Vous êtes sur la page 1sur 19

Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

siṁha(lion)-vyāghra(tiger)-rkṣa(bears)- Om Ma

Lions, Tigers and Bear, Oh My!

Sitātapatrā

सतातप ा

om namaḥ śrī-sarva-buddha-bodhisattvebhyaḥ|

ॐ नमः ीसवबु बो धस वे यः।

evaṁ mayā śrutam ekasmin samaye bhagavān deveṣu trāyastriṁśeṣu viharati sma|

sudharmāyāṁ deva-sabhāyāṁ mahatā bhikṣu-saṁghena mahatā ca bodhisattva-saṁghena

bhikṣu-śataiḥ śakreṇa ca devatānām-indreṇa sārdham| tatra khalu bhagavān prajñapta evāsane

niṣadya uṣṇīṣam-avalokitaṁ nāma samādhiṁ samāpadyate sma| samanantara-samāpannasya

bhagavata uṣṇīṣam-adhyādimāni mantra-padāni niścaranti sma|

namo bhagavate uṣṇīṣāya śuddhe viraje vimale svāhā| namo bhagavate apraṇihato

uṣṇīṣāya| namo buddhāya| namo dharmāya| namo saṁghāya| 10. namaḥ saptānāṁ 4.

samyak-saṁbuddha-6. koṭīnāṁ

namo maitreya-pramukhānāṁ sarva-8.buddha-bodhisattvānāṁ

13. saśrāvaka-14. saṁghānām| 15. namo loke arhatānām| 16. namaḥ strota-āpannānām| 17. namaḥ

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 1 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

sakṛd-āgāmināma| namo anāgāminām| 18. namo loke samyag-gatānām| 19. 20. namaḥ

samyak-prati-pannānām| 21. namo devarṣīṇām|

28. namo deva-brahmaṇe| namo buddhāya| 30. namo bhagavate

31. rudrāya 32. umāpati-33. sahitāya| namo varuṇāya| 34. namo bhagavate 35. nārāya-35. ṇāya|

37. mahā-pañcamudrā

नमो दे व णे। नमो बु ाय। नमो भगवते ाय उमाप तस हताय। नमो व णाय। नमो भगवते

नारायणाय। महाप चमु ा

38. namaḥ nama-skṛtāya| 39. namo bhagavate nandi-keśvara-40. mahā-kālāya|

41. tri-pura-nagara-42.vidrāvaṇa-43.karāya| 44. adhi-muktika-45. kaśmīra-mahā-śmaśāna-46.

nivā-sitāya| namo 47.mātṛ-gaṇa-sahitāya|

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 2 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

49. namo bhagavate 50. tathāgata-kulasya| 51. namo bhagavate 51. padma-kulasya| 52. namo bhagavate

52. vajra-kulasya| 53. namo bhagavate 53. maṇi-kulasya| 54. namo bhagavate 54. gaja-kulasya| 51. namo

bhagavate 51. karma-kulasya| 51. namo bhagavate 51. ratna-kulasya| 51. namo bhagavate 51.

kumāra-kulasya| 51. namo bhagavate 51. nāga-kulasya| 51. namo bhagavate 51. rāga-kulasya|

नमो भगवते तथागतकुल य। नमो भगवते प कुल य। नमो भगवते व कुल य। नमो भगवते

म णकुल य। नमो भगवते गजकुल य। नमो भगवते कमकुल य। नमो भगवते र कुल य।

नमो भगवते कुमारकुल य। नमो भगवते नागकुल य। नमो भगवते रागकुल य।

56. namo bhagavate dṛḍha-śūra[raṇa]sena-pra-haraṇa-rājāya tathāgatāyārhate

samyaksaṁbuddhāya|

नमो 55. namo भगवते bhagavate


ढ-56. dṛḍha- शू र[र]णसेन-57. śūra[raṇa]sena- -हरण-राजाय 58. pra-haraṇa-rājāya
तथागतायाहते 59. tathāgatāyārhate स य संबु ाय। samyaksaṁbuddhāya|

56. dṛḍha-57. śūra[raṇa]sena-58. pra-haraṇa-rājāya 59. tathāgatāyārhate samyaksaṁbuddhāya|

नमो भगवते तथागतकुल य। नमो भगवते प कुल य। नमो भगवते व कुल य। नमो भगवते

म णकुल य। नमो भगवते गजकुल य। नमो भगवते कमकुल य। नमो भगवते र कुल य।

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 3 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

नमो भगवते कुमारकुल य। नमो भगवते नागकुल य। नमो भगवते रागकुल य।

60. namo bhagavate 61. amitābhāya 62. tathāgatāyārhate 64. samyaksaṁbuddhāya|

नमो भगवते अ मताभाय तथागतायाहते स य संबु ाय।

namo bhagavate akṣobhyāya tathāgatāyārhate samyaksaṁbuddhāya

नमो भगवते अ ो याय तथागतायाहते स य संबु ाय।

| namo bhagavate vajra-dhara-sāgara-garjine (roaring sound) tathāgatāyārhate

samyaksaṁbuddhāya|

namo bhagavate bhaiṣajya-guru-vaidūrya-prabha-rājāya tathāgatāyārhate samyaksaṁbuddhāya

