanta vta-srada. Vijj-caraa-sampanna, Buddha vandma Gotaman-ti./*1 Namo me sabba buddhna Uppannna mahesina Taha-karo mah-vro Medha-karo mah-yaso. Saraa-karo loka-hito Dpa-karo jutin-dharo Koao jana-pmokkho Magalo purissabho. Sumano sumano dhro Revato rati-vahano Sobhito gua-sampanno Anoma-dass januttamo. Padumo loka-pajjoto Nrado vara-srath Padumuttaro satta-sro Sumedho appaipuggalo. Sujto sabba-lokaggo Piya-dass narsabho Attha-dass kruiko Dhamma-dass tamo-nudo. Siddhattho asamo loke Tisso ca vadata varo Pusso ca varado Buddho Vipass ca anpamo. Sikh sabba-hito satth Vessabh sukha-dyako Kakusandho sattha-vho Kongamano raa-jaho. Kassapo siri-sampanno Gotamo sakya-pugavo. Ete cae ca Sambuddh
1. *If chanting the Paritta in full omit this line.

<44>

niya Paritta

Aneka-sata-koayo Sabbe Buddh asama-sam Sabbe Buddh mahiddhik. Sabbe dasa-balpet Vesrajjehupgat Sabbe te paijnanti sabhahnamuttama. Sha-nda nadantete Parissu visrad Brahma-cakka pavattenti Loke appaivattiya. Upet Buddha-dhammehi Ahrasahi nyak Dvattisa-lakkhapet Stynubyajan-dhar. Bymappabhya suppabh Sabbe te muni-kujar Buddh sabba-uno ete Sabbe khsav jin. Mahappabh mah-tej Mah-pa mahabbal Mah-kruik dhr Sabbesna sukh-vah. Dp nth patih ca T le ca pina Gat bandh mahasss Sara ca hitesino. Sadevakassa lokassa Sabbe ete paryan Tesha siras pde Vandmi purisuttame. Vacas manas ceva Vandmete Tathgate Sayane sane hne Gamane cpi sabbad. Sad sukhena rakkhantu Buddh santi-kar tuva
<45>

niya Paritta

Tehi tva rakkhito santo Mutto sabba-bhayena ca. Sabba-roga-vinimutto Sabba-santpa-vajjito Sabba-veram-atikkanto Nibbuto ca tuva bhava. Tesa saccena slena Khanti-mett-balena ca Te pi tumhe/amhe1 anurakkhantu rogyena sukhena ca. Puratthimasmi dis-bhge Santi bht mahiddhik Te pi tumhe/amhe anurakkhantu rogyena sukhena ca. Dakkhiasmi dis-bhge Santi dev mahiddhik Te pi tumhe/amhe anurakkhantu rogyena sukhena ca. Pacchimasmi dis-bhge Santi ng mahiddhik Te pi tumhe/amhe anurakkhantu rogyena sukhena ca. Uttarasmi dis-bhge Santi yakkh mahiddhik Te pi tumhe/amhe anurakkhantu rogyena sukhena ca. Purima-disa Dhataraho Dakkhiena Viruhako Pacchimena Virpakkho Kuvero uttara disa. Cattro te mah-rj Loka-pl yasassino Te pi tumhe/amhe anurakkhantu rogyena sukhena ca. ksah ca bhummah
1. If chanting for oneself use amhe.

<46>

niya Paritta

Dev ng mahiddhik Te pi tumhe/amhe anurakkhantu rogyena sukhena ca. Natthi me saraa aa, Buddho me saraa vara Etena sacca-vajjena Hotu te jaya-magala Natthi me saraa aa, Dhammo me saraa vara Etena sacca-vajjena Hotu te jaya-magala Natthi me saraa aa, Sagho me saraa vara Etena sacca-vajjena Hotu te jaya-magala Ya kici ratana loke Vijjati vividha puthu Ratana Buddha-sama natthi Tasm sotth bhavantu te/me.1 Ya kici ratana loke Vijjati vividha puthu Ratana Dhamma-sama natthi Tasm sotth bhavantu te/me. Ya kici ratana loke Vijjati vividha puthu Ratana Sagha-sama natthi Tasm sotth bhavantu te/me. Sakkatv Buddha-ratana, Osatha uttama vara; Hita deva-manussna, Buddha-tejena sotthin; Nassantupaddav sabbe, Dukkh vpasamentu te/me.
1. If chanting for oneself use me.

<47>

niya Paritta

Sakkatv Dhamma-ratana, Osatha uttama vara; Parihpasamana, Dhamma-tejena sotthin; Nassantupaddav sabbe, Bhay vpasamentu te/me. Sakkatv Sagha-ratana, Osatha uttama vara; huneyya phuneyya, Sagha-tejena sotthin; Nassantupaddav sabbe, Rog vpasamentu te/me. Sabbtiyo vivajjantu, Sabba-rogo vinassatu; M te bhavatv-antaryo, Sukh dghyuko bhava. Abhivdana-slissa, Nicca vuhpacyino; Cattro dhamm vahanti, yu vao sukha bala.

<48>

Vous aimerez peut-être aussi