Vous êtes sur la page 1sur 186

Anandavardhana: Dhvanyaloka, Uddyota 3, with Abhinavagupta's Locana and Ramasaraka's Balapriya.

Input by members of the Sansknet project (formerly: www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! __________________________________________________ In order to facilitate orientation, the karikas of Jan Brzezinski's version of Rajani Arjun Shankar's text (see separate file) have been added, including the reference system: DhvK_n.n __________________________________________________

___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T retroflex d retroflex D retroflex n character =ASCII 195 249 197 253 198 244 173 227 204 202 203 199 167 164 165 194 232 172 214 239

retroflex N palatal s palatal S retroflex s retroflex S anusvara capital anusvara visarga capital visarga

215 211 193 171 229 230 245 247 234

Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________

ttya uddyota ttya uddyota - - - eva vyagyamukhenaiva dhvane pradarite saprabhede svarpe punarvya khenaitatprakyate--- locanam ttya uddyota smarmi smarasahrallpavalina / prasahya ambhordehrdhe harant paramevarm // udyotntarasagati kartumha vttikra---evamitydi / tatra vcyamukhena tvadavivakitavcydayo bhed, vcyaca yadyapi vyajaka eva / yathoktam--'yatrrtha abdo v' iti / tataca vyajakamukhenpi bheda ukta, tathpi sa vcyo 'rtho vyagyamukhenaiva bhidyate / tath hyavivakito vcyo vyagyena nyagbhvita, vivakitnyaparo vcya iti vyagyrthaprav ityeva mlabhedayoreva yathsvamavntarabhedasahitayorvyajakarpo blapriy atha ttyody hyate athha prauhamudyota ttyaca yathmati / kimapi vykariymi prasdantvatra me budh // smarmti / smarasya kmasya sahra eva ll, tatra yatpava smarthya tacchlina / ambho dehrdha prasahya harantmityanena paramevary tathvidht paramevardapyatiay udyoteti / anya udyota uddyotntara ttyodyota, tasya sagta dvityoyotena saha prasagarp sa kartu sampdayitum / vyagyamukhena pradarita ityukty vyajakamukhenpradarana labhyate, tadanupapannamity tadukterabhiprya darayannavatrayati---tatretydi / yadyaptydau yojyam / tatra dhvanau / vcyamukhenetydi / avivakitatvdiviiavcya bhedakamavalambyaiva dhvaneravivakitavcyatvdaya prabhedss ha / tata kimata ha--vcyacetydi / yathoktamiti / vcyasya vyajakatvamasttyuktamityartha / etvatpi kimytamityata ha---tatacetydi / sa iti / vyajaka ityartha / vyagyena nyagbhvita iti / vcyasyvivakitatvokty vyagyenpradhnktatva siddhyatti bhva / vyagyrthapravaa vyagyaparatantra / upasaharati---ittydi /

mlabhedayoriti / avivakitavcyavivakitnyaparavcyayorityartha / vyagyamukhatydi / vyagyapratantryeaivetyartha / ata eva uktbhiprydeva / kiceti / vyagyamukhena _________________________________________________________ avivakita-vcyasya pada-vkya-prakat / tad-anyasynuraana-rpa-vyagyasya ca dhvane // DhvK_3.1 // __________

avivakitavcyasya padavkyaprakat / tadanyasynuraanarpavyagyasya ca dhvane // 1 //

avivakitavcyasytyantatirasktavcye prabhede padaprakat yath maharervysasya---'sap ya', yath v klidsasya---'ka sannaddhe virahavidhur tvayyupeketa jym', yath v-ur maana nktnm', etedharaeu 'samidha' iti sannaddha' iti 'madhur'miti ca locanam yo 'rtha sa vyagyamukhaprekitaraatayaiva bhedamsdayati / ata evha---vyagyamukheneti / ki ca yadyapyartho vyajakastathpi vyagyatyogyo 'pyasau bhavatti, abdastu na kadcidy pi tu vyajaka eveti / tadha---vyajakamukheneti / na ca vcyasyvivakitdirpea yo bhedastatra sarvathaiva na na prakita kintu prakito na uddhavyajakamukhena / tathhi vyagyamukhaprekitay vin pada vkya var padabhga saghaan mahvkyamiti a caimarthavatkadcidapi vyagyat sambhavatti vyajakaikaniyata svarpa yattanmukhena kyata iti ttparyam / yastu vycae---'vyagyn vastvalakrarasn mukhena' iti, sa eva praavya---etatt am / vttikrea tu daritam / na cedn vttikrobhedaprakaana karoti blapriy pradarita ityukterabhipryntaracst tadha---yadyaptydi / artha vcya / vyagyetydi / kadcidvyagyo 'pi bhavattyartha / tadheti / tadabhiprydhetyartha / nanveva punarvyajakamukhenetyatra bhavattyartha tadheti / tadabhiprydhetyartha / nanveva punarvyajakamukhenetyatra punaabdo 'nupapanna ityatasttparya vivoti---na ce tatreti / avivakitatvdibedaviiavcya ityartha / vyajakatvanna ca nsttyanvaya / 'vyajakamukhatvam' iti phe vcyasyetyde vcyasambandhiyadavivakitdirpa avivakitat un yo bheda dhvaneravntarabheda / tatra dhvanibheda ityartha / na ca nsttyuktamevrtha vivoti---vyajakamukhenptydi / tathca vyajakamukhenetyasya phalitamarthamha---uddhetydi / kevalavyajakamukhenetyartha / emiti / paddnmityartha /

sambhavatti / sambhvyata itica pha / itti hetau / locanam tataceda ktamida kriyata iti kartbhede k sagati? na caitvat sakalaprktan ti kt bhavati / avivakitavcydnmapi prakr daritatvdityala nijapjyajanasagotrai ska vivdena cakra kriky yathsakhyaaknivttyartha / tenvivakitavcyo dviprabhedo 'pi pratyeka padavkyapraka iti dvidh / tadanyasya vivakitbhidheyasya sambandh yo bheda kramadyotyo nma svabhedasahita so 'pi pratyeka dvidhaiva / anuraanena rpa rpaasdya yasya tdgvyagya yattasyetyartha / maharerityanena tadanusandhatte yatprguktam, atha ca rmyaamahbhrata prabhtini laky ti / dhti kam day auca kruya vganihur / mitr cnabhidroha saptat samidha riya // samicchabdrthasytra sarvath tiraskra, asambhavt / samicchabdena ca vyagyo 'rtho 'nanypekalakmyuddpanakamatva saptn vakrabhipreta d yadyapa---'nivsndha ivdara' itydyudharadapyayamartho lakyate, tathpi prasagd itumudharantaryuktani / atra ca vcyasytyantatiraskra prvoktamanustya blapriy svarpamiti / padadisvarpamityartha / iti kartbhede k sagatiriti / ityasya kartbhede sati sagatatva na sambhavattyartha / 'vyagyamukhena pradarite punarvyajakamukhenaitatprakyata' ityanena pradaranaprakana akartkatva svarasata pratyate, tadasagata bhavediti yvat / 'k sagati eva praavya' iti sambandha / dontarajha---na cetydi / cakra itydi / cakrasybhve avivakitavcyasya pradaprakat, tadanyasya vkyaprakateti yathsakhyen bhva / teneti / samuccayrthakacakreetyartha / 'tadanyasye'ti vyadhikaraavieaamityayena vycae---vivakitetydi / 'anuraane'tydervivaraa--krametydi / 'rpam' ityasya vivaraam--rpaoti / phalitamha---sdyamiti / iti / yatprguktamiti sambandha / samicchabdrthasya idhmatvaviiasya / samicchabdeneti / uddpakatva lakyateti ea / samicchabdo 'tra vcyalakyobhaynugatoddpakatvaprakrea lakayati / evamudyatatva lakayatetyderudyatatvdyubhaynugatadharmaprakrea lakayatetyartho bodhy 'abdena ce'tyanantara tasyaivrthntarasakramitavcye yath---'rmea priyajvitena tu k yojanya ki punaruktena / sannaddhapadena ctrsambhavatsvrthonodyatatva lakayat vakrabhipret nikaruakatvprat akritvdayo dhvanyante / tathaiva madhuraabdena sarvaviayarajakatvatarpakatvdika lakayat stiaymilaviaya krabhipreta dhvanyate / tasyaiveti / avivakitavcyasya yo dvityo bhedastasyetyartha / 'pratykhynarua kta samucita krrea te rakas soha tacca tath tvay kulajano dha vyartha samprati bibhrat dhanurida tvadyvpada ski' iti / rakasvabhvdeva ya krro 'natilaghyasanatvadurmadatay ca prasahya nirkriyama ko svacittavttisamucitamanuhna yanmrdhakartana nma, mnyo 'pi blapriy vyagyo 'rtha satve dhvanitamityasya bodhitamityartha / asambhavatsvrtheneti / svrtha varmita / 'sannaddho varmita' ityamara / dhvanyanta iti /

tvatpadrthasya meghasyeti ea / madhuraabdeneti / mdhuryarasaviiavcineti bhva / sarveti / sarvaviayarajakatvatarpakatvdnmmadhye ekandharmamityartha / atreti / ktivityartha / pratykhyneti rrmacandrasya dev stmuddiyeda vacanam / vivoti--raka itydi / ya rvaa / pratykhynaruityasya vivaraam---anattydi krodhndha ityantam / anatiladhya sana yasya tatvena y durmadat ahamanatiladhyasana iti durabhimna ta tve hetu / nirkriyama tvay nirkta / 'etadanuhna svacittavtti samucitam' iti sambandha / etadisyetadvivoti---yanmrdhakartana nmeti prema priye nocitam' / atra rmeetyetatpada shasaikarasatvdivyagybhisakramitavcya vyajakam / locanam kacinmamj laghayiyatti / taiti yath tdgapi tay na gaitastasystavetyartha / tadapi tath avikreotsavpattibuddhy netravisphratmukhaprasddilakyamay soham / yath yena prakrea kulajana iti ya kacitpmarapryo 'pi kulavadhabdavcya / uccai iro dhattai evavidh kila vaya kulavadhvo bhavma iti / atha ca ilakartanvasare tvay ghra ktyatmiti tath soha tathoccai iro dhta ya ccai iro dhatte netyapravttatay / eva rvaasya tava ca samucitakritva nirvyham / mama puna sarvamevnucita paryavasitam / tathhirjyanirvsandiniravakktadhanurvyprasypi kalatramtrarakaaprayojanamapi ya tvayyarakitavypannymeva niprayojanam, tathpi ca taddhraymi / tannna nijajvitarakaivsya prayojanatvena sabhvyate / na caitadyuktam / rmeti / asamashasarasatvasatyasadhatvocitakritvdivyagyadharmntarapariatenetyartha / 'kpurudidharmaparigrahastvdiabdt' iti yadvykhytam, tadasat ; kpuruasya hyetadeva ita syt / priya iti abdammevaitadidn savttam / priyaabdasya pravttinimitta yatpremanma tadapyanaucityakalakitamiti blapriy rvaena a purato mystiracheda kta / itti / iti buddhyetyartha / te ityasya pratykhynetyanena, ktamityanena ca sambandha / bhvrthamha---yathetydi / tdgapi niratiayaivarydiviio 'pi sa gaita dta / tadapi irakartanamapi / buddhyetyasya vieaa---netretydi / visphrat viksa / sohamanubhtam / ityucchaidiaro dhatta iti sambandha / ityabhimnena ira unnata karottyartha / anyathpi vycae--atha cetydi / taccetyasya vivaraa--irakartanvasara iti / tath sohamityasya vykhyna--tathocairitydi / uccaiiaro dhatta iti prrthanpratykhynena krodhndhe kasmicit kmini irakartanyod nnata karottyartha / nityapravttatayeti laarthavivaraam / uttarrdha vykhysyannha--evamitydi / punariti tuabdavivaraam / 'vyartha' mitydervykhynam---rjyetydi / 'priyajvitene'tyasya tannnamitydi / ca / asyeti /

dhanurdhraasyetyartha / etaditi / nijajvitarakprayojanakatvena dhanurdhraamityartha / 'rmee'tydivttigrantha vycae--rmeetydi / shasaikarasatvamityasya vivaraam--asametydi / dipadrthakathana--satyetydi / atra rmapadalakyatvacchedaka ktaratvamiti pradpakra, kaitavasnehavatvamiti cakravar uakraparmukhatvamiti bhaagopla / yath v--emea jao tiss deu kavolopami sasibimbam / paramatthavire ua cando cando via varo // atra dvityacandraabdo 'rthntarasakramitavcya / avivakitavcyasytyantatirasktavcye prabhede vkyaprakat yath---- y ni sarvabht yasy jgrati bhtni s ni payato mune // locanam oklambanoddpanavibhvayogtkaruaraso rmasya sphukta iti / emea iti / evameva janastasy dadti kapolopamy aibimbam / paramrthavicre punacandracandra iva varka (iti chy) / evameveti svayamavivekndhatay / jana iti lokaprasiddhagatnugatikatmtraaraa / tasy ityasdhraaguagaamahrdhavapua / kapolopamymiti nirvyjalvayasarvasvabhtamukhamadhyavartipradhnabhtakapolatalasypam tadadhikavastukartavya tato dranika aibimba kalakavyjajihmktam / eva yadyapi gaarikpravhapatito loka, tathpi yadi parkak parkante tadvarka k prasiddha sa candra eva kayitvavilsanyatvamalinatvadharmntarasakrnto yo 'rtha / atra ca yath vyagyadharmntarasakrntistat prvoktamanusandheyam / evamuttaratrpi / eva prathamabhedasya dvvapi prakrau padaprakakatvenodhtya vkyaprakakatvenodharat vivakita iti / tena hyuktena na kacidupadeya pratyupadea siddhyati / blapriy oketydi / sambhvitapriymaraamlambanavibhva / priysambandhyasdhramakarmdismaraamuddpanavibhva / evamevetyderbhvrtha vycae---svayamitydi / tadadhikamiti / kapoldutkamityartha / upamy kartavyamityanvaya / upamnatvena vaktavyamityartha / tata iti / kapoldityartha / aipadavivaraam--kalaketydi / kalakavyjo ya aa tena jihmkta malinktam / via ityavadhrarthakamityayenha---candra eveti / dvityacandrapadasya candrapadavcyatvena guanyatvena v rpea lakatra bodhy / vyagyadharmnha---kayitvetydi / sakrnto yo 'rtha iti / artha candrapadrtha / atreti / uktayorudharaayorityartha / prvoktamiti / dvityodyotasydvuktamityartha / tena hyukteneti / nidipadavcyena rtrydyarthenetyartha / anena hi vkyena nirtho na ca jgarartha kacidvivakita / ki tarhi? tattvajnvahitatvamatattvaparmukhatva ca mune pratipdyata iti tirasktav akatvam / tasyaivrthntarasakramitavcyasya vkyaprakat yath--- visamaio ka vi ka vi vlei ka vi vismiamao ka vi avismao klo // (viamayita kemapi kemapi praytyamtanirma / kemapi vimtamaya kemapyavimta kla //

iti chy ) locanam niy jgaratavyamanyatra rtrivadsitavyamiti kimanenoktena / tasmdbdhitasvrthametadvkya sayamino lokottaratlakaena nimittena tatvadvavadhn dhvanati / sarvaabdrthasya cpekikataypyupapadyamnateti na sarvaabdrtnyathnupapatyymartha sarvo brahmdisthvarntn caturdanmapi bhtn y ni vymohajanantattvadi blapriy na kaciditi / kacidupadeo na siddhyattyanvaya / bhagavadgtgatasysyopadeaparatvamvayakamiti bhva / kuto na siddhyattyatrha--niymitydi / anyatra rtrivaditi / ahani rtrvivetyartha / bdhiteti / anupayogabdhitetyartha / vkyamiti / ni jgarttydipadasamudya ityartha / tattatpadalakyrth pradarayiyante / lokottaretydi / lokottaratvena hetunetyartha / nanvatra nidrklarpanipadrthe sarvabhtasambandhnvaye sarvapadrthaghaakatay sayam vaya prpta, sa ca jgarttyetadarthnvayino 'nupapannastasmdanenoktavyagyasyviktatv amiti ak pariharati---sarvaabdrthasyetydi / pekikatayeti / sarvaabdo 'tra sayamivyatirikteatvvacchinnavcaka ityata kijidapekayetyartha / sarvaabdrtheti / sarvaabdrthnvayetyartha / ayamartha prvoktavyagyrtha / kipta vikta / loka vyacae---sarvamitydi / caturdanmapi bhtnmiti / brahmprjpatyaindrapitryagndharvaykarkasapaicabheddaavidhandaiva mnuamekavid dtpacavidha tairyagyona bhtamiti caturdaavidhnmapi dehinmityartha / yathokta skhyakriky "aavikalpo daiva" itydi / vymohajananti nipadalakyrthakathanam / s ketyatrha--tetveti / 'jgarti' padalakyrthamha---kathamitydi / locanam na tu viayavarjanamtrdeva sayamti yvat / yadi v sarvabhtaniy mohiny jgarti kathamiya heyeti / yasy tu mithydau sarvi bhtni jgrati atiayena suprabuddharpi s tasya rtrira tasy hi cey nsau prabuddha / evameva lokottarcravyavasthita payati manyate ca / tasyaivntarbahakaraavtticaritrth / anyastu na payata na ca manyata iti / tatvadiparea bhvyamiti ttparyam / eva ca payata ityapi munerityapi ca na svrthamtravibhrntam / api tu vyagya eva virmyati / yattacchabdayoca na svatantrrthateti sarva evyamkhytasahya padasamho vyagyapara / tadha---anena hi vkyeneti / pratipdyata iti dhvanyata ityartha / viamayito viamayat prpta / kecidduktinmativivekin v / kecitsuktanmatyantamavivekin v atikrmatyamtanirma / kecinmirakarma vivekvivekavat v, vibhtamaya / kemapi mhapry dhrprptayogabhmikrhn v avibhtamaya klo 'tikrmatti vimtapade ca lvaydiabdavannirhalakarpatay sukhadukhasdhanayorvartate, yath iti / na ctra suadukhasdhane tanmtravirnte, api tu svakartavyasukhadukhaparyavasite / na ca te sdhane sarvath blapriy iya katha prpyeteti maty tatprptyupyamanutihat bhvamha---na tvitydi / sayam sayamipadavcya / tatvadermohajanakatvamaprasiddhamityato 'nyath vivoti---yadi vetydi /

mohinymiti / avidyymityartha / mithydviti / avidyy tatkrye dvaitaprapace vetyartha / tasyeti / sayamina ityartha / aprabodhaviaya ityasyaiva vivaraam---tasy htydi / asviti / sayamtyartha / lokottarcravyavasthiti iti sayamipadasyaiva lakyrthakathanam / 'payato mune' rityasya vivaam---payati manyate ceti / atra payattyetaccaritrthabahikaraavttitvena manyata ityetaccaritrthntakaraavttit lakakamityha---tasyaivetydi / anena gamyamarthamha---anya itydi / phalita vyagyamha---tatveti / vyagya eveti / prvoktamukhyavyagya evetyartha / tadheti / uktbhiprydhetyartha / 'kemap'tydervivaraam---keciditydi / "prayt'tyasya atikramatti / 'amiaimmo'iti gthphbhipryea chymha---amtanirma iti / amtasyeva nirma yasya sa ityartha / vimtapadayo dukhasukhasakramitavcyatva vttvukta vyavasthpayiyannha---vimta sukhadukheti vyutkramea nirdea dukhasukhasdhanayorityartha / tath pho v / evamuparyapi bodhyam / atra dntamha---yathetydi / ittyasya itydvityartha / praktodharae vieamha--ne cetydi / atreti / praktodharaa ityartha / tanmtreti / sukhadukhasdhanamtretyartha / tanmtravirntena atra hi vkye vimtaabdbhy dukhasukharpasakramitavcybhy vya yasy vyajakatvam / vivakitbhidheyasynuraanarpavyagyasya abdaaktyudbhave prabhede padaprakat yath-vivakite / nissdhanayostayorabhvt / tadha---sakramitavcybhymiti / keciditi csya viee sakrnti / atakrmattyasya ca kriymtrasakrnti / kla ityasya ca sarvavyavahrasakrnti / upalakartha tu vimtagrahaamtrasakramaa vttikt vykhytam / tadha--vkyaiti / eva krikprathamrdhalakitcatura prakrnudhtya dvityakrikrdhasvktn aanyn yetydin / prtumiti prayitum / dhanairiti bahuvacana yo yenrth tasya teneti scanrtham / ata evrthagrahaam / janasyeti bhulyena hi loko dhanrth, na tu guairupakrrth / daiveneti / aakyaparyanuyogenetyartha / blapriy ceti sambandha / vivakite ityapakyate / svakartavyeti / svasdhyetyartha / svapada sdhanaparam / na ca na vivakite vivakite eva / kuta ityatatrha--nissdhanetydi /

tadheti / uktbhipryea sukhadukharpasakramitavcyatvamhetyartha / 'vianimbamamta kapittham' itydau nirhalakaay dukhasdhana nimba sukhasdhana akita, prakte tu kla keciddukhamaya kecitsukhamayactikrmattyarthasya vivak akadukhe amtapadasya kicitsdhanakasukhe ca laka dukhasukhayorvieo vyagya, sdha arthntarasakramitavcyat ceti bhva / keciditi csya viee sakrntirati / ajtavieadharmvacchinnavcakasya kemapti abdasya ca duktinmitydyuktrthaviee duktydnmajtatvdika vyagyam / kriymtre bhavatyarthe / sarvavyavahreti / vyavahragocaravastujtetyartha / dvityeti / dvitya yatkrikrdha tatsvktstaduktnityartha / 'prtum' iti / 'asm'tyavyayamahamarthe / dhanairarthijanasya vch prtu daivena na so yadi nmetyabhyupagame / tarhiti ea / jao 'ha pathi prasannmbudharastaka athav kpa ki kasmt / na kta daivena na sa / takasya kpdutkatvddvukti / locane--yo yenrthti / yo jano gosuvardnmmadhye yena dhanenrthtyartha / ata eveti / uktbhiprydevetyartha / bhvrthakathanam---aakyetydi / daivasydyatvditi bhva / 'asmi na sa' prtu dhanairarthijanasya vch daivena so yadi nma nsmi / pathi prasannmbudharastaga kpo 'thav ki na jaa kto 'ham // 1 //

atra hi jaa iti pada nirviena vakrtmasamndhikaraatay prayuktamanuraanarpatay k ty pratipadyate / tasyaiva vkyaprakat yat haracarite sihandavkyeu--'vtte 'sminmahpralaye dharad etaddhi vkyamanuraanarpamarthntara abdaakty sphuameva prakayati / locanam asmti / anyo hi tvadavaya kacitso na tvahamiti nirveda / prasanna lokopayogi ambu dhrayatti / kpo 'thaveti / lokairapyalakyama ityartha / tmasammdhikaraatayeti / jaa kikartavyatmha ityartha, atha ca kpo jao 'rthit kasya kdtyasambhavadvivek ata eva jaa talo nirvedasantparahita / tath jaa tajalayogitay paropakrasamartha / anena ttyrthenya jaaabdastakrthena punaruktrthasambandha ityabhipryeha--kpas svaaktyeti abdaaktyudbhavatva yojayati / mahpralaya iti / mahasya utsavasya samanttpralayo yatra tdi okakraabhte vtte dharay rjyadhury ityat pre vkyrthe kalpvasne bhphabhrodvahanakam eko blapriy ityanena gamyama lokopayogti / lokairitydi / ca gamyrthavivaraam / 'tmasamndhikaraataye'ti pratkadhraamdvasmadarthnvay jaapadrtho vivariyata iti tamarthamha--kikartavyatmha iti / kpnvayina vyagyamarthamha--atha cetydi / atrrthntaracha---ata evetydi / ata eva vivekbhvdeva / tala iti / "iiro jaa" ityamara / anena gamyamarthamha---nirvedeti / laayorabhedjjaapada jalamayrthakacetyha---tathetydi /

vttau 'kpasamndhikaraat pratipadyata' ityanena jaapadasya kpapadasmndhikarayam padasmndhikarayamapi, tatkuta iti ak pariharastadgranthamavatrayati---anenetydi anena ttyrtheneti / kpnvayitvenoktevartheu ttyena tajalavhitayetydyuktenrthena hetunetyartha / takrtheneti / tena sahetyartha / punarukteti / 'prasannmbudhara' iti viearthasyaivokty punaruktrthasambandhassydityartha / 'svaaktye'tyatrnyathpratipattinirsyha---abdetydi / vcyrthamha--mahasyetydi / asminnityasya vivaraam---oketydi / vtte jte / vyagyamarthntarandarayati---kalpetydi / asyaiva kaviprauhoktimtranipannaarrasyrthaaktyudbhave prabhede pradaprakat yath -cakurvaasa chaamapyasaramahadhghaamaaharasurmoam / asamappia pi gahia kusumasarea mahumsalacchimuham // atra hyasamarpitamapi kusumaarea madhumsalakmy mukha ghtamityasamarpitamaptyetadav hyipadamarthaakty kusumaarasya baltkra prakayati / atraiva prabhede vkyaprakat yathodhta prk 'sajjehi surahimso' itydi / atra sajjayati surabhimso na tvadarpayatyanagya arnityaya vkyrtha kaviprauhoktim manmathonmthakadanvasth vasantasamayasya scayati / locanam ngarja eva digdantiprabhtivapi pralnevityarthntaram / ctkurvatasa kaaprasaramahrghamanoharasurmodam / mahrghaa utsavaprasarea manoharasurasya manmathadevasya modacamatkro yatra tat / atra mahrghaabdasya paranipta, prkte niyambhvt / chaa ityutsava / asamarpitamapi ghta kusumaarea madhumsalakmmukham // mukha prrambho vakkra ca / tacca surmodayukta bhavati / madhvrambhe kmacittamkipattyetvnayamartha kaviprauhoktyrthntaravyajaka sampd atra kavinibaddhavaktprauhoktiarrrthaaktyudbhave padavkyaprakatymudharaadvaya 'prauhoktimtranipannaarra sambhav svata' iti prcyakriky iyataivodhtatva bhav tatra padaprakat yath--- satya manoram km satya ramy vibhtaya / kintu mattganpgabhagalola hi jvitam // blapriy 'mahpralaya' ityasya kalpvasna iti, 'dharadhraye'tyasya bhbhretydi, e i ca vivaraam / digdanttydi / bhvrthakathanam / atropam vyagy bodhy / madhumsalakmy nyiktvapratty tadanuguamarthamha---vaktraceti / sur madyam / arthntaravyajaka iti / arthntara vttvuktam / atretydi / ityabhipryea na dattamiti sambandha / satyamiti / kvyaprake 'pyudhto 'ya loka / svatasambhaviarrrthaaktyudbhave prabhede padaprakat yath--viaa hattidant kutto ahya bdhakitt a / jva lulilapaamuh dharammi parisakkae suh // atra lulitlakamukhtyetatpada vydhavadhv svatasambhvitaarrrthaakty suratakrs u satatasambhogakmat prakayati / locanam ityatra kavin yo virg vakt nibaddhastatprauhokty jvitaabdo 'rthaaktimlata ayati---sarva evm km vibhtayaca svajvitamtropayogina, tadabhve hi sadbhirapi tair te, tadeva ca jvita pradhraarpatvtpravtteca ccalydansthpadamiti viayeu v ameva jvitamuplabhyam, tadapi ca nisargacacalamiti na spardhamityetvat gha vairg vkyaprakat yath--'ikharii' itydau / vijaka hastidant kuto 'smka vyghrakttayaca / yvallulitlakamukh ghe parivakkate snu //

iti chy / savibhrama cakramyate / atra luliteti savarpamtrea vieaamavaliptatay cahastidantdyapharaa sambhvyamiti eva na kcidanupapatti / blapriy km kmyamn vanitdaya tadabhve jvitbhve / jvitamansthpadamiti sambandha / atra hetu--pretydi / itti hetau / nisargacacalamitti / nisargacacalatvddhetorityartha / svabhvasyparihryatvditi bhva / vijaketi / asmka ghe kutassanti? na santtyartha / atra kryntaravyagrat hetutvena darayannha---yvaditydi / yvat yata / luliteti / lulit itastato vikr alak yatra tathvidha mukha yasyss / snu putrabhry / parivakkata iti / atastatpariplanavyagr vayamiti bhva / svata itydi / svatassambhvita loke 'pyaucitytsambhvyamna arra ysaya tathvidhasyrthasya akty a / locane 'parivakkata' ityasya vykhynam---savibhrama cakramyata iti / vyagyasya vcyasiddhyagatvaak pariharati--atretydi / lulitetti / itydikamityartha / svarpetydi / svarpakathanamityartha / avalaptatayeti / dhanitvdyabhimnenetyartha / cakrassambhavato hetvantarasya samuccyaka / hasttydi / tasyaiva vkyaprakat yath--sihipichakaar bahu vhassa gavvir bhamai / muttphalaraiapashaa majjhe savattam // anenpi vkyena vydhavadhv ikhipicchakarapry navaparity kasycitsaubhgytiay tatsambhogaikaratho mayramtramraasamartha patirjta ityarthaprakant tadanys cir taprasdhann daurbhgytiaya khypyate / tatsambhogakle sa eva vydha karivaravadhavyprasamartha sdityarthaprakant / nanu dhvani kvyaviea ityukta katkatha tasya padaprakat / kvyavieo hi viirthapratipattihetu abdasandarbhaviea / tadbhvaca padaprakatve nopapadyate / padn smrakatvenvcakatvt / ucyate-sydea doa locanam sihipiccheti / prvameva yojit gth / nanviti / samudya eva dhvanirityatra pake codyametat / tadbhvaceti / kvyavieatvamityartha / avcakatvditi yadukta so 'yamaprayojako heturiti chalena tvaddarayati--sydea doa iti eva chalena parihtya blapriy hastidantderapharaamanharaa dantdyanharaamiti ca snubharturiti ea / samudya iti / vcakavcyavyagydisamudya ityartha / ityatra paka iti / 'avavakitavcyasye'tydikriky samudyasyaiva dhvanipadrthavdatra paka eva codyasyop hva / vttau 'nanvi'tydi /

'ityuktam' iti / 'yatrrthaabdo ve'tydineti bhva / 'tat' tasmt / codyamupapdayati---'kvyavieo h'tydi / 'viie'ti / vcyavyagyabhedena dvividho yo viirtha tatpratipattiheturityartha / 'abde'tydi / saghaitapadaviea ityartha / viirthastatpratipdako vkyavieaceti yvat / tata kimata ha--'tadbhvace'tydi / 'padaprakatve' padaprakyatve sati / 'nopapadyate' na sagacchate / tadbhva padaprakatvena saha viruddha ityartha / kuta ityatrha---'padnm' itydi / 'avcakatvt' anubhvaktavbhvt / tadaistattadarth smryante, smtste tvkgakdasahakt vkyrthamanubhvayantti mate akatva tattadartha eva vartate / tatra ca kvyavieatvarpa dhvanitvannsttyato dhvane na padaprakatva, kintu vkyapr havatti bhva / anena granthena padanna dhvaniprakakamavcakatvdityartha phalita ityabhipretya 'sydea itydisamdhnagranthamavatrayati locane---avcakatvditydi / aprayojaka iti / yadi vcakatva prayojaka dhvanivyavahre syt / na tvevam ; tasya vyajakatvena vyavasthnt / ki ca kvyn arrmiva sasthnavaevacchinnasamudyasdhypi crutvaprattiranvaya api vyajakatvamukhena vyavasthito dhvanivyavahro na virodhi / locanam vastuvttenpi pariharati---ki ceti / yadi paro bryt---na may avcakatva dhvanyabhve hetkta ki tkta kvya dhvani / kvya cnkkapratipattikri vkya na padamiti tatrha--satyameva, tathpi pada na dh am / api tu samudya eva ; tath ca padaprako dhvaniriti prakapadenoktam. nanu padasya tatra tathvitha smarthyamiti kuto 'khaa eva prattikrama ityakyha--kvynmiti / ukta hi prgvivekakle vibhgopadea iti / nanu bhgeu padarpeu katha s crutvaprattirropayitu aky? tni hi smrakyeva / tata kim? manohrivyagyrthasmrakatvddhi crutvaprattinibandhanatva kena blapriy as ha / chalena vyjena vakyambhipryprakaaneneti yvat / tvat dau / vastuvttenpti / pramrthikbhipretrthaprakaanenptyartha / nanu vastuvttena parihra kimartha ityata kvynmitydigranthamavatrayiyan bhmikmh ydi / dhvanyabhve dhvaniprakakatvbhve / padnmiti ea / hetkta hetutvenoktam / kintvitydi / kvyavieo dhvani kvyaca tathvidha vkyamiti vkyameva dhvani, padantu na dhvanirity tathca pade dhvanyabhve avkyatva heturiti bhva / iti bryditi sambandha / heti / siddhntti ea / tathptyantamabhyupagame / na uktamiti sambandha / samudya eveti / dhvanirityuktamityanuaga / atropaambhakamha---tathcetydi / tatreti / vkya ityartha / tathvidha dhvaniprakannuklam / iti kuta ityetatkatha ghaate /

atra hetu-akhaea itydi / bhgeu kalpyata ityatropaambhakamha---ukta htydi / vttau 'kvynm' ityasya 'crutve'tyanena sambandha / 'sasthne'ti / sasthnavieai abdasandarbhavieai mukhdyavayavasayogavieaica avacchinno viio / tathca pratyamna crutva samudyanihamiti bhva / 'bhgeu' padeumukhdiu ca / 'kalpyata' iti / prdhnyditi bhva / itti hetau / 'vyajakatvamukhena' vyajakatvaprdhnyena / 'dhvanivyavahra' padaprako dhvaniriti vyavahra / 'aniasye'tydigranthamavatrayati locane--nanvitydi / smrakyevetyanta 'aniasya rutiryadvadpdayati duatm / rutiduviu vyakta tadvdiasmtirguam // padn smrakatve 'pi padamtrvabhsina / tena dhvane prabhedeu sarvavevsti ramyat // vicchittiobhinaikena bhaeneva kmin / padadyotyena sukaverdhvanin bhti bhrat // ' iti parikaralok _________________________________________________________ yas tv alakya-krama-vyagyo dhvanir vara-paddiu / vkye saghaany ca sa prabandhe 'pi dpyate // DhvK_3.2 // __________ yastvalakyakramavyagyo dhvanirvarapaddiu / vkye saghaany ca sa prabandhe 'pi dpyate // 2 //

locanam vryate / yath rutidun pelavdipadnmasabhyapeldyartha prati na vcakatvam / api tu smrakatvam / tadvacca crusvarpa kvya rutiduam / tacca rutiduatvamanvayavyatirekbhy bhgeu vyavasthpyate tath prakte 'pti tadhaanirthasmrakasyetyartha / duatmityacrutvam / guamiti crutvam / eva dntamabhidhya pdatrayea turyea drntikrtha ukta / adhunopasaharati---padnmiti / yata eva miasmticrutvamvaiti tena hetun sarveu prakreu nirpitasya padamtrvabh ypi dhvane ramyatsti smrakatve 'pi padnmiti samanvaya / apiabda kkkinyyenobhayatrpi sambadhyate / adhun crutvaprattau padasynvayavyatirekau darayati---vicchittti // 1 //

eva krik vykhyya tadasaghtamalakyakramavyagya prapacayitumha--yastviti / tuabda prvabhedebhyo 'sya vieadyotaka / varasamudyaca padam / tatsamudyo vkyam / saghaan padagat vkyagat ca / saghaitavkyasamudya prabandha blapriy akgrantha / tata kimitmdirvakyamrthaka parihragrantha / pelavdipadnmiti / 'atipelavamatiparimitavara laghutaramudharati aha' itydau pelavdiabdnmityartha /

asabhyeti / asabhyo ya peldyartha peldiabdrthasta prattyartha / pelaabdo hi labhy vaavcaka / navcakatvamiti / tadarthasya tadvkyrthaghaakatvbhvditi bhva / pdatrayebhidhyeti sambandha / 'tene'ta padasya vivaraam---yata itydi / nirpitasyeti pritam / apiabda smrakatve 'ptyapiabda // 2 // tatra varnmanarthakatvddyotakatvamasambhavtyakyedamucyate-_________________________________________________________ aau sarepha-sayogo hakra cpi bhyas / virodhina syu gre te na var rasa-cyuta // DhvK_3.3 // ta eva tu niveyante bbhatsdau rase yad / tad ta dpayanty eva te na var rasa-cyuta // DhvK_3.4 // __________ aau sarephasayogo hakracpi bhyas / virodhina syu gre tena var rasacyuta

// 3 //

ta eva tu niveyante bbhatsdau rase yad / tad ta dpayantyeva tena var rasacyuta // 4 // lokadvayennvayavyatirekbhy varn dyotakatva darita bhavati / locanam ityabhipryea vardn yathkramamupdnam / diabdena padaikadeapadadvitaydn grahaam / saptamy nimittatvamuktam / dopyate 'vabhsate sakalakvyvabhsakatayeti prvavatkvyavieatva samarthitam // 2 //

bhyaseti pratyekamabhisambadhyate / tena akro bhyasetydi vykhytavyam / rephapradhnassayogar karhrardra itydi / virodhina iti / paru vttivirodhin grasya / yataste var bhyas prayujyamn na rascyotanti sravanti / yadi v tena gravirodhitvena hetunvar adayo rascchgrccyavante ta na vyaja anvayamha--ta evatviti / daya / tamiti bbhatsdika rasam / dpayanti dyotayanti / krikdvaya ttparyea vycae---lokadvayeneti / yathsakhyaprasagaparahrrtha blapriy diabdeneti / 'paddivi'tydipadenetyartha / saptamyeti / paddivitydisthay saptamyetyartha / nimittatvamuktamiti / na tvadhikaraatvamiti bhva / dpyata ityasya vivaraam---sakalakvyvabhsakatayvabhsata iti / alakyakramastu yo dhvani samudyatmaka kvyaviea / sa vardanimittako dpyata ityarthdayamarthassidhyatti bhva / kvyavieatvamiti / dhvaneriti ea // 2 //

pratyekamiti / avitydin pratyekamityartha / bhyaseti / prayujyamno virodhti ea / srrthamha--parueti / tallakaamukta bhaedbhaena---"abhy rephasayogai avargea ca yojit / paru nma vttissydi"ti / rasacyuta iti phe te na iti padadvayamityayena vycae---te var itydi / te var adaya / rasa gram / sravanti srvayanti / rasacyuta iti phe tu tenetyeka padamityha--yadi vetydi / tenetyasya vykhynam---gretydi, rasccyavanta ityasya ta na vyajayantti ca / ittydi / avitydilokena akrdivarasatve grvyaktyabhvarpo vyatareka pradarita ityarth anvayamiti / adisatve bbhatsdivyaktarpamanvayamityartha / 'ta eve'tydikrikycaturthapde rasacyuta iti pade clakyakramavyagyasya dyotana ya in bhayaparaskhalituknt te locane pratidia vidhure kipant / krrea druatay sahasaiva dagdh dhmndhitena dahanena na vkitsi // locanam lokbhymiti na ktam / prvalokena hi vyatireka ukto dvityennvaya / asminviaye gralakae adiprayoga sukavitvamabhivchat na kartavya ityevaphalatv atireka ukta / na ca sarvath na kartavyo 'pi tu bbhatsdau kartavya eveti pacdanvaya / vttikrea tvanvayaprvako vyatireka iti ailmanusartumanvaya prvamuptta / etadukta bhavati---yadyapi vibhvnubhvavyabhicriprattisampadeva raskhde nibandhanam tathpi viiakutikaabdasamarthyamste vibhvdayastath bhavantti svasavitsiddhamad tena varnmapi rutisamayopalakyamrthnapekyapi rotraikagrhyo mduparutm blapr yuta iti phe tu te neti tadadvayamiti bodhyam / yath sakhyetydi / lokbhymiti nirdee dvbhy lokbhy pratapditau yvanvayavyatirekau tbhymityartha ayasya prasaktirbhavat, lokadvayeneti nirdee tu loktmakadvyavayavaghaitasamudyena pr pditau yvanvayavyatirekau tbhymityarthasya pratty yathsakhyamanvayasya prasaktirbha lekadvayeneti nirdee tu loktmakadvyavayavaghaitasamudyena pratipditau yvanvayavyat u tbhymityarthasya prattyna tatprasaktiriti bhva / nanvatra yathsakhyamastvityatrha--prvetydi / krikymdau vyatirekapradaranasya bjamha---asminnitydi / tarhi vttvanyath kathane ki bjamityatrha---vtttydi / vibhvdnmeva rasvayajakatvdvardnntt kathamityaak pradarya pariharati---etadi viieti / vii upangarakdivttivii tadviayiketi yvat / ruti ravaa yentai abdai samarpyam ityartha / tatheti / rassvdanibandhanntyartha / varnmapti / 'svabhva' ityanensya sambandha / rutti / atra hi te ityetatpada rasamayatvena sphuamevvabhsate sahdaynm / padvayavena dyotana yath--- vriyognnatavadanay sannadhne gur baddhotkampa kuca tarnighya / locanam svabhvo rassvde sahakryeva / ata eva ca sahakratmevbhidhtu nimittasaptam kt varapaddiviti / na tu varareva rasbhivyakti, vibhvdisayogddhi rasanipattirityukta bahua / rotraikagrhyo 'pi ca svabhvo rasaniyande vypriyata eva, apadagtadhvanivat pukaravdy mitaviiajtikaraaghrdyanukaraaabdavacca / pade ceti / pade ca sattyartha / tena rasaprattarvibhvdereva /

te vibhavdayo yad viiena kenpi padenrpyamm rasacamatkravidhyino bhavanti tad pa im samarpyata iti bhva / atra hti / vsavadattdhkaranaprabuddhaokanibharasya vatsarjasyeda paridevitavacanam / tatra ca oko nmeajanavinaprabhava iti tasya janasya ye bhrkepakakaprabhtaya p ambante sma ta evtyantavina santa idn smtigocaratay nirapekabhvatvapra karu te locane iti tacchabdasyallocanagatasvasavedyvyapadeynantaguagaasmarakradyotako r nimittat prpta / tena yatkenaciccodita parihta ca tanmithyaiva / tathhi codyam--prakntaparmarakasya tacchabdasya kathamiyati smarthyamiti / uttara ca---rasvio 'tra parmraeti / blapriy rutisamaye upalakyamo jyamno yo 'rthastadanapekyaptyartha / mdupurutmeti / mdutvaparuatvarpa ityartha / rasaniyande vypriyata iti / rassvde sahakrtyartha / dntamha--apadetydi / padarahitagnaabdavadityartha / ghradyanuhreti ca pha / pade ca satti / padavieasatvanimi kacetyartha / asya bhvamha---tenetydi / te rassvdahetava / tasya janasyeti / vsavadatttmakeajanasyetyartha / iti sthitamiti / iti vastusthitirityartha / tacchabda iti anubhtrthaka iti bhva / spaamida kvyaprakdau / taditydi / vaktnyakagata tathvidhaguagaasmaraa smaraaviayaguagaa v dyotayattyartha / prpta iti / tatsmaraasya okoddpakatvditi bhva / teneta / yato 'tra tacchabdo 'nubhtrthaka smarakradyotakaca tata ityartha / anutthnopahitamityanensya sambandha / mathyaiva parihtamityanvaya / iyatti uktrthabodana ityartha / rasvia itydi / tallocanagatatathvidhaguagaa buddhau ktv rasviena vaktr te ityuktam, sa evrtha armyata iti bhva / parmra locanam tadubhayamanutthnopahatam / yatra hyanuddiyamnadharmntarashityayogyadharmayogitva vastuno yacchabdenbhidhya tadb histhadharmntarashitya tacchabdena nirvcyate / tatrocyate--'yattadornityasambandhatva' iti, tatra prvaprakrntaparmarakatva tacchabda ya / yatra punarnimittopanatasmaraaviekrascakatva tacchabdasya 'sa ghaa' itydau yath, rmarakatvakathetystmalkaparmarakai paitammanyai saha vivdena / utkampintydin tadyabhaynubhvotprekaam / maynirvhitapratkramiti okveasya vibhva / te iti stiayavibhramaikyatanarpe apa locane vidhure kndikatay nirlake kipant kas iti tayorlocanayostdcvastheti sutar okoddpanam / krreeti / tasyya svabhva eva / ki kurut tathpi ca dhmenndhkto draumasamartha iti na tu savivekasyednucitakri smaryama tadya saundaryamidn stiayaokveavibhvat prptamiti / te abde sati sarvo 'yamartho nirvayha / eva tatra tatra vykhytavyam / blapriy parmarakart / yatra htydi /

yatra yo vidvn sa pjya itydau / anddiyamneti andekyameti ca pha / tathvidha yaddharmntara pjyatvdika tatshityasya yogya prayojako yo dharmo vidvattv itva tatsambandha ityartha / yacchabdena yacchabdaghaitavkyena / taditi / tadbuddhisthaca yaddharmntara viddhattvdaka tasya shitya sambandha ityartha / nirvcyate bodhyate / tatra prvaprakrntaparmarakatvamiti sambandha / madhye savdakathanam---yatrocyata itydi / tatreti / yo vidvn sa pjya itydvityartha / prveti / prvoktavidvattvdidharmaviaopasthpakatvarpa prvapakrntaparmarakatvamityartha / idamupalakaa 'tadanvaye uddhimat' tydvapi tadbodhyam. yatreti / 'te locane' itydvityartha / sa itydidantakathanam / k parmarakatvakatheti / prvaprakntaparmarakatvaprasaga eva nsttyartha / utkampintydineti / tadukty gamyamiti bhva / tadyeti / tadyn vsavadattsambandhin bhaynubhvnmutkampdnmutprekaamanumnamityartha / 'vibhva' ityanensya sambandha / okveaprakrakathanam--mayetydi / anirvhita akta pratkro yasya tat / bhayamiti ea / iti itimaty / vibhva uddpanam / tacchabdadyotyrthakathana stiayetydi / kndikatay bhaytaayena / iti iti buddhy / kipantti sambandha / krreeti tkeneti ca pha / tasyya svabhva iti / dhakatvdi krrasvabhva ityartha / krratve 'pi na tanmtrea dagdh,kintu hetvantareptyha--tathetydi / dhmndhiteneti dahanasya vieaa, tacca hetugarbhamiti bhva / upasaharati---ittydi / te abde sattydi / te iti tihetyukta kimiva na tay yatsamutsjya bpa mathysaktacakitaharihrinetrat ityatra tribhgaabda / vkyarpaclakyakramavyagyo dhvani uddho 'lakrasakraceti dvidh mata / tatra uddhasyodharama yath rmbhyudaye---'ktakakupitai' itydi locanam tribhgaabda gurujanamavadhrypi s m yat tathpi sbhilamanyudainyagarvamanthara vilokitavattye asparahetukatvaprapravsavipralambhoddpana tribhgaabdasannidhau sphua bhtti / vkyarpaceti / prathamnirdeenvyatirekanirdeasyyamabhiprya / varapadatadbhgdiu satsvevlakyakramo vyagyo nirbhsamno 'pi samastakvyavypaka eva ibhvdisayogapratvt / tena vardn nimittatvamtrameva, vkya tu dhvaneralakyakramasya na nimittatmtrea v i tu samagravibhvdapratipattivyptatvdrasdimayameva tannirbhsata iti 'vkya' ityetat y padasyaivtra prdhnyamiti bhva / vttau 'jhaiti kanake'tydyudharantara prakiptamata eva na vivta locane / pravsodyatamtmna gurujanasannidhne davaty prayy daranaprakra kacit syaya p kathayati--vrjyogditi / gur pitrdnm / kucakalaayo baddha kta utkampa yena tam / manyu pravsanirodhe 'pi tadudyamjjata kopam / tva tieti m prati na ukta kimiva, uktameva /

yadyata tay bpa samutsjya cakitahariova cakitaharinetramiva hri, yadv--cakitahar a tasya tribhga ttyo bhga / cakitaharihrti bhinna padamsajanakrayvaeaamiti v / mayi sakta sajina ityanvaya / tribhgaabdasya vyajakatva vivoti--gurujanamitydi / sbhileti / abhildayo bhv netre prakit itibhva / smaraeneti / smaraamtragamyam / parasparahetukatveti / parasparsthbandhahetukatvetyartha / prathameti / vkyarpo dhvaniriti prathamntanirdeenetyartha / avyatirekanirdeasya abhedabodhanasya / aya vkyantvitydin vakyama / satsveva nirbhsamno 'pti sambandha / yadyapi varapaddaprayuktameva nirbhsanantathptyartha / teneti / vibhvdisayogapratvena nirbhsandityartha / vardivaditi vaidharyea dnta / samagreti / samagravibhvdipratipdakatvdityartha / tat vkyam / itti hetau / vkya itydi / krikstha vkye ityetadatyartha / aloka / etaddhi vkya parasparnurga paripoaprpta pradarayatsarvata eva para rasatattva pr alakrntarasakro yath---'smaranavanadpreoh' itydiloka / locanam riky na nimittasaptammtram, api tvananyatra bhvaviayrthamapti / uddha ityarthlakrea kenpyasamira / ktakakupitaibpmbhobhi sadainyavilokitair- vanamapi gat yasya prty dhtpi tathmbay navajaladharaym payandio bhavat vin kahinahdayo jvatyeva priye sa tava priya / atra tath taistai prakrairmtr dhtptyanurgaparavaatvena guruvacanollaghanamapi tv priye priya iti parasparajvitasarvasvbhimntmako ratisthyibhva ukta / navajaladharetyasohaprvaprveyajaladlokana vipralambhoddpanavibhvatvenoktam / jvatyeveti spekabhvat evakrea karuvakanirkarayokt / sarvata eveti / ntrnyatamasya padasydhika kricadrasavyaktihetutvamityartha / rasatattvamiti / vipralambhagrtmatatvam / smaranavanadpreoh punargurusetubhir- yadapi vidht tihantyrdapramanorath / tadapi likhitaprakhyairagai parasparamunmukh nayananalinnlnta pibanti rasa priy blapriy netyd / tatsaptamyartho nimittamtra neti yvt / ananyatreti / ananyatrabhva tadanyatra sambhavbhva, tadrpo yo viayasya artho yasya tat / vkya iti saptamyartho viayacetyartha / ktaketi / ttyntn dhtttyanennvaya / yasya prty yasmin mayi prem / dht uparuddh / vycae--atretydi / ktamitti / vyajyata iti ea / priye priya itti / itybhymityartha / ukta vyajita / navajaladharatti / ityanenetyartha /

jvatyevetyevakrea spekabhvatoktetyanvaya / smareti / vidhtstihantyrdapreti ca pha / prveya prvibhava / pravhatvrope gamya sdharmyamha---sarabhasetydi / h ityanentra vivakita mha---parasparetydi / punarityasya vivaraamanantaramiti, gurupadenrthntaraja atra hi rpakea yathoktavyajak kanugatena prasdhito rasa sutarmabhivyajyate / alakyakramavyagya saghaany bhsate dhvanirityukta tatra saghaansvarpameva tva _________________________________________________________ asams samsena madhyamena ca bhit / tath drgha-samseti tridh saghaanodit // DhvK_3.5 // __________ asams samsena madhyamena ca bhit / tath drghasamseti tridh saghaanodit // 5 //

kaicit / locanam rpakeeti / smara eva navanadpra prveyapravha sarabhasameva pravddhatvt tenoh parasparas a nt / anantara gurava varprabhtaya eva setava, icchprasararodhakatvt / ata ca guravo 'ladhy setavastai vidht pratihatecch / ata evpramanorathstihanti / tathpi parasparonmukhatlakaennyonyatdtmyena svadehe sakalavttinirodhllikhitapryai nnyeva nalinnlni tairnta rasa parasparbhilalakaamsvdayanti parasparbhilt i / nanu ntra rpaka nirvayha hasacakravkdirpea nyakayugalasyrpitatvt / te hi hasdy ekanalinnlntasalilapnakrdicit ityakyha---yathoktavyajaketi / ukta hi prvam--'vivaktatparatvena' itydau 'ntinirvahaaiit' iti / prasdhita iti / vibhvdibhaadvrea raso 'pi prasdhita ityartha // 3.// ,4 // saghaanymiti bve pratyaya, vardivacca nimittamtre saptam / uktamiti / krikym / nirpyata iti / guebhyo viviktatay vicryata iti yvat / rasniti blapriy vivakitamityha---atha cetydi / tadaptyasya vivaraam--tathpti / parasparamunmukh ityetallikhitaprakhyairityasyopapdakamityha---parasparetydi / gamya sdharmya darayati--svadeha itydi / vttti / ceetyartha / agairityupalakae tty / rasamitydi / parasparbhilarpa jalamityartha / ttparyamha---paraspareti / parasparbhiltmakn parasparbhila prakayantn dicchan yo mirkrastasy priy ityatra hasacakravketyatrpyekaeo bodhya / arpitatvditi / arpadityartha / tath rpae yuktimha--tehtydi / nanvatra katha rpakea rasasylaktatvamityata ha--vibhvdtydi // 3.//