नमो भगवते भैष यगु वैद ू य भराजाय तथागतायाहते स य संबु ाय।

| namo bhagavate amogha-siddhaye tathāgatāyārhate samyaksaṁbuddhāya|


namo bhagavate 77. su-puṣpita-sālendra-rājāya 78. tathāgatāyārhate 79. samyaksaṁbuddhāya|

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 4 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

namo bhagavate padmottara (northern-born, higher, superior, excellent) -rājāya tathāgatāyārhate


samyaksaṁbuddāya|

80. namo bhagavate vipaśyine (learned or wise) tathāgatāyārhate samyaksaṁbuddhāya "Furthermore, in


the past, a Buddha named Vipashin appeared in the world. If a man or woman hears this Buddha's name, that person will eternally avoid
falling into the evil paths and will always be born among people or gods, and will experience unsurpassed, wonderful bliss.

| namo bhagavate śikhine tathāgatāyārhate samyaksaṁbuddhāya| namo bhagavate viśvabhuve


(origin of the universe) tathāgatāyārhate samyaksaṁbuddhāya|
namo bhagavate krakucchandāya tathāgatāyārhate samyaksaṁbuddhāya|
The Earth Store Sutra states: "Furthermore, in the past, a Buddha named Krakucchanda appeared in the world. If a man or woman hears this
Buddha's name and sincerely beholds, worships, or praises him that person will become the king of the Great Brahma Heaven in the
assemblies of one thousand Buddhas of the Worthy Eon, and will there receive a superior prediction." Hence, one can chant 5x "OM NAMO
KRAKUCCHANDA BUDDHA SWAHA."

namo bhagavate kanakamunaye tathāgatāyārhate samyaksaṁbuddhāya|


namo bhagavate kāśyapāya tathāgatāyārhate samyaksaṁbuddhāya|
81. namo bhagavate 82. śākyamunaye 83 and 84. tathāgatāyārhate 85. samyaksaṁbuddhāya|

namo bhagavate ratna-candrāya tathāgatāyārhate samyaksaṁbuddhāya|

86. namo bhagavate 87. ratna-ketu-rājāya 88 and 89. tathāgatāyārhate 90. samyaksaṁbuddhāya|

namo bhagavate samantabhadrāya tathāgatāyārhate samyaksaṁbuddhāya|

namo bhagavate vairocanāya tathāgatāyārhate samyaksaṁbuddhāya|

namo bhagavate vikasita-kamalottara-gandha-ketu-rājāya tathāgatāyārhate

samyaksaṁbuddhāya|

91. ebhyo 92. namas-kṛtvā 93. imāṁ bhagavatīṁ 94. sarva-tathāgatoṣṇīṣa-95. sitāta-patrā- 96.

nāmā-parājitāṁ 97. prat98. yaṅgirāṁ pravakṣyāmi|

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 5 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

ए यो नम कृ वा इमां भगवतीं सवतथागतो णीष सतातप ा- नामापरािजतां य गरां

व या म।

sarva-kalikalaha-vigraha-vivāda-praśamanīm| 99. सवक लकलह व ह ववाद शमनीम ् ।

sarva-100. bhūta-graha-nivāraṇīm |

सवभू त ह नवारणीम ् । sarva- paravidyācchedanīm| सवपर व ा छे दनीम ् ।

akāla-mṛtyu-paritrāyaṇīm| अकालमृ यु प र ायणीम ् ।sarva-sattva-bandhana-mokṣaṇīm|

सवस वब धनमो णीम ् ।

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 6 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

sarva-113-114. duḥ-svapna-nāśanīm| yakṣa-rākṣasa-grahāṇāṁ vidhvaṁ-sanakarīm|

117. catura- 118. śītināṁ 119. graha-120. sahasrāṇāṁ 121. vidhvaṁ-sanakarīm|

122. aṣṭā-viṁśatī-nāṁ 123. nakṣatrāṇāṁ 124. prasādanakarīm| sarva-śatru-nivāraṇīm-aṣṭānāṁ

mahā-grahāṇāṁ vidhvaṁsana-karīm| ghora-duṣṭa-duḥ-svapnānāṁ ca vināśana-karīm|

viṣa-śastrāgny-udakottāraṇīm

| sarva-durgati-bhayottaraṇīm| yāvad-aṣṭāva-kāla-maraṇa-paritrāṇa-karīm| aparājitāṁ

mahā-ghorāṁ mahā-balāṁ mahā-tejāṁ mahā-caṇḍāṁ mahā-śvetāṁ maha-dīptāṁ mahā-mālāṁ

mahā-jvālāṁ mahā-pāṇḍara-vāsinīm|

143. ārya-tārā bhṛkuṭī caiva jayā ca vijayā tathā|

sarva-māra-vihantrī ca vajra-māleti viśrutā||

padmā bhāvaja-cinhā ca mālā caivāparājitā|

vajra-tuṇḍī viśālī ca śāntā vaideha-156.pūjitā||

saumya-rūpā mahā-śvetā jvālā pāṇḍara-vāsinī|

ārya-tārā mahā-balā aparā vajra-śṛṅ-khalā||

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 7 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

