Vous êtes sur la page 1sur 2

Siddhi lakshmii stotram

siddhi lakshmii stotram |


shrii ganeshaaya namah |
aum asya shrii siddhi lakshmii stotrasya hiranya garbha rushhih |
anushhtup chhandah | siddhi lakshmiir devataa | mama samasta |
duhkha klesha piidaa daaridriya vinaa-shaartham |
sarva lakshmii prasanna karanaartham |
mahakaalii mahalakshmii mahaasarasvatii devataa priityartham cha
siddhi lakshmii stotra jape viniyogah |
aum siddhi lakshmii angushhthaa-bhyaam namah |
aum hriim vishhnu hrudaye tarjaniibhyaam namah |
aum kliim amrut aanande madhyamaabhyaam namah |
aum shriim daitya maalinIii anaamikaabhyaam namah |
aum tam tejah prakaashinii kanishhthikaabhyaam namah |
aum hriim kliim shriim brahmii vaishnavii maaheshvarii |
kara-tala-kara-prushh-thaa-bhyaam namah |

|| evam hrudayaadi-nyaasah ||
aum siddhi lakshmii hrudayaaya namah |
aum hriim vaishnavii shirase svaahaa |
aum kliim amrutanande shikhayai vaushhat |
aum shriim daitya maalinii kavachaaya hum |
aum tam tejah prakaashinii netra-trayaaya vaushhat |
aum hriim kliim shriim braahmiim vaishhnaviim phat |

|| atha dhyaanam ||
braahmiim cha vaishhnaviim bhadraam shad-bhujaam cha chatur-mukhaam |
trinetraam cha trishuulaam cha padma-chakra-gadaa-dharaam ll 1 ll

piitaam-bara-dharaam deviim naanaa-lankaa-rabhuu-shhitaam |


tejah-punja-dharaam shreshh-thaam dhyaayed baala-kumaa-rikaam ll 2 ll

aum kaara lakshmii ruupena vishnor hrudayam-vyayam |


vishhnum aananda madhyastham hriim kaara biija ruupinii ll 3 ll

aum kliim amrut-aananda bhadre sadya aananda-daayinii |


aum shriim daitya-bhakshharadaam shakti maalinii shatru-mardinii ll 4 ll

tejah prakaashinii devii varadaa shubha kaarinii |


braahmii cha vaishhnavii bhadraa kaalikaa rakta shaambhavii ll 5 ll

aakaara brahma ruupena aum kaaram vishnum-avyayam |


siddhi-lakshmi paraa-lakshmi lakshhya-lakshmi namo-stu-te ll 6 ll
suurya-koti-pratiikaasham chandra-koti-sama-prabham |
tan-madhye nikare suukshhmam brahma ruupavya vasthitam ll 7 ll

aum kaara param-aanandam kriyate sukha sampadaa |


sarva mangala maangalye shive sarvaartha-saadhike ll 8 ll

prathame tryambakaa gaurii dvitiiye vaishnavii tathaa |


trutiiye kamalaa proktaa chaturthe sura-sundarii ll 9 ll

panchame vishhnu-patnii cha shhashhthamam vaishhnavii tathaa |


saptame cha varaa-rohaa ashtame vara-daayinii ll 10 ll

navame khadga-trishuulaa dashame deva-devataa |


ekaadashe siddhi lakshmiir dvaadashe lalitaat-mikaa ll 11 ll

etat-stotram pathana-stvaam stuvanti bhuvi maanavaah |


sarvo padra-va-muktaa-ste naatra kaaryaa vichaaranaa ll 12 ll

eka-maasam dvi-maasam va tri-maasam cha chatur-thakam |


pancha-maasam cha shhan-maasam tri-kaalam yah pathen-narah ll 13 ll

brahmanaah kleshataa duhkhi daridraabhaya-piidi-taah |


janmaantara sahastreshhu muchyante sarva kleshatah ll 14 ll

alakshhmiir labhate lakshmii-ma-putrah putra-muttamam |


dhanyam yashasya-maayushhyam vahnichau-rabha-yeshhu cha ll 15 ll

shaakinii bhuuta-vetaala sarva vyaadhini-paatake |


raaja-dvaare mahaa-ghore sangraame ripusan-kate ll 16 ll

sabhaas-thaane shma-shaane cha kaaraa-gahaari-bandhane |


asheshha-bhaya-sampraaptau siddhi lakshmiim japennarah ll 17 ll

iishvarena krutam stotram praaninaam hita-kaaranam |


stuvanti braahmanaa nityam daaridram na cha vardhate ll 18 ll

yaa shriih padma-vane kadamba-shikhare raaja-gruhe kunjare


shvete chaa-shvayu-te-vrushhe cha yugale yagne cha yuu-pasthite |
shankhe deva-kule narendra-bhavane gangaa-tate gokule
yaa shrii-stishhthatu sarvadaa mama gruhe bhuuyaat-sadaa nish-chalaa ll 19 ll

|| shrii-brahmaanda-puraane iishvara-vishhnu-samvaade daaridrya-naashanam


siddhi-lakshmii-stotram ||

Vous aimerez peut-être aussi