Vous êtes sur la page 1sur 21

Page# 1

Vishwa Madhwa Sangha - TX Chapter


3rd Year MettilOtsava

at
Hindu Temple, San Antonio, TX
10 November 2007

MettilOtsava Songs

vms-tx 10-nov-2007
Page# 2

sad¡gamaikavij²£ya¯ samat§tak½ar¡k½aram|
n¡r¡ya³a¯ sad¡ va¯d£ nirdµ½¡¾£½asadgu³am||

vms-tx 10-nov-2007
Page# 3

manmanµbh§½¿avarada¯ sarv¡bh§½¿aphalaprada¯|
pura¯daraguru¯va¯d£d¡sa¾r£½¿ha¯ day¡nidhi¯||

vms-tx 10-nov-2007
Page# 4

d¡sa kak½a
satata ga³an¡tha

satata ga³an¡tha siddhiyan§va k¡ryadali|


mati pr£risuva©u p¡rvatid£vi||

mukuti pathake manav§va mah¡rudrad£varu|


haribhakuti d¡yaka©u bh¡ratid£vi|

yukuti ¾¡straga©alli vanajasa¯bhavanarasi|


satkarmaga©a na¢esi suj²¡na mati ittu|

gati p¡lisuva namma pavam¡nanu|


cittadali ¡na¯da sukhavan§va©u ram¡|

bhakuta janaro¢eya namma pura¯dara vi¿halanu|


satata ivarali ni¯tu § k»tiya na¢esuvanu||

vms-tx 10-nov-2007
Page# 5

jayav¡gali

d¡sas¡hitya dhvaj¡rµha³ag§te

jayaga©u ¡gali apajayaga©u pµgali


jayad£vi rama³a oliyali kµle
jayad£vi rama³a oliyali nammavi
jaya r¡yara k§rti mereyali kµle||

hariy£ sarvµttama hariy£ parad£vate


harid¡sare¯bµ birudina kµle
harid¡sare¯bµ birudina hegg¡©e
hiri b¡gilo©u nu¢is£vu kµle||