[tathā ca] vajra-kaumārī kulaṁ-darī [tathaiva] ca|

vajra-hastā vajra-vidyā [tathā] kāñcana-mālikā||

168 kusuṁbha-ratnā(radanā) caiva vairocana-kula-prabhā|

tathāgata-kuloṣṇīṣa-viśrutā vijṛmbha-mānikā||

vajrā kanaka-prabhā locanā vajra-tuṇḍikā|

[tathā] śvetā ca kamalākṣiṇī buddha-locanā||

tathā vajra-prabhā candrā tathā vajra-dharāpi ca|

vajra-mālā mahā-māyā devī ca kanaka-prabhā||

su-locanā [tathā caiva] śvetā ca kamalekṣaṇā|

vinītā śānta-cittā ca ātma-guṇajñā śaśi-prabhā||

ityetā mahā-mudrā-184 gaṇāḥ sarva-mātṛgaṇāśca 185. sarvā rakṣāṁ kurvantu mama

sarva-sattvānāṁ ca| 187.

Section III 188. om ṛṣi-gaṇa-praśaste sarva-tathāgatoṣṇīṣa-sitāta-patre hū hū hrīṁ ṣṭroṁ

jambhani| hū hū hrīṁ ṣṭroṁ stambhani| om hū hū hrīṁ ṣṭro 198 para-vidyā-199

stambhana-200 karī| hū hū hrīṁ ṣṭroṁ sarva-yakṣa-rākṣasa-grahāṇāṁ vidhvaṁsana-karī|

hū hū hrīṁ ṣṭroṁ catura-śitīnāṁ graha-sahasrāṇāṁ vidhvaṁsana-karī| hū hū hrīṁ ṣṭro
I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 8 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

aṣṭā-viṁśatināṁ nakṣatrāṇāṁ prasādana-karī| hū hū hrīṁ ṣṭro aṣṭānāṁ mahā-grahāṇāṁ

vidhvaṁsana-karī| hū hū hrīṁ ṣṭroṁ 213 rakṣa rakṣa māṁ sarva-sattvāṁśca|namo 214

bhagavati 215 sarvatathāgat216 oṣṇīṣasitātapatre mahā 217pratyaṅgire maha-sahasra-bhuje

mahā-sahasra-śīrṣe koṭī-śata-sahasra-netre abhedye jvalita-ṭaṁkāri maha-vajro-dāre

tribhuvana-maṇḍale|

om svastir-bhavatu mama sarva-sattvānāṁ ca|

233 Section III. rājabhayāt, caurabhayāt, agnibhayāt, udakabhayāt, viṣaśastrabhayāt,

śatrubhayāt, paracakrabhayāt, durbhikṣabhayāt, aribhayāt, aśanibhayāt, akālamṛtyubhayāt,

dharaṇīkampabhayāt, ulkāpātabhayāt, rājadaṇḍabhayāt, caṇḍamṛgabhayāt, nāgabhayāt,

vidyudbhayāt, taptabālukabhayāt, suparṇibhayāt, sarvamṛtyūpadravopasargopāyāsabhayāt,

grahabhayāt, devabhayāt, nāgabhayāt, yakṣabhayāt, rākṣasabhayāt, gandharvabhayāt,

asuragrahāt, mahoragagrahāt, manuṣyagrahāt, amanuṣyagrahāt, bhūtagrahāt, pretagrahāt,

piśācagrahāt, kumbhāṇḍagrahāt, pūtanagrahāt, kaṭapūtanagrahāt, skandagrahāt, unmādagrahāt,

chāyāgrahāt, apasmāragrahāt, ostāḍakagrahāt, ḍākinīgrahāt, kaṭaḍākinīgrahāt, revatīgrahāt,

śakunigrahāt, mātṛnandigrahāt, lambikāgrahāt, śamikāgrahāt, ālambanagrahāt, kaṭavāsinīgrahāt,

kaṁṭakamālinīgrahāt, sarvagrahāt| vratāhāriṇyāḥ, garbhāhāriṇyāḥ, rudhirāhāriṇyāḥ,

māṁsāhāriṇyāḥ, medāhāriṇyāḥ, majjāhāriṇyāḥ, jātāhāriṇyāḥ, jīvitāhāriṇyāḥ, valyāhāriṇyāḥ,

mālyāhāriṇyāḥ, gandhāhāriṇyāḥ, puṣpāhāriṇyāḥ, dhūpāhāriṇyāḥ, phalāhāriṇyāḥ, śasyāhāriṇyāḥ,