,4 // bhve pratyaya iti / bhvarprthe yuc pratyaya ityartha / saptatamti / saghaanymityatra saptamtyartha / t kevalamanadyedamucyate-_________________________________________________________ gun ritya tihant mdhurydn vyanakti s / rasn . . . . . . . . . . . . . . . __________

// DhvK_3.6a //

gunritya tihant mdurydnvyanakti s / rasn--- s saghaan rasdn vyanakti gunritya tihantti / atra ca vikalpya gun saghaanycaikya vyatireko v / vyatireke 'pi dvaygati / guray saghaan, saghaanray v gu iti / tatraikyapake saghaanrayaguapake ca guntmabhtndeyabhtnvrityatihant sag 'rasstanniyame heturaucitya vaktvcyayo' iti krikrdham / bahuvacanendyartha saghta iti darayati--rasdnita / atra ceti / asminneva krikrdhe / vikalpenedamarthajta kalpayitu vykhytu akyam ki tadityha--gunmiti / traya pak ye sambhvyante te vykhytu aky / kathamityha--tatraikyapaka iti / tmabhtniti / svabhvasya kalpanay pratapdanrtha pradaritabedasya svrayavcoyuktirdyate iapr dheyabhtniti / saghaany dharm gu iti bhaodbhadaya, dharmca dharmyrit iti blapriy kutrok saghaano ditetyatra kartpada prayati vttau---'kaicidi'ti / tmitydyavatrik / 'rasni'tyanta krikpha iti darayati locane---rasnitydi / rasdnityartha / katha labdha ityata ha---bahvitydi / bahuvacanena rasniti bahuvacanena / atretyasya vykhynam---asminnitydi / 'vikalpyam' ityetatpraktnurodhena vycae---vikalpenetydi / ida vakyamam / akyamiti / vikalpyamityasya vikalpena kalpyamiti vigraha iti bhva / bhvamha--traya itydi / vttau---'vyatireko ve'ti / bhedo vetyartha / 'dvay gati'riti / dvaividhyamityartha / katha dvaividhyamityatrha--'guraye' tydi / saptamyantapakapadayorartha ityanena sambandha / 'tmabhtni'ti / svbhinnnityartha / 'dheyabhtni'ti / svanihnityartha / 'ityayamartha' iti / kriky iti ea / gumasaghaanayoraikyapake "gunritya tihant"tydhrdheyabhvena nirdeasyopapattin

abhvasyetydi / svabhvasya pratipdanrtha vastusvabhva pratipdayitum / kalpanay pradarito bhedo yatra tasya / svbhinnasypi vastunassvasmdbheda parikalpyetyartha / svrayeti / svrayatvena kathanamityartha / jtivyaktyoraikyamatnurodhena dntamha---iapetydi / itti / itydtyartha / rasdn vyanakttyayamartha / yad tu nntvapake gumrayasaghaanpaka tad gumnritya tihant gumaparatantrasv ki punareva vikalpanasya prayojanamiti? abhidhyate---yadi gum saghan cetyeka tatt gu, tad saghaany iva gumnmaniyataviayatvaprasaga / gun hi mdhuryaprasdaprakara karuavipralambhagraviaya eva / raudrdbhutdiviayamoja / mdhuryaprasdau rasabhvatadbhsaviayveveti viayaniyamo locanam prasiddho mrga / gumaparatantreti / atra ndrdheyabhva rayrtha / na hi gueu saghaan tihatti / tena rjraya praktivarga ityatra yath rjrayaucityenmtydipraktaya ityayamartha, svabhv tadyatt tanmukhapreki saghaanetyayamartho labhyataiti bhva / saghaany iveti / prathamapake tdtmyena samnayogakematvditaratra tu dharmatveneti bhva / bhavatvaniyataviayatetyakyha---gun hti / hiabdastuabdrthe / na tvevamupapadyate, padyate tu nyyabaldityartha / sa blapriy dyata ityanena sambandha, vkatvaiapayoraikye 'pi bhedakalpanay iap th, tath prakte 'pti bhva / dheyabhtnityatropaambhakamha---saghaany itydi / guaparatantrasvabhveti vykhyne bjamha---atretydi / rayrtha rayaabdrtha / netyatra hetumha---na htydi / teneti / rayapadamukhyrthasya bdhenetyartha / labhyata ityanensya sambandha / rjrayaucityeneti / rjrayaabdrthasynvayayogyatvyetyartha / phalarpahetau tty / asynantara "rjaparatantr amtydipraktaya" iti pahanya , rjaparatantr iti phbh evamiti / tathetyartha. gueu paratantretydereva vivaraam--tadyatteti / vttau 'kim' itydi codyam / 'abhidhyata' itydyuttaram / 'eka tatvam' iti / eka padrtha ityartha / saghaany ivetydigranthasya bhvamha locane--prathamapaka itydi / prathamapake eka tatvamiti pake / guasaghaanayoriti ea / samnayogakematvt tulyasvabhvatvt / itaratra saghaanray gu iti pake / dharmatvena saghaandharmatvena / tulyayogakematvdityanuaga / aniyataviayatvaprasaga ityetadvivoti---na tvevamitydi / evamiti / aniyataviayatvamityartha / na tu upapadyata iti / gun niyataviayatvasya vyavasthitatvditi bhva / padyate prasajyate / ityakyheti / itpatti vrayattyartha /

tuabdrthe avadhrarthe / vyavasthita, saghaanystu sa vighaate / tath hi gre 'pi drghasams dyate raudrdivasams ceti / tatra gre drghasams yath---'mandrakusumareupijaritlak' iti / yath v--- anavaratanayanajalalavanipatanaparimuitapattralekha te / karatalaniaamabale vadanamida ka na tpayati // itydau / tath raudrdivapyasams dyate / yath--'yo ya astra bibharti svabhujagurumatada' itydau / tasmnna saghaansvarp, na ca saghaanray gu / nanu yadi saghaan gun nrayastatkimlamban ete parikalpyantm / ucyate-pratipditamevaimlambanam / locanam iti / yo 'ya gueu niyama ukto 'svirtha / tathtve lakyadaranameva hetutvenha---tath hti / dyata ityukta daranasthnamudharaamstrayati---tatreti / ntra gra kacidityakya dvityamudharaamha---yath veti / e hi pramayakupitanyikprasdanyoktarnyakasyeti / tasmditi / naitadvykhynadvaya kriky yuktamiti yvat / kimlamban iti / abdrthlambanatve hi tadalakrebhya ko viea ityukta cirantanairiti bhva / pratipditameveti / asmanmlagranthaktetyartha / blapriy sa vighaata ityatra tatpada vycae--yo 'yamitydi / niyama ukta iti / grdvasamsaiva saghaan, raudrdau drghasamsaiveti niyama iti bhva / vighaata ityasya vyabhicarattyartha / tathtva iti / niyamavighaana ityartha / strayati pradarayati / udharantaramavatrayati--ntretydi / anubhvderaprattyeti bhva / anavarateti / anavarata yannayanajalalavanipatana tena parimuit apaht patralekh yasmistat / te tava / ida vadanamiti sambandha / bhvamha--naitaditydi / 'kimlambane'ti codyayamha--abdetydi / gunmiti ea / ko viea iti / vieo na bhavedityartha / mlagrantheti / kriketyartha / na caimitydigranvasya ttparye vivoti---na htydi / aikyamiti / vastunoriti ea / gulakrayoriti yvat / tamarthamavalambante ye 'gina te gu smt / agritstvalakr mantavy kaakdivat // iti / athav bhavantu abdray eva gu, na caimanuprsditulyatvam / yasmdanuprsdayo 'napekitrthaabdadharm eva pratapdit / gustu vyagyavievabhsivcyapratipdanasamarthaabdadharm eva / abdadharmatva caimanyrayatve 'pi arrrayatvamiva aurydnm / nanu yadi abdray gustatsaghaanrpatva tadrayatva v te prptameva / na hyasaghait abd arthavieapratipdyarasdyritn gunmavcakatvdray bhava locanam athaveti / na hyekaritatvdevaikya, rpasya sayogasya caikyaprasagt /

sayoge dvityamapekyamiti cet---ihpi vyagyopakrakavcypekstyeveti samnam / na cya mama sthita paka, api tu bhavatvemavivekinmabhipryepi abdadharmatva au m / avivek hi aupacrikatvavibhga vivektumasamartha / tathpi na kaciddoa ityevamparametaduktamityetadha---abdadharmatvamiti / anyrayatve 'pti / tmanihatve 'ptyartha / abdray iti / upacrea yadi abdeu gustadeda ttparyam--grdirasbhivyajakavcyapratipdanasma / tacca abdagata viiaghaanayaiva labhyate / atha saghaan na vyatirikt kcit, api tu saghait eva blapriy aikyaprasagditi / ghadyekadravydyritatvditi bhva / aikyaprasaga pariharati--sayoga itydi / dvityamapekyamiti / sayogarpakryasya dvayorutpaty svasmin yasya sayogo jyate ta prati tasypeksttyart rpasya tvekasminnevotpatty na dvitypeketi bhva / parihraprakrastulya ityha--'ihe'tydi / ihpi guevapi / vyagyeti / anena 'gustu vyagye'tydigrantho vivta / abdadharmatvacetydigranthamavatrayati---na cetydi / aya sthita mama pako neti yojan / emiti / gunmityartha / abdadharmatva bhavatvita sambandha / aupacrikatvavibhgamiti / aupacrikatvasya mukhyatvdbhedamityartha / vivektu jtum / etaduktamathavetydyuktam / ityetaditi / uktamityartha / tmanihatve 'pti / tmapadena rasa jvtm ca grhya / 'yadi abdray' itydi 'prptameve'tyantagranthasya ttparyamha---upacreetydi / 'gu'ityantasya vivaraam---upacreetydi / idamiti / anupada naivam ; varapadavyagyatvasya rasdn pratipditatvt / locanam abd, tadrita tatsmathyamiti saghaanritamevetyukta bhavatta ttparyam / nanu abdadharmatva abdaiktmakatva v tvatstu, kimaya madhye saghaannupravea ity vdyha---na hti / arthavieairna tu padntaranirapekauddhapadavcyai smnyai pratipdy vyagy ye rasa dritn mukhyatay tannihn gunmasaghait abd ray na bhavantyupacrept atra hetu--avcakatvditi / na hyasaghait vyagyopayoginirkkarpa vcyamharityartha / etatpariharati---naivamiti / varavyagyo hi yvadrasa uktastvadavcakasypi padasya ravaamtrvaseyena svasaubhgyen yadrasbhivyaktihetutva sphuameva lakyata iti tadeva mdhurydti ki saghaanay? tat yo yvaddhvaniruktastvacchuddhasypi padasya svrthasmrakatvenpi rasbhivyaktiyogyrthav atvameva mdhurydti tatrpi ka saghaany upayoga / blapriy vakyamamityartha / tacca abdagatamiti / uktasmarthyarpa abdrita smarthyacetya / viieti / vii y abdntarasaghaan tathaiva labhyata ityartha / tata kimata ha--athetydi / atha atha ca / na vyatirikt na abddbhinn / tadrita saghaitaabdritam / tat prvoktam /

itti hetau / saghaanritamiti / saghaanrpatvamapyuktarty bodhyam / nanviti / gunmiti ea. tvateti / upacreetyartha / sa evhetyanena 'tacca abdagata viiaghaanayaive'ti granthenyamartha / svaya pradariti iti prakyate / arthavieairiti / parasparaskkakapadasamudyapratipdyairvibvdirpairityartha / anena labdha vyvartyamha---na tvitydi / smnyairiti / smnyarp arth padavcy ityukta prk / avcakatvdityasynanubhvakatvdityarthamabhipretya vycae---na htydi / abd iti ea / vcyamhu vkyrthamanubhvayanti / varetydigranthasya bhva vivoti---varmavyagyo htydi / yvat yata / ukta 'yastvalakyakramavyagya' itydin pradarita / tvat tata / avcakasypi svrthsmrakasypi / padasya varasamudyarpasya / varavat varasyeva / sphuameva labhyata iti / kaimutyanyyeneti bhva / tathceti / svrthsmrakasypi padasya rasbhivyaktitahetutve siddhe cetyartha / uddhasypti / asaghaitasyptyartha / abhyupagate v vkyavyagyatve rasdn na niyat kcitsaghaan temrayatva pratipad a gun vyagyavienugat ray / nanu mdhurye yadi nmaivamucyate taducyatm ; ojasa puna kathamaniyatasaghaanaabdra na hyasams saghaan kadcidojasa rayat pratapadyate / ucyate-yadi na prasiddhimtragrahadita cetastadatrpi na na brma / ojasa kathamasams saghaan nraya / yato raudrdn hi prakayata kvyasya dptiroja iti prkpratipdatam / taccaujo yadyasamsymapi saghaany syttatko doo bhavet / na locanam nanu vkyavyagye dhvanau tarhyavayamanupraveavya saghaanay svasaundarya darya v, tay vin kuta ityakyha---abhyupagata iti / vabdo 'piabdrthe, vkyavyagyatve 'ptyatra yojya / etadukta bhavati--anupravia tatra saghaan, na hi tasy sannidhnapratycakmahe / ki tu mdhuryasya na niyat saghaan rayo v svarpa v tay vin varapadavyagye ra 'pi td saghaan vihypi vkyasya tadrasavyajakatvtsaghaan sannihitpi rasavy tasmdaupacrikatve 'pi abdray eva gu ityupasaharati--abd eveti / nanviti / vkyavyagyadhvanyabhipryeeda mantavyamiti kecit / blapriy nanvitydi / saghaanay saghaanvieea / sveti / vkyasaundaryamityartha / vttau 'tem' iti / gunmityartha / 'vyagyavienugat' iti / vyagyavievabhsina ityartha / 'abhyupagata' itydigranthasya bhvamha locane--etaditydi / mduryasyeti / mdhuryderityartha / niyat saghaan mduryasyrayo v svarpa v netyanvaya / atra hetumha--tayetydi /

bhvnmdhuryderiti / mdurydessatvdityartha / bhvdityantena vyabhicra pradarita / ata evha--vkyetydi / rasdvityanuaga / saghaan vihypi saghaanyssahakritvamantarepi / tadrasavyajakatvt tattadrasavyajakatvasambhavt / aprayojik anupayogin / vttau 'nanvi'tydi / 'evam' iti / aniyatasaghaanaabdrayatvamityartha / 'tattad ucyat' tath ucyatm / 'puna'riti viee / 'atrpi na na brma' iti / asmimacodye 'pi uttara brma evetyartha / locane--vkyavyagyetydi / idamiti / codyamityartha / mantavyamiti / vkya eva sadhaanyssambhavditi bhva / ccrutva sahdayahdayasavedyamasti / tasmdaniyatasaghaanaabdrayatve gun na kcitkati / te tu cakurdnmiva yathsva viayaniyamitasya svarpasya na kadcidyvabhicra / tasmdanye gu any ca saghaan / na ca saghaanmrit gu ityeka daranam / athav saghaanrp eva gu / yattktam---'saghaanvadgunmapyaniyataviayatva prpnoti / lakye vyabhicradarant / ' iti / tatrpyetaducyate-yatra lakye parikalpitaviaya vyabhicrastadvarpamevstu / kathamacrutva tde viaye sahdayn nvabhtti cet? kaviaktitirohatatvt / dvividho hi doa--kaveravyutpattikto 'aktiktaca / tatrvyutpattikto doa aktitirasktatvtkadcinna lakyate / yastvaaktikto doa / sa jhaiti pratiyate / parakaralokactra-- 'avyutpattikto doa akty savriyate kave / yastvaaktiktastasya sa jhaityavabhsate // ' locanam vaya tu brama--varapadavyagye 'pyojasi raudrdisvabhve varapadnmekkin api na tdgunmlati tdyvattni saghaankitni na ktnti smnyenaivya prvapaka prakayata iti 'lakaahetvo' iti atpratyaya / raudrdiprakanlakyamamoja iti bhva / na ceti / caabdo hetau / yasmt 'yoya astra' itydau ncrutva pratibhvati tasmdityartha / tentviti gunma / yathsvamiti / 'gra eva paramo manaprahldano rasa' itydin ca viayaniyama ukta eva / athaveti / blapriy varetydi / ojaso varapadavyagyatve 'ptyartha / raudrdisvabhve raudrdirasadharme / tdk stiayam / tvannonmlatti sambandha / tnti / varapadntyartha / saghacankitnti / saghaanviiantyartha / smnyenaiveti / varmapadavkyavyagyadhvanismnybhipryeaivetyartha /

raudrdti / raudrde prakanena lakyamamanumyamnamityartha / ncrutvamiti / acrutva na pratibhttyanvaya / vttau 'tem' iti / gunmityartha / svarpasyetyanena sambangha / tath hi--mahkavnmapyuttamadevatviayaprasiddhasabhogagranibandhandyanaucitya a tvena na pratibhsate / yath kumrasambhave devsambhogavarmanam / evamdau ca viaye yathaucitytygastath locanam rasbhivyaktvetadeva smarthya abdn aamnatvamiti bhva / akti pratibhna varanyavastuviayantanollekhalitvam / vyutpattistadupayogisamastavastupaurvparyaparmarakaualam / tasyeti kave / anaucityamiti / svdayit ya camatkrvighatastadeva rasasarvasva svdyattatvt / uttamadevatsabhogaparmare ca pitsabhoga iva lajjtakdin kacamatkrvaka ityarth aktitirasktatvditi / sabhogo 'pi hyasau varitastath pratibhnavat kavin yath tatraiva virnta hdaya pa artu na dadti yath nirvyjaparkramasya puruasyviaye 'pi yudhyamnasya tvattasminnav vdo vitryate na tu paurvparyaparmare blapriy 'viaye'ti / cakurdn viay rpdaya gunntu ras / 'daranam' iti / matamityartha / athavetydigranthasya bhvamha locane--rasetydi / tath tatheti / tattadrasnuguyenetyartha / iti bhva iti / abdagata mdhurydika grdi tattadrasbhivyajanasmarthyameva, tacca tath tathsa atassaghaanrp eva gu iti bhvrtha ityartha / vttau---'yattvi'tydi / iti yattktamityanvaya / 'yatra lakye' iti / 'anavarate'tydau, 'yo yaastram' itydau cetyartha / 'parikalpite'ti / 'asamse'tydyuktaviayasya vyabhicra ityartha / aktivyutpattipade vivoti locane--aktiritydi / tadupayogta / tasya varanyasya upayogni yni vastni te paurvparyea ya parmarastatra kauala uttamadevatviayasambhogagranibandhanasynaucitya vivoti--ya itydi / camatkrvidhta camatkravightakbhva / pitsambhoga iti / mtpitrossambhogasya parmara ityartha / 'aktitirasktatv'ditydigrantha vivoti---sambhogo 'ptydi / asviti / uttamadevatviaya ityartha / tatraiva varite sambhoga eva / hdaya kart / na dadti svtmna, sahdayasyeti ea / yadv--sa iti ea / varitassambhoga itatha / hdaya karma / aviaye 'pti / blagurujandiviaye 'ptyartha / tasminnavasara yuddhakle / vitryate payadbhi dyate / vttau-'yathaucitytyga'iti / yath yena prakrema varane / aucitytyga anaucitybhva /

'darsitma'ti / vibhvabhvetydigranthajtena pradaritamityartha / 'agre' upari / nanveva darayiyata iti vaktavya na tu daritamittyata ha locane-- daritamevgre / aktatirasktatva cnvayavyatirekbhymavasyate / tath hi aktirahatena kavin evavide viaye gra upanibadhyamna sphuameva doatvena nanvasmin pake 'yo ya astra bibharti' itydau kimacrutvam? apratyamnamevropayma / tasmdguavyatiriktatve guarpatve ca saghaany anya kacinniyamaheturvaktavya ityucya _________________________________________________________ . . . . tanniyame hetur aucitya vakt-vcyayo // DhvK_3.6b // __________

tanniyame heturaucitya vaktvcyayo // 6 //

tatra vakt kavi kavinibaddho v, kavinibaddhacpirasabhvarahito rasabhvasamanvito v, 'pi kathnyakrayastadvipakrayo v, kathnyakaca dhrodttdibhedabhinna prvastada vcya cadhvanytmarasga locanam tathtrpti bhva / daritameveti / krikkreeti bhtapratyaya / vakyate hi--'anaucityddate nnyadrasabhagasya kraam' itydi / apratyamnameveti / prvparaparmaravivekalibhiraptyartha / guavyatiriktatva iti / vyatirekapake hi saghaany niyamahetureva nsti aikyapake 'pi na raso niyamaheturityan vaktavya / tanniyama iti krikvaea / kath nayati svakartavygabhvamiti kathnyako yo nirvahae phalabhg / dhrodttdti / dharmayuddhavrapradhno dhrodtta vraraudrapradhno dhroddhata / vragrapradhno dhralalita / dnadharmavrantapradhno dhrapranta iti catvro nyak kramea stvatyrabhakaiik prva kathnyakastadanantara upanyaka / vikalp iti / vaktbhed ityartha / vcyamiti / blapriy krikkreeti / krikvacanasya nipannatvt bhtanirdea upapanna iti bhva / vakyate hti / vttikrea ceti ea / vttau nanvitydi / 'asmin pake' iti / saghaanrp eva gu iti paka ityartha / 'kimacrutva'miti codyam / tatrottaram--'apratyamnam' itydi / acrutvamityanuaga / kairapratyamnamityatrha locane--prvetydi / vivoti---vyatarekapake htydi / nstti / gun viayaniyama evokta saghaany niyamahetu ko 'pi nokta ityartha / na raso niyamaheturiti / lakyeu vyabhicrditi bhva / vttau---'ityucyata' iti / ityato hetorniyamahetu pradarata ityartha /

krikvaea iti / na tu vttikt pritamiti bhva / kathnyakapada vycae--kathmitydi / svakartavyeti / svasdhyetyartha / svapada phalabhgiparam / dharmeti / dharmavrayuddhavrapradhna ityartha / dhroddhatdn kramea raudragrantaprdhnye 'pi tetshasypyavayambhvitvdhastvattydi / rasbhsga v, abhineyrthamanabhineyrtha v, uttamapraktyraya taditarraya veti tatra yad kavirapagatarasabhvo vakt tad racany locanam dhvanytm dhvanisvabhvo yo yajakamityartha / abhineyo vgagasatvhryairbhimukhya sktkraprya neyo 'rtho vyagyarpo dhvanisvabh yrtha vcya, sa eva hi kvyrtha ityucyate / tasyaiva cbhinayena yoga / yadha muni--'vgagasattvopettkvyrthn bhvayanti' itydi tatra tatra / rasbhinayanntaryakatay tu tadvibhvdirpatay vcyo 'rtho 'bhinyata iti vcyamabhiney yuktar vcoyukti / na tvatra vyapadeivadbhvo vykhyeya, yathnyai / taditareti / madhyamapra tyrayamadhamapraktyrayacetyartha / eva vaktbhednvcyabhedcbhidhya tadgatamaucitya niymakamha--tatreti / racany iti saghaany / rasabhvahno 'nvihastpasdirudsno 'ptivttgatay yadyapi pradhnarasnuyyyeva, t tn lakanyanyatra draavyni / 'vakalp' iti pada praktnuguyena vycae--vaktbhed iti / 'vaktvcyayo'rityuktavaktravntara bhed ityartha / vcyamabhineyrthamityetadvycae--abhineya itydi / vgitydi / caturvidhairityartha / vyagyarpa ityasyaiva vivaraam---dhvanisvabhva iti / dhvanytmetyartha / uktamupapdayati---sa evetydi / sa eva vyagya eva / abhinayena yoga abhinetavyatvam / vgagheti bhvayanttyanta bhv ityasya vyutpattikathanam / itydi tatra tatrheti sambandha / kvyenrthya iti vyutpaty kvyrthaabdo vyagyarasdivcti bhva / nanveva vcyrthbhinaya ki nsttyatrha--rasbhinayetydi / vykhynamupasaharati---ittydi / itti hetau / itye vcoyuktireva yuktataretyanvaya / uktavykhyaivtiayena yuktetyartha / na tvitydi / yadi vcyasyaivbhineyatva, tad vcyamabhineyrthamityatra abhineya artho yasyeti vigrah atpadrthasya vcyasya arthapadrthasya caikyt 'rhoiara' itydviva vyapadeivadbhvena vykhyta iti ea / kavinibaddho vakt rasabhvarahita ityasyrtha pradarya tatrnupapattimakya pariharatiabhvahna itydi / rasabhvahna ityasya vivaraam--anvia iti / rasdyvearahita ityartha / sa ka ityatrha---tpasdiritydi / apti samuccaye / pradhnarasnuyyyeveti / tathca tasya tattaccittavttyveena kmacra / yadpi kavinibaddho vakt rasabhvarahitastad sa eva ; yad tu kavi kavinibaddho v vakt bhvasamanvito rasaca pradhnritatvddhvanytmabhtastad niyamenaiva tatrsamsmadhyas e / karuavipralambhagrayostvasamsaiva saghaan /

kathamiti cet ;ucyate-raso yad prdhnyena pritapdyastad tatprattau vyavadhyak virodhinaca sarvtmanaiva p eva ca drghasamssaghaansamsnmanekaprakrasambhvanay kadcidrasaptatti vyavada ea locanam rasdihna ityuktam. sa eveti kmacra / eva uddhavaktraucitya vicrya vcaucityena saha tadevha---yad tviti / kaviryadyapi rasvia eva vakt yukta / anyath 'sa eva vtargacet' iti sthity nrasameva kvya syt / tathpi yad yamakdicitradaranapradhno 'sau bhavati, tad 'rasdihna' ityuktam / niyamena rasabhvasanvito vakt na tu kathacidapi taastha / rasaca dhvanytmabhta eva na tu rasavadalakraprya / tadsamsmadhyasamse eva saghaane, anyath tu drghasamsptyeva yojyam / tena niyamaabdasya dvayocaivakrayo paunaruktyamanakyam / kathamiti cediti / ki dharmastrakravacanametaditi bhva / ucyata iti / nyyopapattyetyartha / tatprattviti / tadsvde ye vyavadhyak asvdavighnarpvirodhinaca tadvipartsvdamay ityartha / sambhvanayeti / anekaprakra sambhvyate saghaan tu sambhvany prayoktrti blapriy bhvyamiti bhv tvatti / svasminnityartha / ityuktamiti / rasabhvarahita ityanena naisargika tadrhitya vivakitamityartha / uddheti / uddhamanyensammira yadvaktraucityantadityartha / yad tu kaviritydin kadcidrasabhvarahitatva kaverbhavatti gamyate prvamuktaja, tasy imudbhvya pariharati---kaviryadyaptydi / sa eveti / loko 'ya pradarayiyate / 'tad niyamenaiva samse eva' ityatra niyameneti padamevakradvayaca yathyatha yojayast advyavacchedyamarthaca darayanvivoti---niyamenetydi / teneti / uktena yojanenetyartha / kindharmetydi / dharmastrakravacana hi yuktirahitamapydarayamiti bhva / svdanavidhnarp iti / svdanavighn saaydayo 'bhinavabhratydau darit / tadviparteti / pradhnarasavipartetyartha / sambhvanayetyatra ijantajityha--aneketydi / sambhvyata iti / pratipattbhiriti ea / prayoktrti / prayojakakartrtyartha / vttau---'vieata' itydi / tasymityderanuaga / abhineyrthe kvye tasthmatyantamabhiniveo vieato na obhate / vieato 'bhineyrthe kvye, tato 'nyatra ca vieata karuavipralambhagrayo / tayorhi sukumrataratvtsvalpymapyasvacchaty abdrthayo / prattirmantharbhavati / rasntare puna pratipdye raudrdau madhyamasams saghaan kadciddhroddhatanyakasamb asamspi v tadkepvinbhvirasocitavcypekay na vigu bhavatti spi ntyanta pari sarvsu ca saghaansu prasdkhyo guo vyp / locanam dvau icau / vieato 'bhineyrtheti / atruitena vyagyena tvatsamsrthbhinayo na akya kartum / kkvdayo 'ntaraprasdagndayaca / tatra duprayoj bahutarasandehaprasar ca tatra pratipattirna nye 'nurp syt / pratyakarpatvttasy iti bhva /

anyatra ceti / anabhineyrthe 'pi / mantharbhavatti / svdo vighnitatvtpratihanyata ityartha / tasy drghasamsasaghaany ya kepastena vin yo na bhavati vyagybhivyajakastdo opdyamno vcyastasya ysvapek drghasamsasaghaan prati s avaiguye hetu / nyakasykepo vypra iti yadvykhyta tanna liyatvetyalam / vypti / y kcitsaghaan s tath kartavy, yath vcye jhaiti bhavati prattiriti yvat / uktamiti / 'samarpakatva kvyasya yattu' itydin / na vyanaktti / blapriy obhata ityanvaya / kuta etaditi jajs parihartu bhvamha---atruitenetydi / tatreti prativkya yojya, drghasamsy saghaany satymiti tadartha / atruitena vyagyena kartu na akya, kintu vyagyrthatroana ktvaiva kartavyo bhavedit dontaryapyha---kkvadaya itydi / antareti / antare madhye prasdrth ye gndayaste / duprayoj dukhena prayojy / tatra bahutarasandehaprasar pratipattica syt. s nye na anurp ca iti yojan / atra hetumha---pratyaketi / saaydividhnarahitasktkrarpatvdityartha / tasy iti / nyapratterityartha / nyannma rasacarvatmakaprattirpamityabhinavabhratymuktam / vttau 'tatrnyatra ce'ti / tasymityderanuago 'trpi bodhya / locane bhvrthamha---svda itydi / vttau 'rasntara' itydi / raudrdaurasntare puna pratipdye madhyamasamssaghaan vigu na bhavata kadciddrgh u na bhavatti sambandha / drghasamsy avaiguye hetustadkepetydi / eta grandha vycae--tasy itydi / saghaany iti karmai ah / kepa svavcakaabdasamudye kara yojanamiti yvat / tenvinbhvti vcyasya vieaamityha---tenetydi / sa hi sarvarasasdhraa sarvasaghaansdhraacetyuktam / prasdtikrama hyasamspi saghaan karuavipralambhagrau na vyanakti / tadaparityge ca madhyamasamspi na na prakayati / tasmtsarvatra prasdo 'nusartavya / ata eva ca 'yo ya astra bibharti' itydau yadyojasa sthitiraneyate tatprasdkhya eva mdhuryam / na ccrutvam ; abhipretarasaprakant / tasmdguvyatiriktatve guavyatiriktatve v saghaany yathoktdaucitydviayaniyamo 'st avyajakatvam / tasyca rasbhivyaktinimittabhty yo 'yamanantarokto niyamahetu sa eva gun niyato v vyavasthnamapyaviruddham / locanam vyajakasya svavcyasyaivpratyyanditi bhva / taditi / prasdasyparatyge abhatvdatrrthe svakahennvayavyatirekvuktau / na mdhuryamiti / ojomdhuryayorhyanyonybhvarpatva prnirpitamiti tayo sakaro 'tyanta rutibhya iti abhipreteti / prasdenaiva sa rasa prakita na na prakita ityartha / tasmditi / yadi gu saghaanaikarpstathpi guniyama eva saghaany niyama / gudhnasaghaanpake 'pyevam / saghaanrayaguapake 'pi saghaany niymakatvena yadvaktvcyaucitya blapriy yo v avatti sambandha /

svasvavcakaabdn drghasamsasaghaankitatve satyeva vcyrth vyajak bhavantti b apekayetyasya vigu na bhavattyanennvaya ityha--setydi / tadkepetyatra vykhynntara pradarya nirkaroti-nyakasyetydi / na liyatti / anvaynuguuy bhvditi bhva / prasdkhyo guo vyptyukta vivaoti - yetydi / y kcitsaghaan seti / drghasamdirp saghaanetyartha / abhatvditi / prasdnusaraasybhipretatvdityartha / uktvityanensya sambandha / atrrthaiti / sarvatra prasdasynusartavyatva ityartha / svakahenetydi / tadaparityge na na prakayattyanennvaya, prasdtikrama itydin vyatirekacokta ityar bhvamha---ojo mdhuryayoritydi / anyonyeti / mdhurybhvarpatvamojasastadabhvarpatva mdhuryasya cetyartha / sakara iti / grdvojaso raudrdau mdhuryasya ca samvea ityartha / rutibhya iti / aruta ityartha / tasmditydyaviruddhamityantagranthasya ttparyamha--yadi gu itydin // 5-6 // _________________________________________________________ viayrayam apy anyad aucitya t niyacchati / kvya-prabhedrayata sthit bhedavat hi s // DhvK_3.7 // __________ viayrayamapyanyadaucitya t niyacchati / kvyaprabhedrayata sthit bhedavat hi s // 7 //

vaktvcyagataucitye satyapi viayrayamanyadaucitya saghaan niyacchati / yata kvyasya prabhed muktaka sasktaprktpabhraanibaddham / sandnitakavieakakalpakakulakni / paryyabandha parikath khaakath sakalakathe sargabandho 'bhineyrthamkhyyikkathe it tadrayepi locanam hetutvenokta tadgunmapi niyamaheturiti pakatraye 'pi na kacidva ttparyam // 5// ,6 // niymakntaramapyasttyha---viayrayamiti / viayaabdena saghtaviea ukta / yath hi sendytmakasaghtanive pura ktaro 'pi tadaucitydanuguatayaivste tath k kasandnitakdimadhyanivia tadaucityena vartate / muktaka tu viayaabdena yadukta tatsaghtbhvena svtantryamtra pradarayitu svapra apiabdenedamha---satyapi vaktvcyaucitye viayaucitya kevala tratamyabhedamtravypta viayaucityena vaktvcyaucitya nivryata iti / muktamiti / muktamanyennligita tasya sajy kan / tena svatantratay parisamptanirkkrthamapi prabandhamadhyavarti na muktakamityucyate muktakasyaiva blapriy sadnta vivoti---yathetydi / seneti / sendytmako yassaghta samudya tatra nive nivia / ktaro 'pti / stata adhro 'ptyartha /

ktardirapti ca pha / tadanuguatayeti / sendyanuguatayetyartha / aktaratveneti yvat / kvyavkyamiti / kvyarpa vkyamityartha / nanveva muktakasyaikapadytmakasya saghtarpatvbhvt vttau tasya kvyaprabhedatvena k arthamityata ha---muktakantvitydi / tat tadvacanam / saghtbhvena saghtarpatvbhvena / svtantryeti / muktakasypi rasasyanditvtsaghaanniyamane svtantryamasttyetvanmtra pradarayitu m aprabhedatvenoktamityartha / atra dntamha--svetydi / pthivydncaturmke pratihitatvamityuktvkasya kutra pratiheti prane prativ ahma brahmava kamka eva pratihitannnyatretyartha / yathaitadvacanamkasya svtantryapradarakamtra tathetyartha / satyapti / satyevetyartha / tratamyeti / tratamyabhedamtraprayojakamityartha / anyennligitamiti / nirkkapratipattaye svetarnapektyartha / sajy kananiti / anena saghaan vieavat bhavati / tatra muktameu rasabandhbhineveina kavestadrayamaucityam / tacca daritameva / anyatra kmacra / locanam vieaa sasktetydi / kramabhvitvttathaiva nirdea / dvbhy kriysamptau sandnitakam / tribhirvieakam / caturbhi kalpakam / pacaprabhtibhi kulakam / iti kriysamptikt bhed iti dvandvena nirdi avntarakriysamptvapi vasantavarand a paryyabandha / eka dharmdipururthamuddiya prakravaicitryenantavttntavaranaprakr parikath / ekadeavaran khaakath / samastaphalntetivttavaran sakalakath / dveyorapi prktaprasiddhatvddvandvena nirdea / prve tu muktakdn bhymaniyama / mahkvyarpa pururthaphala samastavastuvaranprabandha sargabandha saskta eva / abhineyrtha daarpaka niktroakarsakaprakaraikdyavntaraprapacasahitamanekabh khyyikocchvsdin vaktrparavaktrdin ca yukt / kath tadvirahat / ubhayorapi gadyabandhasvarpatay dvandvena nirdea / digrahaccamp / yathha da - 'gadyapadyamay camp' iti / anyatreti / rasabandhnabhinivee / blapriy rhirdarit / teneti / rherapi satvenetyartha / na muktakamityucyata iti / prabandhnantargata eva rhisvkrditi bhva / sasktaprktpabhraanibaddhamityekavacanntatvena nirdedha--muktakasyaivetydi / vieaamiti / ekavacanntatvenoktereti ea / sandnitaketydin tu viparimena tatpada yojyamiti bhva / etena prventu muktakdn bhymaniyama iti bakyamasya nsagati /

hemacandrepyevamukta "etni sarvabhbhirbhavant"ti / sasktdn lakani kvydardvuktni / kramabhvitvditi / saskttprktasya tasmdapabhraasya cotpannatvditi bhva / tathaiva sasktetydikrameaiva / tribhiritydau kraysamptiktabhedatvena samaprdhnydityartha / dvandvena sandnitaketydin / pravtta nibaddha / eka gharmdti / dharmdiu pururthevekamityartha / kadeeti / prasiddhetivttaikadeetyartha / mahkvyarpa iti / mahkvydn lakani kvydardvuktni / dvandveneti / 'khyayike'tydidvandvena / kathamapi ktvetydivyjenravaamabhintyetyartha / nye sakhnye / aloko 'ya kvylakrasagrahavykhyy vivta / 'madhyamasamsdrghasamse muktakeu prabandheviva rasabandhbhiniveina kavayo dyante yath hyamarukasya kavermuktak grarasasyandina prabandhyamn prasiddh eva / sandnitakdiu tu vikaanibandhanaucitynmadhyamasamsdrghasamse eva racane / prabandhrayeu yathoktaprabandhaucityamevnusartavyam / paryyabandhe punarasamsmadhyamasamse eva saghaane / kadcidarthaucityrayea drghasamsymapi saghaany paru grmy ca vtti parihart parikathy kmacra, tatretivttamtropanysena ntyantarasabandhbhinivet / khaakathsakalakathayostu praktaprasiddhayo kulakdinibandhanabhyastvddrghasamsym a / vttyaucitya tu yathrasamanusartavyam / sargabandhetu locanam nanu muktake vibhvdisaghaan katha yena tadyatto rasa sydity akeviti / amarukasyeti / kathamapi ktapratypattau priye skhalitottare virahakay ktv vyjaprakalpitamarutam / ahanasakhrotraprpti viakya samambhrama vivalitad nye gehe samucchvasita tata ityatra hi loke sphuaiva vibhvdasampatpratti / vikaeti / asamsy hi saghaany manthararp pratti skk sat cirea kriypada dravarty vacarvayogy syditi bhva / prabandhrayeviti / blapriy eve'tyuktamupapdayati---asamsymitydi / saghaanymiti / satymiti ea / manthararpeti / mandbhavanttyartha / skketi / kriydykksahitetyartha / vcyaprattveva virnteti / vcyrthaprattecireaiva jyamnatvditi bhva / na myditi / tathca vcyaprattimntharydiparihrya madhyamasams drghasams v saghaan kryeti prabandhrayevatyatra sandnitakdivityasyaivnuago na tu muktakevityasypi prvoktal sya rasattparye yathrasamaucityamanyath tu kbhacra, dvayorapi mrgayo sargabandhavid ndrasattparya sdhya / abhineyrthe tu sarvath rasabandhe 'bhinivea krya / khyyikkathayostu gadyanibandhanabhulydgadye ca chandobandhabhinnaprasthnatvdiha niya heturaktaprvo 'pi man vikrayate / _________________________________________________________

etad yathoktam aucityam eva tasy niymakam / sarvatra gadya-bandhe 'pi chando-niyama-varjite // DhvK_3.8 // __________ etadyathoktamaucityameva tasy niymakam / sarvatra gadyabandhe 'pi chandoniyamavarjite // 8 //

yadetadaucatya vaktvcyagata saghaany niymakamuktametadeva gadye chandoniyamavarjit iaypeka niyamahetu / tath hyatrpi yad kavi kavinibaddho v vakt rasabhvarahitastad kmacra / rasabhvasamanvite tu vaktari prvektamevnusartavyam / tatrpi ca viayaucityameva / khyyiky locanam sandnitakdiu kulaknteu / yadiv prabandhe 'pi muktakasystu sadbhva, prvparanirapekepi hi yena rasacarva kr a muktakam / yath---'tvmlikhya praayakupit' itydileka / kadciditi raudrdiviaye / ntyantamiti / rasabandhe yo ntyantamabhiniveastasmditi sagati / vttayauctyamiti / paruopangarikgrmy vttnmaucitya yathprabandha yathrasa ca / anyatheti / kathmtrattparye vttivapi kmacra / dvayorapti saptam / kathttparye sargabandho yath bhaajayantakasya kdambarkathsram / rasattparya yat raghuvadi / anye tu saskta praktayordvayoriti vycakate / tatra tu rasattparya sdhya iti yadukta tatkimapekayeti neyrtha syt // 7 // blapriy prabandhevasambhavdityha---sandnitakdivitydi / pakntaramha---yadi vetydi / nanu tarhi ki muktakalakaamityata ha--prvetydi / ntyantamitydyeka padam / rasabandhe 'bhiniveo rasabandhbhinivea atyanta rasabandhbhiniveo yastasybhva / ntyantarasabandhbhiniveastasmdityartha ityabhipryea vycae---rasabandha itydi / atyanta rasabandhnabhinivediti ca vttau pha / dvayorapi mrgayoriti saptamyante / ttparyasyeti ea / kathttparyasya rasattparyasya cetyartha ityha---dvayoritydi / dvayorapi mrgayorityasya vykhynntaramha---anya itydi / taddayati---tatretydi // 7 // tu bhmn madhyamasamsdrghasamse eva saghaane / gadyasya vikaabandhrayea chyvattvt / tatra ca tasya prakyamatvt / kathy tu vikaabandhaprcurye 'pi gadyasya rasabandhoktamaucityamanusartavyam / _________________________________________________________ rasa-bandhoktam aucitya bhti sarvatra sarit / racan viaypeka tat tu kicid vibhedavat // DhvK_3.9 // __________

rasabandhoktamaucitya bhti sarvatra sarit / racan viaypeka tattu kicidvibhedavat // 9 //

athav padyavadgadyabandhe 'pi rasabandhoktamaucitya sarvatra sarit racan locanam via miti / gadyabandhasya bhed eva viayatvennumantavy // 8 //

sthitapakantu darayati---rasabandhoktamiti / vttau ca vabdo 'syaiva pakasya sthitidyotaka / yath--- striyo narapatirvahnirvia yukty nievitam / svrthya yadi v dukhasambhryaiva kevalam // iti / racan saghaan / tarhi viayaucitya sarvathaiva tyakta netyha---tadena rasaucitya viaya sahakritaype vibhedo 'vantaravaicitrya vidyate yasya sampdyatvena tda blapriy viayatveneti / viayaabdrthatvenetyartha // 8 //