vms-tx 10-nov-2007
Page# 6

gurumadhvar¡yarige namµ

gurumadhvar¡yarige namµ namµ


namma gurumadhva sa¯tatige namµ namµ

¾r§p¡dar¡jarige guruvy¡sar¡jarige|
guruv¡dir¡jarige namµ namµ||1||

r¡ghav£¯drar¡yarige vaiku¯¿had¡sarige
pura¯darad¡sarige namµ namµ||2||

guru vijayad¡sarige bh¡ga³³ad¡sarige


¾r§ra¯gavalida d¡sarige namµ namµ||3||

parama vair¡gya¾¡li timma³³ad¡sarige


hu¯¢£k¡ra d¡sarige namµ namµ||4||

guru ¾r§¾avi¿halana parama bhaktara cara³a


sarasijayugaga©ige namµ namµ||5||

gurumadhvar¡yarige namµ namµ


namma gurumadhva sa¯tatige namµ namµ||pa||

vms-tx 10-nov-2007
Page# 7

d£vat¡ kak½a

satya jagatidu

satya jagatidu pa¯cabh£davu nitya ¾r§ gµvi¯dana||pa||


k»tyavaritu t¡ratamyadi k»½³anadhike¯du s¡rirai||a.pa||

j§va §¾age bh£da, sarvatra j§va j§vake bh£davu|


j§va ja¢a, ja¢a ja¢ake bh£da j§va ja¢a param¡tmage||1||

m¡nu½µttamagadhipa k½itiparu manujad£va ga¯dharvaru|


j¡napitr¡j¡nakarmajad¡nav¡ritatv¡tmaru||2||

ga³apa mitraru sapti »½iga©u vahni n¡rada varu³anu|


inajage sama ca¯drasÀryaru manusuteyu heccu pravahanu||3||

dak½asama anirudha- guru ¾aci- rati sv¡ya¯bhuvar¡rvaru|


pak½a pr¡³anigi¯ta k¡manu ki¯cidadhikanu i¯dranu||4||

d£v£¯dranigi¯dadhika maharudrad£va sama¾£½agaru¢aru|


k£valadhikaru ¾£½agaru¢age d£vi bh¡rati sarasvati||5||

v¡yuvige samarilla jagado©u v¡yud£vare brahmaru|


v¡yu brahmage kµ¿i gu³adi¯da adhika ¾akta©u ¾r§ ram¡||6||

ana¯ta gu³adi¯ lakumigadhikanu ¾r§ pura¯dara vi¿halanu|


ghana samaru ivagilla jagado©u hanumah»tpadmav¡sige||7||

vms-tx 10-nov-2007
Page# 8

dhava©aga¯geya ga¯g¡dhara

dhava©aga¯geya ga¯g¡dhara mah¡li¯ga


m¡dhavana tµrisayya gurukulµttu¯ga||pa||

arcisidavarigabh§½¿ava ko¢uva
heccina aghaga©a taridu bisu¿uva
du¾caritaga©ella dÀradalli¢uva
nammacyutagallada asurara ba¢iv¡||1||

m¡rana gedda manµhara mÀrti


s¡dhu sajjanarige suracakravarti
dh¡ru³iyo©age tu¯bide nimma k§rti
mÀr¡riya tµrisayya nimage ¾ara³¡rthi||2||

canna prasanna ¾r§ hayavadananna


anudina neneva¯te m¡¢o n§ enna
anyanallavo n¡nu guruve¯be ninna
inn¡darÀ tµro dh§ra mukka³³a||3||

dhava©aga¯geya ga¯g¡dhara mah¡li¯ga


m¡dhavana tµrisayya gurukulµttu¯ga||

vms-tx 10-nov-2007
Page# 9

pavam¡na pavam¡na

pavam¡na jagadapr¡³¡ sa¯karu½a³a-


bhava, bhay¡ra³ya dahana||pa||
¾rava³ave modal¡da navavidha bhakutiya|
tavakadi¯dali ko¢u kavijana priy¡||a.pa||

h£makaccu¿a upav§ta dharipa m¡ruta|


k¡m¡di vargarahita||
vyµm¡di sarva vy¡puta satata nirbh§ta|
r¡maca¯drana nijadÀta||
y¡ma y¡make ninn¡r¡dhipudake|
k¡mipe enagidu n£misi pratidina|
§manasige sukhastµmava tµruta|
p¡maramatiyanu n§ m¡³ipudu||1||

vajra¾ar§raga¯bh§ra muku¿adhara|
durjana vanaku¿h¡r¡|
nirjara ma³i day¡ p¡rav¡ra ud¡r¡|
sajjanaraghaparih¡r¡||
arjunagolida¯du dhvajav¡nisi ni¯du|
mÀrjagavariva¯te garjane m¡¢ide|
hejje hejjege ninna abjap¡dada dhÀ©i|
m¡rjanadali bhavavarjitaneniso||2||

pr¡³a ap¡navy¡nµd¡na sam¡n¡|


¡na¯dabh¡rati rama³¡|
n§n£ ¾arv¡dig§rv¡³¡dyarige j²¡nadhanap¡lipavar£³ya|
n¡nu nirutadali £n£nesagide||
m¡nas¡di karma ninagoppisideno|
pr¡³an¡tha sirivijaya vi¿halana|
k¡³isiko¢uvudu bh¡nuprak¡¾¡||3||

vms-tx 10-nov-2007
Page# 10

¾r§ lak½m§ d£viyaru

bh¡gyada lak½m§ b¡ramm¡

bh¡gyada lak½m§ b¡ramm¡


nammamm¡ n§ saubh¡gyada lak½m§ b¡ramm¡

hejjeya melo¯da hejjeyanikkuta


gejjek¡lina dhaniyanu tµruta
sajjana s¡dhu pÀjeya v£©ege
majjigeyo©agina be³³eya¯te (1)

kanakav»½¿iya kareyuta b¡re


mana k¡maneya siddhiya tµre
dinakara kµ¿i t£jadi ho©eyuva
janakar¡yana kum¡ri b£ga (2)

attittagalade bhaktara maneyo©u


nitya mahotsava nitya suma¯gala
satyava tµro s¡dhusajjanara
cittadi ho©eyuva puttha©i go¯be (3)