āhutyāhariṇyāḥ, pūjāhāriṇyāḥ, viṣṭāhāriṇyāḥ, mūtrāhāriṇyāḥ, kheṭāhāriṇyāḥ,

siṁghāṇakāhāriṇyāḥ, vātāhāriṇyāḥ, viriktāhāriṇyāḥ, aśucyāhāriṇyāḥ, spandanikāhāriṇyāḥ,

vittāhāriṇyāḥ, cittāhāriṇyāḥ|

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 9 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

276. eteṣāṁ sarveṣāṁ 277. sarvavighnāṁś 279. chindayāmyasinā 280. kīlayāmi vajreṇa|

281. parivrāja-282. kṛtāṁ 283. vidyāṁ 284. chindayāmyasinā 285. kīlayāmi vajreṇa|

286. ḍākaḍākinī 287. kṛtāṁ 288. vidyāṁ 289. chindayāmyasinā 290. kīlayāmi vajreṇa|

brahma-kṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

śakrakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

nārāyaṇa-kṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

mahāpaśupatikṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

mahākālakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

mātṛkāgaṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

kāpālikṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

śabarakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

pukkasakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

atharvaṇakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

vajrakaumārīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

yamārikṛtāṁ vidyāṁ chindayāmyasinā kilayāmi vajreṇa|

yamadūtakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

krūranāgakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

adhikarmakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

vināyakakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

kumārakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

caturmahārājakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

caturbhaginīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

302. garuḍa-303. kṛtāṁ 304. vidyāṁ 305. chindayāmyasinā 306. kīlayāmi vajreṇa|
I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 10 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

jayakaramadhukarasiddhikarasarvārthasādhanakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi

vajreṇa|

śṛṁgiriṭinandikeśvarakārttikeyacandrasūryagaṇapatisahāyakṛtāṁ vidyāṁ

chindayāmyasinā kīlayāmi vajreṇa|

nagnaśrava(ma)ṇakṛtaṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

344. arhata-345. kṛtāṁ 346. vidyāṁ 347. chindayāmyasinā 348. kīlayāmi vajreṇa|

avalokiteśvarakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

349. vītarāga 350. [kṛtāṁ] 351. vidyāṁ 352. chindayāmyasinā 353. kīlayāmi vajreṇa|

vajrapāṇi guhyakādhipati- (355. guhya


354. 356. kādhipati) 357. kṛtāṁ 358. vidyāṁ 359. cīndayāmyasinā 360.
kīlayāmi vajreṇa|

yatra yatrakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| yena kāritāṁ tasya kṛtāṁ

vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| muṇḍaśrava(ma)ṇakṛtāṁ vidyāṁ chindayāmyasinā

kīlayāmi vajreṇa| dūtadūtī-ceṭacetīkṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa|

sarvarṣivarakṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi vajreṇa| sarvadevatagaṇakṛtāṁ vidyāṁ

chindayāmyasinā kīlayāmi vajreṇa| sarvāhitaiṣipatikṛtāṁ vidyāṁ chindayāmyasinā kīlayāmi

vajreṇa|

362. om bhagavati 361. rakṣa (rakṣa) māṁ sarva-sattvāṁśca sarva-bhayebhyaḥ

sarvo-padravo-pasargo-pāyāse-bhyaḥ sarva-duṣṭa-praduṣṭān sarva-pratyamitrā-hitaiṣiṇo vā


I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 11 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

365. tathāgatoṣṇīṣa-sitāta-patre 366. namostu te|

sarvabuddhanamaskṛte| 367. asitānalārka-368. prabhā-369. sphuṭa-370. vikasita-sitāta-patre|

371. om jvala jvala 372. dhaka dhaka khāda khāda dara dara 373. vidara vidara 374. chinda chinda bhinda

bhinda 375 and 376. hūṁ hūṁ phaṭ hūṁ hūṁ phaṭ 377. svāhā|

sarva-duṣṭān hū hū sarva ula(lla)ṅghite-bhyaḥ phaṭ| sarva-durlikhite-bhyaḥ phaṭ|

sarva-duśchāye-bhyaḥ phaṭ| sarva-dig-bhyaḥ phaṭ| sarva-vidig-bhyaḥ phaṭ|

sarva-durmukte-bhyaḥ phaṭ| sarva-duśchardite-bhyaḥ phaṭ| sarvā-vadyate-bhyaḥ phaṭ|

sarva-duṣkṛte-bhyaḥ phaṭ| sarva-duṣprekṣite-bhyaḥ phaṭ| sarva-jvale(re)-bhyaḥ phaṭ|

