Vous êtes sur la page 1sur 3

Abhinavagupta: Anuttarastika

Encoded by: Dott. Marino Faliero


Date: July 1998

!"#$ !E%! F#&E #$ F'( (EFE(E)*E +,(+'$E$ ')&-.


*'+-(#/"! A)D !E(M$ 'F ,$A/E A$ F'( $',(*E F#&E.
!e0t converted to ,nicode 1,!F82.
1!his 3ile is to be used 4ith a ,!F8 3ont and your bro4ser5s 6#E7
con3iguration
set to ,!F8.2
description: 8ultibyte se9uence:
long a :
long A ;
long i <
long # =
long u >
long , ?
vocalic r
vocalic (
long vocalic r
vocalic l
long vocalic l
velar n
velar )
palatal n @
palatal ) A
retro3le0 t
retro3le0 !
retro3le0 d
retro3le0 D
retro3le0 n
retro3le0 )
palatal s B
palatal $ C
retro3le0 s
retro3le0 $
anusvara
visarga
long e D
long o E
l underbar
r underbar
n underbar
k underbar
t underbar
,nless indicated other4iseF accents have been dropped in order
to 3acilitate 4ord search.
For a co8prehensive list o3 /(E!#& encodings and 3or8ats see:
444.sub.unigoettingen.deGebeneH1G3iindoloGgretilGgretdiac.pd3
and
444.sub.unigoettingen.deGebeneH1G3iindoloGgretilGgretdias.pd3

sa kr:8o 5tra na bh:van: na ca kath:yuktir na carc: na ca


dhy:na v: na ca dh:ra : na ca Iap:bhy:sapray:so na ca J
tat ki n:8a suniBcita vada para satya ca tacchr>yat:
na ty:g< na parigrah< bhaIa sukha sarva yath:vasthita JJ 1 JJ
sa s:ro 5sti na tattvatas tanubh t: bandhasya v:rtaiva k:
bandho yasya na I:tu tasya vitath: 8uktasya 8uktikriy: J
8ithy:8ohak d e a raIIubhuIagacch:y:piB:cabhra8o 8: ki cit tyaIa
8: g h: a vihara K1L svastho yath:vasthita JJ M JJ
p>Iap>Iakap>Iyabhedasara i keya kath:nuttare sa kr:8a
kila kasya kena vidadhe ko v: praveBakra8a J
8:yeya8 na cidadvay:t paratay: bhinn:py aho vartate sarva
sv:nubhavasvabh:vavi8ala cint: v th: 8: k th: JJ N JJ
:nando 5tra na vitta8adhya8adavan naiv: gan:sa gavat
d<p:rkenduk taprabh:prakaravan naiva prak:Bodaya J
har a sa bh tabheda8uktisukhabh>r bh:r:vat:ropa8a
sarv:dvaitapadasya vis8 tanidhe pr:pti prak:Bodaya JJ O JJ
r:gadve asukh:sukhodayalay:ha k:radainy:dayo ye bh:v:
pravibh:nti viBvavapu o bhinnasvabh:v: na te J
vyakti paByasi yasya yasya sahas: tattattadek:t8at:sa vidr>pa8
avek ya ki na ra8ase tadbh:van:nirbhara JJ P JJ
p>rv:bh:vabhavakriy: hi sahas: bh:v: sad: 5s8in bhave
8adhy:k:ravik:rasa karavat: te : kuta satyat: J
ni satye capale prapa@canicaye svapnabhra8e peBale
Ba k:ta kakala kayuktikalan:t<ta prabuddho bhava JJ Q JJ
bh:v:n: na sa8udbhavo 5sti sahaIas tvadbh:vit: bh:nty a8<
ni saty: api satyat:8 anubhavabhr:nty: bhaIanti k a a8 J
tvatsa kalpaIa e a viBva8ahi8: n:sty asya Ian8:nyata
tas8:t tva vibhavena bh:si bhuvane v ekopy anek:t8aka JJ R JJ
yat satya yad asatya8 alpabahula nitya na nitya ca yat
yan 8:y:8alina yad :t8avi8ala ciddarpa e r:Iate J
tat sarva svavi8arBasa viduday:d r>paprak:B:t8aka I@:tv:
sv:nubhav:dhir> ha8ahi8: viBveBvaratva bhaIa JJ 8 JJ
JJ iti Br<8ad:c:ry:bhinavaguptap:dair viracit:nuttar: ik: sa8:pt: JJ
HHHHHHHHHHHHHHHHHHHHHHHHHHH
K1L var. vilasa

HHHHHHHHHHHH
/andharvanagara8 G D$' $anskrit Archive

Vous aimerez peut-être aussi