'rasabandhe'ti kriky racan sarvatra rasabandhoktamaucitya sarit bhttyanvaya / vttau 'athave'ti na vikalprthaka ityha---vttau ca vabda iti / cakro vkylakre / vabda iti / athavetyatra vabda ityartha / asyeti / padyavaditydin vakyamasyetyartha / sthitidyotaka iti / nicitatvarpasthitatvadyotaka ityartha / sammatatvadyotaka iti yvat / athavetydin pakntarakathane khalu strakr nirbhara / uktrthe mahkaviprayogamupaambhakatay darayati - striya iti / yukty nievita strydicatuaya svrthasya svaprayojanya bhavata / ittha prasiddhyanurodhenoktv svamatamha---yadi vetydi / yuktynyath v nievita taccatuaya kevala dukhasambhrya dukhtiayyaiva bhavati atra yadiveti dukhasambhryaiveti sathitapakadyotakam / "viapyamta kvacidbhavedabhta v viamvarecchaye"ti raghuvaalokavykhyne "vabdo otayat"tyarucalanth / krik vyacae--racanetydi / tarhti / racany rasabandhoktaucityrayaena sarvatra bhavanasvkre sattyartha / tyuktamiti / kintyaktamiti codyam / netyheti / na tyaktamiti prativakttyartha / tattvityasya vykhynam---tadeveti / tatpadrthamha---rasaucityamiti / rasabandhoktaucityamityartha / viaypekamityasya vivaraam---viayayamitydi / bhavati / tattu viaypeka kijidvaeavadbhavati, na tu sarvkram / tath hi gadyavandhe 'pyatidrghasams racan na vipralambhagrakaruayorkhyyikymap nakdvapyasamsaiva na raudravrdivarane / viaypeka tvaucitya pramato 'pakyate prakyate ca / tath hykhyyiky ntyantamasams svaviaye 'pi nakdau ntidrghasams ceti sagha idnmalakyakramavyagyo dhvani prabandhtm rmyaamahbhratdau locanam bhavati / etadvycae - tattviti / sarvkramiti kriyvieaam / asamsaiveti / sarvatraiveti ea / tath hi vkybhinayalakae 'crapdai prasannai' itydi munirabhyadht /

atrpavdamha---na ceti / nakdviti / svaviaye 'pti sambandha // 9 //

eva saghaany clakyakramo dpyata iti nirtam / prabandhe dpyata iti tu nirvivdasiddho 'yamartha iti ntra vaktavya kicidasti / kevala kavisahdayn vyutpdayitu rasavyajane yetikartavyat prabandhasya s nirpyety i / idn tatprakrajta pratipdyata iti sambandha / prathama dvaditi prabandhasya vyajakatve ye prakrste krameauvopayogina / prva hi kathpark / tatrdikvpa phalaparyantatnayanam, blapriy kicidvibhedavadityasya vivaraam - kijid yasya sampdyatvena vidyata iti sambandha / sarvatraivsamsetyatra munivacana pramayati---tathhtyadi / vttau 'na ce'tyatra asamsaivetyasynuaga / 'pramata' iti / rasabandhoktaucityarptpramdityartha / 'khyyiky'mitydi / 'svaviaye 'p'ti / atyantsamsy viaye grdvaptyartha / 'ne'ti / obhata ityasynuaga / na crurityartha / 'nakd'viti / svaviaye 'ptyasynuaga / atidrghasamssaghaan na obhata ityartha / "itkvyrthe"tydileka kvacidgranthe na dyate, ata eva na vykhyta // 9 // locane 'vatrayati---evamitydi / yetikartavyateti / ya prakra ityartha / nirpy nirparh / 'idn'mityasynvaya 'tatpratipdyata' ityatra tatpadrthaja darayati---idnmitydi / prathamantvaditti pratkadhraam / vibhvetydinirdeakramasya bjandarayati---prabandhasyetydi / phalaparyantatnayanamiti / kathy iti prakamna prasiddha eva / tasya tu yath prakana tatpratipdyate--_________________________________________________________ vibhva-bhvnubhva-sacry-aucitya-crua / vidhi kath-arrasya vttasyotprekitasya v // DhvK_3.10 // itivtta-vayt tyaktvnanugu sthitim / utprekypy antarbha-rasocita-kathonnaya // DhvK_3.11 // sandhi-sandhy-aga-ghaana rasbhivyakty-apekay / na tu kevalay stra-sthiti-sampdanecchay // DhvK_3.12 // uddpana-praamane yathvasaram antar / rasasyrabdha-virnter anusandhnam agina // DhvK_3.13 // alaktn aktv apy nurpyea yojanam / prabandhasya rasdn vyajakatve nibandhanam // DhvK_3.14 // __________

vibhvabhvnubhvasajryaucityacrua / vidhi katharrasya vttasyotprekitasya v // 10 // itivttavayt tyaktvnanugu sthitim / utprekypyantarbharasocitakathonnaya // 11 // sandhisandhyagaghaana rasbhivyaktyapekay / na tu kevalay strasthitisampdanecchay // 12 // uddpanapraamane yathvasaramantar / rasasyrabdhavirnteranusandhnamagina // 13 // alaktn aktvapynurpyea yojanam / prabandhasya rasdn vyajakatve nibandhanam // 14 //

prabandho 'pi rasdn vyajaka ityukta tasya vyajakatve nibandhanam / prathama tvadvibhvabhvnubhvasacryocityacrua katharrasya vidhiryathyatha pra y ya ucato vibhvo bhvo 'nu bhva sajr v tadaucityacrua katharrasya vidhirvya am / locanam rasa prati jgaraam, taducitavibhvdivarane 'lakraucityamiti / tatkramea pajaka vycae---vibhvetydin / tadaucityeti / gravaranecchun td kath sarayay yasymtumlydervibhvasya llderanubhvas tatpajakamiti / dyacatuaya lokacatuayena kramnnardia, pacamantvardhalokeneti bodhyam / vibhvdyaucityacrua katharorasya vidhirityetadrasavieamupdya vivoti--gravar vttau 'prakti'ritydi / prakti svabhva / 'divye'tydi / divy mnu divyamnu ptlyetydirbahuvidhetyartha / tatra divy praktiramartyaikarpatva yath rmahevarde / mnu martyaikarpatva yath mdhavde / divyamnu pavderiti bodhyam / 'tm' iti / praktimityartha / 'asakra' sthyyantarsakra / 'aucityabhgiti ca pha / kvacidgranthe bhavattyanantara nnyatheti ca pha / 'anyathe'tydi / anyath uktaprakrtikramaena / divyasya utshdaya kevalamnurayema kevalamnuasyotshdaya kevaladivyrayea v up 'tathce'ti / tathhtyartha / locane---tadviayeti / vypraviayaketyartha / etaditi / vyprapadamityartha / kuta ityata ha--sthytydi / vttau 'bhnt'ti 'bhavant'ti ca pha / ata eva ca bharate prakhytavastuviayatva prakhytodttanyakatva ca nakasyvayakarta astam / tena hi nyakaucitynaucityaviaye kavirna vymuhyati / yasttpdyavastu nakdi kuryttasyprasiddhnucitanyakasvabhvavarane mahn pramda / locanam etadukta bhavati---yatra vineyn prattikhaan na jyate tdgvaranyam / tatra kevalamnuasya ekapade saptravalaghanamasambhvyamnatayntamiti hdaye sphuradu caturvargopyasypyalkat buddhau niveayati / rmadestu tathvidhamapi carita prvaprasiddhiparamparopacitasampratyayoprhamasatyatay aksti / ata eva tasypi yad prabhvntaramutprekyate tad tdameva /

na tvasambhvanpada varanyamiti / tena hti / prakhytodttanyakavastutvena / vymuhyatti ki varayeyamiti / yastviti kava / mahn pramda iti / tenotpdyavastu nakdi na blapriy akate---'nanvi'tydi / 'ngaloke'ti / nkaloketi ca pha / 'tadi'ti / tasmdityartha / kambhujmityasya varane ityanena sambandha / kimiti prane niedhe v / pariharata---'naitadi'tydi / naitadasti etaccodya na bhavati / kuta ityatrha---'ne'tydi / rj prabhvtiayavarana yaddvaya tadanucita na brma iti sambandha / vyatiriktantvitydigranthasya srrthamha locane---etaduktamitydi / yatreti / varyamne yasmicarita ityartha / prattikhaan pratterapratih / kevalamnuasyeti / varyamnamiti ea / saptravalaghana kart niveayatti sambandha / anutamitti / alkatmiti / asatyatmityartha / vieamha---rmdestviti / tathvidhamiti / aravalaghandirpamityartha / prvaprasiddhti / prv purtan y prasiddhiparampar tay upacito ya sampratyayo vivsa tamuprhamiti tasypi rmderapi / utprekyate kalpanprvaka varyate / tdameva asatyatay sphuredeva / paramattparyamha---na tvitydi / asambhvanpadamiti / asambhvyatvabuddhiviayabhtamityartha / vymohkramha--kimitydi / munin nakderutpdyavastutvasynirpitatvdutpdyavastunakdti yathrutrthasysaga ryttasya mahn pramdassyditi yojanmmanasi ktya ttparya vivoti---tenetydi / tena kavermahata pramdasya prasagena hetun / munin nakdi nanu yadyutshdibhvavarane kathaciddivyamnuydyaucityapark kriyate tu ki tay prayojanam? ratirhi bhratavarecitenaiva vyavahrema divynmapi varanyeti s naivam ; tatraucitytikramea sur doa / tath hyadhamapraktyaucityenottamaprakte gropanibandhane k bhavennopahsyt / trividha praktyaucatya bhrate vare 'pyasti graviayam / yattu divyamaucitya tattatrnupakrakameveti cet---na vaya divyamaucitya graniayama rma / ki tarhi? bhratavaraviaye yathottamanyakeu rjdiu gropanibandhastath divyray na ca rjdiu prasiddhiu prasiddhagrmyagropanibandhana prasiddha nakdau, tathai rtavyam / nakderamineyrthatvdabhinayasya ca sambhogagraviayasysabhyatvttatra parihra iti bhinayasyaivaviayasysabhyat tatkvyasyaivaviayasya s kena nivryate? tasmdabhineyr eyrthe v kvye yaduttamaprakte rjderuttamapraktibhirnyikbhi saha grmyasambhogavar ambhogavaranamiva sutarmasabhyam / tathaivottamadevatdiviayam / locanam nirpita munineti na kartavyamiti ttparyam / diabda prakre, himde prasiddhadevacaritasya sagrahr'tha / blapriy utpdyavastu sat na nirpitamiti sambandha /

itti hetau / na kartavyamiti / kavin nakdi utpdyavastu sanna nibaddhavyamityartha / 'nakd'tyatrdiabda vivoti---prakra itydi / prakre sdye, tacca prakhytavastutvena bodhyam / 'imde'ritydipadena vyyogo grhya / "prakhytavastuviaya prakhytodttanyakace"tydi imalakaam / vyyogastu vidhijai karya prakhytanyakaarra itydivyyogalakaaja nyastrdvuk nakdtyatra nakamdi yasyeti vyutpatty nakdipadentadguasavijnabahuvrhi pr attiriti kacidha, tanmatamha---anyastvitydi / na ca sambhogagrasya suratalakaa evaika prakra, yvadanye 'pi prabhed parasparap mbhavanti, te kasmduttamapraktiviaye na varyante ? tasmdutshavadratvapi praktyaucit usartavyam / tathaiva vismaydiu / yattvevavidhe viaye mahkavnpyasamkyakrit lakye dyate sa doa eva / sa tu aktitirasktatvtte na lakyata ityuktameva / anubhvaucitya tu bharatdau prasiddhameva / locanam anyastu--'upalakaamukto bahuvrhiriti prakaraamatroktam' ityha / 'nikdi' iti v pha / tatr digrahaa prakrascakam, tena muninirpite niklakae 'prakaraanakayogdutpd atra yathsakhyena prakhytodttanpatinyaktva boddhavyamiti bhva / katha tarhi sambhogagra kavin nibadhyatmityakyha---na ceti / tathaiveti / muninpa sthne sthne praktyaucityameva vibhvnubhvdiu bahutara pramkta 'sthair bhramea' itydi vadat / blapriy ukto bahuvrhirupalakaamiti / nakdti bahuvrhiranyopalakaka ityartha / itti hetau / prakrntareha--nikdtydi / prakrascaka sdyabodhakam / sdyamutpdyavastutvena bodhyam, prakaradikamdipadena grhmamiti bhva / teneti nikderutpdyavastutvakathanenetyartha / vastuna evotpdyatvokasyeti yvat / boddhavyamiti / nyake utpdyatvasynvayo neti bhva / vttau 'nanvi'tydi / 'divye'ti / divya mnayaja taddi yadaucitya tasya park / yadi kriyata iti sambandha / 'tat' tarhi / 'tay' divyamnuydyaucityaparkay / 'tatre'ti / ratydvityartha / punaakate---'yattvi'tydi / pariharati---'ne'tydi / 'divyrayo 'pti / gropanibandha ityanuaga / 'na ce'ti / nakdau rjdiu na ca prasiddhamityanvaya / 'prasiddhe'ti / adhamaptragatatvena prasiddhetyartha / 'tadi'ti / grmyagropanibandhanamityartha / akate---'nakderi'ti / 'tatre'ti / nakdvatyartha / 'eva viayasysabhyate'ti / sambhogagraviayasysabhyatetyartha / 'se'ti / asabhyatetyartha /

na ca sambhogagrasyetydigranthamavatrayati locane---kathantarhtydi / tathaiva vismaydivityatra pramamha---muninptydi / sthaiyaeti / iyattcyate--bharatdiviracit sthiti cnuvartamnena mahkaviprabandhca parylocayat at kavinvahatacetas bhtv vibhv dyaucityabhraaparityge para prayatno vidheya / aucityavata katharrasya vttasyotprekitasya v graho vyajaka ityanenaitatpratipdayat itihsdiu kathsu rasavatu vividhsu satvapa yattatra vibhvdyaucityavatkatharra / vttdapi ca katharrdutprekite vieata prayatnavat bhavitavyam / tatra hyanavadhntskhalata kaveravyutpattisambhvan mahat bhavati / parikaralokactra--- katharramutpdyavastu krya tathtath / yath rasamaya sarvameva tatpratabhsate // locanam ityattviti / lakajatva lakyaparilanamadaprasdoditasvapratibhlitva cnusartavyamiti sake rasavatvityandare saptam / rasavattva cvivecakajanbhimnbhipryea mantavyam / vibhvdyaucityena hi vin k rasavatt / kaveriti / blapriy "strncapraktivia oko vyasanasambhava / dhairyeottamamadhyn ncn ruditena ca" // iti bhvdhyye pha / atrbhineya ityasynuaga / 'bharatdiviracat sthiticnuvartamnene'tydittyntapadatrayalabdhamarthamha---laka adeti / ada sukta prasdo devatdiprasda tbhymudit y svapratibh tacchlitvamityartha andare saptamti / itihsdiu vividhsu rasavatu kathsu satvapi t kath andtya tatra tsmmadhye yat a kavin grhya, netaradvibhvdyaucityanya katharra rasavadapi na grhyamiti vtty nanu vibhvdyaucitybhve katha rasavatvamityata ha--rasavatvaceti / avivecaketydi / kavivecakajann yo 'bhimna rasavatvbhimna tadabhipryea jtavyamityartha / atra hetumha---vibhvdyaucityenetydi / mahat avyutpattisambhvan bhavattyukta vivoti---na htydi / tatreti / svayamutprekite katharra ityartha / jtyuttaramiti / asamcnamuttaramityartha / tatra iti jtyuttaramapi na sambhavatti sambandha / santtydika vivoti--siddha itydi / svdeti / svdamtra tatra cbhyupya samyagvibhvdyaucitynusaraam / tacca daritameva / kica---- santi siddharasaprakhy ye ca rmyadaya / kathray na tairyojy svecch rasavirodhin // teu hi kathrayeu tvatsvecchaiva na yojya / yaduktam---'kathmrge na clpo 'pyatakrama' / svecchpi yadi yojy tadrasavirodhin na yojy / idamapara prabandhasya rasbhivyajakatve nibandhanam / itivttavayt kathacidrasnanugu sthiti tyaktv punarutprekypyantarbharasoci prabandheu / yath ca sarvasenaviracite locanam na hi tatretihsavadeva may nibaddhamiti jtyuttarama i sambhavati / tatra ceti / rasamayatvasampdane / siddheti / siddha svdamtraeo na tu bhvanyo raso yeu / kathnmray itihs, tairitihsrthai taissaha svecch na yojy / sahrtactra viayaviayibhva iti vycae---teviti saptamy / svecch teu na yojy, kathacidv yadi yojyate tattatprasiddharasaviruddh na yojy / yath rmasya dhralalitatvayojanena niknyakatva kacitkuryditi tvatyantsamajasam /

yaduktamiti / rmbhyudaye yaovarma---'sthitamiti yath ayym' / klidseti / raghuvae 'jdn rj vivhdavarana netihseu nirpitam / harivijaye kntnunayangatvena prijtaharadinirpitamitihsevadacamapi / tathrjunacarite 'rjunasya ptlavijaydi blapriy sahdaysvda eva ea io yasya mtrapadavyavacchedyamha---na tvitydi / bhvanya varanay sampdanya / siddharas prakhy prakhytca siddharasaprakhy ye rmyadaya kathrayssantti sam tatra kathrayapada vycae - kathnmitydi / tairityetadvycae - itishsrthairiti / na tairitydika vkyadvaye paryavasannamityayena tevitydi vykhyta vttau, tatra tai evityartha / katha labdha ityatastadgranthamavatrayati---tairitydi / teviti saptamyeta / saptamya vaiayikdhikaraa iti bhva / sveccheti / svecchnirmit arth ityartha / teviti / siddharasaprakhyeu kathrayevityartha / yath rmasyeti / rmyaaprasiddhastadyo raso hi vra iti bhva / vttau---'na clpo 'pyatikrama' iti / alpo 'pyatikramo na krya ityartha / 'iti vtte'tydi / kathacidrasnanugu kaypi vidhay harivijaye / yath ca madya evrjunacarite mahkvye / kavin kvyamupanibandhat sarvtman rasaparatantrea bhavitavyam / tatretivte yadi rasnanugu sthiti payettadem bhaktvpi svatantratay rasnugua k na hi kaveritivttamtranirvahaena kicitprayojanam, itihsdeva tatsiddhe / rasdivyajakatve prabandhasya cedamanyanmukhya nibandhana, yatsandhn mukhapratimukhag hvamaranirvahakhyn tadagn copakepdn ghaana locanam varitamithsprasiddh etadeva yuktamityha---kavineti / sandhnmiti / iha prabhusammitebhya rutismtiprabhtibhya kartavyamidamityjmtraparamrthebhya s yutpann, na cpyasyeda vttamamumtkarmaa ityeva yuktiyuktakarmaphalasambandhaprakaa mitrrasammitebhya itihsastrebhyo labdhavyutpattaya, atha cvaya vyutpdy prajrthas tkrnt rjaputrapryste hdaynupraveamukhena caturvargopyavyutpattirdhey / hdaynupraveaca rassvdamaya eva / sa ca rasacaturvargopyavyutpattinntaryakavibhvdisayogaprasdopanata ityeva rasocita anibandhe rassvdavaivayameva svarasabhviny vyutpattau prayojakamiti prtireva vyutpat rayojik / prtytm ca rasastadeva nya nyameva veda ityasmadupdhyya / na caite prtivyutpatt bhinnarpe eva, dvayorapyekaviayatvt / vibhvdyaucityameva blapriy rasnuguyarahitm / 'utprekya' locya / 'antar' madhye / 'abhe'ti / abhasya rasasya ucity kathy unnaya ghaanam / uktamevrthasphua vivoti--'kavine'tydi / 'prabandham' iti 'kvyam' iti ca pha / locane 'sandhnm' itydigranthrtha vivoti--iha prabhusammitebhya itydi / kartavyamidamiti upalakaametadida na kartavya mityasya / strebhya iti hetau pacam / na cpti / labdhavyutpattaya ityanensya sambandha / asyeti nyakavieasya nirdea / ida vttamiti / etatphala jtamityartha / strti /

stramitihstmakni stri itihsastri tebhya / atha cvaya vyutpdy ityatra hetumha---prajrtheti / prajnmarthapampdane pariplane y yogyat rjakulaprastatvdirp tay krnt rit i caturiti / caturvargopyavyutpatti nntaryakamnuagikaphala yasya tathvidho yo vibhvdisayoga tenotpdita ityartha / ityevamiti / uktaprakreetyartha / prtireveti / rassvdnanda evetyartha / bhinnirpe iti / vibhinnaviayake ityartha / locanam satyata prternidnamityasakdavocma / vibhvdn tadrasocatn yathsvarpavedana phalaparyantbhtatay vyutpattirityucyate phala ca nma yadadavaddavat prasddnyato v jyate / na ca tadupadeyam, tata upye vyutatpatyayogt / tenopyakramea pravttasya siddhi anupyadvrea pravttasya na ityeva nyakapratinya hepyavyutpatti kry / upyaca kartrryama pacavasth bhajate / tadyathsvarpa, svarptkiciducchnat, kryasampdanayogyat, pratabandhopaniptena kabdhanena sudhaphalaparyantatm / evamrtisahin vipralambhabhr prekprvakri tvadeva kraopdnam / t evavidh pacvasth ; kraagat muninokta--- sasdhye phalayoge tu vypra kraa blapriy phalaparyantbhtatayeti / svarpasavedanamityanena sambandha / taditi / addijanya phamityartha / tata tathvidhaphalopadeena / upye vyutpattyayogditi / tattatphalopyaviayakavyutpatyanudaydityartha / teneti / uktahetunetyartha / siddhiriti / phalasiddhirityartha / anupyeti / anupyaabdenheturaniahetuca vivakita / na iti / phalsiddhiraniasiddhicetyartha / nyakapratinyakagatatveneti / arthnarthetyanena sambandha / yathsakhya nyakapratinyakagatau yvarthnarthau tadupyasya vyutpattirityartha / kryeti / kavin sampdanyetyartha / kartreti / nyakdinetyartha / svarpamitydidvityntn pacvasth ityanena prvasthena sambandha / svarpamiti / upyasynuhyamnatvasvarpamityartha / kiciducchnatmiti / kicitpoamityartha / tadrp kryasampdanayogyatmiti dvityvasth / pratibandhaketydi / pratibandhakopaniptenakyamnakryasiddhikatvamityartha / nivttapratipakatymiti / prativandhakanivttamityartha / pratibandhakanivtty nicyamnakryakatvamiti yvat / pratparudryavykhyyntu - prathamvasthsvarpt kiciducchnatva, dvity tu kryasamp bandhakopaniptena kryasya akyamnatva, caturth tu pratibandhakanivtty kryasya nic bdhabdhanena phalaparyantatdrhyamityuktam, tadanurodhe tu svarpt kiciducchnatmity amityanennvayo bodhya /

rtisahiunmiti / ramasahinamityartha / yathoktam---"vidhnairmuhurmuhurapi pratihanyamn" itydi / vipralambheti / krysiddhtyartha / sasdhya iti / kraasyeti / nyakderityartha / prrambhdnmmukhdisandhn locanam tasynuprvy virjay pacvasth prayoktbhi // prrambhaca prayatnaca tath prpteca sambhava / niyat ca phalaprpti phalayogaca pacama // iti / eva y et kraasyvasthstatsampdaka yatkarturitavtta pacadh vibhaktam / ta eva mukhapratimukhagarbhvamaranirvahakhy anvarthanmna paca sandhaya itivttakha ndhyanta iti ktv / temapi sandhn svanirvhya prati tath kramadarandavntarabhinn ititavttabhg / sandhyagni--'upakepa parikara parinyaso vilobhanam' ityadni / arthapraktayo 'traivntarbht / tath hi svyattasiddherbja bindu kryamiti tisra / bjena sarvavypr bindunnusandhna kryea nirvha sandaranaprrthanvyavasyarp h u praktaya svabhvavae / sacivyattasiddhitve tu sacivasya tadarthameva v svrthameva v svrthamapi v pravtttven rakrapatkabdbhymukta iti / eva prastutaphalanirvhantasydhikrikasya vttasya pacasandhitva prasandhyagat ca attidyin nibandhany / prsagike tvitivtte nya niyama ityuktam- 'prsagike parthatvnna hyea niyamo bhavet' n / eva sthite ratnvaly dhralalitasya nyakasya dharmviruddhasambhogasevymanaucitybhv nissukha syditi ldhyatvtpthvrjyamahphalntarnubandhikanylbhaphaloddeena blap rpakdiu draavyni / svanirvhyamiti / svanirvhya phalamityartha / arthapraktayo 'traiveti / t "bjabindupatkkhyaprakarkryalaka" ityukt bodhy / svyattasiddheriti / nyakastrividha---svyattasiddhissacivyattasiddhirubhayyattasiddhiceti / bjena sarvavypr iti / vivakit iti ea / evamuttaravkyayorapi bodhyam / anusandhnamiti / avntarrthairmukhyaprayojanasya vicchede tatsandhnakaraamityartha / sandaranetydi / tattataprayojana manasi ktya ttsiddhi samprrthya tadartho vyavasyo bhavatti sandara yatvdbjdayastatsvarp ityartha / arthe itydi / anenrthapraktaya ityasyvayavrtho darita / atha prakarpatkpadrthau darayiyannha---sacivetydi / tadartha nyakrtham / prakarpatkpadbhy vyapadee kramema hetu prakratvaprasiddhatvbhymiti / iti munin ityuktamiti sambandha / ittyasya iti vadat ityartha / lakya darayati---evamitydi / eva sthite ratnvaly darit evetyanvaya / iti ldhyatvditi / iti vacanena dharmviruddhasambhogasevy rasbhivyaktyapekay, yath ratnvalym ; na tu sthitisampdanecchay / yath vesahre vilskhyasya pratimukhasandhyagasya praktarasanibandhnanuguamapi dvi tamatnusaraamtrecchay ghaanam / locanam prastvanopakrame pacpi sandhayo 'vasthpacakasahit samucitasandhyagaparipr iyukt darit eva /

'prrambhe 'sminsvmino vddhihetau' iti he bjdeva prabhti 'virntavigrahakatha' iti ' itaatru' iti ca vacobhi 'upabhogasevvasaro 'yam' ityupakeptprabhti hi nirpitam / etattu samastasandhyagasvarpa tatphaphe pradaryamnamatitam granthagauravamvaha pratyekena tu pradaryamna prvparnusandhnavandhyatay kevala samohadyi bhavatti n asyrthasya yatnvadheyatveneatvtsvakahena yo vyatireka ukto 'na tu kevalay' iti tasy mha---na tviti / kevalaabdamicchabda ca prayucnasyyamaya---bharatamunin sandhyagan rasgabht prayojanamuktam / na tu prvaraggavadadasampdana vidhndivraa v / yathoktam--- iasyrthasya racan vttntasynapakaya / rgaprpti prayogasya guhyn caiva ghanam // caryavadabhikhyna prakyn prakanam / agn avidha hyetadda stre prayojanam // iti / tataca--- samh ratibhogrth vilsa parikrtita / blapriy lghanyatvdityartha / tatphaphe pradaryamnamiti / ratnlsthatattadvkyni sarvyudhtya pradaryamnamityartha / pratyekeneti / prvparavkya vin udharaamtramityartha / na vitatamiti / savistara sodharaa vttau noktamityartha / asyrthasyeti / sandhisandhyagaghaana rasdivyaktyapekayetyuktasyrthasyetyartha / iti yo vyatireka iti sambandha / na tvitti / na tvitydigrandhenetyartha / prayujnasyeti / krikkarturiti ea / ayamiti / ndhigatrtha ityantena granthena vakyama ityartha / sandhyagnmiti prayojanamityanena sambadhnti / iasyeti racanpratipdanam / prayogasya rgaprpti abhinayargasamddhi / abhinayadaranena smjikamanorajanasamddhiriti yvat / caryavaditi / camatkrakrtyartha / tataceti / uktena hetunetyartha / prayukta ityanensya sambandha / samheti / ida cpara prabandhasya rasavyajakatve nimitta yaduddpanapraamane yathvasaramantar iti pratimukhasandhyagavilsalakae / ratibhogaabda dhikrikarasasthyibhvopavyajakavibhvdyupalakarthatvena prayukta, y atrtha iti, prakto hyatra vrarasa / uddpana iti / uddpana vibhvdiparipraay / yath---'aya sa r udayao tti' itydi sgariky / praamana vsavadattta palyane / punaruddpana citraphalakollekhe / praamana susagatpravee itydi / gha hyanavarataparimdito rasa sukumramlatksumavajjhaityeva mlnimavalambeta / vieatastu gra / yadha muni--- yadvmbhiniveitva yataca vinivryate / durlabhatva yato nry kmina s par rati // iti / vrarasdvapi yathvasaramuddpanapraamanbhy vin jhaityevdbhutaphalakalpe sdhye la pyopeyabhvo na pradarita evala syt / punariti / itivttavadrabdhakyamnapry blapriy samh icch /

ratibhogrtheti / suratnubhavaviayiketyartha / yadv---rate ratykhyasthyina yo bhujyata iti bhogo viaya pramaddi tadarth tatsambh tha / dhikriketi / dhikriko yo raso varyamna tasya ya sthybhvastadupavyajako yo vibhvdi tadupalak alakakatvenetyartha / na tu prvektavcyrthamtraparatveneti bhva / prayukta iti / munineti ea / yatheti / yathtattvamadhigato jto 'rtho munyabhipretrthe yasya tathbhto na, kintu tadvcyrtha ata iti bhva / vesahrakteti ea / ittyasyaya ityenannvaya / nanu vesahre ka ghikriko rasa ityatrha---prakta iti / na tu gra iti bhva / anyath doa darayati---ghamitydi / anavarataparimdita avicchedensvdita / mlatti / anavaratamditamlattyartha / yaditi / vmbhiniveitva nry pratiklcarabhila / yataca yacca vinivryate nry sambhoga iti ea / yata yat s etatrrayam, par rati vidhnitasambhogy nryssambhoga paramaprtiheturitya na kevala gre rasntare 'pyukta grhyamityha---vretydi / adbhutaphaleti / indrajldidaritaphaletyartha / prakacikrita kavin prakakartumabhilaita / upyeti / nyakditattadyvprasya caturvargasya ca hetuhetumadbhva ityartha naiveti yojan / rabdhetyanena prakte vivakitamha--akyamnapryeti / upanat jt / virntipadrthamha---viccheda iti / tathca yatra yatr gino rasasya viccheda prpnuyttatra rasasya, yat ratnvalymeva / pumarbdhavirnte rasasygino 'nasandhica / yath tpasavatsarje / prabandhavieasya nakde rasavyaktinimittamida cparamavagantavya yadalaktn akt akto hi kavi kadcidalakranibandhane tadkiptatayaivnapekitarasabandha prabandhamr paderthamidamuktam / dyante ca kavayo 'lakranibandhanaikaras anapekitaras prabandheu / locanam na tu sarvarthavopanat virntirvicchedo yasya sa tath / rasasyeti / rasgbhtasya kasypti yvat / tpasavatsarje hi vsavadattviayo jvatasarvasvbhimntm premabandhastadvibhvdyaucit bhdibhmik ghansamastetivttavyp / rjyapratypatty hi sacivantimahimopanatay tadagabhtapajhvatlbhnugataynupryamn t vsavadattdhigatireva tatra phalam / nirvahae hi 'prpt dev bhtadhtr ca bhya sabandho 'bhddarakena' ityeva devlbha iyati cetivttavaicitryacitre bhittisthnyo vsavadattpremabandha prathamamantrrambhtp pajhvatvivhdau, tasyaiva vyprt / tena sa eva vsavadattviaya premabandha kathvadakyamnavicchedo 'pyanusahita / tathhi---prathame blapriy tatra tadanusandhna sampdayitavyamityartha / agino rasasyetyatra rasapadena vivakitamha - rasgabhtasyeti / kasypti / vibhvderityartha / 'yath tpasavatsarja' ityukta vivoti - tpasavatsarje htydi / premabandha iti / vatsarjagata iti ea / samasteti /

vttavyptyanensya sambandha / karueti / kramo 'tra bodhya / ukta dhkaroti - rcyetydi / prptetyatra hetu--rjyapratypatynupreyamlarpeti / rjyapratypatte vieaadvayam--racivetydi / uktamupapdayati---nirvahaa itydi / prtpeti / dyya nirjit vidviaca prpt dev bhtadhtr ca bhya / sambandho 'bhddarakenpi srdha ki te dukha yattatantamadya // iti sampraloka / 'rasasyrabdhavirnteri"tydyukta sagamayati-iyattydi / itivttavaicitryacitra iti / lekhyatalye vicitretivtta ityartha / prabhtibhitisthnya ityanvaya / vyprditi / vyparadityatha vypteriti yvat itydineti / "nipi manmathaktotshaistadagrpaai t sampratyapi mrgadattanayan locanam tvada ddha 'tadvakrenduvilokanena divaso nta pradoastath tadgohyaiva' itydin, 'baddhotka a kimathav premsamptotsavam' ityantena / dvitye 'pi 'dirnmtavari smitamadhuprasyandi vaktra na kim' itydin sa eva vicchi ta / ttye 'pi sarvatra jvaliteu vemasu bhaydljane vidgute vsotkampavihastay pratipada y tath / h ntheti muhu pralpaparay dagdha varky tay ntenpi vaya tu tena dahanendypi d itydin / caturthe 'pi devsvktamnasasya niyata svapnyamnasya me tadgotragrahadiya suvadan athm / ittha yantraay kathakathamapi k ni jgrate / blapriy prau pravttasya me" itydipadena grhyam / tadvaktreti / tatpadentra tatpadentra sarvatra vsavadatty parmara divasa ahasmamaya / tay saha goh sambhadistadgoh tay / niptyatra nteti viparimena sambandha / manmatheti / manmathena kta utpdita utsha ye tai ki kuta baddhotkaha bhavati / vimyha--athavetydi / asampta utsava vaktrenduvilokandirpo yatra / yadv--asampta asampita utsava yena tat / bhavati ityantennusahita iti sambandha / diriti / nmtadharmiti ca pha / dipadena "nordhvrdra hdaya na candanarasasparni cgni v kasmin labdhapadena te k n / nna vajramayo 'nya eva dahanastasyedamceitam // ityasya sagraha / te di amtavari na kimamtavariyevetyartha / evamuparyapi kiabdo napadairyojya / rdhvrdramuparibhge rdratviiam / no vrdramiti v pha / prvrddhena dydyageu viroghisadbhvdagne padalbho na bhavatti daritamata evhamin ktge ida ktamityetadvivoti---'krree'tydi tva krregnin pt dagdh iti ya okveavadha--'nnam' itydi / dahana tvaddhako 'gni / vajramayonya eva / nna sambhvaymi / sarvatreti / varky nirbhgyay tay devy tath dagdhamiti sambandha / devti / devtyadihetugarma /

dev vsavadatt / niyatamiti sambhvanym / svapne sambhvyamnttadgtragrahadityartha / iyamiti / pajhvattyartha / ittha yantraay eva locanam dkiyopahatena s priyatam svapte 'pi nsdit // itydin / pacame 'pi samgamapratyay karue nivtte vipralambhe 'kurite tathbhte tasminmunivac mayi prayatnntargh ruamupagat me priyatam / prasdeti prokt na khalu kupitetyuktimadhura samudbhin ptairnayanasalilai sthsyati pu / itydin / ae 'pi 'tvatsamprptivilobhitena sacivai pr may dhrit' itydin / alaktnmiti yojanpekay karmai ah / dyante ceti / yath svapnavsavadattkhye nake--- 'svacitapakmakapa nayanadvra svarpatena / uddhya s pravi hdayagha me npatanj // 'iti // 14 //

blapriy cintanarpanidrpratibandhakena jgrato me ni keti sambandha / ni nidr vinaivttetyartha / ata ha--dkieyetydi / dkiyamatra pajhvatviayaka bodhyam / s vsavadatt / akurita itydin anusahita iti sambandha / tath bhta iti / munivacasti nimitte saptam / sthsyattyanensynvaya / s priyatam tath mama punapacdapipura itiv pha / sthsyattyasy / prayatnntarghmiti / prayatnairantarniyamitmityartha / ukty madhura manohara yath tath / samudbhinna samir, yukteti yvat ptai antastambhitai samudbhinnaprtiriti pha / sdhiha samudbhinna prakit prti yay setyartha / nayanasalilodgamo hi kupitn str prteranuva / tvaditi / dipadena "tanmatv tyajatasarrakamida naivsti nissnehat sanno 'vasarastavnugamane j vayam / khedo yacca tavnuga na hdaya tasmin kae drua // ityasya sagraha / sacivai prayojakai may prayojyena / 'tadi'ti / tvatsamprptimityartha / atyajata iti ccheda / itydineti ttyntnmanusahita ityane nnvayo bodhya / yojanpekayeti / yojanamiti kdantpekayetyartha / svaciteti / vatsarjoktiriyam / svatite praveapratibandhya suu mitha sambaddhe pakma eva kave yasya tat / nayanadvra nayanameva dvram / svarpatena svasyarpamkti tadeva ta tanakriy sdhanamudghanakaraamiti yvat svarpataitaiveti phesvarpameva taidvidyuttay karaeneti tadartha / s npatanj vsavadatt / atra nayanadvramityetvadeva rpaa grnuguatay sundara na tvanyadapti bhva //1 kica---_________________________________________________________

anusvnopamtmpi prabhedo ya udhta / dhvaner asya prabandheu bhsate so 'pi keucit // DhvK_3.15 // __________ anusvnopamtmpi prabhedo ya udhta / dhvanerasya prabandheu bhsate so 'pi keucit // 15 //

asya vivakitnyaparavcyasya dhvaneranuraanarpavyagyo 'pi ya prabheda udhto dviprak prabandheu keuciddyotate / tadyath madhumathanavijaye pcajanyoktiu / yath v mamaiva kmadevasya sahacarasamgame locanam na kevala prabandhena skdvyagyo aryepti darayitumupakramate--kiceti / anusvnopama--abdaaktimr'thaaktimlaca, yo dhvane prabheda udhta sa keucitpraba yacakeu satsu vyagyatay sthita san / asyeti rasdidhvanepraktasya bhsate vyajakatayeti ea / vttigrantho 'pyevameva yojya / atha vnusvnopama prabheda udhto ya prabandheu bhsate asypi 'dyotyo 'lakyakrama k ttaralokena krikvttyo sagati / etadukta bhavati---prabandhena kadcidanuraanarpavyagyo dhvani skdvyajyate sa tu ra au paryavasyatti / yadi tu spaameva vykhyyate tad grandhasya prvottarasylakyakramaviayasya madhye gra amasagata syt nrasatva ca pcajanyoktydnmukta sydatyalam / blapriy svavykhysyamnrthbhipryea 'kice'tydigranthamavatrayati---na kevalamityd pramparyepti / vyagyntaradvreptyartha / krik vycae---anusvnetydi / dhvanerityasya prabheda ityanena sambandha iti darayati-dhvane prabheda iti / prayati--vyacakevitydi / asyetyasya vykhynam--rasdidhvane praktasyeti / atrpi prayati---vyajakatayeti / bhsate ityanena sambandha / prakrntarea vycae---athavetydi / ya udhta sa keucit prabandheu bhsate ityanta anuvda / asya dhvaneraptyavaiasya uttarakriksthena dyotya ityanennvaya / asya dhvaneraptyasynusvnopamadhvaneraptyarthaceti bhva / eva dvedhpi vykhynena labdhamarthamha--etaditydi / yathrutrthaparityge bjamha--yadtydi / grantho 'yamiti / anusvnopametydikriketyartha / dontara cha---nrasatvamitydi / nrasatvamukta syditi / nrasatva viamaballym / yath ca gdhragomyusavddau mahbhrate / locanam lldh udhyhsaalamahimaalasacia ajja / ksmasulharatujjai agammi // itydaya pcajanyoktayo rukmivipralabdhavsudevayapratibhedanbhipryamabhivyajayant so 'bhivyakta praktarasasvarpaparyavasy / sahacar vasantayauvanamalaynildayastai saha samgame / miavahaiaroroirakuso avivearahio vi / savia vi tumammi puovanti a atanti pamusimmi // itydayo yauvanasyoktayastattannijasvabhvavyacik, sa svabhva praktarasaparyavasy / yath ceti / manvatra putradhrthamudyogina jana vipralabdhu gdhro div avaarrabhakart ala sthitv mane 'smingdhragomyusakule / kaklabahale ghore sarvapribhayakare //

blapriy lleti / "lldhagguddhariasa alamahmaalassaviaajja / ksamulaharaa vitujhaguru i agamma // iti pha / lldaragroddhtasakalamahmaalasyaivdya / kasmnmlbharaamapi tava guru bhavatyage // iticchy / llay dargrea uddhta sakalamahmaala yena varharpi tasyetyanena gurutaravast evakro virodhadyotaka / mlbharaamapi atiladhumlarpambharaamapi / kasmdguru bhavatti sambandha / anena bhagavato virahvasthtiayo dyotyate / etamartha darayati---rukmitydi / rukmivipralabdhorukmivirah yo vsudevastasyayo rukmiymabhila, tasya pratibhedan amityartha / praktaraseti / vipralambhagretyartha / sahacarasamgame ityetadvivoti---sahacar itydi / miraveti / hummi avahatthiare hoirakuso ahavivearahiovi / sivievi tumammi puo bhanti apasumarmi / iti pha / bhavmyapahastitarekho nirakuo 'tha vivekarahito 'pi / svapne 'pi tava punarbhakti na prasmarmi // iti chy / apahastitarekha iti / atikrntamaryda ityartha / tattannijasvabhveti / kmnuvartandisvabhvetyartha / alamitydi / kvyaprake 'pyudht ime loko / _________________________________________________________ sup-ti-vacana-sambandhais tath kraka-aktibhi / kt-tad dhita-samsai ca dyotyo 'lakya-krama kvacit // DhvK_3.16 // __________ suptivacanasambandhaistath krakaaktibhi / kttadvitasamsaica dyotyo 'lakyakrama kvacit // 16 //

alakyakramo dhvanertm rasda subvieaistivieairvacanavaeai sambandhavieai kr ieai samsaiceti / locanam na ceha jvitasa kacitkladharmamupgata / bahuvighno muhrto 'ya jvedapi kadcana // amu kanakavarbha blamaprptayauvanam / gdhravkytkatha blastyakyadhvamaviakit // itydi / sa cbhipryo vyakta ntarasa eva parinihatat prpta // 15 //

evamalakyakramavyagyasya rasdadhvaneryadyapi varebhya prabhti prabandhaparyante vyaj varge nirpite nanirpayntaramavaiyate, tathpi kavisahdayn ibh dtu punarapi vargamha--suptiitydi / vaya tvitthametadanantara savttika vkya budhymahe / subdibhi yo 'nusvnopamo bhsate vaktrabhiprydarpa asypi subdibhirvyaktasynusvnop