395. sarvāpasmāre-bhyaḥ phaṭ|

sarvāpasmārake-bhyaḥ phaṭ|

sarva-ḍākinī-bhyaḥ phaṭ| sarva-revatī-bhyaḥ phaṭ| sarva-kaṭavāsinī-bhyaḥ phaṭ|

sarvajā(yā)make-bhyaḥ phaṭ| sarva-śakuni-bhyaḥ phaṭ| sarva-mātṛ-nandike-bhyaḥ phaṭ|

sarva-gare-bhyaḥ phaṭ| sarva-viṣe-bhyaḥ phaṭ| sarva-yoge-bhyaḥ phaṭ| sarvā-laṁbake-bhyaḥ

phaṭ| sarvabhaye-bhyaḥ phaṭ| sarvopadrave-bhyaḥ phaṭ| sarvopasargopāyāse-bhyaḥ phaṭ|

sarvottrāse-bhyaḥ phaṭ| sarvavyādhi-bhyaḥ phaṭ| sarvaśramaṇe-bhyaḥ phaṭ| sarvagrahe-bhyaḥ

phaṭ| sarvatīrthake-bhyaḥ phaṭ| sarvapratyarthike-bhyaḥ phaṭ| sarvapātake-bhyaḥ phaṭ|

sarvonmāde-bhyaḥ phaṭ| sarvavidyādhare-bhyaḥ phaṭ|

jayakara-madhukarasarvārthasādhake-bhyaḥ phaṭ| sarvavidyācāre-bhyaḥ phaṭ|

sarvavidyārāje-bhyaḥ phaṭ| sarvasādhakebhyo vidyācārye-bhyaḥ phaṭ| caturbhyo

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 12 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

bhaginī-bhyaḥ phaṭ| vajrakaumārīye vidyārājñīye phaṭ| sarva-vidhnavināyakānāṁ phaṭ|

paravidrāpana(vaṇa) karāya phaṭ| sarvāsure--bhyaḥ phaṭ| sarva-garuḍe--bhyaḥ phaṭ|

sarva-maho-rage--bhyaḥ phaṭ| sarva-manuṣyā-manuṣye--bhyaḥ phaṭ| sarvamarute-bhyaḥ phaṭ|

sarvakumbhāṇḍebhya phaṭ| vajraśṛṅkhalāya mahāpratyaṅgirāya phaṭ| sarvopasarge-bhyaḥ

phaṭ| mahāpratyaṅgire-bhyaḥ phaṭ| chinda chinda phaṭ| bhinda bhinda phaṭ| hū hū phaṭ|

he he phaṭ| ho ho phaṭ| amoghāya phat| apratihatāya phaṭ| varadāya phaṭ|

asuravidrāyana(vaṇa)karāya phaṭ| sarvadeve-bhyaḥ phaṭ| sarvanāge-bhyaḥ phaṭ|

sarvayakṣe-bhyaḥ phaṭ| sarvarākṣase-bhyaḥ phaṭ| sarvagandharve-bhyaḥ phaṭ|

sarvakinnare-bhyaḥ phaṭ| sarvabhūte-bhyaḥ phaṭ| sarvaprete-bhyaḥ phaṭ| sarvapiśāce-bhyaḥ

phaṭ| sarvapūtane-bhyaḥ phaṭ| sarvakaṭapūtanebhyaḥ phat| sarvaskande-bhyaḥ phaṭ|

vajraśṛṅkhalebhya phaṭ| mahāpratyaṅgirārājāya phaṭ| kālāya phaṭ| mahākālāya phaṭ|

mātṛgaṇe-bhyaḥ phaṭ| mahāmātṛgaṇanamaskṛtāya phaṭ| vaiṣṇavīye phaṭ| māheśvarīye phaṭ|

brahmāyaṇīye phaṭ| agnīye phaṭ| mahākālīye phaṭ| kāladaṇḍīye phaṭ| aindrīye phaṭ| raudrīye

phaṭ| cāmuṇḍīye phaṭ| vārāhīye phat| mahāvārāhīye phaṭ| kālarātrīye phaṭ| rātrīye phaṭ|

yamadāḍhīye phaṭ| kāpālīye phaṭ| mahākāpālīye phaṭ| kaumārīye phaṭ| yāmīye phaṭ| vāyave

phaṭ| nairṛtīye phaṭ| vāruṇīye phaṭ| mārūtīye phaṭ| mahāmārutīye phaṭ| saumyāye phaṭ|

aiśānīye phaṭ| pukkasīye phaṭ| artharvaṇīye phaṭ| śabarīye phaṭ| kṛṣṇaśabarīye phaṭ|

yamadūtīye phaṭ| niśīdivācare-bhyaḥ phaṭ| trisandhyācare-bhyaḥ phaṭ| dharaṇīye phaṭ|

adhimuktikakāśmīramahāśmaśānavāsinīye phaṭ| ebhyaḥ sarvabhaye-bhyaḥ phaṭ|

sarvadoṣe-bhyaḥ phaṭ| om ṣṭrau bandha bandha duṣṭān rakṣa rakṣa māṁ sarvasattvānāṁ svāhā|