¾a¯ke illada bh¡gyava ko¿¿u


ka¯ka³a kaiya tiruvuta b¡re
ku¯kum¡¯kite pa¯kaja lµcane
ve¯ka¿arama³ana bi¯kada r¡³i (4)

sakkare tuppa k¡luve harisi


¾ukrav¡rada pÀjeya v£©ege
akkareyu©©a a©agiri ra¯gana
cokka pura¯daravi¿h¿halana r¡³i (5)

vms-tx 10-nov-2007
Page# 11

d£vara k§rtanega©u

v£¯ka¿arama³ane b¡rµ

v£¯ka¿arama³ane b¡rµ ¾£½¡cala v¡sane b¡rµ||pa||


pa¯kajan¡bha parama pavitra ¾a¯kara mitrane b¡rµ||a.pa||

muddu mukhada maguve ninage muttu ko¢uvenu b¡rµ


nirdayav£kµ ninno©age n¡nu po¯didd£nu b¡rµ||1||

ma¯dhara giriyanettid¡na¯da mÀrutiye b¡rµ


na¯danaka¯da gµvi¯da muku¯da i¯direyarasane b¡rµ||2||

k¡manayya karu³¡©o ¾y¡mala var³ane b¡rµ


kµmal¡¯ga ¾r§ pura¯dara vi¿halane sv¡mi r¡yane b¡rµ||3||

vms-tx 10-nov-2007
Page# 12

d£va ba¯d¡ namma

d£va ba¯d¡ namma sv¡mi ba¯d¡nµ|


d£vara d£va ¾ikh¡ma³i ba¯d¡nµ||pa||

uraga¾ayana ba¯da| garu¢agamana ba¯da||


naragolidava ba¯da| n¡r¡ya³a ba¯d¡nµ||1||

ma¯darµddhara ba¯da| m¡manµhara ba¯da||


v»¯d¡vanapati | gµvi¯da ba¯d¡nµ||2||

nakraharanu ba¯da| cakradharanu ba¯da||


akrÀragolida tri| vikrama ba¯d¡nµ||4||

pak½iv¡hana ba¯da| lak½ma³¡graja ba¯da||


ak½aya phalad¡| ¾r§lak½mirama³a ba¯da||5||

nigamagµcara ba¯da| nityat»ptanu ba¯da||


nagemukha pura¯dara| vi¿hala ba¯d¡nµ||6||

vms-tx 10-nov-2007
Page# 13

bi¢eno ninna¯ghri ¾r§niv¡sa

bi¢eno ninna¯ghri ¾r§niv¡sa enna du¢isiko©©elµ ¾r§niv¡sa ni-


nnu¢iy£jitallµ ¾r§niv¡sa enna na¢etappu k¡yµ ¾r§niv¡sa||pa||

ba¢iyµ bennalli ¾r§niv¡sa nanno¢ala hoyyadiro ¾r§niv¡sa| n¡


ba¢ava k¡³elo ¾r§niv¡sa ninno¢ala hokkeno ¾r§niv¡sa||1||

pa¯jupi¢ivenµ ¾r§niv¡sa ninne¯jala ba©edu¯be ¾r§niv¡sa|


sa¯je udayake ¾r§niv¡sa k¡©a¯jeya pi¢iv£ ¾r§niv¡sa||2||

sattige c¡mara ¾r§niv¡sa n¡netti ku³ivenµ ¾r§niv¡sa ninna


ratnada h¡vige ¾r§niv¡sa n¡ hottu ku³ivenµ ¾r§niv¡sa||3||

h£©ida¯t¡lihe ¾r§niv¡sa ninn¡©ig¡©¡gihe ¾r§niv¡sa ava-


rÀ©igava m¡©pe ¾r§niv¡sa enna p¡lisµ bi¢ad£ ¾r§niv¡sa||4||

ninna n¡ma hµ©ige ¾r§niv¡sa ka©©akuni n¡n¡gihe ¾r§niv¡sa ka¿¿i


ninnavaroddare ¾r§niv¡sa nanaginnu lajj£take ¾r§niv¡sa||5||

b§si kollalavare ¾r§niv¡sa mudre k¡sicuccalavare ¾r§niv¡sa mikka


gh¡siga¯jenayya ¾r§niv¡sa e¯jal¡seya ba¯¿a n¡ ¾r§niv¡sa||6||

h£si n¡n¡dare ¾r§niv¡sa harid¡saro©u pokke ¾r§niv¡sa avara


bh¡½eya k£©ihe ¾r§niv¡sa ¡v¡siya sairiso ¾r§niv¡sa||7||

