Vous êtes sur la page 1sur 16

pa`orNaasqa

ana pa`a.Da^.ko. Aar.ku lakr

gaT maagadSa-k pa`a.esa. paI.k dma


pa`a.ema.baI.mharnaUr.

saadrk taI-

r]paalaI iSavaajaI Kaaota

[yattaa 9 vaI
ivaYaya iva&aana AaiNa
taM~a&aana
GaTk jaIvana pa`ik yaa

III

{paGaTk AlaOMigak
pa`janana
pa`jananaacao

eKaaVa sajaIvaaMcyaa jaataItaIla jaIvaaMcyaa


navaIna paIZIcyaa inaima-taI pa`ik` yaolaa
pa`janana
Asao
mhNataata.
pa`jananaacao daona pa`k ar Aahota.
1. AlaOMigak pa`janana
2. laOMigak pa`janana

yaugmak inaima-taIivanaa eKaaVa jaataItaIla ek aca jaIvaanao


AvalaMibalaolaI navajaata jaIva inaima-taI pa`ik` yaa mhNajao

AlaOMigak pa`janana haoya.


AlaOMigak pa`jananaacao paaca pa`k ar Aahota.

A) ivaKMaDna (Fission) ikM vaa d\ivaKMaDna (TwoFission)

ba) maukulaayana (Budding)


k) KMaDIBavana (Fragmentation)

A) ivaKMaDna (Fission) ikM vaa d\ivaKMaDna


(Two-Fission)

paoSaIMcyaa Aak armaanaata pa`qama vaaZ haotao.


janaijak ta<vaaMcaI (DNA) yaaMcaI pa`itakR taI inamaaNa hao{}na daona roNaU
ivaBa@ta haotaata.
paoSaId`vya, janaijak ta<vao va koM d`k ho daona
Baagaata ivaBaagalao jaataata.
SaovaTI paoSaI paTlaaMcyaa saMk aocaamauLo daona
navaIna paoSaI tayaar haotaata.

AmaIbaa

koM d`k

ba) mauku laayana (Budding)

ek a paoSaIpaasaUna baihrvaQaI- mauku laacyaa r}paataIla


jaIvaaMcyaa inaima-taIsa mauku laayana Asao mhNataata.
yaamaQyao mauku laayaapasaUna sajaIva inaima-taI
haotao.mauku laayana jalad pawtaInao haotao.

mauku la
hayaD/a

k ) KMaDIBavana (Fragmentation)

sava- pa`k arcyaa SaOvaala sajaIvaaMmaQyao KMaDIBavana


haotao.
laaMbalacak SaOOvaala Asalaolyaa taMtaMUcao CaoTyaa CaoTyaa
taukDyaata ivaBaajana haotao yaa taukDyaaMnaa KMaD Asao
mhNataata. pa`tyaok KaMDacaI vaaZ hao{}na yaapaasaUna
navaIna jaIva inamaa-Na haotao.

Ka
M
D

taM
taU
spaayaraogaayar
a

D) baIjaaNaU inaima-taI (Spore


baIjaaNaUQaanaIta ek ikM vaa AiQak bahUk oMid`ta
Formation)

baIjaaNaU maaozyaa pa`maaNaata inamaa-Na haotaata.


baIjaaNaUMcaI inaima-taI Aad`-taa, tapamaana va
Aa^i@sajana
yaaogya pa`maaNaata paurvaza Jaalyaasa haotao. va SaovaTI
baIjaaNaU pairpa@va haotaata va baIjaaNaUQaanaI
baIjaaNaU QaanaI
fuTlyaavar tyaataIla Asalaolao baIjaaNaU baahor paDtaata va
AMkurIta haotaata tyaataUnaca navaInabaIjaaNaU
jaIva inaima-taI
haotao.

baurSaI

[) Saak Iya pa`janana (Vegetative


Propogation)
ekla janak sva:tacyaa AMgaapaasaUna navajaata jaIvaacaI

inaima-taI krtao.
yaa pawtaIWara inaima-ta jaIva ha janak Iya dRYTyaa maUL
janak jaIvaasaarKao Asataata.
ho pa`janana naOsaiga-k rItyaa haota Asatao.
DaoLa
k ilak a
baTaT
a

saMk lana :

tar ASaa pa`k aro Aaja AapaNa jaIvanapa`ik` yaa III pa`janana ha
GaTk AByaasalaa.
yaa GaTk amaQyao AlaOMigak pa`jananaacao paaca pa`k ar va
{dahrNao paaihlaI.
A. ivaKaMDna ikMM vaa d\ivaKMaDna
AmaIbaa
ba. mauku laayana
hayaD/a
k. KaMDIBavana
spaayaraogaayara
D. baIjaaNaU inaima-taI
baurSaI
[. Saak Iya pa`janana
baTaTa

samaaraopa :
pauZIla paazata AapaNa Saak Iya pa`jananaacyaa
naOsaiga-k va kR i~ama pawtaI AByaasaNaar Aahaota.

maUlyamaap
anapa`Sna
: 1. irk amyaa jaagaa Bara.

A.) d\ivaKaMDna pa`jananaata paoSaId\vya janainak


tatvao va koMd`k yaaMcao
Baagaata ivaBaajana haotao.
Aa.) KMaDIBavana ho sava- pa`k arcyaa
sajaIvaaMmaQyao haotao.
[. ) ho pa`janana naOsaiga-k pa`janana Aaho.

pa`Sna 2. KalaIla pa`SnaaMcaI {<aro Va.


A.)maukulaayana pa`jananaacao {dahrNa saaMgaa.
ba.) baIjaaNaU inaima-taI pa`jananaacao {dahrNa

svaaQyaaya :
Saak Iya pa`jananaacaI maaihtaI gaaoLa k ra va maanavaI
jaIvanaamaQyao tyaacao mah<va spaYT kra.

Qanyavaa
d!

Vous aimerez peut-être aussi