Section V

ye kecin mama sarva-sattvānāṁ ca 435. duṣṭā duṣṭa-cittā raudrā raudra-cittā pāpāḥ

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 13 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

pāpa-cittāḥ kupitāḥ (get angery - ku=bad, and pitta) kupita-cittā amitrā amitra-cittā| ete mama

sarva-sattvānāṁ ca rakṣāṁ kurvantu jīvantu varṣa (years)-śataṁ (100) paśyantu (seeing) śaradāṁ

(autumns, years) śatam (100)| ye kecid (even if)-yakṣa-grahāḥ, vratā-hārāḥ, 438. garbhā-hārāḥ,

rudhirā-hārāḥ, baṁśā(vasā)-hārāḥ, māṁsā-hāraḥ, medā-hārāḥ, majjā-hārāḥ, jātā-hārāḥ,

jīvitā-hārāḥ, valyā-hārāḥ, mālyā-hārāḥ, gandhā-hārāḥ, puṣpā-hārāḥ, dhūpā-hārāḥ, phalā-hārāḥ,

āhutyā-hārāḥ, vittā-hārāḥ, cittā-hārāḥ, pūjā-hārāḥ, mudrā-hārāḥ, śleṣmā-hārāḥ, kheṭā-hārāḥ,

siṁghāṇakā-hārāḥ (mucous of nose), vātā-hārāḥ, viriktā-hārāḥ, aśucyā-hārāḥ, spandani-kā-hārāḥ|

449. pāpa-cittāḥ, 450. duṣṭa-cittāḥ, 451. raudra-cittāḥ, deva-grahāḥ, nāga-grahāḥ,

452. yakṣa-grahāḥ, 453. rākṣas-agrahāḥ, gandharva-grahāḥ, asura-grahāḥ, garuḍa-grahāḥ,

kinnara-grahāḥ, mahoraga-grahāḥ, manuṣya-grahāḥ, amanuṣya-grahāḥ, maruta-grahāḥ (wind beings)

455. piśācagrahāḥ, 456. bhūtagrahāḥ, 457. kumbhāṇḍagrahāḥ, pūtana-grahāḥ, kaṭapūtana-grahāḥ, 458.

skanda-grahāḥ, 459. unmāda-grahāḥ, 460. chāyāgrahāḥ, 461. apasmāra-grahāḥ, 462. ostā-ḍaka-grahāḥ,

463. ḍākinī-grahāḥ, 464. revatī-grahāḥ, śamikā-grahāḥ, 465. jā(yā)maka-grahāḥ,

466. śakuni-grahāḥ, 467. mātṛ-468. nandi-grahāḥ,

kambukāminī-grahāḥ, alambana-grahāḥ, kaṭa-ḍākinī-grahāḥ, kaṁṭa-kamālinī-grahāḥ,

sarva-grahāḥ 470. |

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 14 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

471. jvarā 472. ekā-hikāḥ (one-cause fever), 473. dvaitīyakāḥ (two causes fever), 474. traitīyakāḥ (three causes fever),

475. cāturthikāḥ (four causes - vata-pitta-kapha-blood [rakta] fever), saptā-hikāḥ (seven dhatu causes fever),

arddha-māsikāḥ (every fortnight - [literally half-month] fever), māsikāḥ (monthly fever [menstrual]), dvai-māsikāḥ

(bi-monthly fever [every two months]), mauhūrttikāḥ (at a regular time everyday fever), 476. nitya-jvarāḥ (non-stop fever),

477. viṣama-jvarāḥ (variable, tidal, malerial fever), preta-jvarāḥ, piśāca-jvarāḥ, mānuṣa-jvarāḥ (human-caused

fever), amānuṣa-jvarāḥ (non-human-beings caused fever), 478. vātikāḥ (vata-caused fever), 479. paittikāḥ (pitta-caused fever),

480. ślaiṣmikāḥ (sleshma [oily kapha] fever), 481. sānnipātikāḥ (tridoshic-caused fever), 482. sarvajvarāḥ (all types of fever)

483. śiro-vartim (head-situated) -apanayantu (healing, curing, taking away, destroying, atoning for [atonement, repentance])

mama sarva-sattvānāṁ ca arddhāva -bheda-kam, aroca-kam (lost sense of taste) 485. akṣi-rogaṁ (eye

diseases) nāsa-rogaṁ (nose diseases) 486. mukha-rogaṁ (mouth diseases) kaṇṭha-rogaṁ (throat diseases) 487.