ti¯ga©avanalla ¾r§niv¡sa vatsara¯ga©avanalla ¾r§niv¡sa rÄ¡-


ja¯ga©a sava¢ipe ¾r§niv¡sa bhava¯ga©a d¡¿uve ¾r§niv¡sa||8||

ninnava ninnava ¾r§niv¡sa n¡nanyavanariyenu ¾r§niv¡sa ayy¡


manniso t¡yta¯de ¾r§niv¡sa prasannav£¯ka¿adri ¾r§niv¡sa||9||

vms-tx 10-nov-2007
Page# 14

¾r§niv¡s¡ n§n£ p¡liso

¾r§niv¡s¡ n§n£ p¡liso, ¾»tajanap¡l¡|


g¡nalµla ¾r§ muku¯dan£||pa||

dhy¡nam¡©pa sajjanara m¡nadi¯ parip¡lipa


v£³ugµp¡l¡ gµvi¯da, v£dav£dya nity¡na¯da||a.pa||

e¯dige ninna p¡dabjava po¯duva sukha|


e¯dige labhyavµ m¡dhav¡||
a¯dhak¡ra³yadalli, ni¯du tattarisutihenµ|
ba¯du ba¯du § bhavadi be¯du no¯denµ muku¯da||1||

e½¿u dina ka½¿apa¢uvadµ ya¾µde ka¯da|


d»½¿iyi¯danµ¢al¡gad£|| mu¿¿i ninnabhajisal¡re ke¿¿anarajanmado©u
du½¿ak¡rya m¡¢id¡gyÀ i½¿an¡gi kaiya pi¢idu||2||

anudina an£ka rµga¯ga©a ¡nubhavisuvenu ghannamahima n§n£ k£©ayya|


tanuvinalli balavilla, neneda m¡tra salahuva|
hanumadh§¾a pura¯dara vi¿halan£ kaiya pi¢idu||3||

vms-tx 10-nov-2007
Page# 15

s¡¿iyu¯¿e ¾r§niv¡sana

s¡¿iyu¯¿e ¾r§niv¡sana d¡sa kÀ¿ada m£©ake


bÀ¿akada m¡talla k£©irµ bhajane m¡¢uva t¡©ake||pa||

v¡sud£vana var³isalu kamal¡san¡di sudh£¯draru


d¡sa janara samÀhada©ogav¡sav¡guta nalivaru
sÀsutiha ga¯g¡di nadiga©u b£sarade ba¯diruvuvu
k£¾avana ko¯¢¡¢a dhareyo©u misala©iyada madhuravu||1||

b¡risuta ta¯bÀri t¡©ava n¡radara sa¯smarisuta


bÀri ki³iki³i madda©eya ja¯bh¡ri svaradi¯daruguta
p¡rij¡k½ana parama ma¯ga©a mÀrutiya mu¯dirisuta
m¡rutana matavaritu bahu ga¯bh§ra svaradi¯daruguta|2||

hi¯dega©isida halavu duritavu ku¯duvudu nimi½¡rdhade


a¯dina¯dina dµ½a du½k»ta o¯du nilladu ka¢eyali
i¯dir¡dhava ¾£½a bÀdhara ma¯diranu t¡ haru½adi
mu¯de naliyute manake pÀr³¡na¯dav§vanu nagutali||3||

vms-tx 10-nov-2007
Page# 16

pr§³ay¡mµ v¡sud£va¯

va¯dit¡¾£½ava¯dyµruv»¯d¡raka¯ ca¯dan¡carcitµd¡rap§n¡¯sakam|
i¯dir¡ca¯cal¡p¡¯gan§r¡jita¯ ma¯darµddh¡riv»ttµdbhuj¡bhµginam||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||1||

s»½¿isa¯h¡ral§l¡vil¡s¡tata¯ pu½¿a½¡¢gu³yasadvigrahµll¡sin¡m|
du½¿ani¾£½asa¯h¡rakarmµdyata¯ h»½¿apu½¿¡nu¾i½¿apraj¡sa¯¾rayam||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||2||

unnatapr¡rthit¡¾£½asa¯s¡dhakam sannat¡laukik¡na¯dada¾r§padam|
bhinnakarm¡¾ayapr¡³isa¯pr£rakam tanna ki¯ n£ti vidvatsu m§m¡¯sitam||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||3||