vyagyo dyotya / kvaciditi prvakrikay saha samlya sagatiriti / sarvatra hi subdnmabhipryaviebhivyajakatvameva / udharae sa tvabhivyakto 'bhipryo yathsva vibhvdirpatdvrea rasdnvyanakti / blapriy ityheti / ityabhipryehetyartha / kladharmamiti / maraamityartha / jvedapti / blo 'yamiti ea / kanakavaravadbhtti kanakavarbha, kanakavarasya hemakumbhderbh kntirivbh yasya tyakyadhva pitpiadamiti ca pha / tyakyadhvamityra prayoga / sa cbhiprya iti / janavisarjanbhiprya, bhakabhiprya iti v artha // 14//

evamitydi / nirpite nirpite sati na avaiyata iti sambandha / yathnusvnetydiprvagrantho vykhytastath subitydigrantha vykhytumrabhate---vayami etadanantara suptivacanetydikam / subitydn ttyntn prvakriksthena bhsata ityanena tatsthasysya dhvaneraptyasy a ca sambandha iti vycae--subdibhiritydi / uktamupapdayati---sarvatra htydi / caabdnniptopasargakldibhi prayuktairabhivyajyamno dyate / yath---- nyakkro hyayameva me yadarayastatrpyasau tpasa so 'pyatraiva nihanti rkasak jvatyaho rvaa / dhigdhikchakrajita prabodhitavat ki kumbhakarena v svargagrmaikviluhanavthocchn jai // locanam etadukta bhavati--vardibhi prabandhntai skdv raso 'bhivyajyate vibhvdip adiv vibhvdivyajanadvrema paramparayete tatra bandhasyaitatparamparay vyajakatva pr tam / adhun tu varapaddnmucyata iti / tena vttvapi 'abhivyajyamno dyate' iti / vyajakatva dyata itydau ca vkyaeo 'dhyhrya vibhvdivyajanadvratay parmparth mamraya iti / mama atrusadbhvonocita iti sambandhnaucitya krodhavibhva vyanakti asya iti bahuvacana / tapovidyate yasyeti pau akathhnatva taddhitena matvarthyenbhivyaktam / tatrpiabdena niptasamudyentyantsambhvanyatvam / matkartk yadi jvanakray tad hananakriy tvadanucit / tasy ca sa kart apiabdena manuyamtrakam / atraiveti--madadhihito blapriy ttparyamha---etaduktamitydi / vibhvdipratipdanadvrea skdv vibhvdivyajanadvrea paramparay v raso 'bhivyajy dviti / prvakrikymityartha / vykhytrthnurodhena vttigrantha yojayati--tenetydi / ityevarpo vkyaea ityanvaya / vyajanadvratayeti / rasdissubviedibhirvibhvdivyajanadvr pramparyebhivyajyamno dyata itydyartha 'nyakkra' iti / iya rrmea rkasakulakaye kriyame kruddhasya rvaasya svdhikepokti / me arayassanti yadayameva nyakkra itydyanvaya / 'prabodhitavate'ti / ijantdbhve kte tato matupi bodhyam / svarga eva grmaik svalpagrma / loko 'ya kvyaprake 'pyudhta / vtyukata vyajakatva vivoti---me itydi / bahutvena atrumatt mamnuciteti sambandhnaucityarpa krodhavibhvamaraya iti bahuvacana ayatti bahuvacanamityasyrtha / vttau 'sambandhe'tyasya ahyarthasambandhetyartha /

abhivyaktamiti / adaabdrthasyeti / ea / atyantsambhvanyatvamiti / tpasagataatruty atyantsambhvyatvamabhivyaktamityartha / abhivyaktapadasya yathyogamuttaratrpi sambandho bodhya / hananakriyeti / yatkricitkartkpti ea / sa tpasa mnuamtraka kutsito manuya eva / ntyupasargrthavivaraam--niaeeeti / yath atra hi loke bhyas sarvemapye sphuameva vyajakatva dyate / tatra 'me yadaraya' ityanena supsambandhavacannmabhivyajakatvam / 'tatrpyasau tpasa' ityatra tadvitaniptayo 'so 'pyatraiva nihanti rkasakula jvatyaho tyatra tikrakaaktnm / 'dhigdhikchakrajitam' itydau lokrdhe kttaddhitasamsopasargm / evavidhasya vyacakabhyastve ca ghaamne kvyasya sarvtiyin bandhacchy samunmlati yatra hi vyagyvabhsina padasyaikasyaiva tvadvirbhvastatrpi kvye kpi bandhacchy te bahn samavya / yathtrnantarodataloke / atra hi rvama ityasmin pade 'rthntarasakramitavcyena dhvaniprabhedenlakte 'pi punara taroktn vyajakaprakrmudbhsanam / dyante ca mahtman pratibhvieabhj bhulyenaivavidh bandhaprakr / locanam deo 'dhikaraam nieema hanyamnataty rkasabala ca karmeti tadidamasabhvy puruakrsampattirdhvanyate tikrakaaktipratipdakaica abdai / rvaa iti tvarthntarasakramitavcyatva prvameva vykhytam / dhigdhigiti niptasya akra jitavnitykhyyikeyamiti upapadasamsena sahakta svargetyd svapaurunusmaraa prati vyajakatvam / grmaiketi svrthikataddhitaprayogasya strpratyayasahitasybahumnspadatva prati, vilu viabdasya nirdayvaskandana prati vyajakatvam / vthabdasya niptasya svtmapauruanind prati vyajakat / bhujairiti bahuvacanena pratyuta bhramtrametaditi vyajyate / tena tilaastilao 'pi vibhajyamne 'tra loke sarva evo vyajakatvena bhtti kimanyat etadarthapradaanasya phala darayati--evamiti / ekasya padasyeti yadukta tadudharati---yathtreti / blapriy rkasakulanmpi nakyati tathetyartha / rkasabalamiti / rkasakulamiti ca pha / so 'ptydivkyavyagya daayati---tadidamitydi / puruakrsampattiriti / svapauruaprakarbhva ityartha / tikrakaaktipratipdakaiabdairdhvanyata ityanvaya / tica krakaaktipratapdakcatai / tinihantti krakaaktaya---adhikaraatvakarttvakarmatvarp / prvameva vykhytamiti / mahendrapurvimardandikritva rvaapadena vyajyata iti bhva / niptasyeti / vyajakatvamiti ea / khyyiyiketi / kalpitrth vgityartha itti / ityartha prattyartha / sahakta iti ahyanta niptasyetyasya vieaam / upasaharati---tenetydi / vibhajyetyatra nirbhajyeti ca pha / yath maharervysasya---- atikrntasukh kl pratyupasthitadru / va va ppyadivas pthiv gatayauvan // atra hi kttaddhitavacanairalakyakramavyagya, 'pthiv gatayauvan' locanam atikrnta n dcana vartamnatmavalambamna sukha yeu te kl iti, sarva eva na tu sukha prati vart 'pi klalea ityartha / pratpnyupasthitni vttni pratyvartamnni tath drabhvnyapi pratyupasthitni nikaa ti druni dukhni yeu te /

dukha bahuprakrameva prativartamn sarve kl ityanena klasya tvannirvedamabhivya atvam / deasypyha--pthiv va va prta prtardinddina ppyadivas ppn sambandhina svbhvata eva tvatklo dukhamaya tatrpi ppihajanasvmikapthivlakayauvan vddhas yauvanatay hi yo yo divasa gacchati blapriy atra vyagayatvenoktnmarthn rvaagata yavyajakatva bodhyam / loka vykhyti--atikrntamitydi / bhtrthakaktapratyayena gamyamarthamha---na tvitydi / kl iti bahuvacanrthavivaraam--sarva eveti / tena gamyamha---na tvitydi / prattyasya vivaraam--pratpnti / pratiklnntyartha / vttni pratyvartamnnyupasthitnti sambandha / gatnyapi pratyvartamnatvena jyamnntyartha / anyathpi vycae---tathetydi / uktamevrtha sphuamha---dukhamitydi / ityanenetydi / nirvedbhivyajanadvr praktantarasavyajakatvamityartha / ppyeti chapratyayntamityayena vycae---ppnmitydi / ppn sambandhina ityasyaiva vivaraam---ppihetydi / bhmrthakjanta ppaabdo 'trtiayitatappaviirthaka iti bhva / ppatrayattparyamha---svabhvata itydi / ppiheti / ppihajanasvmika pthivlakao yo deastasya daurtmydityartha / va va ityasya gatayauvanetyanenpi sambandha ityha---vava itydi / gatayauvanetyasya mukhyrtha tasya prakte bdhallakanimitta tatsrpya ca darayatisambhogasmukhnubhava / gatayauvanpadentra sukhndhyiketyartho lakyate, sukhnubhavasya sambhvanpi nsttyar i bhva / gatayauvaneti ppynityatra hetugarbha ppyapadamarthntarapara cetyanyath vycae--yadi vetydau yojyam / gateti / ityanena ctyantatirasktavcyo dhvani prakita / e ca subdnmekaikaa samuditn ca vyajakatva mahkavn prabandheu pryea dy subantasya vyajakatva yath--- tlai ijadvayasubhagai kntay nartito me ymadhyste nlakaha suhdva // tiantasya yath--avasara rou cia immii m pusa me haacchi / dasaamettumbhattehi jahi hiaa tuha a am // locanam sa sa prvaprvpekay ppyn nikatvt / yadiveyasunanto 'ya abdo muninaiva prayukto ijanto v / atyanteti / so 'pi prakro 'syaivgatmetti bhva / subantasyeti / samuditatve tdharaa datta vyastatve cojyata iti bhva / tlairiti bahuvacanamanekavidha vaidagdhya dhvnat vipralambhoddpakatmeti / apasara roditumeva nirmite m pusaya hate aki me / daranamtronmattbhy ybhy tava hdayamevarpa na jtam // anmatto hi na kicijjntti na kasypyatrpardha daivenetthameva nirma blapriy pth nanu ppynityuktrtha katha labhyata ityatrha---itasunanta iti / nanvasmin pake ppyo divaseti bhvyamityata ha--muninetydi / ro 'ya prayoga ityartha. a6 pakntaramha---ijanto veti / munin prayukta ityanuajyate ijanteyasunanto muninprayukto vetyartha / lokn ppyasa karottyarthe ppyaabdaci kartaryavi ericaca lopdakrnto 'ya p anusvnetydikrik yath vykhyt, tath prakte yojayata---so 'ptydi / so 'pi prakra atyantatiraskvcyo dhvani / rasasyeti / praktasya ntasyetyartha / dattamiti / nyakkra itydilokena daritamityartha /

'tlai, ritydyuttarameghasandeastham / vaidagdhyamiti nartanaviayaka vaidagadhyamityartha / apasaretydivirahiyaha pratyukti / me hatki it chy / tvamapasara apehi / kuta ityatrha--roditumitydi / rditumeva nirmite se me hatki kutsite nayane / m pusaya m abhivardhaya, m tvadabhimukha viksayeti / yvat / pusa abhivardhana iti curd / hdaya tava na jtamita chy / tadyvkhynam---tavetydi / evarpamiti / mathi ansakta bhvtyartha / bhvrthamha---unmatto htydi / tinta iti apasareti yath v--m pantha rundho avehi blaa ahosi ahiro / amhea iriccho suadhara rakkhidavva o // sambandhasya yath--aaatta vacca blaa h arnti ki ma puloesieam / bho jbhrua taa viaa hori // locanam ktamiti / apasara m vth praysa kr daivasya viparivartayitumaakyatvditi tianto vyajaka t bhva / m panthna rudha apehi blaka aprauha aho asi ahnka / vaya paratantr yata nyagha mmaka rakaya vartate // ityatrpehti tiantamida dhvanati--tva tvadaprauho lokamadhye yadeva prakayasi / asti tu saketasthna nyagha tatraivgantavyamiti / 'anyatra vraja blaka' aprauha buddhe snnt m ki prakarelokayasyetat / bho iti solluhamhvnam / jybhruk sambandhitaameva na bhavati / atra jyto ye bhravastemetatsathnamiti durpeta blapriy tiantaabda itatha / vyajaka iti / rirydivyajaka ityartha / blaketyasya vivaraam---aprauheti / iricho ityasya chyvivaraam / vaya paratantr iti / nyagha rakaya na iti chy / asya vykhynam--yata itydi / prakayasti / sambhogecchmiti ea / atra loke gra sambhogo vyaya prvalorake tu vipralambha iti bheda / vttau--'aatte'ti anyatra vraja blakasnnt ki m pralokayasyetat / bho jybhruk taameva na bhavati // iti / y / jalaye snnt kacidanurgea payanta kacana ghastha prati ta kmayamnystasy u taamityasya sthne titthamiti pho 'pi dyeti / tasya trthamiti chy / locane--sambandhti ahyarthakathanam / etattaa jybhruk sambandhi na bhavatyeveti yojan / uktasyaiva vivaraam---jyta itydi / iti sambandho drpeta ityanvaya / tathvidhnmatra sthne vartanarpa sambandho drpeta ityartha / ato vrajeti / anena sambandheneti / ahyarthasambandhenetyarthar / iryeti / ktakaprayogeu prkteu taddhitaviaye vyajakatvamvedyata eva / avajtiaye ka /

samsn ca vttyaucityena viniyojane / niptn vyajakatva yath--- ayamekapade tay viyoga priyay copanata sudusaho me / navavridharodaydahobhirbhavitavya ca nirtaptvaramyai // ityatra caabda / yath v--- muhuragulisavtdharauha pratiedhkaraviklavbhirmam / mukhamasavivarti pakmalky kathamapyunnamita na cumbita tu // atra tuabda / niptn prasiddhamapha dyotakatva raspekayoktamiti draavyam / upasarg vyacakatva yath--- nvr ukagarbhakoaramukhabhrastarumadha prasnig vopal / vivsopagabhdabhinnagataya abda sahante mg- stoydhrapathca valkalaikhniyandal locanam sambandha ityanena samabandhenerytiaya pracchannakminybhivyakta / ktaketi kagrahaa taddhitopalakartham / kta kapratyayaprayogo yeu kvyavkyeu yath jybhrukmiti / ye hyarasaj dharmapatnu premaparatantrstebhya ko 'nyo jagati kutsita sthditi kaprat 'vajtiayadyotaka / samsn ceti / kevalnmeva vyajakatvamvedyata iti sambandha / caabda iti jtvekavacanam / dvau caabdvevamhatu kkatlyanyyena gaasyopari sphoa itivattadviyogaca varasamay u etadala praharaya / ata eva ramyapadena sutarmuddpanavibhvatvamuktam / tuabda iti / pacttpascakassan tvanmtraparicumbanalbhenpi ktaktyat syaditi dhvanatti bhva / prasiddhamapti / blapriy jysaktinimittakeryetyartha / kagrahaa taddhitopalakarthamiti / ktakaprayogevityatra kapratyayagrahaa kditaddhitopalakakamityartha / vycae---kta itydi / ketyasya vivaraam---kapratyayeti / 'avajtiaye ka' ityetadvivoti---ya itydi / premetyatra kmeti ca pha / kevalnmeveti pritam / 'ayam' itydivikramorvayastham / dvau caabdviti / 'upanataca 'bhavitavyaje'ti caabdvityartha / itydau dvitr copasargmekatra pade ya prayoga so 'pi rasavyaktyanuguatayaiva nird yath--'prabhrayatyuttaryatvii samsi samudvkya vtvtndrgjantn' itydau / yath v---'manupyavtty samupcarantam' itydau / locanam vaiykaradigheu hi prkprayogasvtantryaprayogbhvtahydyaravalligasa tak nipt ityuddhoyata eveti bhva / prakarea snigdh iti praabda prakara dyotayannigudphaln sarasatvamcaka ram / 'tpasasya phalaviseaviayo 'bhiltireko dhvanyate' iti tvasat ; abhijnakuntale hi r rna tpasasyetyalam / dvitrmityanendhikya nirasyati / samyaguccairvieeekititve bhagavata kptiayo 'bhivyakta / manuyavty samupcaranta svabuddhismnyaktnumn / yogvarairapyasubodhama tv boddhumicchantyabudh svatarkai // samyagbhtamupuktv samantccarantamityanena loknujighktiayastattadcarata para blapriy samayacetyanantara dvayamiti ea / muhuritydilokadvaya kntalasthamasmadyakuntalavykhyy vistarea vykhytam / prasiddhi vivoti--vaiykaradtydi / ghevityasyoddhopyata ityanena sambandha / vcakavailakaye hetucatuayamha---prgitydi / prkprayogasvtantryaprayogbhvditi / prkprayogaca svtantrayea prayogbhvaca tasmt prkprayogditi vyastatay pha sdh eva prayogdivaivamdn pratiyogydivcakapada vin svatantratay prayogasybhvccetyar ahydyaravaditi / yath candrasya candrea v sada mukhamitydau ahydika ryate, tath candra ivety

smdityartha / ligeti / niptrthasyeti ea / samudvkye' tyetadvycae--samyagitydi / bhagavata sryasya / manuyeti / ktbhimn iti'ca pha / samupcarantamityetadvivoti---samyagitydi / 'ye jvant'ti / rjite guini de sata, ye jvanti sma utkajvit abhvan / ye prty vapui na mnti sma, ye prasyandipramadrava pulakit santa prantyanti smety 'sdhuddhia' asajjann / sdhudvimiti phe karmaaeatvavivakay ah / 'puyat' poayat / ye svavaputi phe tu jvanttydau niptnmapi tathaiva / yath---'aho batsi sphayavrya' itydau / yath v--- ye jvanti na mnti ye sma vapui prty prantyanti ca prasyandipramadrava jite / h dhikkaamaho kva ymi araa te jann kte ntn pralaya ahena vidhin sdhu itydau / padapaunaruktya ca vyajakatvpekayaiva kadcitprayujyamna obhmvahata / yath--- yadvajanhitamatirbahucugarbha kryonmukha khalajana ktaka bravti / tatsdhavo nana vidanta vidanti kintu kartu vthprayamasya na prayanti // itydau / locanam tathaiveti / rasavyajakatvena dvitrmapi prayogo nirdea itatha / lghtiayo nirvedtiayaca aho bateti h dhigiti ca dhvanyate / prasagtpaunaruktyntaramapi vyajakamityha---padapaunaruktyamiti / padagrahaa vkyderapi yathsabhavamupalakaam / vidantti / ta eva hi sarva vidanti sutarmiti dhvanyate / vkyapaunaruktya yath---'paya dvpdanyasmdapi' iti vacannantara 'ka sadeha dvpd nepsitaprptiravidhnitaiva dhvanyate / 'ki kim? svassth bhavanti mayi jvati' ityanenmartiaya / 'sarvakitibht ntha d sarvgasundar' ityunmdtiaya / blapriy vartamnasmpye bhte laiti bodhyam / locane---dhvanyata iti / atra yathsakhya bodhyam / 'yadvajane'ti / kvyaprake 'pyudhtam / dvpditydiratnvalstham / svasth iti / vesahrasthamidam / amartaaya iti / vakturbhmasenasyeti ea / sarvetydi vikramorvayastham / unmdtiaya iti / vaktu purravasa iti ea / klasya vyajakatva yath---samavisamaivvises samantao mandamandasar / air hohinti pah maoraha pi dullagh // (samaviamanirvie samantato mandamandasajr / acirdbhaviyanti panthno manorathnmapi durlaghy // iti chy) atra hyacirdbhaviyanti panthna ityatra bhaviyanttyasmin pade pratyaya kla saparipoahetu prakate / aya hi gthrtha pravsavipralambhagravibhvatay vibhvyamno rasavn / yathtra pratyayo vyajakastath kvacitpraktyao 'pi dyate / yath---tadgeha natamiti mandiramida labdhvagha diva s dhenurjarat caranti karime sa kudo musaladhvani kalamida sagtaka yoit- mcarya divasaurdvijo 'yamiyat bhm locanam klasyeti /

tiantapadnupravaasypyarthakalpasya krakaklasakhyopagraharpasya madhye 'nvayavyata atamapi vyajakatva vicryamiti bhva / rasaparipoeti / utprekyamo varsamaya kampakr kimuta vartamna iti dhvanyate / aikaprasagdevha---yathtreti / blapriy dhvanyate ityasynuaga / bhvamha---tiantetydi / tintapadnupraviasya tintapadabodhyasya / kraketydi / krakdicatuayarpasyetyatha / upagraha, tmanepadaparasmaipade tadyotya kartrabhipryakriyphaldiriti yvat / bhgagatamiti / krakdicatuayaikadeabhtaklagatamaptyartha / vttau 'same'ti / samaviam sam viamca de nirvie jalapravhanimagnatay ekarp yeu te / 'manorathnma'pti / kimuta jannmityapiabdrtha / 'rasaparipoahetu prakata' ityukta vivoti--utprekyama itydi / utprekyama acirdbhvitvenohyamna / kampeti / virahijannmiti ea / 'tadgeham' iti / kvyaprake 'pyudhto 'ya loka / 'iyat bhmi' miti / samddhismmityartha / bhtimiti ca pha / atra loke divasairityasmin pade praktyao 'pi dyotaka / sarvanmn ca vyajakatva yathnantarokte loke / atra ca sarvanmnmeva vyajakatva hdi vyavasthpya kavin kvetydiabdaprayogo na kta anay di locanam divasrthe hyatrtyantsambhvyamnatmasyrthasya dhvani / sarvanmn ceti / praktyaasya cetyartha / tena praktyaena sambhta sarvanmavyajaka dyata ityukta bhavatti na paunaruktyam / tath hi taditi pada natabhitttyetatpraktyaasahya samastmagalanidhnabht mak taditi hi kevalamucyamne samutkartiayo 'pi sabhvyeta / na ca natabhittiabdenpyete daurbhgyyatanatvascak vie ukt / eva s dhenuritydvapi yojyam / evavide ca viaye smarakradyotakat tacchabdasya / na tu yacchabdasabaddhatetyukta prk / ata evtra tadidaabddin smtyanubhavayoratyantaviruddhaviayatscanencaryavibhvat tadidaabddyabhve tu sarvamasagata syaditi tadidamaayoreva pratva yojyam / etacca dvia smastya tria smastyamiti vyajakamityupalakaaparam / tena loaprastranyyennantavaicatryamuktam / blapriy divasairitydyukta vivoti - divasrtho htydi / divasrtha divasarpapraktyartha / asyrthasya sampatsamddhiprptirprthasya / nanu praktyao dyotaka ityukatyaiva sarvanmnmapi vyajakatve prpte punastadvacana pun amityata ha---praktyaasya ceti / sarvanmnceti cakreoktrthasya lbha iti bhva / eva vykhynena labdhamha---tenatydi / taditi padamiti / 'tadgeha' mityatra tatpadamityartha / dhvanatti / gehasyeti ea / dvayo sambhya vyajakatvamuktamupapdayati---taditydi / sambhvyateti / vyagyatveneti ea / natabhittiabdenpti / kevaleneti viparimennuaga / ete vie iti /

makdykratrp vie ityartha / na ca ukt iti sambandha / bhaveyuriti ea / kevalayostayoruktrthavyajakatva na bhavedityartha / te locane ityatra prvamukta smrayati---evavidha itydi / ata eveti / tacchabdn smarakradyotakatvdevetyartha / smtyanubhavayoriti / tacchabdagamyy smteridametacchabdagamyasynubhavasya cetyartha / atyanteti / atyantaviruddhau viayau yayostattysscanenetyartha / atra gehasya natabhittitvamakdykratvdidharmaprakrea smti divo labdhvakamityd vaceti bodhyam / tadida abddin yojitetyanvaya / tadidamaayoreveti / tadityderidamitydecaivetyartha / prmatvamiti / camatkrakritvamityartha / eveccetydi / dvayo sambhya tath tray sambhya vyajakatvamityetadupalakaamityartha / uktamiti / daritamityartha / sahdayairanye 'pi vyajakavie svayamutprekay / etacca sarva padavkyaracandyotanoktyaiva gatrthamapi vaicitryea vyutpattaye punarukta m / nanu crthasmarthykepy rasdaya ityuktam, tath ca subdn vyajakatvavaicitryakathan a / uktamatra padn vyajakatvokatyavasare / kijrthaviekepyatve 'pi rasdn temarthavie vyajakaabdvinbhvitvdyathp a eva / abdavie cnyatra ca crutva yadvibhgenopadarita tadapi te vyajakatvenaivvas yatrpi tatsamprati na pratibhsate tatrpi vyajake racanntare yadda sauhava te oddhtnmapyavabhsata ityavastavyam / locanam / yadvakyatyanye 'pti / ativikiptatay iyabuddhisamdhna na bhavedityabhipryea sakipati---etacceti / vitatybhidhne 'pi prayojana smrayati---vaicitryeeti / nanviti / prva nirtamapyetadavismararthamadhikbhidhnrtha ckiptam / uktamatreti / na vcakatva dhvanivyavahropayogi yenvcakasya vyajakatva na syt iti prgevoktam / nanu na gtdivadrasbhivyajakatve 'pi abdasya tatra vypro 'styeva ; sa ca vyajantmai a / etaccsmbhi prathamoddyote nirtacaram / na cedamasmbhiraprvamuktamityha---abdavie ceti / anyatreti / bhmahavivarae / vibhgeneti / srakcandandaya abd gre cravo bbhatse tvacrava iti rasakta eva vibhga / rasa prati ca abdasya vyajakatvamevetyukta prk / yatrpti / srakcandandiabdn tadn grdivyajakatvbhve 'pi vyajakatvaakterbhyas blapr ye 'pti / ityabhipryea vakyatti sambandha / 'nanvi'tydykepasya phala darayati--prvamitydi / adhikbhidhnrthe ckiptamiti / vttvanupada vakyamasydhikasya bodhanrtha ckepa kta ityartha / vttau 'ananvita'miti / asagatamityartha / samdhate--'uktam' itydi /

'uktamatre'ti / atra pratyaktamityartha / etadvivoti---na vcakatvamitydi / yeneti / vcakatvasya dhvanivyavahropayogitvenetyartha / na tu netyasya vypro 'sttyanennvaya / bhvamha---srakcandandaya itydi / 'yatrp'tyde 'avastavya' mityantagranthasya ttparya vivoti---srakcandandiabdnmi ko 'nyath tulye vcakatve abdn crutvaviayo viea syat / anya evsau sahdayasavedya iti cet kimida sahdayatva nma? ki rasabhvnapekakvyr , uta rasabhvdimayakvyasvarpaparijnanaipuyam / prvasmin pake tathvidhasahdayavyavasthpitn abdavie crutvaniyamo na syt / puna samayntarenyathpi vyavasthpanasambhavt / dvityasmistu pake rasajataiva sahdayatvamiti / tathvidhai sahdayai savedyo rasdisamarpaasmarthyameva naisargika abdn viea i khya crutvam / vcakatvraytu locanam daranttadadhivsasundarbhtamartha pratapdayitu smarthya tathhi-'ta tra tmyati' ityatra taaabdasya puaabdasya pustvanapusakatve andty 'strti nmpi madhura' iti ktv / yath vsmadupdhyyasya vidvatkavisahdayacakravartino bhaendurjasya--- indvaradyuti y a lakma syurvismayaikasuhdo 'sya yad vils / synnma puyaparimavattathpi ki ki kapolatalakomalakntirindu // atra hndvaralakmavismayasuhdvilsanmaparimakomaldaya abd grbhivyajanad / avaya caitadabhyupagantavyamityha---ko 'nyatheti / asavedyastvadasau na yukta ityayenha--sahdayeti / punariti / blapriy tadnmiti / praktaprayogakla ityartha / grtiriktavaranasthala iti yvat / pustvanapusakatve iti / 'taa trivi' tyanusanaprpte te ityartha / indvareti / puyaparimavadindu indvaradyuti lakya na bimydyad, asya vils vismayaikasuhda alakomalaknti ki ki synnmeti sambandha / yadeti yadtyarthe / kapoleti / sundarkapolatala iva komalakntirityartha / kerkapoleti phe kerabda strvieavc bodhya / ki ki synnmeti / naiva sydityartha / atreti / candra vilokya madhyasthasya kasyacidrasikasya vacana ityartha / 'anya' itydiakgranthamavatrayati--asavedya itydi / asviti prasda evrthpeky te viea / arthnapeky tvanuprsdireva / eva rasdn vyajakasvarpamabhidhya temeva virodhirpa lakayitumidamupakramyate--_________________________________________________________ prabandhe muktake vpi rasdn bandhum icchat / yatna krya sumatin parihre virodhinm // DhvK_3.17 // __________ prabandhe muktake vpi rasdnbanddhumicchat / yatna krya sumatin parihre virodhinm // 17 //

prabandhe muktake vpi rasabhvanibandhana pratydtaman kavirvirodhipahihre para yatn / anyath tvasya rasamaya loka eko 'pi samyana samapdyate / locanam aniyantrtapuruecchyatto hi samaya katha niyata syt / mukhya crutvamiti / viea iti prvea sambandha / arthpekymiti / vcypekymityartha / anuprsdireveti / abdntarea saha y racan tadapeko 'sau viea ityartha / digrahacchabdagulakr sagraha / ata eva racanay prasdena crutvena copabhit eva abd kvye yojy iti ttparyam // 1 ,16 // rasdn yadvyajaka varapaddiprabandhnta tasya svarpamabhidhyeti sambandha / upakramyata iti / virodhinmapi lakaakarae prayojanamucyate akyahnatva nma anay krikay / lakaa tu virodhirasasambandhtydin bhaviyattyartha // 17 //

nanu 'vibhvabhvnubhvasacryaucityacrua' iti yadukta tata eva vyatirekamukhenaitada te / maivam ;vyatirekea hi tadabhvamtra pratyate na tu tadviruddham / tadabhvamtra ca na tath daka yath tadviruddham / pathynupayogo hi na tath vydhi blapriy abdagato viea ityartha / aniyantritetydin 'puna'ritydigranthasya bhvrtha ukta / anuprsapadrtha vycae--abdntareetydi / phalitamha---ata eva racanayetydi / upabhit vii // 15// ,16 // bhvamha--virodhinmaptydi / akyahnatva nma prayojanamanay krakay ucyata iti sambandha / virodhin lakae jte te parihra akya iti tadeva prayojanamityartha // 17 //

etadapti / virodhin pariharaamaptyartha / tadabhvamtramiti / vibhvdyaucityalina katharrasya vidhiritydin tadaucityavirahio vidhirna krya ity rtha / yatnata itti / yatnata itydinetyartha / vttau 'nt'dti kni punastni virodhni yni yatnata kave parihartavyntyucyate-_________________________________________________________ virodhi-rasa-sambandhi-vibhvdi-parigraha / vistarenvitasypi vastuno 'nyasya varanam // DhvK_3.18-19 // aka eva vicchittir ake ca prakanam / paripoa gatasypi paunapunyena dpanam / rasasya syd virodhya vtty-anaucityam eva ca // DhvK_3.19 // __________ virodhirasasambandhivibhvdiparigraha / vistarenvitasypi vastuno 'nyasya varanam // 18 // aka eva vicchittirake ca prakanam /

paripoa gatasypi paunapunyena dpanam / rasasya sydvirodhya vttyanaucityameva ca // 19 //

prastutaraspekay virodh yo rasastasya sambandhin vibhvabhvnubhvn parigraho ras ambhavanya / tatra virodhirasavibhvaparigraho yath ntarasavibhveu tadvibhvatayaiva nirpitevanan a grdivibhvavarane / virodhirasabhvaparigraho yath priya prati praayakalahakupitsu kminu vairgyakathbh / virodhirasnubhvaparigraho yath praayakupity priyymaprasdanty nyakasya kopvea rane / locanam janayati yadvadapathyopayoga tadha---yatnata iti / 'vibhve'tydin lokena yadukta tadviruddha virodhtydinrdhalokenha / 'itavtte'tydin lokadvayena yadukta tadviruddha vistareetyardhalokenha / 'uddpane'tyardhalokoktasya viruddha akea ityardhalokena / 'rasasye'tyardhalokoktasya viruddha paripoa gatasyetyardhalokena / 'alaktnm' ityanena yadukta tadviruddhamanyadapi ca viruddha vtyanaucityamityanena / etatkramea vycae---prastutaraspekayetydin / hsyagrayorvrdbhutayo raudrakaruayorbhaynakabbhatsayorna vibhvavirodha ityabhipr praamargayorvirodht / virodhin rasasya yo bhvo vyabhicr tasya parigraha, virodhinastu ya sthy sthyitay a nirdee bjamha---hsyagrayritydi / bhaynakabbhatsayorityasynantara "ntabbhatsayo"riti ca kvacit granthe pha / ntagrayorvirodhe hetumha---praameti / virodhditi / sahnavasthndatyartha / pratipattaryekasmin ame udbuddhe tadavyavadhnena rgodbodhsambhavditi bhva / ata ntavibhve varite tadanantarameva grdivibhvavarana na kyam / virodhirasasyetydigrantha aya cnyo rasabhagaheturyatprastutaraspekay vastuno 'nyasy hacidanvitasypi vistarea kathanam / yath vipralambhagre nyakasya kasyacadvarayitumupakrnte kaveryamakdyalakranibandh y mahat prabandhena parvatdivarane / aya cparo rasabhagaheturavagantavyo yadaka locanam tatparigraho 'sambhavanya eva tad tthnaprasagt / vyabhicritay tu paragraho bhavatyeva / ata eva smnyena bhvagrahaam / vairgyakathmirita vairgyaabdena nirveda ntasya ya sthy sa ukta / yath---'prasde vartasva prakaaya muda santyaja ruam' itydyupakramyrthntaranyso 'na pratyetu prabhavati gata klaharia' iti / mangapa nirvednupravee sati raterviccheda / jtaviayasatattvo hi jvitasarvasvbhimna katha bhajeta / na hi jtauktikrajatatattvastadupdeyadhiya bhajate te savtimtrt / kathbhiriti bahuvacana ntarasasya vyabhicrio dhti matiprabhtn saghta / nanvanyadanunmatta katha varayet, kimuta vistarata ityha---kathajidanvitasyeti blapri vivoti---virodhina itydi / tadanutthnaprasagditi / tasya sthyitvenotthne prasagasybhvdityartha / tadutthne praktasthyino viccheda syditi bhva / smnyenetydi / svata eva vyabhicria vyabhicratvena sthyinaca bodhanya bhva iti smnyata uktamitya prasda iti / kvyaprake 'pyudhto 'ya loka / 'priye uyantyagnyabhtamiva te sicitu vaca / nidhna saukhyn kaamabhimukha sthpaya mukham' iti dvityattyapdau / he mugdhe vivekarahite, gata kla eva haria asthiratvt pratyetu pratygantum na prabha i sa punarngacchattyartha / atra ntasya vibhva klnityatvalakao nibandha tatprakito nirvedo vyabhicr cetyat asavibhvabhvayo parigraha sa ca praktarasapratikla ityha---mangaptydi / nirvednuvedhe iti ca pha / vicchada iti /

bhavediti ea / atra hetumha---jtetydi / jta viay satatva dukhamiritatvaparimavirasatvdin heyatvarpa tattva yena s jvitasarvasvbhimnamiti / vanitdau viaya iti ea / bhajetetyatra karotviti ca pha / dntamha--na htydi / uktau bhsamna rajata uktikrajatamityucyate, jta uktikrajatatatva yena sa / taditi / tadvieyakopdeyatvabuddhimityartha / savtimtrdta iti / savttyaiva tatropdeyatvabuddhi bhajata iti bhva / savtiravidy bhramarp tadvttirv vttau 'kathacidanvitasye'ti / yay kaypi vidhay praktena sambaddhasyetyartha / etadgranthamavatrayati---nanvitydi / api tvaditi abdbhymiti / eva vicchitti rasasyka eva ca prakanam / tatrnavasare virmo rasasya yath nyakasya kasyacitsphayasamgamay nyikay kaycitpa rpte gre vidite ca paramparnurge samgamopyacintocita vyavahramutsjya svatantrat / anavasare ca prakana rasasya yath pravtte pravttavividhavrasakaye kalpasakayakal adevapryasypi tvannyakasynupakrntavipralambhagrasya nimittamucitamantareaiva / na caivavidhe viaye daivavymohitatva kathpuruasya parihro yato rasabandha eva kave na pravttinibandhana yuktam / itivttavarana tadupya evetyukta prk 'lokrth yath dpaikhy yatnavjana' ity ata eva cetivttamtravaranaprdhnye 'ggibhvarahitarasabhvanibandhena ca kavnmeva bhavantti rasdirpavyagyattparyamevai locanam vyprntareti / yathvatsarjacarite caturthe 'ke--ratnvalnmadheyamapyagato vijayavarmavttntavara api tvaditi abdbhy duryodhandestadvarana drpstamiti vesahre dvitykamevod ata eva vakyati--'daivavymohitatvam' iti / prva tu sandhyagbhipryea pratyudharaamuktam / kathpuruasyeti pratinyakasyeti yvat / ata eva ceti / yato rasabandha eva mukhya kavivypraviaya itivttamtravaranaprdhnye blapriy rma tyatratybhy tmymityartha / dhvanattyanensya sambandha / tadvaranamiti / sagrme pravtte nimittamucitamantareaiva gravaranamityartha / ata eveti / dvitykasya udharaatvena dhvanandevetyartha / daivavymohitatvamiti / daivena vymohita ktyktyavivekarhitya prpitastatvamityartha / vesahre duryodhanasya tadgamyata iti bhva / yath vesahre iti prvamuktamanybhipryeeti smrayati--prvamitydi / kathpuruasyetyanena vivakitamha--pratinyakasyeti / na tu pradhnanyakasyetyartha / tasya tathtvenaucityptditi bhva / vttau 'rasabandha' iti prathamnta rasnuklaabdrthanibandha ityartha / pravttinibandhanamiti / pravttiviaya ityartha / yadv rasabandhe iti saptamyantam / 'pravttinibandhana' pravtte sambandho viayatetyartha / 'ata eve'tyasyrabdha ityanena sambandha / locane vycae---yata itydi / vttau prdhnye sati yadibandhana tasminniti sambandha / yuktamiti yatno 'smbhirrabdho na dhvanipratipdanamtrbhiniveena / punacyamanyo rasabhagaheturavadhrayo yatparipoa gatasypi rasasya pauna--punyena d ubhayukto hi rasa svasmagrlabdhaparipoa puna puna parmyama parimlnakusumakalp tath vttervyavahrasya yadanaucitya tadapi rasabhagahetureva /

yath nyaka prati nyiky kasyciducit bhagimantarea svaya sambhogbhilakathane yadi v vttn bharataprasiddhn kaiikydn kvylakrntaraprasiddhnmupangarik dapi rasabhagahetu / evame rasavirodhinmanye cnay di svayamutprekitn parihre satkavibhiravahitai parikaralokctra--- mukhy vypraviay sukavn rasdaya / te nibandhane bhvya tai sadaivpramdibhi // nrasastu prabandho ya so 'paabdo mahn kave / sa tenkavireva sydanyensmtalakaa // locanam sati yadaggibhvarahitnmavicritaguapradhnabhvn rasabhvn nibandhana e do ityartha / na dhvanipratipdanamtreti / vyagyo 'rtho bhavatu m v bht kastatrbhinivea? kkadantaparkpryameva tatsyditi b vttyanaucityameva cetibahud vycae tadaptyanena caabda krikgata vycae / rasabhagahetureva ityanenaivakrasya krikgatasya bhinnakramatvamuktam / rasasya virodhyaivetyartha / nyaka pratti / nyakasya hi dhrodttdibhedabhinnasya sarvath vrarasnuvedhena bhavitavyamiti ta prati puruocitamadhairyayojana duameva / temiti rasdnm / tairiti sukavibhi / so 'paabda iti duryaa ityartha / nanu klidsa blapriy cakrau vkylakre ityayena vycae---itivttetydi / bahudh vycaa iti / vttervyavahrasyetydin rasabhagaheturityantagranthena tredh vycaa ityartha / tadaptyaneneti / tatpadottarpiabdenetyartha / nyaka prati nyakay svaya sambhogbhilasya kathane nibaddhe nyakasydhairyayojanamp a duamiti bhva vivoti---nyakasyetydi / bhvitavyamiti / sarve vraabdena vyavahrditi bhva / ktarapurueti / adhrapuruetyartha / vttau 'ucit bhagimantaree' prve vikhalagira kavaya prptakrtaya / tnsamritya na tyjy ntire mani // vlmkivysamukhyca ye prakhyt kavvar / tadabhipryabhyo 'ya nsmbhirdarito naya // iti / _________________________________________________________ vivakite rase labdha-pratihe tu virodhinm / bdhynm aga-bhva v prptnm uktir acchal // DhvK_3.20 // __________ vivakite rase labdhapratihe tu virodhinm / bdhynmagabhva v prptnmuktiracchal // 20 //

svasmagny labdhaparipoe tu vivakite rase virodhin virodhirasgn bdhynmagabhv bdhyatva hi virodhin akybhibhavatve sati nnyath / tathca temukti prastutarasaparipoyaiva sampadyate / agabhva prptn ca te virodhitvameva nivartate / agabhvaprptirhi te svbhvik samropakt v / tatra ye naisargik te tvaduktvavirodha eva / yath vipralambhagre tadagn locanam paripoa gatasypi karuasya rativilseu paun ko 'ya rasavirodhin parihranirbandha ityakyha--prva iti /

na hi vasihdibhi kathacidyadi smtimrgastyaktastadvayamapi tath tyajma / acintyahetukatvduparicaritnmiti bhva / iti abdena parikaralokasampti scayati // 19 //

eva virodhin parihre smnyenokte pratiprasava viyataviayamha---vivakita it / bdhynmiti / bdhyatvbhipryegatvbhipryea vetyartha / acchal nirdeetyartha / bdhyatvbhiprya vycae--bdhyatva hti / gabhvbhipryamubhayath vycae, blapriy tyenena bhagy tatkathana duyantdernya i daritam / bhvrthamha--na htydi / na hi tyajma iti sambandha / vasihdn tattyge 'pi na doa ityha---acintyetydi / acintyahetukatvduparacaritnmiti ca pha / uparicaritnmityasyotkacaritnmityartha // 19 //

