Vous êtes sur la page 1sur 4

Abhinavagupta: Anuttarastika

Encoded by: Dott. Marino Faliero Date: July 1998 Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.)
description: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T multibyte sequence:

retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar t underbar

sakrmo 'tra na bhvan na ca kathyuktir na carc na ca dhyna v na ca dhra na ca japbhysaprayso na ca | tat ki nma sunicita vada para satya ca tacchryat na tyg na parigrah bhaja sukha sarva yathvasthita || 1 ||

sasro 'sti na tattvatas tanubht bandhasya vrtaiva k bandho yasya na jtu tasya vitath muktasya muktikriy | mithymohakd ea rajjubhujagacchypicabhramo m kicit tyaja
2

m gha vihara [1] svastho yathvasthita || 2 ||

pjapjakapjyabhedasarai keya kathnuttare sakrma kila kasya kena vidadhe ko v praveakrama | myeyam na cidadvayt paratay bhinnpy aho vartate sarva svnubhavasvabhvavimala cint vth m kth || 3 ||

nando 'tra na vittamadhyamadavan naivgansagavat dprkenduktaprabhprakaravan naiva prakodaya | hara sabhtabhedamuktisukhabhr bhrvatropama sarvdvaitapadasya vismtanidhe prpti prakodaya || 4 ||

rgadveasukhsukhodayalayhakradainydayo ye bhv pravibhnti vivavapuo bhinnasvabhv na te | vyakti payasi yasya yasya sahas tattattadektmatsavidrpam avekya ki na ramase tadbhvannirbhara || 5 ||

prvbhvabhavakriy hi sahas bhv sad 'smin bhave madhykravikrasakaravat te kuta satyat | nisatye capale prapacanicaye svapnabhrame peale aktakakalakayuktikalantta prabuddho bhava || 6 ||

bhvn na samudbhavo 'sti sahajas tvadbhvit bhnty am nisaty api satyatm anubhavabhrnty bhajanti kaam |
3

tvatsakalpaja ea vivamahim nsty asya janmnyata tasmt tva vibhavena bhsi bhuvanev ekopy anektmaka || 7 ||

yat satya yad asatyam alpabahula nitya na nitya ca yat yan mymalina yad tmavimala ciddarpae rjate | tat sarva svavimarasavidudayd rpapraktmaka jtv svnubhavdhirhamahim vivevaratva bhaja || 8 ||

|| iti rmadcrybhinavaguptapdair viracitnuttarik sampt || ___________________________ [1] var. vilasa

Vous aimerez peut-être aussi