hṛd-rogaṁ (heart diseases) 488. gala-grahaṁ

489. karṇa-śūlaṁ 490. danta-śūlam 491. uraḥ-śūlaṁ 491. hṛdaya-śūlaṁ

492. marma-śūlaṁ 494. pṛṣṭha-śūlam 495. udara-śūlaṁ 497. vasti-śūlaṁ guda-śūlaṁ yoni-śūlaṁ

pradara-śūlam (leuocorrhea, rending, tearing, crack ) 498. ūrūśūlaṁ 499. jaṅghāśūlaṁ 500. hasta-śūlaṁ 501. pāda-śūlam

aṅga-pratyaṅga-śūlaṁ mama (my) cā-panayantu (healing, curing, taking away, destroying, atoning for [atonement,

repentance]) |

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 15 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

bhūta-preta-vetāla-ḍākinī-jvara-dagdha (burn)-kaṇḍū (itch-scratch) -kiṭībha (louse, bugs)-kuṣṭa (difficult to treat

skin diseases) - pitta-kaplīha-bhagaṁdara-lūtāpāmā- vaisarpa-loha-liṅgāśeṣaś-vāsa-trāsa-kāsa-

mūrchāgara-viṣaya-yogāgny-udaka-

māra-mārīkalaha-vairakāntārākāla-mṛtyu-tryambuka-trai(tai)lāṭaka-vṛścika-

sarpana(snake)-kula-siṁha(lion)-vyāghra(tiger)-rkṣa(bears)-tarak

(hyena)ṣucarmara-makara(crocodile)-vṛka(wolf)taskar(thief, robber)ājīva-kāyi-kān- apanayantu(healing, curing,

taking away, destroying, atoning for [atonement, repentance]) |

anyeṣāṁ sarveṣāṁ sitāta-patra-mahoṣṇīṣa-mahā-pratyaṅgirā-vidyānubhāvena yāvad

dvā-daśa-yojanā-bhyanta-reṇa pañcā-śata-yojanā-bhyantareṇa vā vidyā-bandhaṁ karomi

tejo-bandhanaṁ karomi sarva-vidyā-bandhanaṁ karomi 541. para-vidyā-bandhanaṁ karomi

sīmā-bandhanaṁ karomi dharaṇī-bandhanaṁ karomi daśa-digbandhanaṁ karomi

para-sainya-stambhanaṁ karomi| tadyathā om anane anane khakhane khakhane vīṣama vīṣama

vīre vīre maunya maunya śānte śānte dānte dānte vajradhara bandhabandhani vajrapāṇe phaṭ|

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 16 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

om hū ṣṭroṁ phaṭ phaṭ svāhā| om vajrapāśe bandha bandha vajrapāśaṁ ca

sarva-duṣṭa-vighna-vināyakān hū phaṭ phaṭ rakṣa rakṣa māṁ sarvasattvāṁśca svāhā| ya imāṁ

sarva-tathāgatoṣṇīṣa-sitātapatrā-nāmā-parājitā-pratyaṅgirāmahāvidyārājñīṁ likhitvā bhūrjapatre

vastre vā valkale vā kāyagataṁ vā kaṇṭhagataṁ vā kṛtvā dhārayiṣyati vāciṣyati aśuddhakaṁ na

kṣamiṣyati| sarvakṛtyakarma na kramiṣyati| nagaraṁ kramiṣyati, yogaṁ kramiṣyati,

nākālamṛtyunā kālaṁ kariṣyati| sarvagrahāṇāṁ sarva-vighna-vināyakānāṁ ca priyo bhaviṣyati|

mana-āpaś-catura-śīti-kalpa-koṭī (koTiH - crore, extremity, end, point) -sahasrāṇi jātau jātau jātismaro

bhaviṣyati catura-śīti-vajra-kula-koṭi-niyuta-śata-sahasrāṇi vidyā-devatā nityaṁ satata-samitaṁ

tasya rakṣā-varaṇa-guptiṁ kariṣyanti| catura-śīti-vajra-dūtī kiṁkarā nityaṁ pari-pālayiṣyanti

teṣām-api priyo bhaviṣyati| mana-āpaśca na kadācid-yakṣatvaṁ na rākṣasatvaṁ na bhūtatvaṁ

na piśācatvaṁ na pūtanatvaṁ na kaṭapūtanatvaṁ na manuṣya-dāridryaṁ(broke, penniless)

praty-anu-bhaviṣyati| gaṅgā-nadī(river)-bālukā(grains of sand)-saṁkhyeyāprameyāṇāṁ(innefable

immeasurable number) buddhānāṁ bhagavatāṁ puṇya-skandhena saman-vāgato bhaviṣyati| imāṁ ca

sarva-tathāgatoṣṇīṣa-sitāta-patrānāmāparājitāṁ pratyaṅgirāṁ maha-vidyārājñīṁ dhāraya-māṇa

abrahma-cārī brahma-cārī bhaviṣyati| amaunī (blabber-mouth) maunī (quiet) bhaviṣyati (becomes)| aśuciḥ