'bdhynm' itydikrikbhga vycae---bdhyatvetydi / uktirityanensya sambandha / ubhayath vycaa iti / 'agabhvaprptirhi'tydigranthena dvedh vykhytavnityartha / vttau 'tadagn vydhydnm' iti / uktvavirodha ityasynuaga / upari vkye uktvityasyaivnuaga / tatpadentra vipralambhaparmara / vydhydn vydhydn teca tadagnmevdoo ntadagnm / tadagatve ca sambhavatyapi maraasyopanyso na jyyn / rayavicchede rasasytyantavicchedaprpte / karuasaya tu tathvide viaye paripoo bhaviyatti cet-na; tasyprastutatvt prastutasya cchedt / yatratu karuarasasyaiva kvyrthatva tatrvirodha / gre v maraasydrghaklapratypattisambhave kadcidupanibandho ntyantavirodh / drghaklapratypattau tu tasyntar pravhaviccheda evetyevavidhetivttopanibandhana ras pradhnena kavin locanam tatra prathama svbhvikaprakra nirpayati---tadagnmiti / nirapekabhvatay spekabhvavapralambhagravirodhinyapi karue ye vydhydayassarvath te hi karue bhavantyeva ta eva ca bhavantti / gre tu bhavantyeva npi ta eveti / atadagnmiti / yathlasyaugrajugupsnmityartha / tadagatve ceti / 'sarva eva gre vyabhicria ityuktatvdi'ti bhva / rayasya strpurunyatarasydhihnasypye ratirevocchidyeta tasy jvitasarvasvbhimn prastutasyeti / vipralambhasyetyartha / kvyrthatvamiti / prastutatvamityartha / nanveva sarva eva vyabhicria iti vighaitamityakyha---gre veti / adrghakle yatramarae virntipadabandha eva notpadyate tatrsya vyabhicritvam / kadciditi / yadi td bhagi ghaayitu sukave kauala bhavati / yath--- trthe toyavyatikarabhave jahnukanysarayvordehanysdamaragaanlekhyamsdya sad blapriy virodhirasgatva praktarasgatva ca darayati--nirapekabhvatayetydi / te hti / vydhydayo htyartha / karue itydi / karue bhavantyeva te eva bhavantti dvedh niyama ityartha / nptydi / te eveti niyamo 'pi netyartha / maraasya vipralambhgatvasambhave mnamha--sarva itydi / lasyaugnyajugupsvarjssarva eva vyabhicria iti munin uktatvdityartha /

rayaviccheda itydigrantha vycae---rayasyetydi / vttau--'gre ve'tydi / 'maraasye'ti / nyakayorekasya yanmaraa tasyetyartha / asya upanibandha ityanena sambandha / 'adraghe'ti / maradrdhvamadrgho ya klastasmistena v pratypatti nyakayo samgamastatsambhave s locane bhvamha--yatretydi / virntipadabandha prattivirnte pratih / tatra tathvidhasthale / asya maraasya / kvynusane 'pyevamuktam--"gre tu maradhyavasyo tatra labdhapratihe tu vivakite atvenoktvadoo yath--- kvkrya aalakmaa kva ca kula bhyo 'pi dyeta s do kham / ki vakyantyapakalma ktadhiya svapne 'pi s durlabh ceta svsthyamupaihi ka khalu ara psyati // locanam prvkrdhikacaturay sagata kntaysau llgrevaramata punarnandanbhyantare atra sphuaiva ratyagat maraasya / ata eva sukavin marae padabandhamtra na ktam, andyamnatvenaivopanibandhant / padabandhanivee tu sarvath okodaya evtiparimitaklapratypattilbhe 'pi atha draparma yasmjikbhipryea maraasydrghaklapratypatteragatocyate, hanta tpasavatsarje 'pi aranasasktamatn vsavadattmaraabuddherevbhvtkaruasya nmpi na sydityalamavnt tasmddrghaklattra padabandhalbha eveti mantavyam / eva naisargikgat vykhyt / samropitatve tadvipartetyarthalabdhatvtsvakahena na vykhyt / eva prakratraya vykhyya krameodharati---tatretydin / kvkryamiti / blapriy maradrdhva jhaiti punaryogo v nibadhyata'iti / trtha iti raghuvaastham / dehatygditi ca pha / kntay indumaty / asau aja / ratyagateti / ramagatetyartha / maraasyeti / dehatygdityanena daritasya maraasyetyartha / praprvalokena sagamy varitatvdatra maraasya vipralambhgatva sphuamiti bhva padabandha prattavirnte padabandha / andyamnatveneti / dehatygdityaneneti bhva / atti / atiparimito 'lyalpa klastena pratypatte sagamasya lbha sambhava prattirv tasminna okodaya evetyanensya sambandha / sahdayn okacarvaaiva bhavediti tadartha / kecidadrghakletydigranthasya bhvamanyath vycakaye, tadanuvadannha--athetydi / atheti prane / prativakti--hantetydi / ayuktakathanahetuko vido vismayo v hantetyanena prakyate / svamatenopasaharati---tasmditydi / dghati / drghaklatpadrtho 'tra marae sahdayaprattivirnte padabandha evetyartha / samrpit tviti / agateti ea / etadviparteti / vstavgatvbhvnnaisargikgat vipartetyartha / vykhyteti / padaritetyartha / vttau 'tasye'tydi / 'tasya'grasya / yath v puarkasya mahvet prati pravttanirbharnurgasya dvityamunikumropadeavar

svbhvikymagabhvaprptvadoo yath--- bhramimaratimalasahdayat pralaya mrcch ta maraa ca jaladabhujagaja prasahya kurute via viyoginnm // itydau / samropitymapyavirodho yath---'pukmam' itydau / yath v---'koptkomalalolabhulatikpena' itydau / iya locanam vitarka autsukyena mati smty ak dainyena dhticintay ca bdhyate / etacca dvityoddyotrambha evoktamasmbhi / dvityeti / vipakbhtavairgyavibhvdyavadhrae 'pi hyaakyavicchedatvena drhyamevnurgasyokta samropitymiti / agabhvaprptviti ea / pukma vaktra hadaya sarasa tavlasa ca vapu / vedayati nitnta ketriyaroga sakhi hdanta // atra karuocito vydhi leabhagy sthpita kopditi badhveti hanyata iti ca raudrnubh adanirvhdevgatvam / tacca prvamevokta 'ntinirvahaaiit' ityatrntare / blapriy 'antar' madhye / 'pravhaviccheda' anusandhnadhry viccheda ityartha / locane---vipajbhteti / anurgasya virodhibhtetyartha / anurgasyeti / puarkagatnurgasyetyartha / vttau 'bhramim' iti / ida pivatydi ca kvyaprake 'pyudhtam / bhramirnma di bhramaamiva darayannntara kacidvikra / pralayonaaceat, mrch bhybhyantarendrayavttinirodha / tama ndhyam / jalada eva bhujagastajjam / via jalameva garalam / atra karuocatavydheranubhvn bhramydn vipralambhe 'pi sambhavnnaisargik agat / pukmamiti / hdaya ura / sarasa annarasasahita, yadv--candandirasasahitam / alasa bhyakriyymakamam / ketriyo dehntare cikitsyo 'sdhya iti yvat / roga gada / ketriyo roga kayaroga iti kecit tam / vedayatti / vaktrdn pratyekamanvaybhipryeaikavacanntatay nirdea / atra karuocitavydhe vipralambhe samropdagatetyha locane - atretydi / leabhagyeta / ubhayasdhranubhvapradaranenetyartha / sthpita iti / ropegatay pradarita ityartha / badhvettydi / bandhandnmityartha / tadanirvhditi / rpaknirvdityartha / agatvamiti / grgatvamityartha / vttau agabhvagamana yadiya cgabhvaprptirany yaddhikrikatvtpradhna ekasminvky arasparavirodhinordvayoragabhvagamana tasymapi na doa / yathokta 'kipto hastvalagna' itydau / katha tatrvirodha iti cet, dvayorapi tayoranyaparatvena vyavasthnt / anyaparatve 'pi virodhino katha virodhanivttiriti cet, ucyate-vidhau viruddhasamveasya locanam anyeti / caturtho 'ya prakra ityartha / prva hi virodhina prastutarasntare 'gatokt, adhun tu dvayorvirodhinorvastvantare 'g iti ea / kipta iti /

vykhytametat 'pradhne 'nyatra vkyrthe' ityatra / nanvanyaparatve 'pi svabhvo na nivartate, svabhvakta eva ca virodha ityabhapryeha--an aparatve 'pti / virodhinorati / tatsvabhvayoriti hetutvbhipryema vieaam / ucyata iti / aya bhva---smagrvieapatitatvena bhvn virodhvirodhau na svabhvamtranibandhanau vidhviti / tadeva kuru m krriti blapriy cny agabhvaprptiriti sambandha / 'tasymapo'ti / tathvidhgabhvaprptvaptyartha / anyetyasya vivaraa locane---caturtha iti / prvoktdviea darayati---prvamitydi / virodhina iti / virodhirasgsyetyartha / rasntare rasaviee vastvantara iti / prastute ityanuajyate / anyaparatve 'pti / anygatve 'ptyartha / heti / pcchattyartha / vieaamiti / anuajyamnayordvayorityasya vieaamityartha / aya bhva vidhvitydigrandhasyya bhvrtha / ka ityatrha--smagrtydi / ayamartha---padrthn madhye kasyacitkenacitsaha virodhacvirodhaca svabhvamtraktau smagrvienupraveenpi sambhavata / atra tadvirodho nma tadasmndhikaraya tadutpattipratibandhaca ghaatvdn paatvdi ahsmndhikarayarpo virodha svabhvakta / eva te dravyatvdibhi rpdiguaica saha smndhikarayarpvirodhaca bodhya / tasparsaurabhagandhdn svrayrabdhadravye uasparsaurabhagandhdyutpattipratiba rvienupraveakta, eva toasparayoravirodha komalabhaktotpattismagrvienupra vithisthale pravttismagr niedhasthale nivttismagr cdya tadanupraveena virodhvi toayoriti / toasparayorityartha / virodhbhvditi / smagrvienupraveeneti ea / vidhvatyaderdantamha--tadevetydi / tadityanenaika karma vivakitam / ekadeti ea / iti yatheti / iti vidhauduatva yath tathetyartha / karakaraayorekenaikadnuhtumaakyatvditi bhva / upaambhakamha - ata evetydi / duatva vnuvde / locanam yath / vidhiabdentraikad prdhnyamucyate / ata evtirtre oaina ghantti viruddhavidhirvikalpaparyavasyti vkyavida / anuvda iti / anygatymityartha / blapriy ata eva viruddhyorekatraikad prdhnyasya duatvdeva / atirtra itydi / atirtre atirtrayge oaina somaptravieam ghanti yath---- ehi gaccha patottiha evamgrahagrastai kranti dhanino 'rthibhi // itydau / atra hi vidhipratiedhayorandyamnatvena samvee na virodhastathehpi bhaviyati / loke hyasminnryvipralambhagrakaruavastunorna vidhyamnatvam / tripuraripuprabhvtiayasya vkyrthatvttadagatvena ca tayorvyavasthnt / locanam krgatve na hyatra viruddhnmarthnmabhidhnamiti rjanikaavyavasthittatyid dhnmapyanyamukhaprekitparatantrktn yena virodha syt /

kevala viruddhatvdarudhikaraasthity blapriy ghyu iti oaigrahaa vihitam / punaca "ntirtre oaina ght"tyanena tanniiddhaceti yadyapi grahagrahaayorviru vidhi oaina ghynna ghydv iti vikalpe paryavasyattyartha / vttau---'eh'ti / he arthin tvamehi gaccha / 'eva'miti / uktaprakreetyartha / 'e'ti / rupairgrahairgraststairityartha / 'arthibhi' ycakai dhanina krantti sambandha / atra ehti kranti gaccheti kranttydirty bhvbhvarpayorapi gamangamandyo pradh agatvnna duatvamiti darayannha locane--krgatvenetydi / atreti / ehtydiloka ityartha / viruddhnmarthnmiti / ekadaikatra viruddhayo gamangamanayo patanotthnayorvacanamaunayocrthnmityartha / itti hetau / rjeti / rjanikaavyavasthitau rjrayatvena sthitau yvtatthinau mitho vairea vadhodyatau puru dveya tannyyenetyartha / anyeti / anyamukhaprekit anyyattat tay paratantrktnmupasarjanktnmityartha / autena kramea ehi gacchetydirutikramema ya svtman parmara pratta tasmin satyapi avirmyatmiti / svtmani prattivirntimalabhamnnmityartha / krymagatvennvayditi bhva / paraspararpeti / parasparasya yadrpa svabhva taccinty k kath taccint nodetyevetyartha / vieamha--kevalamitydi / arueti / arudhikaraanyyenetyartha / sambhvyata ityanensya sambandha / aruayetydividhivkye krak bhvannvayaniyamnmitho 'nanvitnmevruyapigktvdn ny karaatvendvanvaya, pact parasparnvaya--- na ca raseu vidhyanuvdavyavahro n hatvenbhyupagamt / vkyrthasya vcyasya ca yau vidhyanuvdau tau locanam yo vkyya e pctya sambandha haatm / nanu pradhnatay yadvcya tatra vidhi / apradhnatvena tu vcye 'nuvda / na ca rasasya vcyatva tvayaiva sohamityakamna pariharati---na ceti / pradhnpradhnatvamtraktau vidhyanuvdau, tau ca vyagyatymapi bhavata eveti bhva / mukhyatay ca rasa eva kvyavkyrtha ityuktam / tenmukhyatay yatra so 'rthastatrndyamnatva rasasypi yuktam / yadi vndyamnavibhvdisamkiptatvdrasasyndyamnat tadha---vkyrthasyeti / balapriy y gauss aru pigktydi / spaamida mmsparibhdau / vkyya iti / vkyapratipdya ityartha / emitydi / ya gacchati sa gacchattydiprhiknvaya ityartha / viruddhatvtsa kevala vighaatmiti sambandha / vttau 'vidhipratiedhayo'riti / gamangamandyoratyartha / 'andyamnatvene'ti / krjvidhne iti ea / tathetydyuktameva vivoti---'loka' itydi / 'vidhyamnatva'miti / prdhnyamityartha / 'na ce'tydyabhyupagamdityanta granthamavatrayati locane---nanvitydi / yadvcyamiti /

yo vcyrtha ityartha / tatra vidhiriti / tasya vidhiranuvdaceti bhva / temitydiparihragranthasya bhvamha--pradhnetydi / yuktamityantena / vidhyanuvdviti / arthasyeti ea / vyagayatymapi vyagyatve satyapi / kutrndyamnatva rasasyetyatrha---mukhyatayetydi / so 'rtha vyagyrtha / yadiveti pakntaradyotakam / tadkiptn rasn kena vryete / yairv sktkvyrthat rasdn nbhyupagamyate, taiste tannibhittat tvadavayamabh tathpyatra loke na virodha / yasmdandyamnganimittobhayarasavastusahakrio vidhyamndbhvavieaprattirutpady a / dyate viruddhobhayasahakria kratkryavieotpatti viruddhaphalotpdanahetutva hi ya viruddha na tu viruddhobhayasahakritvam / locanam yadi v m bhdandyamnatay viruddhayo rasayo samvea, sahakritay tu bhaviy dhayoryuktiyukto 'ggibhvo ntra praysa kaciditi darayati--yaivati / tannimittateti / kvyrtho vibhvdirnimitta ye rasdn te tath te bhvastatt / andyamn ye hastakepdayo rasgabht vibhvdayastannimitta yadubhaya karuavipralam asasajtya tatsahakri yaseya vidhyamnasya mbhavaaravahnijanitaduritdhalakaasya t lakraviaye bhagavatprabhvtiayalakae prattiriti sagati / viruddha yadubhaya vritejogata toa tatsahakri yasya taulde kraasya tasmtk lakaasyotpattirdyate / sarvatra htthameva kryakraabhvo bjkurdau nnyath / nanu virodhastarhi sarvatrkicitkara sydityakyha---viruddhaphaleti / tath chu---'nopdna viruddhasya' iti / nanvabhineyrthe kvye yadda vkya bhavettad blapriy anvitydi / andyamnairvibhvdibhi samkiptatvdyvacitatvdityartha / tadha tadabhipryeha / 'tannimittate'tyetadyvcae---kvyetydi / andyamngetydika kipta itydiloke yojayan vycae---andyamn itydi / hastakepdayo vibhvdaya ityatra yathsakhyennvayo na vivakita / hastakepasynubhvatvt anubhvdaya iti v pha / tannimittamiti / te nimittni yasya tadityartha / rasasajtyamiti / rastmaka sthyytmaka vetyartha / yasya vidhyamnasyetyasyaiva vivaraam---mbhavetydi / vidhyamnditi vieyasannidhnena yasya vidhyamnasyeti vykhyta, tadetaddarayi bhvavieaprattirityetadyvcae---bhvetydi / bhvaviee ityasya vivaraam---preyo 'lakraviaya iti / sa ka ityatrha---bhagavaditydi / sarvatretydi / tejojaldytmakaviruddhobhayasahakria eva bjderakurdikryotpattiriti bhva / nopdnamiti / notpdanamiti phena bhvyamiti pratibhti / evavidhavridedhapadrthaviaya kathamabhinaya prayoktavya iti cet, andyamnaivavidhav y vrt strpi bhaviyati / eva vidhyanuvdanayrayetra loke parihtastvadvirodha / ki ca nyakasybhinandanyodayasya kasyacitprabhvtiayavarane tatpratipak ya karu avyamdadhti locanam yadi samastbhinaya kriyate tad viruddhrthaviaya katha yugapada kartu akya ityayenakamna ha--evamiti / etatpariharati---andyamneti / andyamnamevavidha viruddhkra vcya yatra tdo yo viaya 'ehi gaccha patottiha' etadukta bhavati---'kipto hastvalagna' itydau prdhnyena bhtaviplutdidyupapdanak tvadartha pradarayitavya /

yadyapyatra karuo 'pi pargameva tathpi vipralambhpekay tasya tvannikaa prkaraik abhva prati sopayogatvt / vipralambhasya tu kmvetyutprekopambalenytasya dratvt / eva ca ssranetrotpalbhiratyanta prdhnyena karuopayogbhinayakramea leatastu vipral karuena sdytscan ktv / kmvetyatra yadyapi praayakopocito 'bhinaya ktastathpi tata pratyamno 'pyasau vipra amanantarbhinyamne sa dahatu duritamitydau sopbhinayasamarpito yo bhagavatprabhvast ryavasyatti na kacidvirodha / eta virodhaparihramupasaharati---evamiti / viayntare tu prakrntarea virodhaparihramha---kiceti / parkakmmiti smjikn vivekalinm / na vaiklavyamiti / na tde viaye cittadrutiritepadyate karusvdavirntyabhvt / kintu vrasya yo 'sau krodho vyabhicrat pratipadyate tatphalarpo 'sau karuarasa / svakrabhivyajanadvrea vrsvdtiaya eva paryavasyati / blapriy naaikrtha vivoti---etaduktamitydi / pradarayitavya abhinetavya / utprekpambaleneti / utpreky upamy v balenetyartha / ktv abhinaya iti sambandha / akate---kmtydi / samdhatte---tathptydi / kta iti / ktiviaya ityartha / bhavediti ea / kicetydigranthamavatrayati---viayntare 'ptydi / viayntare sthalntare kuravaketydau / prakrntareeti / pacamena prakreetyartha / heti / prasagdhetyartha / tde viaya iti / kuravaketydadyudharadvityartha / vaiklavyamityasya pratyuta prtyatiayanimittat pratipadyata ityatastasya kuhaaktikatv virodhavidhyino na kaciddoa / tasmdvkyrthbhtasya rasasya bhvasya v virodh rasavirodhti vaktu nyyya, na tvaga / locanam yathoktam--'raudrasya caiva yatkarma sa jeya karuo rasa' iti / tadha---prtyatiayeti / atrodharaam--- kurabaka kucghtakrsukhena viyujyase bakulaviapin smartavya te mukh am / caraaghaannyo ysyasyaoka saokat- miti nijapuratyge yasya dvi jagadu straya / bhvasya veti / tasmin rase sthyina pradhnabhtasya vyabhicrio v yath vipralambhagra autsukyasya blapriy vivaraam---cittadrutiriti / kuravaketi / mukhsavasevanamityapi pha / sa pdghtdaokastilakakuravakau vkalaganbhym str spartpriyagurvikasati bak iti vacanamatrnusandheyam / vttau 'karuo rasa'iti / nibadhyamna iti ea / 'prtyatiaye'ti / vrarassvdetyartha / 'tasye'ti / karuasyetyartha / 'kuhaaktikatvdi'ti / anygatvena akte kuhbhvdityartha / na doa ityanensya sambandha / 'tadvirodhavidhyina' iti tasyetyasya vieaam / vrarassvdtiayavirodhavidhyina ityartha /

akuhaaktikatvditi phe tasyetyasya vrsvdasyetyartha / tadvirodhavidhyina iti pajamyanta karuditi ea / nigamayati 'tasmdi'tydi / 'vkyrthbhtasye'ti / pradhnasya prastutasyetyartha / 'rasavirodhti vaktum' iti / "virodhirase"tydau virodhipadena vaktumityartha / tathca vkyrthabhtarasdivirodhirasasambandhiparigraho doa iti bhva / 'na tvi'tydi / agabhtasya kasyacidrasasya bhvasya v virodh rasavirodhti vaktu na nyyya ityartha / tathcgabhtasya kasyacidvirodh yo lasa tatsambandhiparigraho na doa iti bhva / yathkiptetydau gravirodh ya karuastatsambandhiparigraha / bhvasya vetyatra bhvapadena sthy vyabhicr ca vivakita ityha locane---tasminnitydi tasmin rase praktarase / vkyrthabhtasyetyasya vivaraam---pradhnabhtasyeti / athav vkyrthbhtasypi kasyacitkaruarasaviayasya tdena gravastun bhagivie / yata praktimadhur padrth ocaniyat prpt pragavasthbhvibhi sasmaryamairvil i / yath--- locanam adhun prvasminneva loke kipta itydau prakrntarea virodha parihara veti / aya ctra bhva--prva vipralambhakaruayoranyatrgabhvagamannnirvirodhatvamuktam / adhun tu sa vipralambha karuasyaivgat pratipanna katha virodhti vyavasthpyate--raso nmeajanaviniptdervibhvdityuktam / iat ca nma ramayatml / tataca kmvrdrpargha ityutprekayedamuktam / bhavaaravahniceitvalokane prktanapraayakalahavttnta smaryama idn vidhvasta / tadha---bhagivieeti / agrmyatay vibhvnubhvdirpatprpaay blapriy atha vetydigranthasyrthntarabhrama trayati---adhunetydi / atha veti ityasya sthne athavetydin dobhva ityanteneti ca pha / vttau 'athave'tydi / 'vkyrthabhtasye'ti / vcyasyetyartha / apiabda anantaroktanty rasaparapoae ptato virodha dyotayati 'kasyacidi'ti / vibhvdirpasya kasyacidityartha / 'karuarasaviayasya' kugasya / 'tdena' vcyatay tattulyena / yadv--virodhin gravastun grgena / uktasyodharaamha---'ayam' itydi / kvyaprake'pyudhto 'ya loka / prakte kipta itydvukta yojayannha---'tadatre'tydi / 'vyavaharati sme'ti / karagrahadikamakaroditi tadartha / vttigranthena vivakit syspaatvdbhvamha locane - ayactretydi / anyatra tripuraripuprabhvtiaye / adhun tu ityasya iti vyavasthpyata ityanena sambandha / katha virodhti / karuasya virodh netyartha / vibhvdityuktamiti / munineti ea / ramayatmleti bahuvrhi / ityutprekayeti / ida ctrotpreklakra iti pakbhipryeoktam / idamuktamiti / vakyamrtha prakita ityartha / mbhaveti / mbhavavahneceitnmavalokanenetyartha / avalokane ityapi pha, smaryama ityanensya sambandha /

prktaneti / prktana prvnubhta praayakalahavttnta karagragasahandirittayartha / smaryama iti / tripurayuvatibhiriti ea / vidhvastatayeti / naatayetyartha okavibhvatmityasynantara prakmiti ca kvacit pha / pratipadyata iti / tathctra viiavaiiyanyyena vipralambhopaskta karua tripuraripuprabhvtiaya a rdana / nbhyrujaghanaspari nvvisrasana kara // itydau / tadatra tripurayuvatn mbhava argnirrdrpardha km yath vyavaharati sama tath estyeva nirvirodhatvam / tasmdyath yath nirpyate tat tathtra dobhva / itya ca---- krmantya kayakomalgulivaladraktai sadarbh sthal pdai ptitayvakai bht bhartkarvalambitakarstvadvairinrthdhun dvgni parito bhramanti punarapyudyadv ityevamdn sarvemeva nirvirodhatvamavagantavyam / eva tvadrasdn virodhirasdibhi samvesamveayorviayavibhgo darita / idn temekaprabandhaviniveane nyyyo ya kramasta pratipdayitumucyate-locanam grmyoktirahitayetyartha / atraiva dntamha---yath ayamiti / atra bhriravasa samarabhuvi nipatita bhu dv tatkntnmetadanuocanam / raan mekhal sambhog vasarerdhva karatti rasanotkar / amun virodhoddharaaprakrea bahutara lakyamupapdita bhavattyabhipryeha--ittha c homgnidhumakta bpmbu yadi v bandhughatygadukhodbhavam / bhaya kumrjanocita sdhvasa / evamiyatgabhva prptnmuktiracchaleti krikbhgopayogi nirpitamityupasaharati---eva tvadgrahaena vaktavyntarasapyastti scayati //20//

tadevvatrayati---idnmitydin / te rasn krama iti yojan / blapriy tadlambita itibhva v upaskarotti bhva / tadheti / uktbhipryehetyartha / agrmyatayetyasyaiva vivaraam--vibhvetydi / atra bhriravasa itydi / loke 'sminnyakagatagro nyikgatakaruasygamitydika kvyapradpodyotdau draavy amuneti / uktenetyartha / vivhakle katha bpodgama ityata ha--hometi / ayamapi loka kvyaprake udhta / kipta itydvivtrpi sarva bodhyam //20// idn temityatra temitipada vycae---rasnmiti / krama itydi / _________________________________________________________ prasiddhe 'pi prabandhn nn-rasa-nibandhane / eko raso 'gkartavyas tem utkaram icchat // DhvK_3.21 // __________ prasiddhe 'pi prabandhn nnrasanibandhane / eko raso 'gkartavyastemutkaramicchat // 21 //

prabandheu mahkvydiu nakdiu v viprakratayggibhvena bahavo ras upanibadhya tymapi ya prabandhn chytiayayogamicchati tena te rasnmanyatama kacidvivakit yitavya ityaya yuktataro mrga / nanu rasntareu bahuu prptaparipoeu satsu kathamekasygit na virudhyata ityakyeda _________________________________________________________ rasntara-samvea prastutasya rasasya ya / nopahanty agit so 'sya sthyitvenvabhsina // DhvK_3.22 // __________ rasntarasamvea prastutasya rasasya ya / nopahantyagit so 'sya sthyitvenvabhsina // 22//

prabandheu prathamatara prastuta san puna punaranusandhyamnatvena sthy yo rasastasy alabandhavypino rasntarairantarlavartibhi samveo ya locanam prasiddhe 'piti / bharatamuniprabhtibhirnirpite 'ptyartha / temiti prabandhnm / mahkvydivitydiabda prakre / anabhineynbhednha, dvityastvabhineyn / viprakratayeti / nyakapratinyakapatkprakarnyakdinihatayetyartha / aggibhvenetyekanyakanihatvena / yuktatara iti / yadyapi ramavakrdau paryyabandhdau ca naikasygitva tathpi nyuktat tasypyevavidh tadyath naka mahkvya v tadutkataramiti taraabdasyrtha // 21 //

nanviti / svaya labdhaparipoatve kathamagatvam? alabdhaparipoatve v katha rasatvamiti rasatvama tva cnyonyaviruddha te cgatvyoge kathamekasygitvamuktamiti bhva / rasntareti / prastutasya samastetivttavypinastata eva vitatavyptikatvengibhvocitasya blapriy kra yenena temityasya sambandha ityartha / grasiddhe 'ptyetadvivoti--bharatetydi / vttigrandha vycae--mahetydi / 'yuktatara' ityatra tarabartha darayati---yadyapitydi / tathpi ca tasypi nyuktat iti sambandha / tasypti / samabakrderaptyartha / evavidha iti / nnrasako 'gibhtaikarasakacetyartha // 21 // 'nanvi'tydiakgranthasya bhvamha---svayamitydi / labdhaparipatve iti / rasntarmiti ea / nanvagatva mstvityatrha--te cetydi / vttau sa ngitmupahanti / etadevopapdayitumucyate-_________________________________________________________ kryam eka yath vypi prabandhasya vidhyate / tath rasasypi vidhau virodho naiva vidyate // DhvK_3.23 //

__________ kryameka yath vypi prabandhasya vidhyate / tath rasasypi vidhau virodho naiva vidyate // 23 //

locanam rasasya rasntarairitivttavaytatvena parimitakathakalavypibhirya samvea ya sthyitvenetivttavypitay bhsamnasya ngitmupahanti, agit poayatyevetyartha / etadukta bhavati---agabhtnyapi rasntari svavibhvdismagny svvasthy yadyapi la arat pratipadyante, tathpi sa camatkrastvatyeva na parituya virmyati ki tu camatk dhvati / sarvatraiva hyaggibhve 'yamevodanta / yathha tatrabhavn--- gua kttmasaskra pradhna pratipadyate / pradhnasyopakre hi tath bhyasi vartate // iti // 22 //

upapdayitumiti / dntasya samucitasya nirpaeneti bhva / nyyena caitadevopapadyate; krya hi tvadekamevdhikrika vypaka prsagikakryntarop m / tatphavartinn nyakacittavttn tadbaldevggibhva / pravhpatita iti kimatrprvamiti ttparyam / tatheti vypitay / yadi v evakro bhinnakrama, tathaiva tenaiva prakrea kryggibhvarpea rasnmapi tath ca vttau vakyati 'tathaive'ti / kryamiti / 'svalpamtra samutsa bahudh yadvisarpati' iti lakita bjam / blapriy kvacidgranthe bahuviti pho na, 'kathamekasygit na' ityasya sthne ekasygi / krik vycae--prastutasyetydi / asyetyasya vivaraam---tasyeti / krikaynay labdha nanvitydiaky samdhna darayati---etaduktamitydi / gua iti / gua agabhta / anyena kttmasaskra san tath kttmasaskra gua pradhnasya agina bhyasi upakr vati hi / loko 'ya kvyaprake 'pi darita / nirpaeneti / pradaranenetyartha / etadeveti / kryamitydin vakyamamevetyartha / tatphavartinnmiti / tattatkrynuaktnmityartha / nyakacittavttnmiti / nyakapadena nyakopanyakdayassarve 'tra vivakit / tadbaldeveti / krymaggibhvasya baldevetyartha / krikstha tatheti pada vycae---vypitayeti / anyathpi vycae---yadi vetydi / bhinnakrama iti / naivetyevakrastathetyanena sambadhnttyartha / sandhydimayasya prabandhaarrasya yath kryamekamanuyyi vypaka kalpyate na ca tatkry a sakryate, na ca tai sakryamasypi tasya prdhnyamapacyate, tathaiva rasasypyeka riyame virodho na kacit / pratyuta pratyuditaviveknmanusandhnavat sacetas tathvidhe viaye prahldtiaya pr nanu ye rasn parasparvirodha yath---vragrayo grahsyayo locanam bjtpra aa yvatsamptibandha sa tu bindu' iti bindurpayrthaprakty nirvahaaparyanta vypn i /

anena bja binducetyarthaprakt saghte / kryntarairiti / 'garbhdvimardv patkvinivartate' iti prsagika yatpatklakarthapraktiniha arlakani kryi tairityeva pacnmarthapraktn vkyaikavkyatay nivea ukta / tathvidha iti / yath tpasavatsarje / evamanena lokenggity dntanirpaamitivttabalpatitatva ca rasggibhvasyet vttigrantho 'pyubhaybhipryeaiva neya / grea vrasyvirodho yuddhanayaparkramdin kanyratnalbhdau / hsyasya tu spaameva tadagatvam / hsyasya svayamapururthasvabhvatve 'pi samadhikatararacanotpdanena grgatayaiva t raudrasypi tena kathacidavirodha / yathoktam---'graca tai prasabha sevyate' / blapriy asviti / aggibhva ityartha / kryapadena yogavyutpatty vivakitamartha darayan vivoti---svalpamtramitydi / bjamityasya vypnottyanena sambandha / aneneti / kryapadenetyartha / kryntarairityanena vivakita vivoti---garbhditydi / tato 'pynavyptti / tata patklakarthaprakate / tairityantena kryntarairityasya vivaraam / upasaharati---ityevamitydi / ukta iti / krya kryntarairitybhy bodhita ityartha / tathvidhe viaye ityasyodharaa darayati---yath tpaseti / srrthamha--evamitydi / aneneti / kryamitydinetyartha / aggity dntanirpaa rasggibhvasya itivttabalpatitatva ceti dvayamanena rasnmavirodhamupapdayati---greetydi / avirodha iti / ekrayatve virodhbhva ityartha / tadagatva grgatvam / samadhikarajanotpdaneneti / raudragrayorvrdbhutayorvraraudrayo raudrakaruayo grdbhutaryorv tatra bhavatv te tu sa katha bhavedye paraspara bdhyabdhakabhva / yath---grabbhatsayorvrabhaynakayo ntaraudrayo ntagrayorv ityakyedamuc locanam tairiti raudraprabhtibhi rakodnavoddhatamanuyairityartha / kevala nyikviayamaugnya tatra parihartavyam / asambhvyapthivsammrjandijanitavismayatay tu vrdbhutayo samvea / yathha muni--'vrasya caiva yatkarma so 'dbhuta' iti / vraraudrayordhroddhate bhmasendau samvea krodhotshayoravirodht / raudrakaruayorapi muninaivokta---- 'raudrasyaiva ca yatkarma sa jeya karuo rasa' iti grdbhutayoriti / yath ratnvalymaindrajlikadarane / grabbhatsayoriti / yayohi parasparonmlantmakatayaivodbhavastatra ko 'ggibhva lambananimagnarpatay ca ihati tata palyamnarpatay jugupseti samnrayatvena tayoranyonyasaskronmlanatvam bhayotshvapyevameva viruddhau vcyau / ntasypi tattvajnasamutthitasamastasasraviayanirvedapratvena sarvato nirhasvabhv itbhy ratikrodhbhy virodha eva // 23 // blapriy smadhikarasotpdaneneti ca pha / grarasany dhikyotpdanenetyartha / tathtva pururthatvam / tena grea / uktamiti / munineti ea /

vieamha--kevalamiti / asambhvyetydi / vrasya hyasambhvyavastulbhena vismayo bhavati / ukta iti / avirodha iti ea / atraiklambanakatvenvirodho bodhya / raudrakaruayorbhinnrayakatvasyaiva sambhvat / 'grdbhutayorap'ti avirodha iti ea / bdhyabdhakabhvamukta vivoti--yayorhtydi / yayoriti / grabbhatsdyorityartha / tatra tayo / uktrthe hetu darayati--lambanetydi / uttihati prdurbhavati / tata iti / lambandityartha / jugupseti / uttihattyanuaga / itti hatau / samanrayatveneti / eklambanakatvenaikdhikaraakatvena cetyartha / tayoriti / ratijugupsayorityartha / anyonyeti / anyonyasya ya saskra, tadunmlanatva tadvinakritvamityartha / evameveti / ekrayatvenetyartha // 23 //

_________________________________________________________ avirodh virodh v raso 'gini rasntare / paripoa na netavyas tath syd avirodhit // DhvK_3.24 // __________ avirodh virodh v raso 'gini rasntare / paripoa na netavyastath sydavirodhit // 24 //

agini rasntare grdau prabandhavyagye sati avirodh virodh v rasa paripoana net tatrvirodhino rasasygiraspekaytyantamdhikya na kartavyamityaya prathama paripoap utkarasmye 'pi tayorvirodhsambhavt / yath--- locanam avirodh virodh veti / vgrahaasyyamabhiprya---agiraspekay yasya rasntarasyotkaro nibadhyate tad tadavi so nibaddhacodyvaha / atha tu yukty gini raso 'gabhvatnayenopapattirghaate tadviruddho 'pi raso vakyamen heddiyojanenopanibadhyamno na dovaha iti virodhvirodhvakicitkarau / viniveanaprakra eva tvavadhtvyamiti / aginti saptamyandare / agina rasavieamandtya paripoaparihre trn prakrnha--tatretydin ttya ityanten nanu nynatva kartavyamiti vcye dhikyasya k sambhvan yenoktamdhikyana kartavyamity smya iti / ekato roditi priy anyata samaratryanirghoa / snehena raarasena ca bhaasya dolyita hdayam // blapriy ayamiti / vakyama ityartha /

apekayetyasya utkara ityanena sambandha / tadaviruddho 'pti / agirasviruddho 'ptyartha / ageti / agatvaprpaenetyartha / taditi / tarhi ityartha / aginti iti pratkadhraam / saptamiti / agini rasntare ityatra sapramtyartha / andara iti / "ah cndara" iti strnui saptamtyartha / rasntarapadavivaraam--rasavieamiti / andtyetyasyaiva vivaraam--nyakktyenati / iti vcya iti / tatrvirodhino rasasygiraspekay nynatva kartavyamiti vaktavye sattyartha / vttau 'tayori'ti / agino rasasya tadavirodhino rasantarasya cetyartha / kata iti / ekata ekasmin dee / anyata anyasmin dee / olyita sandehkulam / 'kahadi'ti kahcchitv / hla kahduddhtya / mekhaly guenaiva viadharapati neti rpakam / 'sandhye'ti / sandhyy nyiktva gamyate / tasy y abhyasy tay hetun hasita paupatti sandhy sevamna paramevaro yay s / h santu loko 'tha prakipta / utkarasmya vivoti locane---rodittydi / ityata iti / ekanto ruai pi aanto samaratraigghoso / ehea raarasea a bhaassa dolia hiaam // yath v-- kahcchittvkamlvalayamiva kare hramvartayant ktv paryakabandha via mithymantrbhijpasphuradagharapuavyajitvyaktahs dev sandhybhyasyhasitapaupatist ityatra / agirasaviruddhn vyabhicri prcuryeniveanam, niveane v kipramevgirasavyabhic locanam iti cchy / roditi priyetyato ratyutkara / rasaratryeti bhaasyeti cotshotkara / dolyitamiti tayoranyndhikatay smyamuktam / etacca muktakaviayameva bhavati na tu prabandhaviayamiti kecidhustaccsat ; dhikrikev vtteu trivargaphalasamaprdhnyasya sambhavt / tathhi---ratnvaly sacivyattasiddhitvbhipryea pthivrjyalbha dhikrika phala k nyakabhipryea tu viparyaya iti sthite mantribuddhau nyakabuddhau ca svmyamtyabuddhye atvtphalamiti nty ekkriyamy samaprdhnyameva paryavasyati / yathoktam---'kave prayatnnnet yuktnm' itmalamavntarea bahun / eva prathama prakra nirpya dvityamha---agti / aniveanamiti / agabhte blapriy priykartkarodanarpnubhvoktyetyartha / ratyutkara iti / ukta iti viparimena sambandha / ukta vyajita / tayoriti / ratyutkarasya utshotkarasya cetyartha / smyamuktamiti / atra prakto raso vra bhaasyetyuktabaldgamya samaprdhnyena varitastadavirodh g o raso vipralambha tadavirodhhsyassamaprdhnyena darita / etaditi / dvayorutkarasmyamityartha /

muktakaviayameveti / muktake evetyartha / trivargeti / trivargarpa yat phala tasya samaprdhnya yattasyetyartha / samaprdhnyameveti / vragrayoriti ea / ktrniveanamityata prayati---agabhtaiti / asviti / agabhto rasa ityartha / agatvena puna puna pratyavek paripoa nyamnasypyagabhtasya rasasyeti ttya / anay dinye 'pi prakr utprekay / virodhinastu rasasygiraspekay kasyacinnynat sampdany / yath nte 'gini grasya gre v ntasya / paripoarahitasya rasasya katha rasatvabhiti cet--uktamatrgiraspekayeti / agino hi rasasya locanam rasa iti ea / nanveva nsau parituo bhavedityakya matntaramha--niveane veti / ata eva vgrahaamuttarapakadrhya scayati na vikalpam / tath caika evya prakra / anyath tu dvau sytm / agino rasasya yo vyabhicr tasynuvttiranusandhnam / yath---'koptkomalalola' iti loke 'gibhty ratvagatvena ya krodha upanibaddhastatr yamarasya niveitasya kiprameva rudatyeti hasanniti ca ratyuciteryautsukyaharnusandhn / ttya prakramha---agatveneti / atra ca tpasavatsarje vatsarjasya pajhavatviaya sambhogagra udharaokartavya / anye 'pti / vibhvnubhvn cpi utkaro na kartavyo 'girasavirodhin niveanameva v na kryam, k airuabhayam / paripoit api viruddharasavibhvnubhv agatva pratijgarayitavy itydi / svaya akyamutprekitum / eva virodhyavirodhisdhraa prakramabhidhya virodhiviay sdhraadoaparihraprakra apyha---virodhina blapriy ratvagatveneti / upanibaddha ityanensya sambandha / anubhvadvr pradarita ityartha / tatreti / krodhe ityartha / tadvyabhicritayeti yvat / udharakartavya iti / sa tatrgamiti bhva / anye 'ptydyukta vivoti--vibhvetydi / vibhvnubhvnmityasya vieaam--agirasavirodhinmiti / niveanameva veti / ahyantayoratrnuaga / ktamapti / niveanamityanuajyate / agti / agirasasya ye vibhvnu bhv tadekarpa sat tadekarpat sampdyetyartha / bhaya poayam / agatva pratijgarayitavy agat netavy virodhyavirodhisdhraa prakramiti / sambhavantamiti ea / virodhti / virodhiviaya asdhraaca yo doaparihraprakra tadgatatvena tatsambandhitvenetyartha sambhavti / atra prayati--pradhnetydi / vttau 'etacce'tydi / bahuraseu prabandhevekasya rasasya pekikametatprakara yogitvamaakyapratikepamiti sam dha / kenakyapratikepamityatroktam--rasnmitydi / matametadvivoti--upakryetydi / anyatheti /

svacamatkravirntatvbhva yvn paripoastvstasya na kartavya, svatastu sambhav par etaccpekika prakarayogitvamekasya rasasya vahuraseu prabandheu rasnmaggibhvaman tpyaakyapratikepamityanena prakrevirodhin virodhin ca rasnmaggibhvena samv etacca sarva ye raso rasntarasa vyabhicrbhavati iti darana locanam iti / sambhavti / pradhnvirodhitveneti ea / etacceti / upakryopakrakabhvo rasn nsti svacamatkravirntatvt ; anyath rasatvyogt, tadabh pi ye mata tairapi kasyacidrasasya prakatva bhya prabandhavypakatvamanye clp yupagantavyamitivttasaghaany evnyathnupapatte, bhya prabandhavypakasya ca rasasy yadi na kcitsagatistaditivttasypi na sytsagaticedayamevopakryopakrakabhva / na ca catmakravirntervirodha kaciditi samanantaramevokta tadha--anabhyupagacchatpt abdamtresau nbhyupagacchati / akma evbhyupagamayitavya iti bhva / anyastu vycae--etaccpekikamitydigrantho dvityamatamabhipretya yatra rasnmupakryop , tatrpi hi bhyo vttavyptatvamevgitvamiti / etaccsat; eva hi etacca sarvamiti sarvaabdena ya upasahra ekapakaviaya blapriy it tadabhva iti / rasatvbhva ityartha / kathamaggiteti / rasayohaggibhva / kathamityartha / tairaptyasybhyupagantavyamityanena sambandha / kasyacidrasasya prakatvamityanenaitaccpekikamitydigrantho vivta / prakatva vivoti--bhya itydi / aakyapratikepamityasya vivaraam---abhyupagantavyamiti / atra hetumha--itivttetydi / itivttaghaany kathsaghaanasya / evamabhyupagame upakryopakrakabhvo 'pyabhyupagato bhavedityha---bhya itydi / sagatiriti / sambandha ityartha / taditi / tadetyartha / na syditi / sagatirityanuajyate / na ca camatkreti / camatkravirnte kacidvirodho na cetyanvaya / tadheti / tadabhipryehetyartha / abdeti / vacanamtreetyartha / abhyupagamayitavya iti / yuktyeti ea / dvitya matamiti / matntare tvitydin vakyama matamityartha / rasnmitydi / kintu ssthyinmiti bhva / tatrpti / tanmate 'ptyartha / bhya itydi / tathca bahvitivttavyptatvamagitvamalpetivttavyptatvamagatva ceti bhva / sarvaabdeneti / sarvaabda prayujyetyartha / upasahra iti / tanmatenocyate ityupasahra ityartha / ekapakaviaya iti / raso rasntarasyetyuktaikapakaviayaka ityartha / etatpakaviaya locanam matntare 'ptydin ca yo dvityapakopakrama so 'tva dulia bahun salpena / yemiti /

bhvdhyyasamptvasti loka--- bahn samavetn rpa yasya bhavedbahu / sa mantavyo rasasthy e sacrio mat // iti / tatroktakramedhikriketivttavypik cittavttiravayameva sthyitvena bhti prsagikav icritayeti rasyamnatsamaye sthyivyabhicribhvasya na kacidvirodha iti kecidvycacaki tath ca bhgurirapi ki rasnmapi sthyisacritsttykipybhyupagamenaivottaramavocadb anye tu sthyitay pahitasypi rasasya rasntare vyabhicritvamasti, yath krodhasya vre icritay pahitasypi sthyitvameva rasntare, yath tatvajnavibhvakasya nirvedasya n v sata eva vyabhicryantarpeky sthyitvameva, yath vikramorvaymunmdasya caturthe ' arthamavabodhayitumaya loka bahun cittavttirp bhvn madhye yasya bahula rpa hva, sa ca raso saskaraayogya; estu sacria iti vycakate, na tu rasn sthyis ata evnye rasasthyti ahy saptamy dvityay vritdiu blapriy iti ca pha / sa dulia ityapakara / bahunmiti / samavetnmtmanihnm bahun bhvnmiti ea / cittavttiviemityartha / madhye yasya bhvasya, rpa bahu bhya prabandhavypaka bhavet / rasa sthyti / rasa sthyti cheda / "kharpare ar"ti visargalopa / sa sthy raso mantavya iti yojan / e iti / ras iti viparamennuaga / uktamartha darayannha--tatretydi / tatroktakramea tasmin loke ukto ya kramastena / rasyamnatsamaye iti / rasyamnatymapti ca pha / sthyivyabhicribhvasyeti / rasnmiti ea / tathocetydi / bhgurirapi bhamasttyamyupagamenaivvocadityanvaya / 'matntara' itydigrantha tanmatasyopapatti darayannavatrayati---anye tvitydi / atra vra ityantameka vkya, nta ityanta dvitya, caturthe 'ka ityanta ttya bodh unmdasyeti / vitarkdyapekayeti ea / samavetnmityasya vivaraa cittavttirp bhvnmiti / sa sthy rasaca mantavya iti yojan / sthytyasya vykhynam--tthyibhva iti / rasa ityasya raskaraayogya iti / e iti / anye bhv ityartha / na tvitydi / kintu sthyinmeveti bhva / yukteti / ukteti ca pha / ahyetydi / rasasya rase rasa sthyti vigraha iti bhva / tanmatenocyate / matntare tu rasn sthyino bhv upacrdrasaabdenoktstemagatva nirvirodhameva / evamavirodhin virodhin ca prabandhasthengin rasena samvee sdhraamavirodhopya yameva ta pratipdayitumidamucyate / _________________________________________________________ viruddhaikrayo yas tu virodh sthyino bhavet / sa vibhinnraya kryas tasya poe 'py adoat // DhvK_3.25 //