vipramukhai¦ sad¡ v£dav¡dµnmukhai¦ suprat¡pai¦ k½it§¾£¾varai¾c¡rcitam|


apratarkyµrusa¯vidgu³a¯ nirmala¯ saprak¡¾¡jar¡na¯darÀpa¯ param||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||4||

atyayµ yasya k£n¡pi na kv¡pi hi pratyayµ yadgu³£½Àttam¡n¡¯ para¦|


satyasa¯kalpa £kµ var£³yµ va¾§ matsyanÀnai¦ sad¡ v£dav¡dµdita¦
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||5||

pa¾yat¡m du¦khasa¯t¡nanirmÀlanam d»¾yat¡¯ d»¾yat¡mityaj£¾¡rcitam|


na¾yat¡m dÀraga¯ sarvad¡Épy¡tmagam va¾yat¡m sv£cchay¡ sajjan£½v¡gatam||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||6||

agrajam ya¦ sasarj¡jamagry¡k»ti¯ vigrahµ yasya sarv£gu³¡ £va hi|


ugra ¡dyµÉpi yasy¡Étmaj¡gry¡tmaja¦ sadg»h§ta¦ sad¡ ya¦ param daivatam||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||7||

vms-tx 10-nov-2007
Page# 17

acyutµ yµ gu³airnityam£v¡khilai¦ pracyutµÉ¾£½adµ½ai¦ sad¡ pÀrtita¦|


ucyat£ sarvav£dµruv¡dairaja¦ svarcitµ brahmarudr£¯drapÀrvai¦sad¡||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||8||

dh¡ryat£ y£na vi¾va¯ sad¡Éj¡dika¯ v¡ryat£É¾£½adu¦kha¯ nij¡dhy¡yin¡m|


p¡ryat£ sarvamanyairna yatp¡ryat£ k¡ryat£ c¡khila¯ sarvabhÀtai¦ sad¡||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||9||

sarvap¡p¡ni yatsa¯sm»t£¦ sa¯k½aya¯ sarvad¡ y¡¯ti bhakty¡ vi¾uddh¡tman¡m|


¾arvagurv¡dig§rv¡³a sa¯sth¡nada¦ kurvat£ karma yatpritay£ sajjan¡¦||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||10||

ak½aya¯ karma yasmin par£ svarpita¯ prak½aya¯ y¡¯ti du¦kh¡ni yann¡mata¦|


ak½arµ yµÉjara¦ sarvad£v¡m»ta¦ kuk½iga¯ yasya vi¾va¯ sad¡Éj¡dikam||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||11||

na¯dit§rthµrusann¡minµ na¯dina¦ sa¯dadh¡n¡¦ sad¡ÉÉna¯dad£v£ matim|


ma¯dah¡s¡ru³¡Ép¡¯gadattµnnati¯ na¯dit¡¾£½ad£v¡div»¯da¯ sad¡||
pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam
pr§³ay¡mµ v¡sud£vam ||12||

vms-tx 10-nov-2007
Page# 18

¾r§ v£¯ka¿£¾a stµtra¯


v£¯ka¿£¾µ v¡sud£va¦ pradyumnµÉmitavikrama¦|
sa¯kar½a³µÉniruddha¾ca ¾£½¡dripatir£va ca||1||

jan¡rdana¦ padman¡bhµ v£¯k¡¿¡calav¡sana¦|


s»½¿ikart¡ jagann¡thµ m¡dhavµ bhaktavatsala¦||2||

gµvi¯dµ gµpati¦ k»½³a¦ k£¾avµ garu¢adhvaja¦|


var¡hµ v¡mana¾caiva n¡r¡ya³a adhµk½aja¦||3||

¾r§dhara¦ pu¯¢ar§k¡k½a¦ sarvad£vastutµ hari¦|


¾r§n»si¯hµ mah¡si¯ha¦ sÀtr¡k¡ra¦ pur¡tana¦||4||

ram¡nathµ mah§bhart¡ bhÀdhara¦ puru½µttama¦|


cµlaputrapriya¦ ¾¡¯tµ brahm¡d§n¡¯ varaprada¦||5||

¾r§nidhi¦ sarvabhÀt¡n¡m bhayak»dbhayan¡¾ana¦|


¾r§r¡mµ ramabhadra¾ca bhavaba¯dhaikamµcaka¦||6||

bhÀt¡v¡sµ gir¡v¡sa¦ ¾r§niv¡sa¦ ¾riya¦ pati¦|


acyut¡na¯t¡gµvi¯dµ vi½³urv£¯ka¿an¡yaka¦||7||

sarvad£vaika¾ara³a¯ sarvad£vaikadaivatam|
samasta d£vakavaca¯ sarvad£va¾ikh¡ma³i¦||8||