śucir-bhaviṣyati (dirty person becomes clean)| anu-pavāsī upa-vāsī bhaviṣyati(a hypoglycemic one can now enjoy

fasting)| yo'pi pañcānantarya-kārī syāt so'pi nirdhūta-pāpo bhaviṣyati| pūrva-karmāvaraṇaṁ

niravaśeṣaṁ parikṣayaṁ gacchati| yaḥ kaścit mātṛ-grāme

tathāgatoṣṇīṣa-sitāta-patrā-nāmā-parājitā mahā-pratyaṅgirā mahā-vidyā-rājñīṁ dhāraya-māṇaḥ(if

you hold this in mind, bear this in mind) putrārthī (child is wanted, desire kids)putraṁ (son)prati-labhate(you will get)|

āyuḥ-puṇya-balaṁ(life, merit-virtue, strength) pratilabhate(you will get)| itaścyutvā sukha-vatyāṁ

loka-dhātāv-upa-padyate| sa ca rāga(desire,
I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 17 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

greed)-dveṣa(anger)-moha(ignorance)-māna(conceit)-darpa(arrogance, pride)-vigato (dispelled) bhaviṣyati(becomes)|

yaḥ kaścinmanuṣyamāre paśumāre gomāre sarve'pyupadravopasargopāyāsaparacakrāgamaneṣu

tasya bhagavato jinasya samyaksaṁbuddhasya sarva-tathāgatoṣṇīṣa-sitāta-patrā-nāmā-parājitāṁ

dhvajāgrāvaropitāṁ kṛtvā mahatā pūjāsatkāreṇa mahatīṁ pūjāṁ kṛtvā sarvanagaradvāreṣu

praveśayet vihāre vā grāme vā nagare vā janapade vā nigame vā śmaśāne vā parvate vā

araṇyāyatane vā imāmaparājitāṁ pratyaṅgirāṁ vidyārājñīṁ mahatā satkāreṇa praveśayet|

praveśitamātreṇa praśāntikṛto bhaviṣyati| sarve'pyupadravopasargopāyāsāḥ paracakrāṇi

praśāmyanti| ananto nāgarājā śaṅkhapālo nāgarājā mahākṛṣṇo nāgarājā nandyupanaṁdau

nāgarājānau anye ca sarve te nāgarājānaḥ kāle ca kālaṁ varṣayiṣyanti kālena kālaṁ

autsukyamāpatsyate| kālena kālaṁ garja-yiṣyanti sarvarogopadravāṁścopaśamayiṣyanti|

om ṣṭroṁ bandha bandha sarvaduṣṭān rakṣa rakṣa māṁ sarva-sattvāṁśca svāhā| om

hū ṣṭroṁ bandha bandha duṣṭān rakṣa rakṣa māṁ sarvasattvāṁśca vajrapāṇe hū phaṭ svāhā|

om sarvatathāgatoṣṇīṣa avalokitamūrdhni tejorāśi| om jvala jvala dhak dhak khāda khāda dara

dara vidara vidara chinte chinte (chinda) bhinda bhinda hū hū phaṭ phaṭ phaṭ rakṣa rakṣa

māṁ sarvasattvāṁśca svāhā| om sarvatathāgatoṣṇīṣasitātapatre hū phaṭ| om rakṣa rakṣa māṁ

sarvasattvāṁśca hū phaṭ svāhā|

543. tadyathā- 544. om 546. anale (analena - by the fire) anale acare acare khasame (aasham - white flower)

khasame vīre vīre saumye (saumya - bland, likable, lovely, mild, gentle, agreeable, placid) saumye

sarvabuddh-ādhiṣṭhānādhiṣṭhite sarvatathāgatoṣṇīṣa-sitāta-patre sarva-duṣṭa (dushhTa wicked; dushhTa

adj. wretched; dushhTa adj. spoiled; dushhTaH rascal, rogue, miscreant; dustara adj. insurmountable; dushhTataa rogery, villainy;

dushhTaashaya adj. wicked-minded ) -cittān hū phaṭ svāhā

| buddha-yogena sarvo-padraveṣu tri-japtā kartavyā| sarvabuddhabodhisattvāśca

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 18 of 19
Om Namo Shurangama Mantra

Arya Tathagata Ushnisha Shitata Patra Sutra


“Om Namo Ratna Trayaya! Namo Arya Ksitigarbha Maha Pranidhana Rajaya Bodhisattva Mahasattva Maha Pranidhana Kaya Sarva Abhaya Arhaté Anuttara Samyaksambodhi Tadyata Aum Bodhiya bodhiya
Bodhaya bodhaya Maitréya Samudgaté Svaha!”

sadevamānuṣāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṣitamabhyanandanniti|

ārya-sarva-tathāgatoṣṇīṣa-sitāta-patrā-nāma-aparājitā pratyaṅgirāmahā-vidyā-rājñī samāptā||

I eternally take refuge in the Sea-Vast Shurangama Assembly of Buddhas and Bodhisattvas and in the Shurangama Sutra and Mantra.

Page 19 of 19

Vous aimerez peut-être aussi