__________

viruddhaikrayo yastu virodh sthyino bhavet / sa vibhinnraya kryastasya poo 'pyadoat // 25 // / aikdhikarayavirodh nairantaryavirodh ceti dvividho virodh / tatra prabandhasthena sthyingin rasenaucitypekay viruddhaikrayo yo virodh yath v vibhinnraya krya / tasya vrasya ya raya kathnyakastadvipakaviaye sanniveayitavya / tath sati ca tasya virodhino 'pi ya paripoa sa nirdea vipakaviaye hi bhaytiayavar m gamigmydnmiti samsa pahanti / tadha--matntare 'pti / rasaabdeneti / 'rasntarasamvea prastutasya rasasya ya' itydiprktanakriknivienetyartha // 24 /

atha sdhraa prakramupasaharannasdhraamstrayati---evamiti / tamityavirodhopyam / viruddheti / vieaa hetugarbham / yastu sthy sthyyantaresabhvyamnaikrayatvdvirodh bhavedyathotshena bhaya sa v ipakdigmitvena krya / tasyeti / tasya virodhino 'pi tathktasya tathnibaddhasya blapriy ritdiu gamydnmiti / dvityay veti sambandha / dvityritetydistre "gamydnmupasakhyna" miti vrtikamanena smritam // 24 // sdhraa prakramiti / virodhyavirodhasdhraa avirodhopyaprakramityartha / upasaharanniti / anena pratipdyetyantavkattyartho darita / asdhraa virodhimtraviayakam / anena virodhiviayamevetivttyartho darita / viruddhetti / viruddhaikraya ittyartha / viruddhapada vivoti--sthytydi / asambhvyamna ekraya yasya tattvt / sa tathvidha sthy / tasyeti / tatpadrtha vivvannha---tasya virodhino 'ptydi / tath ktasya vibhinnrayatvena ktasya / asyaiva vivaraam---tathnibaddhasyeti / nyakasya nayaparkramdisampatsutarmuddyotit bhavati / etacca madye 'rjunacarite 'rjunasya ptlvataraaprasage vaiadyena pradaritam / evamaikdhikarayavirodhina prabandhasthena sathyin rasengabhvagamane nirvirodhitva h taddaritam / dvityasya tu tatpratipdayitumucyate-_________________________________________________________ ekrayatve nirdoo nairantarye virodhavn / rasntara-vyavadhin raso vyagya sumedhas // DhvK_3.26 // __________ ekrayatve nirdeo nairantarye virodhavn /

rasntaravyavadhin raso valyagya sumedhas // 26 //

ya punarekdhikaraatve nirvirodho nairantarye tu virodh sa rasntakhyavadhnena locanam aripuaty pratyuta nirdeat nyakotkardhnt / aparipoaantu doa eveti yvat / apiabdo bhinnakrama / evameva vttvapi vykhynt / aikdhikarayamekrayea sanbandhamtram, tena virodh yath---bhayanotsha, ekrayatve i kacinni rantaratvena nirvyavadhnatvena virodh, yath raty nirveda / pradaritamiti / 'samutthite dhanurdhvanau bhayvahe kirino mahnuplavo 'bhavatpure purandaradvim' ityd // 25 //

dvityasyeti / nairantaryavirodhina / taditi / nirvirodhitvam / ekrayatvena blapriy 'poe adoate' tyetadvivoti---partydi / gamyamarthamha--aparipoaantvitydi / apiabda iti / 'poe 'pyadoate'tyapiabda ityartha / vykhynditi / tasya virodhino 'vapti vykhyndityartha / eva krikvykhynena 'tatre'tydivttigranthasya vivaradaikdhikarayavirodhtydiprva iti / 'nairantaryavirodh' tyetadvivoti---eketydi / ekrayatve sambhavatyapi kacinnirantaratvena virodhti sambandha / nirantaratvenetyasya vivaraam--nirvyavadhnatveneti / samutthita iti / "ravea tasya tu dhvanerviluptalabandhanamaeadaityayoit lathbabhva jvitami" tyutt kirino 'rjunasya dhanurdhvanviti sambandha / purandaradvimasurm / upaplavasyaiva kicidvivaraa raveetydi // 25 //

vttau 'aikdhikarayavirodhina' ityasya 'agabhvagamane nirvirodhitva'mityanena sambandh a / krikym / 'ekrayatve nairantarye'ityubhayatra saptam nimitta ityayena vycae---ekrayatvenety nirdea ityasya vykhynam---na virodhti / prabandhe niveyitavya / yath ntagrau ngnande niveitau / locanam nimittena yo nirdea na virodh ki tu nirantaratvena nimittena virodhameti sa tathvidhaviruddharasadvayvaruddhena rasntarea madhye niveitena yukta krya iti krik prabandha iti bhulypeka, muktake 'pi kadcideva bhavedapi / yadvakyati---'ekavkyasthayorapi' iti / yatheti / tatra hi--'rgasyspadamityavaimi na hi me dhvasti na pratyaya' itydinopakeptprabhti rravitaratmakanirvahaaparyanta nto rasastasya viruddho malayavatviaya grastad utamantarkutya kramaprasarasambhvanbhipryea kavin nibaddha 'aho gtamaho vditram' i etadarthameva 'vyaktirvyajanadhtun' itydi nrasapryamapyatra nibaddhamadbhutarasaparip kataytyantarasarasatvahamiti 'nirdeadaran kanyak pururthahetukamida nimittanaimi ne'ti / anantara ca nimittanaimittikaprasaggato ya ekharakavttntoditahsyarasopakta gr yo vairgyaamapoako ngyakalebarsthijlvalokandivttnta sa blapriy virodhavnitya hametti / uttarrdha vycae---sa itydi / prabandha itti / prabandhe niveyitavya ityatra prabandhagrahaamityartha / yath ntagrau ngnande niveitvityetadvivoti---tatretydi / itydin ya upakepasta smdityartha /

pareti / parrtha yaccharravitaraa tadtmaka yannirvahaa tatparyanta ityartha / nto rasa iti nibaddha ityasypakara / tasyetydi / gra ityadbhumantarktya nibaddha ityanvaya / krameti / kramea ya prasara ratirpagrasya nyake prasaraa tasya sambhvanrpo ya abhaprya itydinibaddhamiti sambandha / iti ceti / nirdeadaran kanyak ityukty vaktari ratyanvirbhvaprakanditi bhva / cittavttti / cittavttn rgdn ye prasarsteu, yadv cittavttn prasaro yeu viayeu teu yat e te / tadvacanamha--pururthetydi / skhyakriky prvrdhamidam / "praktervibhutvayognnaavadyvavatihate liam" ityuttarrtham / nimitta dharmdinaimittika dharmdikraa sthladehdi tayo prasagena sambandhena / 'ida liga' sakmaarram / 'naavadvyavatihate' yath nao vividha rpaghtv vyavaharati tath devdiarra gh kimartham, tatrha--'pururthe'ti / pururthaphalakamityartha / tattadbhogdabalttattadbhogrthameva tath vyavaharatti yvat / kuto 'syaivavidho mahimetyatrha---'prakte'ritydi / iti tadyvkhy / ntaca tkayasuravasya ya paripoastallakao rasa pratyata eva / tath coktam--- yacca kmasukha loke yacca divya mahatsukham / tkayasukhasyaite nrhata oa kalm // locanam mitrvaso praviasya malayavatnirgamanakria 'sasarpadbhi samantt' itydi / kvyopanibaddhakrodhavyabhicryupaktavrarasntarito niveita / nanu nstyeva nto rasa tasya tu sthyyeva nopadio muninetyakyha--ntaceti / tn viaybhil ya kaya sarvato nivttirpo nirveda tadeva sukha tasya sthy lakaa yasya sa nto rasa / pratyata eveti / svnubhavenpi nivttabhojandyaeaviayecchprasaratvakle sambhvyata eva / anye tu sarvacittavttipraama evsya sthyti manyante / tsadbhvasya prasajyaprataedharpatve cetovttitvbhvena bhvatvyogt / paryudse tvasmatpaka evyam / blapriy kmditattatpururthalbha krameaiva bhavattyae upaambhakamida vacanamit niveita ithi / ngnandanakamavalokayat sahdayn spao 'ya viaya / nivttirpo nirveda iti / nivttirpa pradhvasahetu / nirveda iti / tattvajnajanito viayeu heyatvabuddhirityartha / yadv---sarvato nivttirpa iti / sarvasmdviaynmanonivttirpa ityartha / nivttirnma kciccittavtti / tasya sthyibhtasyeti / sukhasyetyantasya vivaraam / rasyamnatkto ya paripoa iti sambandha / nivtteti / nivtta bhojandyaeaviayy icchy prasaro yata puruttasya bhvastatva tasya kle sambhvyate jyate / ama sthyti kecit / tanmatamha--anya iti / sarveti / sarvs cittavttn ratydirp praama prakarea ama ityartha / tkayaabdrtho 'pyayameveti bhva / asyeti / ntasyetyartha /

sarvacittavttipraama ityanena sarvs cittavttnmabhvasya vivakaedoa darayannha tn sarvs cittavttn sadbhvasya prasarasya ya prasajyapratiedho 'tyantbhvas sarvacittavttipraamapadrthasyeti ea / cetovttitvbhveneti / abhvarpatvditi bhva / bhvatvyogditi / bhvntarbhvsambhavdityartha / paryudsa iti / vivakite iti ea / paryudsanyyenrthe vivakite sattyartha / yath adharmdipadasya dharmavarodhippdikamartha, tath tkayapadasya sarvacittavt v sarvacittavttivirodh locanam anye tu--- sva sva nimittamsdya ntdbhva pravarta punarnimittpye tu nta eva pralyate // iti bharatavkya davanta sarvarasasmnyasvbhva ntamcaka anupajtavientara / etacca ntvsmatpakddram / prgabhvapradhvasbhvaktastu viea / yuktaca pradhvasa eva tnm / yathoktam---'vtargajanmdarant' iti / pratyata eveti / muninpyagkriyata eva 'kvacicchama' itydi / vadat / na ca tady paryantvasth varany yena sarvaceoparamdanubhvbhvenpratyamnat sy 'grderapi phalabhmvavaranyataiva prvabhmau tu 'tasya prantavhit saskrt / tacchidreu pratyayntara saskrebhya' blapriy cittavttivieo yadi vivakitastadeti asmatpaka evyamiti / nirvedarpacittavttiviee eva paryavasnditi bhva / sva svamiti / ahdhyyntimabhgastho 'ya loka / asmtprvo 'ya loka--- bhv vikr ratydy ntastu praktarmata / vikra prakterjta punastatraiva lyate // iti / svamiti / sva svyam / nimittam vanitdirpam / ntnnirvikrdanta- karaarptprakte / bhva ratydi / anupeti / anupajtavie bhyavanitdiviayavienray ntar tmaviayik ca y cittavtti, tad etaditi / uktamatamityartha / ntvetydi / asmatpakasannikamityartha / prgabhveti / pakasysya sarvacittavtitiprgabhve paryavasnamasmatpakasya tu sarvacittavttipradhva viea ityartha / yuktacetydi / tpradhvasapaka eva yukta ityartha / yathoktamiti / sarvs tn pradhvaso bhavattyetaduktamityartha / nyyastraktetiea / vteti / ttydhyyaprathamhnikasthamida stram / vtargasya rgdirahitasya / janmana adarant yato janma na bhavati, tasmdityartha / kintu sargasyaiva janmeti bhva / tmano nityatvasdhakamidam / pratyata evetyetadanyathpi vycae--muninetydi / vadat muninetyanvaya / amapadamatra yogena nirvedaparamiti bhva /

ceoparamdayo hi ntasynubhv vaktavyste ca na prayogayogy / atastasynubhvairapratyamnateti kecidvadanti, tanmatannirkartumha---ne cetydi / tadyeti / ntasambandhintyartha / paryantvasth nirhvasth / apratyamnateti / ntasyeti ea / phalabhmviti / suratvasthymityartha / prvabhmvitydi / prvabhmau tu ntasypi janakdece deveti sambandha / cittasya kiptdy locanam ita stradvayanty citrkr yamaniyamdice rjyadhurodvahan etyanubhvasadbhvdyamaniyamdimadhyasambhvyamnabhyovyabhicrisadbhvcca pratyata eva nanu na pratyate nsya vibhv santta cet--na; pratyata eva tvadasau / tasya ca bhavitavyameva prktanakualaparipkaparamevarnugrahadhytmarahasyastravtarg irvibhvairityataiva vibhvnubhvavyabhicrisadbhva sthy ca darita / nanu tatra hdayasavdbhvdrasyamnataiva nopapann / ka evamha sa nstti, yata pratyata evetyuktam / nanu pratyate sarvasya lghspada na bhavati / tarhi vtarga gro na blapriy nnvasth, t bhmaya ityucyante / prantetydi / "tasya prantavhitsaskrt, tacchidreu pratyayntari saskrebhya" ime yogastre / atrdyasyeya bhojavtti-- "tasya cetasa uktnnirodhasaskrt prantavhit bhavati par avhaparima citta bhavattyartha" iti / stramida ttye pde, tacchidretydi caturthe / asypya bhojavtti---"tasmin samdhau sthitasya chidrevyantarleu yni pratyayntari prgbhtebhyo vyutthnnubhavajebhya saskrebhya aha mametyevarpi kyamebhyo 'p citrkreti / vismayvahetyartha / rjyetydi / ceeti ea / atra samdhikle yamdice vyatthnakle rjyadhurodvahandiceeti vibhga / janakderiti / janakamahrjo mahyogti prasiddhi / itti hetau / yameti / yamaniyamdn yoggn madhye antare sambhvyamn bhysaca ye vyabhicria matidh pratyata eveti / nto rasa iti ea / akate---nanvitydi / nana pratyata iti / nta iti ea / kuta ityatrha---nsyetydi / samdhatte---neti / ke v vimb ityatrha---tasyetydi / tasya ca vibhvairbhavitavyamevetyanvaya / tnha---prktanetydi / prktann kualn satkarma paripka tath paramevarnugraha tathdhytmarahasya irityartha / upasaharati---ittydi / iyataiva uktaprakreaiva / akate--nanviti / tatra nte / hdayeti / pratipattmiti ea / samdhatta--ka iti / sa hdayasamvda uktamiti / vttikteti ea / 'yadi nme'tydigranthamavatrayati---nanvitydi / pratyata iti nta iti ea /

vieamha---sarvasyeti / pratibandy uttaramha---tarhitydi / so 'pi gro 'pi tadheti / tadabhipryehetyartha / nanvitydi / asau dharmapradhno yadi nma sarvajannabhavagocarat tasya nsti naitvatsvalokasmnya ttavttiviea pratikeptu akya- / na ca vre tasyntarbhva karta yukta- / tasybhimnamayatvena vyavasthpant / asya chakrapraamaikarpatay sthite / tayocaivavidhavieasadbhve 'pi yadyaikya locanam ldhya iti so 'pi rasatvccyavatmit ada nmeti / nanu dharmapradhno 'sau vra eveti sambhvayamna ha--na ceti / tasyeti / vrasya / abhimnamayatveneti / utsho hyahamevavidha ityeva pra ityartha / asya ceti ntasya / tayocetir / ihmayatvanirhatvbhymatyantaviraddhayorapti caabdrtha / vraraudrayostvatyantavirodho 'pi nsti / samna rpa ca dharmrthakmrjanopayogitvam / nanveva dayvro dharmavro dnavro v nsau kacit, ntasyaiveda nmntarakaraam / tath hi muni-- dnavra dharmavra yuddhavra tathaiva ca / rasavramapi prha brahm trividhasammitam // blapriy vra eveti sambandha / asau nta dharmapradhno vra dharmavra / ittydi / iti sambhvan kurvast parihartumhetyartha / vttau---'na ce'tydi / 'vre' dharmavre / 'tasya' ntasya na ca yukta iti sambandha / 'tasye'ti / vrasyetyartha / 'abhimnamayatvena, garvamayatvena / imamartha vivoti locane--utsho htydi / utsha vrasthy / evavidha itydi sarva sdhayitu aknomtydi buddhireva pr jvita yasya sa ityartha tayoceti cakrrthamha--ihetydi / tadvraraudrayorapi tath prasaga ityukta vivoti--vraraudrayoritydi / dharmeti / dharmarthakmn yadarjana tadupayogitva samnarpa csttyartha / atastayoraikya syditi bhva / dayvrdnmitydigranthamavatrayati--nanvitydi / eva vrantayoruktarty bhedgkre / dayvra itydi / dayvra dharmavrntargato dnavrntargato vetyartha / dayvra ityasynantara 'ko 'bhidhyat'miti ca pha / prativakti--nsvitydi / dayvra ityanuajyate / asau kacinneti / dharmavro dnavro v netyartha / tarhi kimtmaka ityatrha--ntasyaivetydi / ida dayvra ityetat / ntasyaiva nmntarakaraa dayvranta evntarbhta ityartha / kuta munavacana pramayati--tathetydi / tathhti / dayvrasya ntntarbhvddhetorityartha traividhyamevbhyadhdityanensya sambandha / dnavramiti / trividhasammitamiti /

traividhyena vibhaktamityartha / parikalpyate tadvraraudrayorapi tath prasaga / dayvrdn ca cittavttivae sarvkramahakrarahitatvena ntarasaprabhedatvam, i vyavasthpyamne na kacidvirodha / tadevamasti nto rasa / tasya cviruddharasavyavadhne prabandhe virodhirasasamvee satyapi nirvirodhatvam / yath pradarite viaye / locanam itygamapurasara traividhyamevbhyadht / tadha--dayvrdncetydigrahaena / viayajugupsrpatvdbbhatse 'ntarbhva akyate / s tvasya vyabhicri bhavati na tu sthyitmeti, paryantanirvhe tasy mlata eva vicched dhikrikatvena tu nto raso na nibaddhavyaiti candrikkra / taccehsmbhirna parylocita, prasagntart / mokaphalatvena cya paramapururthanihatvtsarvarasebhya pradhnatama / sa cyamasmadupdhyyabhaatautena kvyakautuke, asmbhica tadvivarae bahutaraktaniray hnta ityala bahun // 26 //

blapriy gamapurassaramiti / brahm prhetyakteriti bhva / traividhyamevetyevakrea dayvravyavaccheda / tadheti / uktbhipryehetyartha / 'dayvrdn ce' ttyasynantara viayetyde prvamdigrahaeneti pha sarveu dag andho na ghaate cto 'tra dharmavradnavrayorgrahaamiti prayam / yadi v tath granthe pahanyamiti bodhyam / vttau 'cittavttivae'miti / carvyamnmiti ea / dayvro nma paropacikrprayatnarpa utsha / 'sarvkram' iti kriyvieaam / sarvathetyartha / 'ahakrarahitatvene'ti hetau tty, rahitatve iti ca pha / nyakasyeti ea / 'itarath' ahakrasahitatve / ntasthyino viayajugupsrpatvcchntasya bbhatse 'ntarbhva iti kecit / tanmata prasagnnirkaroti locane---viayetydi / viayajugupsrpatvditi / ntasyeti ea / asyetyapakaro v / akyata iti / kaiciditi ea / vastuto naivamityha--s tvitydi / s jugups / asya ntasya / tasy jugupsy / ntasya sarvaraspekayotkara ityha--moketydi / sa ceti / ntacetyartha / bahvitydi / vahutara yath tath ktanirayau ktavicrau prvapakasiddhntau yasya sa // 26 // etadeva sthirkartumidamucyate-_________________________________________________________ rasntarntaritayor eka-vkya-sthayor api / nivartate hi rasayo samvee virodhit // DhvK_3.27 //

__________ rasntarntaritayorekavkyasthayorapi / nivartate hi rasayo samvee virodhit // 27 //

rasntaravyavahitayorekaprabandhasthayorvirodhit nivartata ityatra na kcidrabhrnti / yasmdekavkyasthayorapi rasayoruktay nty viruddhat nivartate / yath--- bhreudigdhnnavaparijtamlrajovsitabhumadhy / gha ivbhi parirabhyamnsurganliabhujntarl // saoitai kravyabhuj sphuradbhi pakai svagnmupavjyamnn / savjitcandanavrisekai sugandhibhi kalpalatduklai // vimnaparyakatale nia kuthalviatay tadnm / nirdiyamnllalangulbhirvr svadehn patitnapayan // locanam sthirkartumiti / iyabuddhvityartha / apiabdena prabandhaviayatay siddho 'yamartha iti darayati---bhreviti / vieaairatva drpetatvamasambhvanspadamuktam / svadehnityanena dehatvbhimndeva tdtmyasambhvannipatterekrayatvamasti, blapriy 'ekavkyasthayorap'tyapiabdenetyartha / vttau---'bhrevi'tydi / ida kvyaprake 'pyudhtam / vr patitn svadehnapayannita sambandha / yathkrama kuthalahetugarbhameka dehnmapara vr vieaam / 'dgdhn' vyptn 'vsite'ti / surabhktetyartha / 'bhumadhya' baka / 'kravyabhuj' msinm / candanavr seko yatra tdai / 'kalpalatduklai' kalpalatodbhtapaavastrai, yadv--kalpalat eva duklni tai / 'lalan' svarvey / locane---vieaairiti / bhrevitydidehavieaairityartha / asambhvanspadam svyatvasambhvany abhvasya nimittam / drpetatva draviprakatvamatyantavailakayamiti yvat / ukta vyajitam / nanu grabtbhasayorekasminneklambanakayoreva virodha, ekasminnekadaikasya ratijugupsa anudayt ; prakte ca bhremudigdhatvdaviiavradehlambanako bbhatso divyatvaviiav i tayo kathameklambanakatmarpaikrayatvamiti ak pariharannha--svetydi / dehatvbhimnditi / vr patitadeheu svadehatvabuddherityartha / itydau / atra hi grabbhatsayostadagayorv vrarasavyavadhnena samveo na virodh / _________________________________________________________ virodham avirodha ca sarvatrettha nirpayet / vieatas tu gre sukumratam hy asau // DhvK_3.28 // __________ virodhamavirodha ca sarvatrettha nirpayet / vieatastu gre sukumratamo hyasau // 28 //

yathoktalakanusrea virodhvirodhau sarveu raseu prabandhe 'nyatra ca nirpayetsahda u gre /

sa hi ratapripotmakatvdrateca locanam anyath vibhinnaviayatvtko virodha / nanu vra evtra raso na gro na bbhatsa, kintu ratijugupase hi vra prati vyabhicr bhavatvevam, tathpi praktodharaat tvadupapann / tadha--tadagayorveti / tayorage tatsthyibhvvityartha / vraraseti / 'vr svadehn' itydin tadyotshdyavagaty kartkarmao samastavkyrthnuyyitay pr r vrasya vyavadhyakateti bhva // 27 //

anyatra ceti muktakdau / sahi gra sukumratama iti sambandha / sukumrastvadrasajtya blapriy etatpradaranrtha svapadopdnamiti bhva / tdtmyeti / pratipatturdvayordehayoraikyabuddhinipatteratyartha / tath ca svarlalangatasya grasya bbhatsasya ca dehadvayaikybhimn vra eka eva via 'tadagayorve'ti granthamavatrayati--nanvitydi / vra eveti / shasena raamadhyaniptandyanubhvenkepalabhyagarvdisacri ca vrarasa eva pratyat tatsthyibhvviti / grabbhatsayo sthyibvau ratijugupse ityartha / itydineti / vrapadena dehaptdyanubhvena cetyartha / utshdtydipadena garvde parigraha / avagatyetyanantara vro rasa iti ea / vravyavadhna vivoti--kartkarmaoritydi / kartkarmao vrasya kartu patitadeharpakarmaaca / samastetydi / atra vkya padasamudya bhrovitydivkyrthnvayitay karmaa na vetydivkyrthnvayi a / itti hetau / bhva iti / ayamartha--'bhrevi'tydiviearthabodhe bbhatsastadvieyrthabodhe vro, na vetydiv bodhe vracsvdyata iti rty vrasya madhye madhye svda / rutakramea bodhe tvdau bbhatso, yojana y bodhe tvdau gra iti // 27 //

'prabandhe 'nyatra ce'tyatrnyatrapada vypae--muktakdviti / 'sukumratamo hi svalpenpi nimittena bhagasambhavtsukumratama sarvebhyo rasebhyo mang virodhisamvea na sahate /

_________________________________________________________ avadhntiayavn rase tatraiva sat-kavi / bhavet tasmin pramdo hi jhaity evopalakyate // DhvK_3.29 // __________ avadhntaayavnrase tatraiva satkavi / bhavettasmin pramdo hi jhaityevopalakyate // 29 //

tatraiva ca rase sarvebhyo 'pi rasemya saukumrytiayayogini kaviravadhnavn prayatnavn / tatra hi pramdyatastasya sahdayamadhye kipramevvajnaviayat bhavati / graraso hi sasri niyamennubhavaviayatvtsarvarasebhya kamanyatay pradhnabht eva ca sati--

_________________________________________________________ vineyn unmukh-kartu kvya-obhrtham eva v / tad-viruddha-rasa-sparas tad-agn na duyati // DhvK_3.30 // __________ vineynunmukhkartu kvyaobhrthameva v / tadviruddharasasparastadagn duyata // 30 //

locanam tato 'pi karuastato 'pi gra iti tamapratyaya // 28-29 // eva ceti / yato 'sau sarvasavdtyartha / taditi / grasya viruddh ye ntdayastevapi tadagn grgn sambandh sparo na dua tay bhagy rasntaragat api vibhvnubhvdy varany yay grgabhvamupgaman / yath mamaiva stotre--- tv candraca sahas spant praivara ghaviyogatapt / s candrakntktiputrikeva savidvilypi vilyate me // blapriy sa' iti krikphbhipryea vycae---sa htydi / rasajtya iti / rasatvajtimnityartha // 28-29 // 'evace'tyetat vycae--yata iti / grasya sarvnubhavaviayatvdityartha / 'vineyni'tydyartha vykhysyanndau tadviruddhetydyuttarrdha vycae--taditydi / bhvrthamha--tayetydi / rasntareti / ntdtyartha / yay grgabhvamupgamanniti / yay bhagy varanay gravibhvditva prpnuvanto bhavanttyartha / atrodharaamha--tvmitydi / ghaviyogena gha ghena v tvadasparena tapt sasratpamanubhavant / s viayntarasacri me savit antakaraa tadvttirvtv spant kicidviaykurv jne graviruddharasaspara grgn ya sa na kevalamavirodhalakaayoge sati na hrthameva v kriyamo na duyati yvadvineynunmukhkartu kvyaobhrthameva v kriyam grarasgairunmukhkt santo hi viney sukha vinayopaden ghanti / sadcropadearp hi nakdigoh locanam ityatra ntavibhvnubhvnmapi grabhag vineynunmukhkartu y kvyaobh tadartha naiva duyatti sambandha / vgrahaena pakntaramucyate / tadeva vycae--na kevalamiti / vabdasyaitadyvkhynam / avirodhalakaa paripoaparihrdi prvoktam / vineynunmukhkartu y kvyaobh tadarthamapi v viruddhasamvea na kevala prvoktai h vineyonmukhkaraamantareste, vyavadhnvyavadhne npi labhyete yathnyairvykhyte / sukhamiti / rajanpurasaramityartha / nanu kvya krrpa kva ca veddigocar upadeakath ityakyha--sadcreti / blapriy dhytdhynadhyeyni bhsante tadanena daritam / apiabda ptato virodha dyotayati / vilyate vilayana nmntakaraasya tadvtterv abhnam / anena dhyeyamtraviayakajna daritam / yadv--vilypi vilyate dravbhypi atyanta drut bhavattyartha / bhaktn cittadruti prasiddh putrikpake tu candrakarasparena kicidrdrbhya punassa nrdrbhavattyartha / atra saviddau virahataptanyiktvdipratty gravibhvatvdiprpti, tadha--grab prvrdha vycae--vineynitydi / evakrasya na sambandha iti darayati---naiveti / pakntaramiti /

avirodh virodh vetydikrikbhiruktebhya pakebhyo 'nya ityartha, na tvatraiva pakadva ka iti bhva / etadyvkhynamiti / sa na kevalamitydivykhynamityartha / avirodhalakaayoga ityatrvirodhalakaapada vycae---paripoetydi / 'vineyni'tydi 'tadarthamapi ve'tyanta 'vineyni'tydivttervivaraa, 'sa kriyama' ity raa 'viruddhasamvea' iti / phalitamha--na kevala prvoktai prakreriti / viruddhasamveo na duyatti ea / kintveva kriyamo 'pi na duyatti bhva / vineynunmukhkartu y kvyaobhetyuktamupapdanati---na tvitydi / nste ityanvaya / na bhavattyartha / vyavadhneti / rasntarea yadvyavavadhnamavyavadhna v tenptyartha / kvacillabhyata iti / kvyaobh netyanayoranuaga / yathetydi / tatheti prvea sambandha / anyavykhynaca vineynunmukhkartu v kvyaobhrtha veti vikalpapara bodhyam / vttau 'vineyni'tydyuktasyaiva vivaraam---'gre'tydi / vineyajanahitrthameva munibhiravatrit / ki ca grasya sakalajanamanoharbhirmatvttadagasamvea kvyeobhtiaya puyatty mveo na virodh / tataca satya manoram rm satya ramy vibhtaya / ki tu mattganpgabhagalola hi jvitam // itydiu nsti rasavirodhadoa / locanam munibhiriti---bharatdibhirityartha / etacca prabhumitrasammitebhya stretihsebhya prtaprvaka jysammitatvena nyakvyag va prvameva nirpitamasmbhiriti na punaruktabhaydiha likhitam / nanu grgatbhagy yadvibhvdinirpaametvataiva ki vinoyonmukhkra / na; asti prakrntara, tadha--ki ceti / obhtiayamiti / alakravieamupamprabhti puyata sundarkarottyartha / yathoktam---'kvyaobhy kartro dharm gustadatiayahetavastvalakr' iti / mattganeti / atra hi ntavibhve sarvasynityatve varyamne na kasyacidvibhvasya grabhagy niban amiti blapriy tatra sukhamityetadvycae--rajaneti / etaccetydi / prabhumitrasammitebhya stretihsebhya tnyapekya / nyakvyagatametadvyutpattikritva jysammitatvena prtiprvakamiti prvamevsmbhirnir dha / itti hetau / kicetydikamavatrayati---nanvitydi / grgateti / gravibhvnubhvatetyartha / samdhatte--neti / taditi / prakrntaramityartha / obhy atiayo yeneti vyutpattimabhipretya praktnugua vycae--alakretydi / 'satya'mitydi / satyamityardhkkre / 'rm' ramaya km iti ca pha 'vibhtaya' aivaryi / 'matte'ti / matt yauvandimadayukty agan praastg nr tasy apgabhaga kaka- sa iva lol 'h'ti prasiddhau / rmdn manoramatve 'pi satyeva jvite janai svopabhoghyopdeyst jvita csthiramit ramyatve 'pi tssarv niphal eveti bhva / uktamartha locane vivoti--atretydi / sarvasynityatva iti /

samastnityatve iti ca pha / sarvajvitasysthiratve ityartha / na kta iti sambandha / kasyacidvibhvasya ntdivibhvasya / grabhagy gravibhvatvayojanena / satyamitti / _________________________________________________________ vijyettha rasdnm avirodha-virodhayo / viaya sukavi kvya kurvan muhyati na kvacit // DhvK_3.31 // __________ vijyettha rasdnmavirodhavirodhayo / viaya sukavi kvya kurvanmuhyati na kvacit

// 31 //

itthamanennantaroktena prakrea rasdn rasabhvatadbhsn paraspara virodhasyviro ukavi kvyaviaye pratibhtiayayukta kvya kurvatra kvacinmuhmati / eva rasdiu virodhvirodhanirpaasyopayogitva pratipdya vyajakavcyavcakanirpaasy pratipdyate-_________________________________________________________ vcyn vcakn ca yad aucityena yojanam / rasdi-viayeaitat karma mukhya mah-kave // DhvK_3.32 // __________ vcyn vcakn ca yadaucityena yojanam / rasdiviayeaitatkarma mukhya mahkave // 32 //

locanam parahdaynupraveenoktam; na khalvalkavairgyakautukaruci prakaayma, api tu y sarvamabhyarthyate tadeveda calamiti; tatra mattganpgabhagasya gra prati sambh vengasya lolatymupamnatoktati priyatamkako hi sarvasybhilaaya iti ca tatprty prasaktnuprasaktavastutattvasavedanena vairgye paryavasyati vineya // 3.0 // tadetadupasaharannasyoktasya prakaraasya phalamha--vijyetthamiti // 31 //

rasdiu rasdiviaye vyajakni yni vcyni vibhvdni vcakni ca suptidni te yan tadviayasyeti / rasdiviayasya / taditi blapriy ityanenetyartha / pareti / parbhimatrthkkreetyartha / alketi / alk asaty y vairgyakautuke rucistmityartha / yasyeti / jvitasyetyartha / tatra jvite / tatra lolatymupamnateti sambandha / tannirpita lolatnimittakopampratiyogitvamityartha / sambhvyeti /

sambhvyamnena nyakavibhvatvena nyiknubhvatvena ca hetun grgasyetyartha / tadukte phalamha--priyetydi / tatprattyeti kakasyopamnatvaprattyetyartha / tatprty iti ca pha / vineya iti / vyutpdyo rjakumrdirityartha / tath ca yay kaypi vidhay grgayojana kvyaobhkaramiti bhva // 3.0 // 'vijye'tydikrikmavatrayati---tadetaditydi // 3.1 //

rasdivityasya vivaraam---rasdiviaye iti / 'vyajakavcye'tydigrantha vcynmitivttavie vcakn ca tadviay rasdivia karma / ayameva hi mahkavermukhyo vypro yadrasdneva mukhyatay kvyrthktya tadyvaktyanugua hn copanibandhanam / etacca rasdittparyea kvyanibandhana bharatdvapi suprasiddhameveti pratipdayitumha_________________________________________________________ rasdy-anuguatvena vyavahro 'rtha-abdayo / aucityavnyast et vttayo dvividh sthit // DhvK_3.33 // __________ rasdyanuguatvena vyavahro 'rthaabdayo / aucityavnyast et vttayo dvividh sthit

// 33 //

vyavahro hi vttirityucyate / tatra rasnugua aucityavnvcyrayo yo vyavahrast et kaiikydy vttaya / vcakraycopangarikdy / vttayo hi rasdittparyea saniveit kmapinyasya kvyasya ca cchymvahanti / rasdayo hi dvayorapi tayorjvabht / itivttdi tu arrabhtameva / locanam upayogitvam mukhyamiti / 'lokrth' ityatra yadukta tadevopasahtam / mahkaveriti siddhavatphalanirpaam / eva hi mahkavitva nnyathetyartha / itivttaviemiti / itivtta hi prabandhavcya tasya vie prgukt--'vibhvabhvnubhvasacryaucityacr vidhi katharrasya' itydin / kvyrthktyeti / anyath laukikastryavkyrthebhya ka kvyrthasya viea / etacca nirtamdyoddyote--'kvyasytm sa evrtha' ityatrntare // 3.2 //

etacceti / yadasmbhiruktamityartha / bharatdvitydigrahadalakrastreu parudy vttaya ityukta bhavati / dvayorapi tayoriti / vttilakaayorvyavahrayorityartha / jvabht iti / 'vttaya kvyamtk' iti bruvena munin rasocitetivttasamrayaopadeena rasasyaivaj bhmahdibhica-- svdukvyarasonmira vkyrthamupabhujate / prathamlhamadhava pibanti kaubheajam // blapriy vycae--vyajakntydi / lokrthtydi / lokrthtydikrikay prathamodyote yadukta tadevnay krikay upasahtamityartha /

atra kecidhu--'guaguivyavahro rasdnmitivttdibhi saha yukta, na tu jvaarravya rasdimaya hi vcya pratibhsate na tu rasdibhi pthagbhtam' iti / atrocyate--yadi rasdimayameva vyya yath gauratvamaya arram / eva sati yath arre pratibhsamne niyamenaiva gauratva pratibhsate sarvasya tath vc iva rasdayo 'pi sahdayasysahdayasya ca pratibhseran / na caivam; tath caitatpratipditameva prathamoddyote / locanam itydin rasopayogajvita abdavttilakao vyavahra ukta / arrabhtamiti / 'itivtta hi nyasya arra' iti muni / nya ca rasa evetyukta prk / guaguivyavahra iti / atyantasammiratay pratibhsanddharmadharmivyavahro yukta / na tviti / kramasysavedanditi bhva / prathameti / 'abdrthasanajnamtreaiva na vedyate' itydin pratipditamada / blapriy krikymarthaabdayo rasdyanuguatvena aucityavn vyavahro ya, et vttaya a / locane---rasopayogajvita iti / rasopayoga eva jvita yasya sa ityartha / ea sarva spaam / 'guaguivyavahra' ityasya vykhynam--dharmadharmivyavahra iti / atra hetu darayati---atyantetydi / guaguinoriva rasdivcyayoriti ea / atra guasthnyo rasdi guisthnya itivttdirpo vcyrtha / na tu pthagbhtamityatra hetumha--kramasysavedanditi / vcyapratte rasdipratteceti ea / vttau---'yad'tydyanuvda / atra dntamha--'yathe'tydi / 'gauratvamaya arra'miti guaguinostdtmayena vyavahra / 'eva sat'ti / vcyasya rasdimayatve sattyartha / pratibhserannityanensya sambandha / dntapradaranaprvakamha---'yathe'tydi / 'niyamenaiva bhsata' iti / dravyapratyakasya tadgatarpaviayakatvaniyamditi bhva / 'tathe'ti / niyamenaivetyasynuaga / 'pratibhseranni'ti / yadi rasdimayo vcyrthastarhi sa niyamato rasdibhi sahaiva sarvai pratyamnassyditya atrepatti pariharati--'na caiva'miti / 'synmatam' iti akdyotakam / jtyatvamiveti yojan / jtyatvamutkaratnagato synmatam; ratnnmiva jtyatva pratipattvieata savedya v naivam; yato yath jtyatvena pratibhsamne ratne ratnasvarpnatiriktatvameva tasya laky tath rasdnmapi vibhvnubhvdirpavcyvyatiriktatvameva lakyeta / na caivam; locanam nanu yadyasya dharmarpa tattatpratibhne sarvasya niyamena bhttyana ikntikametat / mikyadharmo hi jtyatvalakao vieo na tatpratibhse 'pi sarvasya niyamena bhttyak etatpariharati---naivamiti / etadukta bhavati---atyantonmagnasvabhvatve sati taddharmatvditi vieaamasmbhi ktam unmagnarpat ca na rpavajjtyatvasya, atyantalnasvabhvatvt / rasdn conmagnatstyevetyeva kecideta granthamanaiu / asmadguravastvhu---atrocyata ityanenedamucyate-yadi rasdayo blapriy jtiviea / yat mlaty "jtyena candramaineva mahdharasye"ti / 'pratipattvieata' jtvieea kartr / syditydigranthamavatrayati locane---nanvitydi / yaditydi / yat gauratvdi /

yasya arrde / tat gauratvdi / tatpratibhne arrdipratibhse ityetaditi sambandha iti niyama ityartha / yatra yatra yaddharmatva tatra pratyakyatadviayitvypakaviayitkatvamiti vyptiriti y anaikntikamiti / vyabhicrtyartha / kutra vyabhicra ityata ha---mikyetydi / tatpratibhse mikyabhne / na bhtti / tath ca mikyadharme jtyatve vyabhicra iti bhva / vttau---'yathe'tydi / 'jtyatvena' jtyatvaprakrea / 'bhsamne' pratipattvieagatasktkraviaye / ratnasvarpnatariktatva ratndabhinnatvam / 'tasya' jtyatvasya / 'lakyate' jyate / 'vibhve'ti / vibhvnubhvdarpa yadvcya tasmdavyatariktatvmityartha / 'na caivam' iti / eva na lakyate ityartha / kuta ityatrha--'na h'tydi / na hyavagama iti sambandha / yata itydi na caivamityantasya parihragranthasya bhvamha locane--etaduktamitydi / atyantonmagnasvabhvatva iti / svraydbhinnatvena pratyamnatva ityartha / satta / ityetaditi ea / taddharmatvditydi / taddharmatvdityasya vijeaamityartha / ktamiti / abhimatamityartha / yatra yatra taddharmatvabhityatra atyantonmagnasvabhvatve sattyapi niviamasttyartha / ittha ca jtyatvena vyabhicra ityha---unmagneti / unmagnarpat yathrpasya gauratvderasti tath jtyatvasya netyartha / atyantalnasvabhvatvt anunmagnasvabhvatvt / svraydbhinnatvenpratyamnatvditi yvat / eta granthamita / yata itydi na caivamityanta granthamityartha / na hi vibhvnubhvavyabhicria eva ras iti kasycidavagama / ata eva ca vibhvdiprattyavinbhvin rasdn prattiriti tatprattyo kryakraabhve hv / sa tu lghavnna prakyate 'ityalakyakram eva santo vyagy rasdaya' ityuktam / locanam vcyn dharmstathsati dvau pakau rpdisad v syurmikyagatajtyatvasad na tvatprathama paka, sarvn prati tathnavabhst / npi dvitya, jtyatvavadanatiriktatvenprakant / ea ca heturdye 'pi pake sagacchata eva / tadha---synmatamitydin na caivamityantena / etadeva samarthayati---na hti / ata eva ceti / yato na vcyadharmatvena rasdn pratti, yataca tatprattau vcyapratti sarvathnupa eto kramevaya bhvya, sahabhtayorupakryogt / sa tu sahdayabhvanbhysnna lakyate anyath tu lakyetptyukta prk / yasypi prattivietmaiva rasa ityukti, prktasypi vyapadeivattvdrasdn prattarit nanu bhavantu vcydatirikt rasdayastatrpi kramo na lakyata iti tvattvayaivoktam / tatkalpane ca prama nsti / anvayavyatirekbhymarthaprattimantarea rasaprattyudayasya blapriy sbamatamha--asmdi tathnavabhsdatyantena 'pratibhseranna caivam' ityantagrantho vivta / aprakanditi / aprakdityartha / dye 'pi paka iti /

rpdisad v iti pake 'ptyartha / rpdnmanatiriktatvena prakandita bhva / ityanteneti / itti ea / huriti prvea sambandha / vttvata evetyeko hetu vyavasthndityaparacetyayena vycae--yato netydi / tatprattau rasaprattau / sarvatheti / netyasynuaga / nnupayogin upayoginyeva / kramo 'vayabhvtyasya vivaraam--kramevaya bhvyamiti / kuta ityatrha---saheti / upakryogditi / upakryopakrakabhvyogdityartha / yasypti / ukti prgityanena sambandha / tasypti / mate iti ea / vyapadeivatvditi / rhoira itydivadbhegranthamavatrayati---nanvitydi / ityuktamiti / tadukty kramo 'sttyveditamiti bhva / tatkalpana iti / kramakalpana ityartha / rasaprattyudayasyetyasya darandityanena sambandha / kutasyetyudayasyetyasya vieaam / phalitamha--tatacetydi / sahaiva yugapadeva / vacanetydi / vacanavypro vcyrthapratipdanam / nanu abda eva prakradyavacchinno vcyavyagyayo samameva prattimupajanayatti ki tat alpanay / na ha abdasya vcyaprattiparmara eva vyajakatve nibandhanam / tath hi gtdiabdebhyo 'pi rasbhivyaktirasti / na ca temantar vcyaparmara / atrp brma---prakaradyavacchedena vyajakatva abdnmityanumatamevaitadasmkam / ki tu tadyvajakatva te kadcitsvarpavieanibandhana kadcidvcakaaktinibandhanam tatra ye vcakaaktinibandhana te yadi vcyaprattimantareaiva svarpapratty nip vcakaaktinibandhanam / atha locanam padavirahitasvarlpagtdau abdamtropayogaktasya darant / tatacaikayaiva smagny sahaiva vcya vyagybhimata ca rasdi bhtti vacanavyajanavy inditi tadha--nanviti / yatrpi gtaabdnmartho 'sti tatrpi tatprattiranupayogin grmargnusrepahastitavc / na cpi s sarvatra bhavant dyate, tadetadha---na ceti / temiti gtdiabdnm / diabdena vdyavilapitaabddayo nirdi / anumatamiti / 'yatrrtha abdo v' iti hyavocmeti bhva / na tarhti / tataca gtavadevrthvagama vinaiva rasvabhsa sytkvyaabdebhya, na caivamiti vcaka ca vcyaniaiveti prgvcye pratipattirityupagantavyam / tadha---atheti / tadidi vcakaakti / blapriy tadheti / uktmak 'nanvi'tydin 'parmara' ityantena pradarayattyartha / 'na ce'tydigranthamavatrayate--yatrptydi / 'anupayogin'tyatra hetumha--grmetydi / apeti / apahastita andta vcynusra vcyarthaprattyanusaraa yena rasodayena tasya bhvasta

seti / vcyaprattirityartha / 'gtdn'mityatrdipadrthamha---dtydi / vilapita vilpa "vilpo 'narthaka vaca' ityamara / vttau 'tadvyajakatvam' iti / prakaradisahakta vyajakatvamityartha / 'te' abdnm / 'svarpaviee'ti / abdasvarpavieetyartha / 'vcake'ti / vcakaaktirabhidh saiva nibandhana prayojaka yasya tat / vyakterabhidheyrthaprattiprvakatvditi bhva / 'yem' iti / tadvyajakatvamityanuaga / 'tadi'ti vyajaktavamityartha / 'na tarh'ti / tataca vyajakatvasya vcakaaktinibandhanatvbhve ca / gtavaditi / gtena tulyamityartha / na caiva eva na bhavati ca / itti hetau / vcyanihaiva vcyaviayikaiva / prgatydi / tannibandhana tanniyamenaiva vcyavcakabhvaprattyuttaraklatva vyagyapratte prptam sa tu kramo yadi lghavnna lakyate tatki kriyate / yada ca vcyaprattimantareaiva prakaradyavcchinnaabdamtrasdhy rasdapratti sytta aran vcyavcakabhve ca svayamavyutpannn pratipatt locanam vcyavcakabhveti / saiva vcakaaktiratyucyate / etadukta bhavati--m bhdvcya rasdivyajakam; astu abddeva tatprattistathpi tena sv sy kartavyy sahakritayvaypekayetyyta vcyapratte prvabhvitvamiti / nanu gtaabdavadeva vcakaaktiratrpyanupayogin, yattukvacacchrute 'pi kvyerasaprattir avati tatrocita prakaravagamdi sahakr nsttyakyha--yadi ceti / prakaravagamo hi ka ucyate? ki vkyntarasahyatvam? atha vkyntar sambandhivcyam ubhayaparijne 'pi na bhavati praktavkyrthvedane rasodaya / blapriy vcyrthapratti prgbhavattyabhyupagantavyamityartha / vttau 'athe'ti yadtyarthe / 'tannibandhana'miti / s nibandhana yasya tadityartha / vyajakatvamityanuaga / 'tadi'ti / tarhityartha / 'sa tu krama' iti / vcyaprattyuttaraklatvarpa kramastvityartha / vyagyapratterityanuaga / tannibandhanamityatra tatpda vycae locane--vcakaaktiriti / saiveti / sa eveti / ca pha / vcyavcakabhva evetyartha / bhvrthamha---etaditydi / rasdivyajakamiti / rasdivyaktijanakamityartha / tatprattiriti / rasdiprattiratyartha / teneti / abdenetyartha / tasy kartavyymiti / rasdiprattbutpdayitavyymityartha / itti hetau / nanvitydi /

gtaabdavaditi / gtaabde ivetyartha / atrpi kvyaabde 'pi / nanveva yatra abda ruto 'rtho ndhigataca tatra rasapratti sydityata ha--yattvity yattu yatra / ityakyheti / iti akprvaka samdhna bhavedityantagranthenhetyartha / vttau abdamtrasdhyetyatratyamtrapadrthavivaraam---'vcyaprattimantareaive'ti / 'tadavadhrite'ti / tattarhi / avadhrita jta prakaraa yaistem / 'vcye'tydi / tattadvcakaabdasya tattadvcyrtha svayamajnatmityartha / 'asau'rasdipratti / locane vivoti--prakaraetydi / prakaravagama avagamya prakaraapadrtha / vkyeti / vkyntara sahya sahakri yasya tattva sahakri vntaramityartha / kvyamtraravadevsau bhavet / sahabhve ca vcyapratteranupayoga, upayoge v na sahabhva / yemapi svarpavieaprattinimitta vyajakatva yath gtdiabdn temapi svarpapra nam svayamiti / prakaraamtrameva parea kenacidye vykhytamiti bhva / na cnvayavyatirekavat vcyaprattimapahnutydasadbhvbhvau araatvenritau mtsar / nanvastu vcyapratterupayoga kramrayea ki prayojanam, sahabhvamtrameva hyupayoga ek dhnatlakaamityakyha--saheti / eva hyupayoga iti anupakrake sajkaraamtra vastunya syditi bhva / upakrio hi prvabhviteti tvay pyagktamityha---yemiti / taddntenaiva vaya vcyapratterapi prvabhvit samarthayiyma iti bhva / blapriy praktavkyasyeti ea / atheti prane / vkyntarmitydi / vkyntaratadvcyamityartha / ubhayeti / vkyntaratadvcyobhayetyartha / praktavkyrthavedana iti / praktavkyaghaakatattatpadrthanavagama ityartha / vcyavcakabhvvyutpattimupapdayati--prakaraamtramitydi / mtraabdena vcyasya vyavaccheda / yemiti / kecit pratipattmityartha / vykhytamiti / bodhitamityartha / nanu vkyena rasdiprattau kartavyymadavieo 'pi sahakr tadabhvdeva vcyapratti iti ak pariharati--na cetydi / na ca puita iti sambandha / anvayeti / vcyaprattisattve rasdiprattistadabhve tadabhva ityanvayavyatirekalinmityartha / araatveneti / prayojakatvenetyartha / rasaprattipadabhvayoriti ea / nanvitydi / upayoga iti / rasdipratti pratti ea / kramrayeeti / vcyaprattirasdiprattyo paurvparyarpakramrayeetyartha / tarhi upayoga ka ityatrha--saheti / tat kdamitykyha--eketi / vcyapratte rasdipratyyakasmagnyadhnatvarpo rasdisahabhva iti bhva /