it§da¯ k§rtitam yasya vi½³µramitat£jasa¦|


trik¡l£ ya¦ pa¿h£nitya¯ p¡pa¯ tasya na vidyat£||9||

r¡jadv¡r£ pa¿h£dghµr£ sa¯gr¡m£ ripusa¯ka¿£|


bhÀtasarpapi¾¡c¡dibhaya¯ n¡sti kad¡cana||10||

aputrµ labhat£ putr¡n nirdhanµ dhanav¡n bhav£t|


rµg¡rtµ mucyat£ rµg¡dbaddhµ mucy£ta ba¯dhan¡t||11||

vms-tx 10-nov-2007
Page# 19

yadyadi½¿atama¯ lµk£ tattatpr¡pnµtyasa¯¾aya¦|


ai¾varya¯ r¡jasanm¡na¯ bhuktimuktiphalapradam||12||

vi½³µrlµkaikasµp¡nam sarvadu¦khaikan¡¾anam|
sarvai¾varyaprada¯ n»³¡¯ sarvama¯galak¡rakam||13||

m¡y¡v§ param¡na¯da¯ tyaktv¡ vaiku¯¿hamuttamam|


sv¡mipu½kari³§t§r£ ramay¡ saha mµdat£||14||

kaly¡³¡dbhutag¡tr¡ya k¡mit¡rthaprad¡yin£|
¾r§madv£¯ka¿an¡th¡ya ¾r§niv¡s¡ya t£ nama¦||15||

ve¯ka¿¡drisama¯ sth¡na¯ brahm¡¯¢£ n¡sti ki¯cana|


ve¯ka¿£¾asamµ d£vµ na bhÀtµ na bhavi½yati||
£t£na satyav¡ky£na sarv¡rth¡n s¡dhay¡myaham||16||

vms-tx 10-nov-2007
Page# 20

d¡sana m¡¢iko enna

d¡sana m¡¢iko enna sv¡mi


s¡sira n¡mada ve¯ka¿arama³a||pa||

durubuddiga©anella bi¢iso ninna


karu³akavacavenna hara³akke to¢iso
cara³as£ve enage ko¢iso abhaya
kara pu½pavenenna ¾iradalli mu¢iso||1||

d»¢abhakti ninalli b£¢i n¡


a¢igeruguvenayya anudina p¡¢i
ka¢ega³³al£kenna nµ¢i bi¢uve
ko¢u ninna dhy¡nava mana¾uci m¡¢i||2||

morehokkavara k¡va birudu


enna mareyade rak½a³e m¡¢enna poredu
duritaga©ellava taridu siri
pura¯daravi¿hala ennanu poredu||3||

vms-tx 10-nov-2007
Page# 21

d¡sµha¯ tava d¡sµha¯

d¡sµha¯ tava d¡sµha¯||pa||


v¡sud£va vigat¡ghasa¯gha tava||a.pa||

j§v¡¯targata j§vaniy¡maka j§vavilak½a³a j§vanada||


j§v¡dh¡raka j§varÀpa r¡j§vabhavajanaka j§v£¾vara tava||1||

k¡l¡¯targata k¡laniy¡maka k¡l¡t§ta trik¡laj²a||


k¡lapravartaka k¡lanivartaka k¡lµtp¡daka k¡lamÀrti tava||2||

karma karmak»takarmak»t¡gama karmaphalaprada karmajita||


karmaba¯dha mahakarmavimµcaka karmanigraha vikarman¡¾a tava||3||

dharmayÀpa mahadharmavivardhana dharmaviduttama dharmanidh£


dharmasÀk½ma mahadhramasa¯rak½aka dharÄmas¡k½iyadharmaputra tava||4||

ma¯traya¯tra mahama¯tra b§ja mahama¯trar¡ja guruma¯trajita||


ma¯tram£yamahama¯traniy¡makama¯trad£vajagann¡thavi¿hala tava||5||

k»½³¡rpa³amastu

vms-tx 10-nov-2007

Vous aimerez peut-être aussi