Vous êtes sur la page 1sur 1

.. duHsvapnanAshakaM bAlA kavacam ..

AUM asya shrIbAlA parameshvarI kavaca mantrasya shrImahAdeva R^iSiH. hrAM hrIM h
rUM hraiM hrauM hraH pa~NktishchhandaH. aiM klIM sauH shrIbAlA parameshvarI deva
tA. mama caturvargaphalaprAptyarthaM sarva vighnanivAraNArthae jape viniyogaH.
SaDa~NganyAsa aiM a~NguSThAhyAM namaH. hR^idayAya namaH.
klIM tarjanIbhyAM namaH. shirase svAhA.
sauH madhyamAbhyAM namaH. shikhAyai vaSaT.
aiM anAmikAbhyAM namaH. kavacAya huM
klIM kaniSThikAbhyAM namaH. netratrayAya vauSaT.
sauH karatalakarapR^iSThAbhyAM namaH. astrAya phaT.
dhyAnam bAlArkamaNDalAbhAsAM caturbAhuM trilocanAm.
pAshA~NkushavarAbhItiM dhArayantIM shivAM bhaje..
prANAyAmaM ca vidhAya. AUM namaH pUrvasyAM bhairavI pAtu bAlAM mAM pAtu dakSiNe.
mAlinI pashcime pAtu vAsinI cottare.avatu..
UrdhvaM pAtu mahAdevI shrIbAlAtripureshvarI.
adhastAt pAtu deveshI pAtAlAtalavAsinI..
AdhAre vAgbhavaM pAtu kAmarAjastathA hR^idi.
mahAvidyA bhagavatI pAtu mAM parameshvarI..
aiM laM lalATe mAM pAyAt hrauM hrIM haMsashca netrayoH.
nAsikA karNayoH pAtu hrIM hrauM cubuke tathA..
sauH pAtu ca gale me hR^idi hrIM hraH nAbhideshake.
sauH klIM shrIM guhyadeshe tu aiM hrIM pAtu ca pAdayoH..
hrIM mAM sarvatashca pAtu sauH pAyAt padasandhiSu.
jale sthale tathA koshe devarAjagR^ihe tathA..
kSeM kSeM mAM tvaritA pAtu mAM cakrI sauH manobhavA.
haM sauH pAyAt mahAdevI paraM niSkaladevatA..
vijayA ma~NgalA dUtI kalpA mAM bhagamAlinI.
jvAlAmAlinI nityA ca sarvadA pAtu mAM shivA..
phalashruti
itIdaM kavacaM devi devAnAmapi durlabham.
tava prItyA samAkhyAtaM gopanIyaM prayatnataH..
idaM rahasyaM paramaM guhyAdguhyataraM priye.
dhanyaM prashasyamAyuSyaM bhogamokSapradaM shivam..
duHsvapnanAshanaM puMsAM naranArIvashaMkaram.
AkarSaNakaraM devi stambhamohakaraM shive..
idaM kavacamaGYAtvA shrIbAlAtripureshvarIm.
yo japetyoginIvR^indaiH sa bhakSyo nAtra saMshayaH..
na tasya mantrasiddhiH syAt kadAcidapi sha~Nkari.
iha loke sa dAridryaM duHkharogabhayAni ca..
bhuktvA nirayaM ca gatvA pashuyonimavApnuyAt.
tasmAdetat sadA.abhyAsAdadhikAri bhavettataH..
matpUrvaM nirmitamidaM kavacaM supuNyaM
pUjAvidheshca purato yadi vA.apareNa.
rAtrau ca bhogalalitAni sukhAni bhuktvA
devyAH padaM vrajati tat punarantakAle..
.. kulArNava saMhitAyAM duHsvapnanAshakaM shrIbAlA kavacam ..

Vous aimerez peut-être aussi