upayg upayogapadrtha / akyeti / ptataakitvetyartha / sahabhve cetydigranthasya bhvamha--eva htydi / anupakrake upayoga iti sajkaraamtramiti sambandha / mtrapadrtha vivoti--vastvitydi / vastu upakrakatvarpastadartha / prvabhviteti / prvaklavttitvamityartha / krama ityantagranthasya bhvamha--tvaddntenetydi / tvaddntena gtdin tattvitydigranthamavatrayati---nanvitydi / abdasyetyasya kriyetyanena sambandha / krama / tattu abdasya kriypaurvparyamananyasdhyatatphalaghaansvubhvanu vcyenvirodhinya kae rasdau na pratyate / locanam nanu sacetkrama ki na lakyata ityakyha--tattviti / kriypaurvparyamatyanena kramasya svarpamha--kriyete iti / kriye vcyavyagyapratti yadi vbhidhvypro vyajanparaparyyo dhvananavypraceti kri a na pratyate / kvetyga--rasdau viaye / kdi? abhidheyntarttadabhidheyaviedvilakae sarvathaivnabhidheye anena bhavitavya am / tath vcyenvirodhini, virodhini tu lakyata evetyartha / kuto na lakyate iti nimittasaptamnirdia hetvantaragarbha hetumha--ubhvinviti / ananyasdhyatatphalaghaansu ghaan prva mdhurydilaka pratipdit gunirpava ath ananyattadeva sdhya ysm, na hyojoghaany karudipratti sdhy / etadukta bhavati---yato guavati kvye 'sakraviayatay saghaan prayukt tata kramo nanu bhavatveva saghaann sthiti, kramastu ki na lakyate ata ha--ubhvinu vcy a jhaityeva t rasdn bhvayanti blapriy abdajanyakriyetyartha / kriypadrthamha--kriyete itydi / te ke ityatrha---vcyeti / abdasya kriyetyasya abdanihakriyetyabhipryeha--yadivetydi / anvaya darayati--tayoritydi / tayo kriyayo / atra vcyavyagyaprattigata paurvparya tadyvprayorropita bodhyam / rasdau viaye iti / tathca vcyapratte rasdirpavyagyaprattecetyartha / abhidheyaviediti / tattadvcyrthaviedityartha / phalitamha---sarvathetydi / anabhidheye abhidheyabhinne / aneneti / anabhidheyatvakathanenetyartha / ityuktamiti / iti daritamityartha / lakyata eveti / yath "bhrama dhrmike"tydau / itti / itykkymityartha / nimittasaptamti / "yasya ca bhvene"ti strnuianimittrthakasaptamtyartha / hetvantareti / ananyasdhyatatphalatvarpahetvantaretyartha / ananyetydika vycae--ghaan itydi / karmadhraybhipryea vigrahamha--tcetydi / ananyadityasya vykhynam--tadeveti / tattaddhaanay yatsdhya tadevetyartha / uktameva vivoti--na htydi / ojoghaanay karudiprattirna hi sdhyetyanvaya kintu vrdiprattireveti bhva / uktasya bhvamha--etaditydi /

asakraviayatayeti / ghaanntarsakrasvaviayakatvenetyartha / ubhvinvityetadvycae--vcyetydi / t iti / locanam tadsvda vidadhattyartha / etadukta bhavati--saghaanvyagyatvdrasdnmanupayukte 'pyarthavijne prvmevocitasa rito rassvdastena vcyaprattyuttaraklabhavena parisphusvdayukto 'pi pacdutpannatve / abhyaste hi viaye 'vinbhvaprattikrama itthameva na lakyate / abhyso hyayameva yatpraidhndinpi vinaiva saskrasya balavattvtsadaiva prabubhutsutay hpanamityeva yatra dhmastatrgniriti hdayasthitatvdvypte pakadharmajnamtramevopa parmarasthnamkramati, jhaityutpannehi dhmajne tadvyptismtyupakte tadvijtyapra rnupraveavirahdubhvinymagniprattau blapriy ghaan ityartha / rasdnitydervivaraam---tadsvdamitydi / tattvitydigranthena labdha kramastu kinna lakyata iti codyasyottara vivoti---etadity / saghaanvyagyatvditi / arthajnopayoga vinpi saghaanay vyagyatvdatyartha / prvameva vcyrthajntprgeva / uciteti / abhyastetyartha / stritar iatsphurita / tenetyasya na bhttyanennvaya / vcyeti / vcyaprattyuttarakle yo bhava janana tena hetun ya parisphusvda tena yukto 'pi vi husvda yukto 'pti ca pha / pacdutpannatvena vcyaprattyuttaraklotpannatvena / na bhtti / sahdaynmiti ea / abhysa itydi / "abhysastu samne viaye jnnmabhyvttari"ti nyyabhye / praidhnetydi / "ssmray manaso dhraa praidhna"miti nyyabhyam / dhraamekgrkaraam / praidhndinetydipadena "praidhnanibandhbhysalige"tydinyyastroktaligdn graha vinaivetyasya prabubhutsutay sthpanamityanena sambandha / balavatvditi / jhaityudbodhakasamavadhnarpadrhyavatvdityartha / prabusutsutayeti / smtirpaprabodhopadhyakatvenetyartha / kla pipatiattydivat prayoga / abhyasta itydin samnyata ukta viiya darayati--evamitydi / ityeva vypterityanvaya / hdayasthitatvditi / saskrarpenta karae vartamnatvdityartha / paketi dhmdiligasya parvatdipakavttitvajnamtramityartha / mtramevetyanena pake sdhyavyptiviiahetumattjnarpasya parmarasya vyavaccheda / upayogti / vahnydyanumitviti ea / itti hetau / parmareti / parmarasthnya bhavatspaamida matam / jhaittyasya vyptismttyanena sambandha / tadyvptti / dhmdau vahnydivypte smty sahakute sattyartha / taditydi / tbhy dhmajnavyptismtibhy vijtya yat praidhnnukaradin praidhnakaradin eva / yathnuraanarpavyagyaprattiu / tatrpi kathamiti ceducyate--

arthaaktimlnuraanarpavyagye dhvanau tvadabhidheyasya tatsmarthykiptasya crthasy lakaataytyantavilakae ye pratti tayoraakyanihnavo nimittanimittibhva iti sphuameva paurvparyam / yath prathamoddyote pratyamnrthasidydharthamudhtmu gthsu / tathvidhe ca viaye vcyavyagyeyoratyantavilakaatvdyaiva ekasya pratti saivetarasyet ate vaktum / abdaaktimlnuraanarpavyagye tu dhvanau--- gvo va pvann paramaparimit prtimut na lakyate tadvadihpi / yadi tu vcyvirodh raso na syducit ca ghaan na bhavettallakyetaiva krama iti / candrikkrastu pahitamanupahatti nyyena gajanimlikay vycacake--tasya abdasya phal yavyagyaprattytmaka tasya ghaan nipdan yato 'nanyasdhy abdavypraikajanyeti / na ctrrthasatattva vykhyne kicidutpamma ityala prvavayai saha vivdena bahun yatra tu saghaanvyagyatve nsti tatra lakyata evetyha--kvacittviti / tulye vyagyatve kuto bheda ityakate---tatrpti / sphuameveti / avivakitavcyasya padavkyaprakat / tadanyasynuraanarpavyagyasya ca dhvane // iti hi prva varasaghaandika nsya vyajakatvenoktamiti bhva / gthsviti / blapriy tasya yo 'nupravea tasya virahdabhvdityartha / ubhviny jhaiti bhavantym / agniprattau parvatdau vahreranumittau / krama iti / vyptismtisahaktasya dhmajnasyeti ea / upasaharati--tadvaditi / abhysanimittakubhvitvena smya bodhyam / vcyvirodhitetydyuvaty gamyamarthamha--yadtydi / ananyetydigranthasya candrikvykhynamha--tasyetydi / arthasatattvamiti / arthasya sagatatvamityartha / sphuameva paurvparyamityetadupapdayati---avivakitetydi / iti hi prvamukta varasaghaandikamasya vyajakatvena noktamiti sambandha / itydvarthadvayaprattau bdymarthadvayasyopamnopameyabhvaprattirupamvcakapadavira arthydkipteti, tatrpi sulakamabhidheyavyagylakraprattyo / paurvparyam / padaprakaabdaaktimlnuraanarpavyagye 'pi dhvanau vieaapadasyobhayrthasambandhay adamantarea yojanamabdamapyarthdavasthitamityatrpi prvavadabhideyatatsmarthykiptl yo susthitameva paurvparyam / locamam 'bhama dhammia' itydiksu / tca tatraiva vykhyt / bdymiti / bdymaptyartha / upamvcaka yathevdi / arthasmarthyditi / vkyrthasmarthyditi yvat / eva vkyaprakaabdaaktimla vicrya padapraka vicrayati---padapraketi / vieaapadasyeti / jaa ityasya / yojakamiti / kpa iti ca ahamiti cobhayasamndhikaraatay savalanam / abhidheya ca tatsmarthykipta ca tayoralakramtrayo / ye pratti tayo paurvparya krama / susthita sulakitamitayartha / mtragrahaena rasaprattistatrpyalakyakramaiveti darayati / blapriy yena paurvparyasysphuatva bhavediti bhva / bdymapti / abhidhay abdajanymaptyartha / apiabdenpraktrthasya vyagyatvapaka scyate / upamvcakapadaviraha ityatropamvcakapada vivoti---upametydi / vttau 'kipte'ti /

utpditetyartha / 'abhidheye'ti / abhidheyasya vyagylakrasya ca ye pratt tayorityartha / dvityrtho 'pyabhidheya tadupammtra vyagyamiti matbhipryeedam, anupada vakyama yam / locane vttnuvdaprvakamavatrayati---evamitydi / padaprakamiti / abdaaktimlamityanuaga / prtu dhanairitydyuktamudharaa manasiktya vycae---jaa ityasyeti / yojanaabdrthamha--kpa itydi / iti cobhayeti / kphampadrthobhayetyartha / savalana sammiraam / vttau'abdamap'ti / yojakaabdpratipdyamaptyartha / arthdvyajant / 'avasthitam' pratipattiviayabhtam / abhidheyetydika vycae--abhidheyamitydi / atrbhidheylakrodpakam, jaatvasyobhayatrnvayt / tatsmarthyakipt copam / abhidheya ca tatsmarthykiptlakraca tveva tanmtre iti ca vttyartho bodhya / alakayatvaaky vyvartanyatay tadanurodhena vycae--sulakitamiti / mtragrahaeneti / alakramtretyatratyamtrapadenetyartha / rthyapi ca pratipattisyathvide viaye ubhayrthasambandhayogyaabdasmarthyaprasviteti timl kalpyate / avivakitavcyasya tu dhvane prasiddhasvaviayavaimukhyaprattiprvakamevrthntarapraka yamabhv krama / tatrvivakitavcyatvdeva vcyeva saha vyagyasya kramaprattivicro na kta / tasmdabhidhnbhidheyaprattyoriva locanam nanvevamrthatva abdaaktimlatva ceti virud --rthyapti / ntra virodha kaciditi bhva / etacca vitatya prvameva nirtamiti na punarucyate / svaviayeti / andhaabdderupahatacakukdi svo viaya, tatra yadvaimukhyamandara ityartha / vicro na kta iti / nmadheyanirpaadvreeti ea / sahabhvasya akitumatryuktatvditi bhva / eva rasdaya kaiikydnmitivttabhgarp vttn jvitamupangarikdyn ca sarva ritaviayatvditi yatprastuta tatprasagena rasdn vcytiriktatva samarthayitu kramo adupasaharati--tasmditi / abhidhnasya blapriy rasaprattiriti / rasasya bhvasya v prattirityartha / tatrpti / uktaabdaaktimlasthale 'ptyartha / prtumitydau nirvedo vyagya / ntretydi / ubhyarthotydivieaasya vidyamnatvnna virodha ityartha / eva vivakitnyaparavcye vyagyavyajakayo krama pratipdya sarvatrpi vyagyavyajakay arayitumha--vttau 'avivakite'tydi / 'nivsndha' itydiprvoktodharaanihatay svaviayavaimukhyamityetadvycae---andha viaya vcyrtha / andara iti / vcyrthasya bdhitatvtparitygaityartha / vttau 'arthntare'ti / vyagyetyartha / 'krama' iti / vcyavyagyaprattyoriti ea / 'tatrvivakitavcyatvdi'ti / avivakitavdhyadhvanisthale vcyasyvivakatatvdityartha /

'krame'ti / kramea y pratti tadvicra vcyrthavyagyrthaprattyokramasya vicra ityartha / na kta ityatra prayati locane--nmetydi / bhvamha--sahetydi / atreti / avivakitavcyadhvanvityartha / nanu rasde vttijvitatvamupakrnta vcyavyagyaprattikramaca tasmditydin upasaht tadidamasagamityatastadbhanthamavatrayati---eva rasdaya itydi / upangarakdyn ca vttnmiti sambandha / rasdnmubhayavidhavttijvitatve hetumha---sarvasyetydin / prastutamupakrnta tatprasagena vicrita ityanvaya / ityetaditi / prasaggata kramavicramityartha / vcyavyagyapratt kramavatyau nimittanaimittikatvdabhidhnbhidhayaprattivaditi vcyavy yornimittanimittibhvnniyamabhv krama / sa tktayukty kvacillakyate kvacinna lakyate / tadeva vyajakamukhena dhvaniprakreu nirpiteu kacidbryt---kimida vyajakatva nma na hi vyajakatva vyagyatva crthasya vyajakasidydhadhna vyagyatvam, vyagypekay hirityanyonyasaraydavyavasthnam / nanu vcyavyatiriktasya vyagyasya locanam abdarpasya prva prattistato 'bhidheyasya / yadha tatra bhavn--- 'viayatvamanpannai abdairnrtha prakyate' itydi / ato 'nirjtarpatvtkimhetyabhidhyate' ityatrpi cvinbhvavatsamayasybhyastatvtkramo udyotrambhe yadukta vyajanamukhena dhvane svarpa pratipdyata iti tadidnmupasahara a prathamodyote samarthitamapi iymekapraghaakena hdi niveayitu prvapakamha--t kaciditi / mmsakdi / kimidamiti / vakyamacodakasybhiprya / blapriy vttyuktnumne dntasya sdhanavaikalyaak parihartu vycae--abhidhnas yadheti / yasmdhetyartha / viayatvamitydi / viayatva rvadijnaviayatvam / anpannai ajtairityartha / na prakyate kintu jtairevetyartha / itydtydipadena sciteu kicit padyrddhamapi darayati---ata itydi / ata iti / yato nirjtasyaivrthabodhakatva tata ityartha / anirjtarpatvditi / rotr samyagaravae abdasynicitasvarpatvdityartha / kimhetyabhidhyata iti / bhavn ki vaktti pcchyate ityartha / abdasya tadarasya ca jijsayeti bhva / prasagdha---atrptydi / atrpi abhidhnbhidheyaprattyorapi / avinbhvavadavinbhvasyeva / samayasya tattadarthe tattatpadasaketasya / na lakyetpi kvacidalakyo 'pi bhavati / 'tadeva'mitydi'nirpitevi'tyantamanupayogi, kaciditydin vyajakatvanirpaa punarukta atphala darayannavatrayati---udyotrambha itydin / praghaakena prakaraena / kimidamityatra kiabda kepe prane v, tatra heturnokta ityata ha--vakyama iti / anyonyraydavyavasthnamiti vakyama ityartha / codakasya codyavdina / vttau 'vyagythaprakana'miti / vyagyrthaprattyanuklasmarthyamityartha / asynantara cediti ea / niedhati--'na h'tydi / abdasyeti ea / abdasya siddhi prgeva pratipdit tatsadydhadhn ca vyajakasiddhiriti ka paryanuyogv

satyamevaitat; prguktayuktibhirvcyavyatiriktasya vastuna siddhi kt, sa tvartho vyagy yaiva kasmdvyapadiyate / yatra ca prdhnyennavasthna locanam prgeveti / prathamodyote abhvavdanirkarae / ataca na vyajakasidhy tatsiddhiryennyonyraya akyeta, api tu hetvantaraistasya sdh bhva / tadha--tatsiddhti / sa tviti / astvasau dvityo 'rtha, tasya yadi vyaya iti nma ktam, vcya ityapi kasmnna kriyate? v a iti v vcybhimatasypi kasmnna kriyate? avagamyamnatvena hi abdrthatva tadeva vca abhidh blapriy vyajakatvamarthasya vyagyatva ca 'na hi'svato na bhavati hi / hti / prasiddhau / ata iti ea / ata pariedityartha / vyagyatva vyajakasiddhyadhna vyagypekay vyajakatvasiddhica / 'it'ti / ityato hetorityartha / 'avyavasthna, na vyavasthiti / yadv--na htyasya prvea sambandha / vyajakatva abdasyaiveti scayatu vyagyatva crthasyetyuktam / tath ca yato 'rthasya vyagyatvamato vyajakatva abdasyaiva tacca vyagyrthaprakana bandha / atra hetumha--'vyajakatve'tydi / vyajakatvasiddhyadhnamityasynantara vyagyatvamiti phbhve tveva yojan--vyajakatv na hi / kuta ityatrha 'vyagyatvam' ityditi / 'nanvi'tydi siddhntina samdhnagrantha / vismaraamakya tatratya prgiti pada vycae locane---prathametydi / phalitamha--atacetydi / cakro 'vadhrae ata ityanena parma hetumha--hetvantarairiti / tadheti / tasmdhetyartha / vttau--'tatsiddhyadhne'ti / vyagyasidhyadhnetyartha / 'satyam' itydin siddhntyuktamandya prvapak 'sa tvi'tydin daamabhihitavsta gr n / sa tvartha ityasya vykhynam--asau dvityo 'rtha iti / vyagyatayaivetyevakra dvidh yojayan vycae--tasyetydin / na kriyata iti / ataca niyamrtha vyagyaabdapravttinimitta vaktavya, tathcnyonyraya eva paryavasy yatra cetydin vyagyatvaviirthasybhimatasysiddhirpa dantaramucyate tadbhantha amnatvenetydin / avagamyamnatvena abdvagamyamnatvena / abdrthatvamiti / tath ca abdvagamyatva vcyatvamityartha / tadeveti / yadevrthagatvagamyatvapratiyogi tadevetyartha / arthvagamakatvameveti yvat / astveva tata kimata ha--abhidh htydi / abhidh vcakatvntargat vacanalaka / yatparyanteti / yo 'rtha paryanto yasy tatra vcyatayaivsau vyapadeu yukta, tatparatvdvkyasya / ataca tatprakino vkyasya vcakatvameva vypra / ki tasya vyprntarakalpanay? tasmtttparyaviayo yo 'rtha sa tvanmukhyatay vcya / y tvantar tathvidhe viaye vcyntarapratti s tatpratterupyamtra padrthaprattir locanam hi yatparyant tatraivbhidhyakatvamucitam, tatparyantat ca pradhnbhte tasminn ha iti mrdhbhiikta dhvaneryadrpa nirpita, tatraivbhidhvyprea bhavitu yuktam / tadha--yatra ceti / tatprakina iti /

tadvyagybhimata prakayatyavaya yadvkya tasyeti / upyamtramityanena sdhrayokty bha prbhkara vaiykaraa ca prvapaka scayati bhamate hi--- vkyrthamitaye te pravttau nntaryakam / pke jvleva khn padrthapratipdanam // blapriy setyartha / tatraiva paryantbhtatadartha eva / nanvastu paryantbhtrtha prati vcakatva, tata kimata ha--tatparyantatydi / tatparyantat tmabhidh prati paryantat avadhit ttparyaviayateti yvat / tasminniti / vyagyabhte tvadabhilaita ityartha / uktasya datva prakaayan phalitamha--ittydi / itti hetau / mrdhbhiikta pradhna rasdilakaam / rva svarpam / tatraiveti / evakro 'bhidhvypreetyanena sambandhti / bhavitu yuktamiti / ato vyajakatva nmamtramiti bhva / vttau 'yatra ce'tydi / yatra kvydau / 'prdhnyenvasthna'miti / ttparyaviayatay arthasyvasthnamityartha / 'tatra' kvydau / 'asau' prdhnyenvasthito 'rtha / locane--taditydi / avayamiti / anyath kvyacrutva na sidhyediti bhva / ityanena sdhraayoktyeti / s tatpratterupyamtra padrthaprattiriva vkyrthapratteriti matatrayasdhraavacane tanmatatraya krameopanyasyati--bhamate htydi / vkyrthamitaye itydi / te padn vkyajananadvrea vkyrthamitaye eva pravtti, tasy satym svrthapratip / yathnnapkrtha atrocyate---yatra abda svrthamabhidadhno 'rthntaramavagamayati tatra ya svrthbhidhyitva yacca tadarthntarvagamahetutva tayoravieo vieo v / na tvadaviea; yasmttau dvau vyprau bhinnaviayau bhinnarpau ca pratyete eva / tathhi vcakatvalakao vypra abdasya svrthaviaya gamakatvalakaastvarthntaravia locanam iti abdvagatai padrthaisttparyea yo 'rtha utthpyate sa eva vkyrtha, sa ev iti / prbhkaradarane 'pi drghadrdho vypro nimittini vkyrthe, padrthn tu nimittabhva vaiykaran tu so 'pramrthika iti viea / etaccsmbhi prathamoddyota eva vitatya nirtamiti na punaryasyate granthayojanaiva tu k iyate / tadetanmatraya prvapake yojyam / atreti prvapake / ucyata iti siddhnta / vcakatva gamakatva ceti svarpato bheda svrthe 'rthntare ca krameeti viayata / nanu tasmccadasau gamyate 'rtha katha tarhyucyate 'rthntaramiti / no cetsa tasya na kaciditi ko viayrtha blapriy pravttn khn jvalanam / ata padn vkyrthamitiparyanta evbhidhvypro yath khavypra pknta ityartha itti / ityuktanayenetyartha / abdvagatairata / vkyagatapadvagatairatyartha / sa eveti / evakrea padrthavyvtti padrthapratterupyamtratvena tasyttparyaviayatvt / vypra iti / vkytmakapadnmiti ea / nimittinti / naimittike kryarpe ityartha /

vkyrthasya naimittikatvoktyaiva padrthn nimittatve siddhe 'pi vaiykaraamatdviea adrthnntviti / utpattyapeky padrthavkyrthayornimittanimittibhvokti, prattistu prathama vkyrthas te krynvitbhidhnditi bodhyam / so 'pramrthika iti / avidytmakatvdapramrthika ityartha / sakipya matatrayopany sasya phalamha---tadetadidi / yojyamiti / anyath nirmlatvaprasagditi bhva / 'ucyate' ityatra prayati--siddhnta iti / yatretydivttigranthenbhihitau svarpaviayabhedau sphuayati--vcakatvamitydi / viayata iti / bheda ityanuajyate / samaypekatvtsvrthe abhidh tadanapekatvdanyatrrthe avagamanavypra iti bhva / 'na ca svapare'tydigranthamavatrayati--nanvitydi / tasmditi / yasmdabhidheyasyrthasya pratti tasmcchabddityartha / asau vyagyatvenbhimata / nanu na gamyate tasmcchabdtkintu tatsambandhivadityata ha--no ceditydi / sa saabda / na ca svaparavyavahro vcyavyagyayorapahotu akya, ekasya sambandhitvena pratterapara ambandhisambandhitvena / vcyohyartha skcchabdasya sambandh taditarastvabhidheyasmarthykipta sambandhisamba yadi ca svasambandhitva skttasya syttadrthntararatvavyavahra eva na syt / tasmdviayabhedastvattayorvyprayo suprasiddha / rpabhedo 'pi prasiddha eva / na hi yaivbidhnaakti saivvagamanaakti / avcakasypi gtaabdde rasdilakarthvagamadarant / aabdasypi cederarthavieaprakanaprasiddhe / tathhi 'vryognnatavadanay' locanam ityakyha-na ceti / na syditi / evakro bhinnakrama, naiva sydityartha / yvat na sktsambandhitva tena yukta evrthntaravyavahra iti viayabheda ukta / nanu bhinne 'pi viaye akaabdderbahvarthasya eka evbhidhlakao vypra ityakya rp -rpabhedo 'pti / prasiddhimeva darayati---na hti / vipratipanna prati hetumha--vacakasypti / yadeva vcakatva tadeva gamakatva yadi sydavcakasya gamakatvamapi na syt, gamakatve na va vcakatvamapi na syt / na caitadubhayamapi gtaabde abdavyatirikte cdhovaktratvakucakampanabpvedau blapri thntarasya / na kaciditi / gamako 'bhidhyakaca kacinnetyartha / tata kimityata ha--ittydi / viayrtha viarpo 'rtha / yadv--viayaabdasyrtha / ka iti / arthntara abdasya viayo na bhavedityartha / ityakyheti / na cetydin na sydityantenhetyartha / evakra iti / vyavahra evetyevakra ityartha / bhva vivoti--yvatetydi / yvat yena hetun / nanu bhinnaviayatvasamarthanenaiveasiddhau rpabhedasamarthana kimarthamityatastadvran thamavatrayata---nanvitydi / akaabdderitydipadena harydaabdo ghyate / bahvarthasyeti / indriydyanekrthakasyetyartha / eka eveti /

vttyapekatve 'pi tatra tatrrthe abhidhaiva vypra iti bhva / svarpabhede prasiddhi hetumuktv punarhetvantaroktau bja darayati--vipratipanna prat vipratipanna vcakatvameva gamakatva nnyadanubhyata iti vadantam / bhva vycae---yadevetydin / na sydityatra hetumha---gamakatva itydi / gamakatve sati vcakatvamapi naiva na syditi yojan / sydevetyartha / yata iti ea / na ceti / itydiloke ceviea sukavinrthaprakanahetu pradarita eva / tasmdbhinnaviayatvdbhinnarpatvcca svrthbhidhyitvamarthntarvagamahetutva ca abda aa eva bheda / vieacenna tarhidnmavagamanasy bhidheyasmarthykiptasyrthntarasya vcyatvavyapade abdavypragocaratva tu tasysmbhiriyata eva, tattu vyagyatvenaiva na vcyatvena / prasiddhbhidhnntarasambandhayogyatvena locanam tasyvcakasypyavagamakritvadarandav pyavcakatvena prasiddhatvditi ttparyam / etadupasaharati--tasmdbhinneti / na tarhti / vcyatva hyabhidhvypraviayat na tu vypramtraviayat, tathtve tu siddhasdhanamit / nanu gtdau m bhdvcakatvamiha tvarthntare 'pa abdasya vcakatvamevocyate, ki hi tadv akocyata ityakyha--prasiddheti / abdntarea tasyrthntarasya blapriy etadubhaya vcakatvagamakatvobhayam / gtaabde bpvedau ca nsttyanvaya, kintu avagamakatvamevstti bhva / adhovaktratvetydin vryogditi lokapratipditrth darit / kuta ityatrha---tasyetydi / tasya gtaabdde / iti ttparyamiti / avcakasyetyde pradarita evetyantavttigranthasya ttparyamityartha / etaditi / vcakatvavyajakatvayorbhedasamarthanena avieapakanirkaramityartha / vttau 'vieace'diti / tayorityanuaga / 'avagamanasye'ti / avagamanavyprasambandhi yadarthntaramiti sambandha / avagamanyasyeti ca pha / avagamanasambandhitve hetumha--'abhidheye'tydi / na vcyatvavyapadeyatetyukta vivoti---vcyatva hyabhidhvypraviayateti / skttadviayatetyartha / vypramtreti / vyprasmnyetyartha / tathtva iti vypramtragocaratve sattyartha / siddhasdhanamiti / tasyrthasya / vyajanvypraviayaty asmanmatasiddhyssdhant siddhasdhana nma doa ityartha / 'prasiddhe'tydigrantha akettaratvenvatrayati---nanvitydi / mbhdvcakatvamiti / vcyasybhvditi bhva / iha tu abdasyeti sambandha / iha kvye / tu abdo viee / abdasya vcakasya / arthntare vyayatvenbhimate / apti samuccaye / ki htydi / arthntaratvasya na tatsakocakatvamiti bhva / anvaya pradarayan prakanoktireva yuktetyevakrrtha vycae---abdntareetydi / abdntarea 'gagy ghoa' itydau gagdiabdena / tasyrthntarasya aityapvanatvde / tatra ca tasyrthntarasya pratte abdntarea svrthbhidhyin yadviaykaraa tatra p

na ca padrthavkyrthanyyo vcyavyagyo / yata padrthaprattirasatyaiveti locanam yadviaykaraa tatra prakanoktireva yukt na i abdasya, npi vcyatvoktirarthasya tatra yukt, vcakatva hi samayavadavyavadhnena tva, yath tasyaiva abdasya svrthe; tadha--svrthbhidhyineti / vcyatva hi samayabalena nirvyavadhna pratipdyatva yath tasyaivrthasya abdntara p prasiddheti / prasiddhena vcakataybhidhnntarea ya sambandho vcyatva tadeva tatra v yadyogyatva tasya / na caivavidha vcakatvamartha prati abdasyehsti, npi ta abda prati tasyrthasyoktar / yadi nsti tarhi katha tasya viaykaraamuktamityakyha--pratteriti / atha ca pratyate so 'rtho na ca vcyavcakatvavypremeti vilakaa evsau vypra iti yv nanveva m bhdvcakaaktistathpi ttparyaaktirbhaviyattyakyha--na ceti / blapriy tasminnarthe / prakanokti avagamakatvekti / abdasya gagdiabdasya / na vcakatvoktiryuktetyatra hetutvena svrthbhidhyineti pada vcakatvanirvacanaprvakama ayati---vcakatva htydi / tasyaiva abdasya gagdiabdasya / svrthe pravhdau / tadha tadabhipryeha / na vcyatvoktiryuktetyatra hetutvena prasiddhetydigrantha vcyatvalakaoktipurassarabhav trayati---vcyatva htydi / arthasya aityapvanatvde / abdntara aityapvanatvdiabdam / praktnugua vycae---prasiddhenetydi / vcakatayeti pritam / abhidhnntarea abdntarea aityapvanatvdiabdena / tatra veti / tatra vcyatve tannirpitamityartha / yogyatvamarhatvam / tenopalakitasyetyarthntarasyetyasya vieaa yogyatvenetyupalakae ttyeti bhva / nigamayati---na caivamitydi / artha aityapvanatvdyartham / abdasya gagdiabdasya / yogyatvenetyupalakae ttyeti vykhyntpratteratyanena tadanvayasya nirastatvttatpadam ti--yadtydi / yadi nstnyanena na caivavidhamitydyuktasynuvda / tasya aityapvanatvdyarthasya / viaykaraamiti / gagdiabdeneti ea / atha ceti vttisthacakrrthavivaraam / so 'rtha aityapvanatvdyartha / vypreetyanantara kintu vyprntareeti ea / tath ca phalitamha--ittydi / praktasandarbhnuguamavatrayati---nanvitydi / ttparyaaktirbhaviyatti / kaicidvidvadbhirsthitam / yairapyasatyatvamasy nbhyupeyate tairvkyrthapadrthayorghaatadupdnakraanyyo 'bhyu yathhi ghae nipanne tadupdnakran na pthagupalambhastathaiva vkye tadarthe v pr e tad vibhaktatayopalambhe vkyrthabuddhireva drbhavet / na tvea vcyavyagyayornyya, na hi vyagye pratyamne vcyabuddhirdrbhavati, locanam iykaraai. yairapti / bhaaprabhtibhi / tameva nyya vycae--yathhti / tadupdnakranmiti / samavyikrani kaplni anayokty nirpitni / saugatakpilamate tu yadyapyupdtavya ghaakle updnn na satt ekatra kaakayitvena vena tathpi pthaktay nstyupalambha ityatyae danta / drbhavediti /

arathaikatvasybhvditi bhva / blapriy arthntara iti ea / arthntaraprattyanukl vkyasya y aktiss ttparyaaktireva na tvadabhimateti bhva / vttau 'na ce'tydi / yath padrthe pratte ttparyaakty vkyrtho gamyate, tath vkyrthe pratte 'rthntara yartha / arthntara ttparyaaktigamya padasamudyagamyatvt, vkyrthavadityanumnamatra akitur na cetyatra hetumha--'yata' itydi / anena dntavaiamyditi heturdarita / 'asatyaive'ti / sphoarpavkyrthasyaiva satyatvditi bhva / locane--bhaaprabhtibhiriti / prabhtipadena naiyyikdn grahaam / samavyti / utpadyamna vastu yatra samavaita tatsamavyakraam / kaplni akalni / anayokty updnakaraaabdena / nirpitni daritni / nanu yairapti smnyenoktirna ghaate sautagakpilamatayorupdeyakle updnbhvditi a na sattetyatra hetumha--ekatretydi / ekatra saugatamate / kaoti / updnnmityanuajyate / yatsattatkaikamiti hi tanmatam / aparatra kpilamate / pirobhtatvena updnn tirobhvena / samdhatte--tathptydi / vttau 'vkya' itydi / yadyapi padrthavkyrthayoreva praktatva, tathpi padavkyagrahaa dntrtham / 'padatadarthn'miti / na pthagupalambha ityanuaga / vkye pratte tasmtpadn vkyrthe pratte tasmtpadrthanca pthaktay upalambho nst pthagupalambhe doa darayati--'tem' itydi / 'te' padatadarthnma / 'tad' tatprattikle / 'vibhaktatay' vkydvkyrthcca vibhgena / 'drbhavedi'ti / padrthapratterdre bhavedityartha / atra gamya hetu darayati locane--arthaikatvasybhvditi padrthavkyrthaprattyo vcy ya prakant / tasmdghaapradpanyyastayo, yathaiva hi pradpadvrema ghaaprattvutpanny na pradp dvadyvagyaprattau vcyvabhsa / yattu prathamoddyote 'yath padrthadvrea' itydyukta tadupyatvamtrtsmyavivakay / nanveva yugapadarthadvayayogitva vkyasya prpta tadbhve ca tasya vkyataiva vighaate, ekrthyalakaatvt; naia doa; guapradhnabhvena taryorvyavasthnt / vyagyasya hi kvacitprdhnya vcyasyopasarjanabhva locanam eva padrthavkyrthanyya prakte viaye nirktybhimat prakaakti sdhayitu taducita pradpaghaanyya prak yato 'sau padrthavkythanyyo neha yuktastasmt prakta nyya vykaramaprvaka drn va hti / nanu prvamuktam--- yath padrthadvrea vkyrtha sa pratyate / vkyrthaprvik tadvatpratipattasya vastuna // iti tatkatha sa eva nyya iha yatnena nirkta ityakyha--yattviti / taditi / na tu sarvat smyenetyartha / evamiti / pradpaghaavadyugapadubhayvabhsaprakreetyartha / tasy iti vkyaty / ekrthyalakaamarthaikatvddhi vkyamekamityuktam / sakt blapriy prayojanaikyasybhvdityartha / drbhvaca ne ityatastayo pthagupalambhonbhyupeya iti bhva /

prakte vieamha--'na tvea' itydi / kuta ityata ha--'na h'tydi / na hi drbhavatti ambandha / atra hetumha--'vcye'tydi / vcyena saha vyayasya pthakpratterityartha / locane 'tasmdi'tydigranthamavatrayati--evamitydi / praktanyya ghaapradpanyyam / vykaraaprvaka vivaraaprvakam / tadupyatvamtrtsmyetyatratyamtrapadavyvartya darayati--na tvitydi / aikrthyalakaamiti / eka artho yasya tasya bhva aikrthyam / asya lakaatve pramamha--arthaikatvditi / nanvekrthatva na lakaa lelakraviayasynekrthasypi vkyatvditi akmabhiprya i / yatraiva yadartha kvacidvcyasya prdhnyamaparasya guabhva / tatra vyagyaprdhnye dhvanirityuktameva; vcyaprdhnye tu prakrntara nirdekyate / tasmtsthitametat--vyagyaparatve 'pi kvyasya na vyagyasyvideyatvamapi tu vyagyatvameva / ki ca vyagyasya prdhnyenvivaky vcyatva tvadbhavadbhirnbhyupagantavyamatatparat tadasti tvadyvagya abdn kacidviaya iti / yatrpi tasya prdhnya tatrpi kimiti tasya svarpamapahnyate / locanam ruto hi abdo yatraiva samayasmti karoti sa cedanenaivgamita tadviramyavypr asmaran bahn yugapadayogtko 'rthabhedasyvasara / puna rutastu smto vpi nsviti bhva / tayoriti vcyavyagyayo / tatreti / ubhayo prakrayormadhydyad prathama prakra ityartha / prakrntaramiti / gubhtavyagyasajitam / vyagyatvameveti prakyatvamevetyartha / nanu yatpara abda sa abdrtha iti vyagyasya prghnye vcyatvameva nyyyam, tarhyaprd vyagyatvamiti cetsiddho na paka, etadha--kiceti / nanu prdhnye m bhdvyagyatvamityakyha--yatrpti / arthntaratva sambandhisambandhitvamanupayuktasamayatvamiti blapriy eva / samayasmti saketasmaraam / karoti udbodhakatvjjanayati / sa so 'rtha / anenaiva sakcchratena abdenaiva / avagamitacet prakaradisahakrema bodhito yadi / tat tarhi ko 'rthabhedasyvasara ityanensya sambandha / nanu samayasmaraacedarthvagame kraa, tarhi tnyapi bahni bhavantityaky tni kr alpdya nirkaroti--viramyavyprbhvditi / dvitya nirkaroti--samayetydi / nanu leaviaye vahvarthatva dyata ityata ha--punaritydi / rutastu smto vptyubhayatra abda iti ea / yadv ruta anusahita abda iti ea / smta artha iti ea / nsviti / prva abdo 'rtho v netyartha / tathca leasthale vty bodhdvkyatadartho bhinnau payorekatvacaupacrikamiti bhva / vttau 'naia doa' iti / na vkyabhedarpadoa ityartha / 'gue'ti / tathca vcyopasarjanako vyagyo vyagyopasarjanakavcyo vaika evrtho vkye na pratipdyat bhva / kicetydigranthamavatrayati locane--nanvitydi / nyyyamityanta prvapaka / tahyaprdhnye ki yuktamiti siddhnt pv prvapakia uttaramanuvadannha--vyagyatvam anenstitvaditydivttigrantho vivta / bhvamha--arthntaratvamitydi /

arthntaratva mukhrthabhinnrthatvam / sambandhisambandhitvamiti / eva tvadvcakatvdanyadeva vyajakatvam; itaca vcakatvdyvajakatvasynyatva yadvcaka arattu abdrayamarthraya ca abdrthayordvayorapi vyajakatvasya pratipditatvt / guavttistpacrea lakaay cobhayraypi bhavati / kintu tato 'pi vyajakatva svarpato viayataca bhidyate / rpabhedastvadayam--yadamukhyatay locanam vyagyaty nibandhana, tacca prdhnye 'pi v i svarpamaheyameveti bhva / etadupasaharati--evamiti / viayabhedena svarpabhedena cetayartha / tvaditi vaktavyntaramstrayati / tadevha--itaceti / anena smagrbhedtkraabhedo 'pyastti darayati / etacca vitatya dhvanilakae 'yatrrtha abdo v' iti vgrahaa, 'vyakta' iti dvirvacan hi prathamoddyota eva daritamiti punarna vistryate / eva viayabhedtsvarpabhedtkraabhedcca vcakatvnmukhytprakakatvasya bheda pratip yajakatvagauatvayo ko bheda ityakymukhydapi pratipdayitumha--guavttiriti / ubhayraypti abdrthray / blapriy abdasya sambandh vcyo lakyo vrtha tatsambandhitvamityartha / anena abdagamyatva daritam / arthntaratve hetumha--anupayuktasamayatvamiti / saketagrahnapekaprattiviayatvamityartha / itti / etantrayamityartha / nanvetadastu tata prakte kimityata ha--taccetydi / prdhnye 'pti / vyagyasyeti ea / vaktavyntaramstrayatti / prthamyrthakatvttvacchabdasyeti bhva / tadeveti / vaktavyntaramevetyartha / vttvita ityanena yaditydivakyama rayabhedarpo hetu parmyata ityakipretya vy smagrbhedditi / sahakrivargabheddityartha / vttvrayaabdena kraamucyata ityha--kraabhedo 'diti / sahakrivargabheddityartha / vttvrayaabdena kraamucyata ityha-kraabhedo 'pti / arthasya vayajakatvrayatva abdyattameveti yadyapi abda eva vcakatvasyeva vyajakatv khya raya iti kraaikyamasti, tathpi sahakribhedtkraarpasya abdasya bhedo 'ptyar abdrthayoritydervivaraam---etaccetydi / 'guavttistvi'tydigrantha vttnuvdaprvakamavatrayati--evamitydin / eva mukhydvcakatvdabheda pratipdya amukhydapi pratipdayitumheti sambandha / kimidn tatpratipdanamityata ukta ubhayrayatvviedityrabhyakayetyantagrantha tarhti / yadi vcakatvavyajakatvayorbheda, tarhityartha / ka iti / netyartha / upacralakarpobhayetyarthabhrama sydaya ubhayrayetyetadvycae--abdetydi / upacrea lakaay vypro guavtti prasiddh / vyajakatva tu mukhyatayaiva abdasya vypra / na hyarthdyvagyatrayaprattiry tasy amukhyatva mangapi lakyate / aya cnya svarpabheda---yadguavttigmukhyatvena vyavasthita vcakatvamevocyate / vyajakatva tu vcakatvdatyanta vibhinnameva / etacca pratipditam / aya cparo rpabhedo yadguavttau yadrtho 'rthntaramupalakayati / tadopalakayrthtman pariata evasau sampadyate / yath 'gagy ghoa' itydau / vyajakatvamrge tu yadrtho 'rthntara dyotayati tad svarpa prakayannevsvanyasya p radpavat / yath--'llkamalapatri gaaymsa prvat' itydau /

yadi ca yatrtirasktasvaprattirartho 'rthntara lakayati tatra lakavyavahra kriyat ti lakaaiva mukhya abdavypra iti prptam / yasmtpryea vkyn vcyavyatiriktattparyaviayrthvabhsitvam / locanam upacralakaayo prathamoddyota eva vibhajya nirta svarpamiti na punarlikhyate mukhyatayaiveti / askhaladgatitvenetyartha / vyagyatrayamiti / vastvalakrarastmakam / vcakatvameveti / tatrpi hi tathaiva samayopayogo 'styevetyartha / pratipditamiti / idnmeva / pariata iti / svena rpenirbhsamna ityartha / blapriy ca y guavtti s ubhayraypti vttau yojaneti bhva / prvamukta smrayati--upacralakaayoriti / mukhyatayaivetyatra mukhyateva praktnurodhena vycae--askhalavadgatitveneti vcakatvam guavttirityetadvivaoti--tatrptydi / tatrpi guavttvapi / tathaiva yathvcakatve tathaiva / samayopayoga saketagrahaopayoga / astyevetyartha iti / guavtterabhidheyvinbhtaprattitvditi bhva / vttau 'yadrtho 'rthntaram' iti / 'artha' pravhdi / 'arthntara' trdikam / parimo nma prvarpaparitygena rpntarpatti / pariatapada praktnurodhena vycae locane--svenetydi / vttau 'as'viti / pravhdyartha ityartha / 'yadrtha' iti / 'artha' llkamalapatragaandi / 'arthntara' lajjdikam / 'svarpa prakayanneve' tydaudntamha--'pradpavadi'ti / artho 'rthntara dyotayattyuktasyodharaamha--'yathlle'tydi / mbhdatyantatirasktavcyasthale guavttivalyajakatvayo svarpbheda, tadanyasthale na 'pi yadrtho vyagyatraya prakayati tad abdasya kdo vypra / ucyate-prakradyavacchinnaabdavaenaivrthasya tathvidha vyajakatvamiti abdasya tatropayoga hnyate / viayabhedo 'pi guavttivyajakatvayo spaa eva / yato vyajakatvasya rasdayo 'lakravie vyagyarpvacchinna vastu ceti traya viaya tatra rasdiprattirguavttiriti locanam kda iti mukhyo v na v prakrntarbhvt / makhyatve vcakatvamanyath guavtti, guonimitta sdydi taddvrik vtti abdasya v mukhya evsau vypra smagrobhedcca vcakatvdyvatiricyata ityabhiprayeha--ucyata iti evamaskhaladgatitvt kathacidapi / samaynupayogtpthagbhsamnatvcceti tribhi prakrai prakakatvasyaitadvipartarpatr a vykhyya viayabhedamapyha--viayabhedo 'pti / vastumtra guavtterapi viaya ityabhipryea vieayati--vyagyarpvacchinnamiti / blapriy tu sydityakya pariharati--'yadi ce' tydi / 'lakavyavahra' iti / na vyajakatvavyavahra iti ea / mukhya abdavypro lakaaiveti sambandha / 'iti prptam' iti / syditi ea / atra hetumha--'yasmdi'tydi / uktamasahamnasya pratibandy pratyavasthnam--'nanvi'tydi / tadabhiprya vycae locane--mukhy vetydi / kalpntarkarae hetumha--prakrntarbhvditi / tasminsati ki sydityata kramea daamha--mukhyatva itydi /

amukhyatve guavttitva guavttiabdrthavivaraena sdhayati--guo nimittamitydi / ucyata itydigranthasya bhvamha--mukhya itydi / asau vypra abdavypra / nanu mukhyatve vcakatvdabhedassydityata ha--smagrbhedditi / vttau 'prakrae' tydin smagrbheda pradarita. 'tatre'ti / arthena vyagyatrayaprakanasthala ityartha / 'upayoga' iti / vyajakatvalakaopayoga ityartha / guavttivyajakatvayo svarpabhedahetn bahugranthoktn sugrahatvyaikagranthena vtyabhi pasaharannuttaragrantha ttparyoktyvatrayati--evamitydi / askhaladgatitvditi / skhaladgatitvbhvdityartha / kathacidaptydi / asaketitrthapratipdakatvdityartha / pthagiti / vcyrthtpthagityartha / tribhi prakrairityasya guavttessvarpabhedamityanena sambandha / etaditi / etadviparta rpatraya skhaladgatitvdika yasystasy ityartha / guavtte guavttita / vyagyetydivieaasya phalamha--vastumtramiti / eva vieae 'pi katha guavttiviayavyvttirityatasttparyamha--vyajakatvasyetydi / na kenaciducyate na ca akyate vaktum / vyagylakraprattirapi tathaiva / vastucrutvaprattaye svaabdnabhidheyatvena yatpratipipdayitumiyate tadvyagyam / tacca na sarva guavtterviaya prasidydhanuroghbhymapi gaun abdn prayogadaran tathokta prk / yadapi ca guavtterviayastadapi ca vyajakatvnupraveena / tasmdguavtterapi vyajakatvasytyantavilakaatvam / locanam vyajakatvasya yo viaya sa guavtterna viaya anyaca tasy viayabhedo yojya ama prakramha--tatreti / na ca akyata iti / lakasmagnystatrvidyamnatvditi hi prvamevoktam / tathaiveti / na tatra guavttiryuktetyartha / vastuno yatprva vieaa kta tadyvcae--crutvaprattaya iti / na sarvamiti / kicittu bhavati / yath--'nivsndha ivdara' iti / yaduktam---'kasyaciddhvanibhedasya s tu sydupalakaam' iti / prasiddhito lvaydaya abd, vttnurodhavyavahrnurodhde 'vadati bisinpatrraayana pragiti / prathamoddyote 'rh ye viaye 'nyatra' ityatrntare / na sarvamiti yathsmbhirvykhyta tath sphuayati--yadapi ceti / guavtteriti pacam / adhunetararpopajvakatvena taditarasmttaditararpopajvakatvena ca taditarasmdityanena p ryyea vcakatvdguavtteca blapriy vastumtra bhavatu guavtterviaya vyagyatvva ato vyagyatva vyajanvypraviayatvamityartha / anyaceti / prathamodyotoktacetyartha / tasy guavttita / yojya atrnusandhtavya / na ca akyate vaktumityatra gamya hetumha--lakaetydi / tathaivetyetatttparyato vycae--netydi / vieaamiti / vyagyarpvacchinnamiti vieaamityartha / vttau 'rasdipratti' riti / rasdiprattiheturityartha / 'vastvi'tydi / yadvastviti sambandha /

'crutve'ti / kvyacrutvetyartha / 'tadvyagyam' iti / tathvidha vyagya vyagyarpvacchinnamityanena vivakitamityartha / sarvamityanena gamyamha locane--kicittviti / yaduktamiti / yasmduktamityartha / prasidhyanurodhbhymityetadvivoti--prasiddhita itydi / prasiddhita rhita / yath vykhytamiti / kicittu bhavatti vykhytam / sphuayatti / svayamiti ea / guavtteraptyatra ahbhramassydata ha--pacamti / vcakatvetydigrantha bhedapradaranaparatay vykhysyannavatrayati---adhunetydi / itareti / itararpa guavttistadupajvakatvena tatsamrayatvenetyartha / taditarasmditi / vcakatvdityartha / taditaretydi / taditararpa vcakatva tadupajvakatvenetyartha / vcakatvaguavttivilakaasypi ca tasya tadubhayrayatvena vyavasthnam / vyajakatva hi kvacidvcakatvrayea vyavatihate, yath vivakitnyaparavcye dhvanau / kvacittu guavttyrayea yath avivakitavcye dhvanau / tadubhayrayatvapratipdanyaiva ca dhvane prathamatara dvau prabhedvupanyastau / tadubhayritatvcca tadekarpatva tasya na akyate vaktum / yasmnna tadvcakatvaikarpameva, kvacillakarayea vtte / na ca lakaaikarpamevnyatra locanam dvitaydapi bhinna vyajakatvamityupapdayati--vca / co 'vadhrae bhinnakrama, apiabdo 'pi na kevala prvokto hetukalpo yvattadubhayraya hyopacrrayatvena yadvyavasthna tadapi vcakaguavttivilakaasyaiveti vyptighaanam tenya ttparyrtha--tadubhayrayatvena vyavasthnttadubhayavailakayamiti / evadeva vibhajyate--vyajakatva iti / prathamataramiti / prathamoddyote 'sa ca' itydin granthena / hetvantaramapi scayati---na ceti / vcakatvagauatvobhayavttntavailakayditi blapriy taditarasmditi / gumavttiprakrdityartha / ubhayanna bhinnamiti ea / paryyea kramea / ca iti / 'vilakaasypi ce'tyatratyacakra ityartha / bhinnakrama iti / vilakaasyetyanena yojya ityartha / apiabdo 'pti / bhinnakrama ityanuajyate / kvacidgranthe tath phaca / apiabdasya vyavasthnamityanena sambandha iti bhva / apiabdagamyamarthamha--na kevalamitydi / tadubhayrayatvenetyasya vivaraam--mukhyetydi / vcakatvaguavtyubhayrayatvenetyartha / iti vyptighaanamiti / yadyadrayatvenvatihate tattadvilakaamiti vyptirdaritetyartha / tadubhayrayatveneti / vyajakatavasyeti ea / vyajakatva vcakatvdguavtteca vilakaa tadubhayrayatvenvasthndityartha / etadeveti / uktamevetyartha / vibhajate vibhajya darayati / prathamataramiti /

dvityodyotpekay tarapa prayoga iti vycae---prathameti / vttau 'na ce'tydi / tadityanuajyate / vyajakatvamityartha / 'ubhayadharmatvenaiva' vcakatvaguavtyubhayrayatvena hetunaiva / 'tadekaikarpa na bhavati' vcakatvdibhinna bhavati / iti ma ceti sambandha / 'yvadi'tydi / yvat kintu / 'vcakatve'ti / vcakatvalakadirpai rahit ye abd taddharmatvenptyartha / tattadekaikarpa na bhavattyasynuaga / na cobhayetydigranthamavatrayati locane--hetvantaramitydi / ukte sdhye iti vcakatvrayea vyavasthnt / na cobhayadharmatvenaiva tadekaikarpa na bhavati / yvadvcakatvalakadirparahitaabdadharmatvenpi / tathhi gtadhvannmapi vyajakatvamasti rasdiviayam / na ca te vcakatva laka v kathacillakyate / abddanyatrpi viaye vyajakatvasya darandvcakatvdiabdadharmaprakratvamayukta vakt yadi ca vcakatvalakadn abdaprakr prasiddhaprakravilakaatve 'pi vyajakatvas prakratvamayukta vaktum / yadi ca vcakatvalakadn abdaprakr prasiddhaprakravilakaatve 'pi vyajakatva tacchabdasyaiva prakratvena kasmnna parikalpyate / locanam scito hetu / tameva / prakayati--tathhtydin / temiti / gtdiabdnm / hetvantaramapi scayati--abddanyatreti / vcakatvagauatvbhymanyadvyajakatva abddanyatrpi vartamnatvtprameyatvdivaditi het nanvanyatrvcake yadvyajakatva tadbhavatu vcakatvdervilakaam, vcake tu yadvyajakat akaamevstvityakyha---yadti / dipadena gaua ghyate / abdasyaiveti / blapriy ea / tameva hetu sphuayati--vcakatvetydi / vcakatvagauatvobhayasya yo vttnta tadvailakayttadubhayarahitavttitvdityartha / gauatveti / lkaikatvasypyupalakaam / abdditydidarandityantagrantho na prvnvay, kintu uttarnvaytyayenvatrayati--het tameva hetvantaramavayavntarea saha darayati--vcakatvetydi / bhinnamityanta vcakatvdiabdadharmaprakratvamaakya vaktumityasya vivaraam / nanvitydi / avcaka iti / gtadhvanydvityartha / avilakaamiti / vcakatvderityanuaga / gauamiti / gauvttirityartha / vttau 'abdaprakrm' iti nirdhrae ah, prakratvenetyanensya sambandha / abdaprakr madhye ya prakrastatvenetyartha / 'prasiddhaprakravilaatve 'p'ti / vyajakatvasya prasiddhaprakrebhyo vcakatvdibhyo vailakaye vastutassatyaptyartha / 'tadi'ti / tarhityartha / 'abdasyaiva prakratvene'ti abdvntarabhedatvenetyartha / 'kasmnna parikalpya' iti / parikalpana tadeva bde vyavahre traya prakr---vcakatva guavttirvyajakatva ca tatra vyajakatve yad vyagyaprdhnya tad dhvani, tasya cvivakitavcyo vivakitnyap prabhedvanukrntau prathamatara tau savistara nirtau /

anyo bryt--nanu vivakitnyaparavcye dhvanau guavttit locanam vyajakatva vcakatvm au kalpyete tarhi vyajakatva abda ityapa paryyat kasmnna kalpyate, icchy avyhatatv vyajakatvasya tu vivikta svarpa darita tadviayntare katha viparyastatm / eva hi parvatagato dhmo 'nagnijo 'pi syditi bhva / adhunopapdita vibhgamupasaharati--tadevamiti / vyavahragrahaena samudraghodn vyudasyati / nanu vcaktvarpopajvakatvdguavttyanujvakatvditi ca hetudvaya yadukta tadavivakita ha na bhavati tasya lakaaikaarratvdityabhipryeopakramate--anyobryditi / yadyapi ca tasya tadubhayrayatvena vyavasthnditi brvat nirtacaramevaitat, tathpi g ivakitavcyasya ca durnirpa vailakaya ya payati ta pratyaknivrartho 'yamupa blapriy sydityartha / vivoti locane--vyajakatvamitydi / itti / itiabdvityartha / paryyau ekrthakau / ityapti / ityanayoraptyartha / astu paryyatetyata ha--vyajakatvasyetydi / vivikta vcakatvderviviktam / daritamiti / gtadhvanydviti bhva / ataca vcakatvdirpea parikalpanamayuktamityha--taditydi / tadviayntara iti / vcakagata vyajakatvamityartha / katha viparyasyatmiti / vcakatvdirpeeti ea / eva htydi / vcakraya vyajakatva vcakatvdimla na cetparvatagato dhmo 'nagnijaca sydato vipa i bhva / vibhgamupasaharatti / vcakatvaguavttibhy vibhaktatay vyajakatvasya pratipditatvtprakratrayamupapdatame bhva / vyudasyatti / samudraghoderabhidhyakatvbhvdati bhva / ttparyanto 'vatrayati nanvitydi / upajvatyapekata ityupajvakamanusannidhau jvattyanujvakam / vcakatvetydi nvcakatvaguavtyubhayrayatvameve daadnynditam / yathoktrthobhayrayatvahetunaivsya codyasya parihtatvtpunastadudbhvanaparihrvanarth pariharati--yadyaptydi / la avivakitavcyasyeti dhvaneea riti yo vailakaya durnirpa payati, ta pratti sa aketi / vailakayadurnirpatvaketyartha / nstti yaducyate tadyuktam / yasmdvcyavcakaprattiprvik yatrrthntarapratipattistatra katha guavttivyavahra, d nimittena kenacidviayntare abda ropyate atyantatirasktasvrtha yath--'agnirmava ad v svrthamaenparityajastatsambandhadvrea viayntaramkrmati, locanam ata evdy ya dvityabhedkepa / vivakitnyaparavcya itydin parbhyupagamasya svgkr daryate / guavttivyavahrbhve hetu darayitu tasy eva guavttestvadvttnta darayati--na h guatay vttirvypro guavtti guena nimittena sdydin ca vtti arthntaraviaye ' uma darayati / yad v svrthamiti blapriy ayamupakrama vttikropakrama / atropaambhakamha--ata evetydi / dyabhedasya vivakitnyaparavcyasya / dvityabhedeti / avivakitavcyetyartha / atra hetu darayati--vivakitetydi / na htydigranthasya phala darayannavatrayati--guavtttydi / hetu darayitumiti / vivakitnyaparavcya iti ea /

gaumalkaikobhayasdhraa guavttiabdrthamha--guatayetydi / guatay apradhnatay / abhidhvttirhi pradhnabht / vypra iti / abdasyeti / ea / anena gauasya lkaikasya ca sagraha / gaue guavttiabdasyrthntaracha--guenetydi / guenetyasya vivaraam--sdydineti / nimitteneti ttyrthakathanam / uktasyaiva vivaraam--arthntaraviaye 'ptydi / arthntarameva viayastasmin / iti gaua yath--'gagy ghoa' itydau / tadvivakitavcyatvamupapdyate / ata eva ca vivakitnyaparavcye dhvanau vcyavcakayodvayorapi svarpaprattirarthvagaman iti vyajakatvavyavahro yuktyanurodh / svarpa prakayannepa parvabhsako vyajaka ityucyate, tathvidhe viaye vcakatvasyaiva amiti guavttivyavahro niyamenaiva na akyate kartum / locanam laka darayati / anena bhedadvayena na ca svktamavivakitavcyabhedadvaytmakamiti scayati / ata eva atyantatirasktasvrthaabdena viayntaramkrmati cetyanena abdena tadeva bhedad arayati--ata eva ceti / yata eva na tatroktatahetubaldguavttavyavahro nyyyastata ityartha / yukti lokaprasiddhirpmabdhit darayati--svarpamiti / ucyata iti pradpdi, indriydestu karaatvnna vyajakatva prattyutpattau / blapriy darayattydi / uktaguavttiabdrthbhipryea 'yad nimittene' tydigranthena gau 'yad v svrthami' rayattyartha / nanu guavtterbahurpatve 'pi kimitda bhedadvaya sodharaa daritamityata ha--anenet anena daritena / scayattyatra gamakamha--ata evetydi / tadeva bhedadvayamiti / avivakitavcyabhedadvayamevetyartha / vttau 'na h' tydi / vivakitavcyatva tad na hyupapadyata iti sambandha / 'viayntare' gagdiabdamukhyrthamityartha / 'aenparityajanni'ti / gagdiabdo hi gagtratvdin kevalatratvdin v gagystrameva lakayattyato'ena 'tatsambandhadvree'ti / smpyarpasvrthasambanghena nimittenetyartha / 'viayntara' trdikam / 'krmati' svaviayampdayati / abda ityanuaga, gagdiabda ityartha / locane--yuktimiti / yuktyanurodhtyatrokt yuktimityartha / prayati--pradpdiriti / nanu vyajakatva jpakatva, tattu mukhyamindriydestata ki sahakribhtapradpdigraha driydestviti / dipadena ligdergrahaam / prattyutpattau karaatvdvyajakatva neti sambandha / vttau 'tathvidhe viaya' iti / vcyavcakaprattiprvakaprattivaaye 'rthntara ityartha / 'vcakatvasyaive'ti vcakatvrayyevetyartha / 'katha bhidyata' iti / na bhidyata ityartha / atra hetumha--'tasye' tydi / avivakitavcyastu dhvanirguavtte katha bhidyate / tasya prabhedadvaye guavttiprabhedadvayarpat lakyata eva yata / ayamapi na doa. yasmdavivakitavcyo dhvanirgumavttimrgrayo 'pi bhavati na tu guav guavattirhi vyajakatvnypi dyate /

vyajakatva ca yathoktacrutvahetu locanam evamabhyupagama pradarakepa darayati---av i / tuabda prvasmdviea dyotayati / tasyeti / avivakitavcyasya yatprabhedadvaya tasmin gaumalkaikatvtmaka prakradvaya lakyate tyartha / etatpariharati--ayamapti / gumavtteryomrga prabhedadvaya sa rayo nimittatay prkkakynive yasyetyartha / etacca prvameva nirtam / tdrpybhve hetumha--guavttiriti / gaualkaikarpobhay aptyartha / nanu vyajaktvena katha ny guvttirbhavati, yata prvamevoktam-- mukhy vtti pari ranam / yaduddiya phala tatra abdo naiva skhaladgati // iti / na hi prayojananya upacra prayojananive ca vyajanavypra iti bhavadbhirevbhydh irntisthnarpa tatra nsttyha--vyajakatva ceti / blapriy locane---darayatti / prvapakti ea / guavtttydervivaraam--gauetydi / lakyata ityasyrthntarabhramanodanya vivoti--nirbhsyata iti / na htydinoktaprakreoti ea. prkkakyeti / vyajanta prvakakyetyartha / prvameveti / na htydigranthe 'bhrama dhrmike' tydigthvykhynvasare vetyartha / tdrpybhva iti / guavttirpatvbhva ityartha / nanu guavttirhi vyajakatvanypi dyata ityanenaivvivikitavcyasya guavttirpatvb etydigrantha kimartha ityatastadgranthamavatrayata--nanvitydi / nanu prvoktiranyaparaivstvityata ha--na htydi / ittydi / anyavkya tihatu iti bhavadbhirevbhyadhyi cetyartha / abhimatamityasyaiva vivaraam--virntisthnarpamiti / tatreti / guavttimtra ityartha / nstti / vyajakatva na vyajanakaraatvamtramatra vivakita, kintu virntisthnabhtavyajanaka tattu crutvahetuvyagyavyajana vin na bhavattyartha / vyajakatvanypi dyata ityuktasyaiva vivaraa vttau 'guavttistvi'tydi / guavttistu vcyadharmrayeaiva vyagyamtrrayea ca sambhavata / s abedopacrarp yathetydyanvayo yptydivkye vcyetydervyagyetydecnuagaca bod tatra vcyadharmrayeetyetatpraktnugua vivoti locane---vcyaviayo yo dharma iti / vyagya vin na vyavatihate / guavttistu vcyadharmrayeaiva vyagyamtrrayea cbhedopacrarp sambhavati, yat-dra evsy mukhamitydau / yath ca 'priye jane nsti punaruktam' itydau / ypi lakaarp guavtti spyupalakayrthasabandhamtrrayea crurpavyagyapratt au viaye / locanam vcyadharmeti / vcyaviayo yo dharmo 'bhidhvyprastasyrayea tadupabhayetyartha / rutrthapattvivrthntararasybhidheyrthontarasybhidheyrthopapdna eva paryavasnd tatra gaumasyodharaamha--yatheti / dvityamapi prakra vyajakatvanya nidarayitumupakramate--ypti / crurpa virntisthna, tadabhve sa vyajakatvavypro naivonmlati, pratyvttya vcya havaprktapuruavat / blapriy vcakasyeti ea / bhvrthavivaraam--tadupabhayeti / abhidheyrthopabhayetya / katha guavttestadupabharthatvamityatassadntamha--rutetydi / yath pno devadatto div na bhukta itydau rutasya pnatvde rupapdakatay rtribhojan

/ kalpitasya tasyrthntarasya pnatvdyupapdana eva paryavasnaca tath guavttisthale 'r lakyasya padntarbhidheyrthopapdana eva varyavasitiryatastasmdityartha / vttau 'vyagyamtrrayee'tyatra mtrapadena crutvaheturmukhyavyagaya vyvartyate / 'priye jana'iti / priya iti tkatvdatydivadguarpahetukathana punaruktapadennupdeyatva lakyata iti edharaeu tkatvdigunmdhikya vyagya, tattu na crutvakrti bhva / 'upalakaye'ti / upalayo lakyo yo 'rtho majasthablakdistena saha yassambandha dhrdheyabhvdirmac ya tanmtrrayeetyartha / mtrapadavyvartyakathana 'crurpe'tydi / 'mac' iti / atra macasthablakn bahutvdaka vyagya tadapi na crutvakri / 'crurpa'mityetadvivoti locane--virntta / nanu vinpi cruvyagyapratti vyajanvypro bhavatvityata ha--tadabhva itydi / tadabhve cruvyagybhve / sa lakamlaka / unmlati prakate / kuta ityata ha--pratyvtyetydi / kaeti / kaa eva do naaca divyavibhavo yasya sa tathvidho ya prkto daridra purua tad tasya yath pratyvtya prktavibhva eva tath vyajanvyprasya yatra tu s crurpavya vyajakatvnupraveenaiva vcakatvavat / asambhavin crthena yatra vyavahra, yath---'suvarapup pthivm' itydau tatra crur prayojiketi tathvidhe 'pi locanam nanu yatra vyagye 'rthe virntistatra ki kartavyami tyakyha--yatra tviti / asti tatrparo vyajanavypra parasphua evetyartha / dnta pargktamevha---vcakatvavaditi / vcakatve hi tvayaivgkto vyajanavypra prathama dhvaniprabhedamapratycakaeneti b kica vastvantare mukhye sambhavati sambhavadeva vastvantara mukhyamevropyate viayntar amtratastvropavyavahra iti jvitamupacrasya, suvarapup tu mlata evsambhavttadu ka ropavyavahra; 'suvarapup pthivm' iti hi sydropa, tasmdatra vyajanavypra vahra, sa para vyajanavyprnarodhitayottihati / tadha--asambhavineti / prayojiketi / vyagyameva hi prayojanarpa prattivirmasthmropite tvasambhavati pratitivirntira / blapriy vcyrtha eva virntiryatastasmdityrtha / vttau 'yatre'tydi / 'se'ti / guavttirityartha / 'vyajakatvnupraveenaive'ti / bhavatti ea / granthametamavatrayati---nanvitydi / apara iti / crurpavyagyapratyyakatvdvilakama ityartha / prathamamiti / vivakitnyaparavcyamityartha / apratycakena abhyupagacchat / asambhavinetydigrantha ttparyato 'vatrayati--kicetydi / asambhavin ceti cakra kicetyanena vykhyta / vastvantara itydi / adhihnropyayorubhayorapi sambhave satyevropa ityartha / yath mavakdvagnyde / nanu tayorubhayossatve kuta ropavyavahra ityata ha---viayntaramtrata iti / viayntaratvamtreetyartha / vastutastayoraikybhvditi bhva / ittydi / svatassatorropydhihnayorekasminnanyasyropa itdamupacrasya mukhya jvitamityartha astvetattata kimata ha-suvarapupmitydi /

mlata eva atyarthameva / taduccayanasya suvarapupoccayanasya / tatra suvarapupmitydyudharaasthale / ka iti / nirjva ityartha / nanu tarhi suvarapup pthivmiti prayoga kathamupapadyata ityata ha--suvaretydi / ityropassyddhti sambandha. tadropa vin tasya mahkaviprayogasynirvhditi bhva / phalitamha--tasmditydi / ropavyavahra iti / ropamlakaguavttivyavahra ityartha / tadheti / uktbhipryehetyartha. vttau 'prayojike'tyasya vyavahraprayojiketyartha / crurpetydigranthasya bhvrthamha--vyagyamitydi / prayojanarpamiti hetugarbha vieaam / nanvasambhavadapi viaye guavttau satymapi dhvanivyavahra eva yuktyanurodh / tasmdavivakitavcye dhvanau dvayorapi prabhedayorvyajakatvavievii gumavttirna tu ahdayhldin pratyamn prattihetutvdviyantare locanam satymapti / vyajanavyprasampattaye kaamtramavalambitymiti bhva. tasmditi / vyajakatvalakao yo vieastenvii avidyamna viia vieo bhedana yasy vyaja yadi v vyajakatvalakaena vypravieemvii nyakktasvbhv samantdvypt / tadeketi / tena vyajakatvalakaena sahaika rpa yasy s tathvidh na bhavati / avivakitavcye vyajakatva guavtte pthakcruprattihetutvt vivakitavcyanihavyaj ecruprattihetutvamastti blapriy vyagyamtrnvitamropitameva prattivirntisthnama asamrayaenetyata ha--ropita itydi / asambhavatti hetugarbham / kaamtramavalambitymityanena guavttiviayabhtrthasyvntarattparyagocaratva dari vttau 'tathvidhe viaya' iti / asambhavadarthakavkya ityartha / upasaharati--'tasmdi'tydi / vyajakatvavieviietyetatpraktnuguye vycae--vyajakatvetydi / teneti karae tty / vivaraena siddha phalitrthamha---vyajakatvamitydi / tasy guavtte / bheda avntaradharma. vyajakatvaguavtyo pratipditabhedopasahraparatayaiva vykhy yasynyprdhnyasya ca pratipditasyopasahraparataypyeta grantha vycae--yadi vety yadi v atha ca / vii vieit na bhavattyaviia / yadv viia viea dara avidyamna viia yasysseti vyatpattimabhipretyha--nyakk vyajakatvavieeviieti vigraha dhtn bahvarthacbhipretya prakrntaramha--sam yadivetyanuaga / nanu tathpi guavttervyajakatvaikarpatvamastviti akymukta, na tu tadekarpeti tadv i / tadekarpatvbhve hetu--'sahdaye'tydi / netyasynuaga / yato guavtti sahdayahdayhldin pratyamn ca na bhavatyato na tadekarpeti sambandh vyagyagata sahdayahdayhdakatva pratyamnatvaca vyajakatve samropya guavttesta atva niiddhamiti bodhyam / eva guavttervyajakatvaikarpatvbhvapratipdanena vyajakatvasya guavttibhinnatva, ra hetupradaraka prattihetutvditi grantha, crutvaprattihetutvditi tadartha, vyaja i ea / tathcya prayoga ityayenha locane--avivakitavcya itydi / pthagiti bhinnamityartha / vttau 'tadrpanyy' iti / crutvaprattihetutvanyy ityartha / guavtterityanuaga / granthametamuktnumnopayogitayvatrayati--na htydi / tadrpanyy darant / etacca sarve prvascitamapi sphuataraprattaye punaruktam / api ca vyajakatvalakao ya abdrthayorgharma sa prasiddhasambandhnurodhti na kasyci

yatmarbahati / abdrtharyorhi prasiddho ya sambandho vcyavcakabhvkhystamanurundhna eva vyajakatva grantarasambandhdaupdhika pravartate / ata eva vcakatvttasya viea vcakatva hi abdavieasya niyata tm vyutpattikldrab ya prasiddhatvt / sa tvaniyata, aupdhikatvt / locanam darayati---viayntara iti / agnirvauritydau / prgiti prathamoddyote / niyatasvabhvcca vcyavcakatvdaupdhikatvenniyata vyajakatva katha na bhinnanimitta i--api ceti / aupdhika iti / vyajakatvavaicitrya yatprvamukta tatkta ityartha / ata eva samayaniyamitdabhidhvyprdvilakaa iti yvat / etadeva blapriy viayntara ityasya vivaraam--agnirvauritydviti / athpi cetydigrantho 'bhvavdina prati sthnikhanananyyena vyajakatvasdhaka ityabhi niyatetydi / niyatasvbhvditi / vcakatva hi samaypekatvena niyatasvarpamiti bhva / aniyatatve hetu--aupdhikatveneti / kathamitydi / vcakatvdvyajakatvasya pravtternimitta bhinnamevetyartha / vttau 'smagryantare'tydi / 'smagnyantarasambandht' prakaradermukhyasmaganyssannidhnt / 'aupdhika pravartate' aupdhikassannullasattyartha / atropdhiabdennyvntarasmagrvivakitetyayena vivoti--vyajakatvetydi / vyajakatve yadvaicitrya vcyavkayorguatvaprdhnydi / nanu smagryantarasambandhajanitatve 'pyaya vypro vcakavypratvdabhidhaivstvityata vetydi / ata eva yatasmmagryantarasambandhdaupdhiko janitastata evetyartha / etadeva uktameva / vttau 'abdavieasye'ti / sktsamaypekiaabdasyetyartha / 'tm' svabhva / 'vyutpattikldi'ti / saketakldityartha / tath phaca / 'tadi'ti abdetyartha / 'tasya' vcakatvasya / 'sa tvi'ti / vyajakatvavyprastvityartha / 'prakaradyavacchedena' prakaradisahakrea / prakaradyavacchedena tasya pratteritarath tvapratte / nanu yadyaniyatastatki tasya svarpaparkay / naia doa; yata abdtmani tasyniyatatvam, na tu sve viaye vyagyalakae / ligatvanyyacsya vyajakabhvasya lakyate, yath ligatvamrayevaniyatvabhsam, icch cri ca / tathaiveda yath darita locanam saphuayati--ata eveti / aupdhikatva darayati--prakaradti / ki tasyeti / aniyatatvdyathruci kalpyeta pramrthika rpa nstti; na cvastuna parkopapadyata i abdtmanti / saketspade padasvarpamtra ityartha / rayeviti / na hi dhme vahnigamakatva sadtanam,anyagamakatvasya vahnyagamakatvasya ca darant / icchdnatvditi / icchtra pakadharmatvajijsvyptisusmrprabhti / svaviayeti / blapriy 'tasya' vyajakatvasya / 'pratte' unmet /

prakaradntydigrantho na hetvantarapradaraka, kintvaupdhikatvdityuktasyaiva vivaraa locane--aupdhikatva darayatti / vttau yadyaniyata' iti / sa ityanuajyate / tasya vyajakatvasya / locane bhvamha--aniyatatvditydi / aniyatatvt abhidhvanniyatatvbhvt / kalpyeteti / tatsvarpamiti ea / atra hetumha--pramrthikamitydi / pramrthika anugatam / itti hetau / ki tata ityata ha--na cetydi / gaganravindderapi parkyatvaprasagditi bhva / abdtmanyanena vivakita vycae--saketspada itydi / mtrapadenrthasya vyavaccheda / vttau 'tasye'ti / vyajakatvasyetyartha / 'na tvi'tydi / tasyniyatatvamityanuajyate / sve svasambandhini / 'vyagyalakae viaye' vyagyrthe / yasya yaraya vyagyo 'rtho vidyate tasya tasya vyajakatvamityevamarthaviaye niyatatv a vyajakatvasystyevetyartha / atra dntakathanam--ligatve'tydi / 'ligatvanyya' ligatvasmyam / 'ligatva' vahnydijpakatvam / 'rayeu' dhmdiu / aniyatvabhsamityetadvivoti locane--na htydi / na hi sadtanamityatra hetumha---anyetydi / anyeti / vahnyatiriktetyartha / vahnyagamakatvasyeti / kadcidvahnigamakatvbhvasyetyartha / darant anubhavt / icchdhnatvdityatrecchpada praktnuguatay vykhyti--icchetydi / pakadharmat vypyasya pakavttit vyajakatvam / abdtmanyaniyatatvdeva ca tasya vcakatvaprakrat na aky kalpayitum / yadi hi vcakatvaprakrat tasya bhavettacchabdtmani niyatatpi sydvcakatvavat / sa ca tathvidha aupdhiko dharma abdnmautpattikaabdrthasambanthavdin vkyatattvavi yorvkyayorvieamabhidadhat niyamenbhyupagantavya, tadanabhyupagame hi tasya abdrthas dhanityatve satyapyapaurueyapaurueyayorvkyayorarthapratipdane locanam svasminviaye ca ghte trairpydau na vyabhicarati / na kasyacidvimatimetti yadukta tatsphuayati--sa ceti / vyajakatvalakaa ityartha / autpattiketi / janman dvityo bhvavikra sattrpa smpyllato vnutpatti, blapriy tasy jijs vyptisusmr hetau sdhyasya y vypti, tatsmaraecch / prabhtipadena vypyasya sapakasatvdijijs ghyate / pakadharmatjijsdnmanumiti prati prayojakatva prcnbhyupagata tadvr ca ligatv m / svviayvybhicrtyasya trtprthavivaraam--svasminnitydi / svasmin svasambandhini lige / viaye ca sdhye ca / viaye veti ca pha / ghta ityanennayossambandha / trairpydviti / trairpyamanumngabhta pakasatvasapakasatvavipaksatvarpamdipadenbdhitatvdika tatra trairpyasya lige abdhitatvdessdhye ca graha / na vyabhicaratti jpakatva svaviaye na vyabhicarattyartha /

svaviayvyabhicrti vttestu jpakatvasya viaye jpye vahnydau na vyabhicarattyevrt vttau 'vcakatvaprakrate'ti / vcakatvvntaradharmatetyartha / 'tadi'ti / tarhtyartha / nanveva vyajakatva na kasya cidvimativiayatmarhanttyuktamayukta vyagyavyajakabhva thasambandhasyniyatatvenautpattikastravirodhdityak sa cetydigranthena pariharatty --na kasyaciditydi / sphuayati sphua karoti sdhayatti yvat / vttau abdn dharma iti yojan / 'autpattikastu abdasyrthena sambandha' itydijaiminya stra manasi ktyoktam 'autpatti abdasyrthena sambandha' itydijaiminya stra manasi ktyoktam 'autpattike'tydi / tatrautpattikapadena nitya ityartho vivakitastallbhaprakra darayati--janmanetydi / lakyata iti / jyate asti vardhate vipariamate apakyate nayatti avikr bhvnmukt / tatra dvityassattrpo vikra utpattipadrthena janman smpynnimittllakyata ityartha sattmtrasya lakatsadsatva kalpyamityaparitodha--vipartetydi / janman lakyata nirvieatva syt / tadabhyupagame tu pauruey vkyn puruecchnuvidhnasamropitaupdhikavyprntar yge mithyrthatpi bhavet / locanam rhy v autpattikaabdo nityaparyya tena nitya ya abdrthayo aktilakaa neyastenetyartha / nirvieatvamiti / tataca puruadonupraveasykicitkaratvttannibandha paurueyeu vkyeu yadaprmya pratipattureva hi yaditath pratipattistarhi vkyasya na kacidapardha iti kathamaprmya apaurueye vkye 'pi pratipattdaurtmyttath syt / blapriy ityanuaga virodharpasambandhena nimittena janman tpattirlakyata ityartha / atra matubarthe taddhita pakadvaye 'pi / lghavdha--rhy vetydi / rhy strakrasaketena / phalitamha--tenetydi / yo jaimineya icchatti sambandha / aktilakaamiti / bodhanasmarthyarpamityartha / vttau prvoktaakbjatvenautpattiketydyukta paurueyetydikantvabhyupagantavyatve hetu anabhyupagame doamha--'tadi'tydi / 'tasye'ti / vkyatatvavido jaimineyasyetyartha / mata iti ea / 'abde'tydi / 'abdrthasambandhasya' abdagatrthabodhanasmarthyarpasya nityatvdityartha / arthagocarajnajananaaktirhi prmya, s aktiryathrthevivyathrthevapi vkyevasti pramya svata eva / aprmyantu kraadoabdhakapratyaydin janyata itydimmsakamatamatrvadheyam / nirvieatva sydityatrepatti parihartu nirvieatve doa darayati--tatacetydi / purueti / purue vaktari ya kdcitko doasya bhramderanupravea, yadv---puruadoasya vkye yo ' tyartha / akicitkaratvditi / nityasya abdrthasambandhasya bdhane aktyabhvditi bhva / tannibandhana vastuta puruadodhnam / paurueyeu laukikeu vkyeu ayathrthavkyeu aprmyam yathrthatvanimittakamaprmyam tataca tanna siddhyediti sambandha / nanu puruadoapratipattdvr vkyasyprmyasampdaka iti akymha---pratipatturity tatheti / ayathrthatayetyartha / dontaracha--apauruayetydi / apaurueyavkye vaidikavkye / pratipattdaurtmayt pratipatturdet / tath syt ayathrthatvapratty aprmya syt /

syt vttau tathvidhaupdhikadharmmbhyupagameguamha--'tadabhyupagama' itydi / 'purueti / puruecchy vaktpurubhipryasynuvidhnddheto samropita kalpitamata evaupdhikaca a / dyate hi bhvnmaparityaktasvasvabhvnmapi smagnyantarasamptasampditaupdhikavypr / tath hi--himamaykhaprabhtn nirvpitasakalajvaloka talatvamudvahatmeva priyvirah asairjanairlokyamnn sat santpakritva prasiddhameva / tasmtpauruey vkyn satyapi naisargike 'rthasambandhe mithyrthatva samarthayitumi yatirikta kicadrpamaupdhika vyaktamevbhidhnyam / tacca vyajakatvdte nnyat / vyagyaprakana hi vyajakatvam / paurueyi ca vkyni prdhnyena purubhipryameva prakayanti / sa ca vyagya eva locanam nanu dharmntarbhyupagame 'pi katha mithyrthat, na hi praka lakaa svadharma jahti abda ityakyha--duyata iti / prdhnyeneti / yadha--"evamaya puru vedeti bhavati pratyaya na tvevamayamartha" iti / tath prmntaradaranamatra bdhyate, na tu blapriy uktrthasynubhavasiddhatvamukta acana kimarthamityatastadganthamavatrayati--nanvitydi / kathamiti na siddhyedityartha / atra hetumha--na htydi / prakakatvalakaamiti / arthabodhanasmarthyarpamityartha / na hi jahtti sambandha / kptakalpyamnayo kpta balavaditi nyyo 'nena darita / vttau 'bhvnm' iti / padrthnmityartha / smagnyantarasamptena sampditamata evaupdhika dharmntara yeu tem / 'viruddhakriyatva' svasvabhvaviruddhakriyotpdakatvam / 'himamaykha' candra / 'nirvpita' santpanti prpito jvaloko yena tat / tathvidha talatvamudvahatmityanenparityaktasvabhvatva priyvirahetydan smagryant tpakritvamityanena viruddhakriyatvaca daritam / yath kuntale "visjati himagarbhairagnimindurmaykhai" iti / upasaharati--'tasmdi'tydi / paurueyi vkyni prdhnyena purubhipryameva prakayanttyatra jaiministrabhyakd aya purua iti / vaktpurua ityartha / eva vedeti / yathnenokta tath jnttyartha / iti pratyayo bhavatti yojan / pratipatturiti ea / na tvevamartha iti / ayamartha evameveti pratyayastu pratipattarna bhavattyartha / arthasya bdhasambhavditi bhva / atastattadvkyrthajnarpa purubhipryameva prdhnyena prakayantti bhva / na tvamidheya, tena sahbhidhnasya vcyavcakabhvalakaasambandhbhvt / nanvaneva nyyena sarvemeva laukikn vkyn dhvanivyavahra prasakta / sarvemapyanena nyyena vyajakatvt / satyametat; ki tu vakrabhipryuprakanena yadvyajakatva tatsarvemeva laukikn vky tattu vcakatvnna bhidyate vyagya hi tatra nntaryakatay vyavasthitam / locanam abdo 'nvaya ityanena purubhiprynupravedevgulyagravkydau mithyrthatvamuk tena saheti / aniyatatay naisargikatvbhvditi bhva / nntaryakatayeti / blapriy nanvastu purubhipryo vyagya vyprntaraca vyajakatva vkyasya, tathpi k tyata ha--tathetydi / tath abhipryavyajakatvena prakrea atra paurueyavkye viaye / pramntaradarana pramntarea pratyakdin darana tadvkyrthajnam / bdhyate kvacidbdhita kriyate /

bdh nma anutpatti / paurueyavkyasya puruecchnuvidhyitvena yath drthakatvaniyambhvtkadcittadaravi notpadyata ityato mithyrthakateti bhva / na tviti / bdhyata ityanuajyate / bado 'nvaya abdasyrthena svbhvikassambandho 'rthabodhanasmarthyalakaa / smnyenokta viee darayannha--ityanenetydi / agulyagravkydau agulyagre karivaraatamiti vkydau / mithyrthatvamuktamiti / asambaddhrthasypi purubhipretatvasambhavditi bhva / tathvoktarpasya abdrthasambandhasya nityatve 'pi paurueyavkyn purubhiprynuvidh yadvkyrthasysatyatva, tadvkyasya mithyrthakatvenprmyam / apauruey vkynntu vakturabhvena te sarvemeva prmyaceti bodhyam / vttau 'tena sahe'ti / purubhipryea sahetyartha / 'abhidhnasya' abdasya / 'vcyavcakasambandhbhvdi'ti / anena abdasya vyagyena saha yassambandhastasya vcyavcakabhvatva nstti darita, tat locane--aniyatatvditydi / aniyatatvena hetun svbhvikatvbhvdityartha / athbhipryasya vyagyatvoktimritya akate--'nanvanene'tydi / 'prasakta' prpta, yadv--pattiviaya / atra hetumha--'sarvem' itydi / ipatti darayati--'satyam' itydi / 'satyametadi'ti / abhipryaprakanena yadvyajakatva tatsarvemasttyartha / vieamha--'kintvi'tydi / yadvyajakatva tattu vcakatvnna bhidyata iti sambandha / vaktrabhipryaprakanenetyasya sthne vaktrabhipryaviirthaprakaneneti ca pha / 'aviia' sdhraam / vcakatvnna bhidyata ityatra hetumha--'vyagya h'tytydi / na tu vivakitatvena / yasya tu vivakitatvena vyagyasya sthiti tadyvajakatva dhvanivyavahrasya prayojakam / locanam gmnayeti rute 'pyabhiprye vyakte tadabhipryaviio 'rtha evbhipretnayandak tvabhipryamtrea kicitktyamiti bhva / vivakitatveneti / prdhnyenetyartha / yasya tviti / dhvanyudharaeviti bhva / kvyavkyebhyo hi na nayannayandyupayogin prattirabhyarthyate, api tu prattivirntik nihaina nbhipretavastuparyavasn / nanvevamabhipryasyaiva vyagyatvttrividha vyagyamiti yadukta tatkathamityha--- blapr aryakataye'ti / avinbhtatvenetyartha / bhva vivoti locane---gmitydi / abhiprye vyakte 'pti sambandha / kragrahadyarthakagavnayanbhiprye vyakte 'ptyartha / artha gokarmaktvdyartha / na tvitydi / gokarmaknayandikriyrprtha vin abhiprysiddhirataca na vcakatvtpthagvyajakatva hva / abhipryarpavyagyasya vivakitatvaprptyabhvnniedhnupapattimakya vycae--prdhn vttau yasya vyagyasyeti sambandha / vivakitatvena sthitirityatrkk prayati--dhvanyudharaeviti / vttau tadvyajyakatvamityasya tatkarmakavyajakatvamityartha / nanu dhvanyudharaevapi laukikavkyeviva vivakitatvparaparyya prdhnya vcyasya vi amha---kvyavcakyebhya itydi / nayaneti / prpadikriyopayogintyartha / pratti vcyrthapratti /

nbhyarthyata iti / kintu baldpatatti bhva / api tviti / k punarabhyarthyata iti bhva / prattivirntikri vcyaprattivirntikri / prattirabhyarthyata ityanuaga / rasdiprattirabhyarthyanta ityartha / vibhvdiprattirpatvttasy iti bhva / nanu spi vcyaparyavasyinyastu, tanmlakatvditi katha vyagyasya prdhnyamityata ha-castvarthe / abhipryanihaiva rasdivyagyaparyavasyinyeva / abhipretavastviti / vcyrthetyartha / ataca vcyasya na vivakitatvalakaa prdhnya kvyavkyeviti bhva / yattvitydigranthamnarthakyaakparihryvatrayati--nanvitydi / vttvabhipryaviearpa yadyvagyantu ttparyea prakyamna sacchaabdrthbhy prak dha / 'vivakita' pradhnam / 'tadeva' abhipryaviearpameva / aparimitaviayasyeti hetugarbham / kintu tath dariteti sambandha / 'tath' uktaprakrea / 'anabhipryarpace'ti / vivakitamityanuaga / 'ntivypti'ritydi / gubhtavyayattviti / yattvabhipryaviearpa vyagya abdrthbhy prakate tadbhavati vivakita ttparye kintu tadeva kevalamaparimitaviayasya ghvanivyavahrasya na prayojakamavypakatvt / tath daritabhedatrayarpa ttparyea dyotyamnamabhipryarpamanabhipryarpa ca sarvam vahrasya prayojakamiti yathoktavyajakatvaviea dhavnilakae ntivyptirna cvypti / tasmdvkyatattvavidh matena tvadyvajakatvalakaa bdo vypro na virodh pratyutnu parinicitanirapabhraaabdabrahma vipacit matamrityaiva pravtto 'ya dhvanivyava a mmsakn ntra vimatiryukteti pradarya vaiykaran naivtra sstti darayati--p parita nicita pramena sthpita nirapabhraa galitabhedaprapacatay avidysaskrar hasvabhva brahma vypakatvena bhadvieaaktinirbharatay ca bhita vivanirmaakt blapriy 'nntaryakataye'ti / avinbhtatvenetyartha / bhva vivoti locane--gmitydi / abhiprye vyakte 'tti sambandha / kragrahadyarthakagavnayanbhiprye vyakte 'ptyartha / artha gokarmaktvdyartha / na tvitydi / gokarmaknayandikriyrprtha vin abhiprysiddhirataca na vcakatvtpthagvyajakatva hva / abhipryarpavyagyasya vivakitatvaprptyabhvnniedhnupapattimakya vycae--prdhn vttau yasya vyagyasyeti sambandha / vivakitatvena sthitirityatrkk prayati--dhvanyudharaeviti / vttau tadyvajakatvamityasya tatkarmakavyajakatvmityartha / nanu dhvanyudharaevapi laukikavkyeviva vivakitatvparaparyya prdhnya vcyasya vi mha--kvyavkyebhya itydi / nayaneti / prpadikriyopayogintyartha / pratti vcyrthapratti / nbhyarthyata iti / kintu baldpatatti bhva / api tviti / k punarabhyarthyata iti bhva / prattivirntikri vcyaprattivirntikri / prattirabhyarthya ityanuaga / rasdiprattirabhyarthyanta ityartha /

vibhvdiprattirpatvttasy iti bhva / nanu spi vcyaparyavasyinyastu, tanmlakatvditi katha vyagyasya prdhnyamityata hacastvarthe / abhipryanihaiva rasdivyagyaparyavasyinyeva / abhipretavastviti / vcyrthatyartha / ataca vcyasya na vivakitatvalakaa prdhnya kvyavkyeviti bhva / yattvitydigranthamnarthakyaakparihryvatrayati--nanvitydi / vttvabhipryaviearpa yadyvagyantu ttparyea prakyamna sacchaabdrthbhy prak a / 'vivakita' pradhnam / 'tadeva' abipryaviearpameva / aparimitaviayasyeti hetugarbham / kintu tath dariteti sambandha / 'tath' uktaprakrea / 'anabhipryarpace'ti / vivakitamityanuaga / 'ntivypti'ritydi / gubhtvayagyasthale 'bhipryarpavyagyasya yattvabhipryaviearpa vyagya abdrth kita ttparyea prakyamna sat / kintu tadeva kevalamaparimitaviayasya dhvanivyavahrasya ya prayojakamavypakatvt / tath daritabhedatrayarpa ttparyea dyotyamnamabhipryarpamanabhipryarpa ca sarvam vahrasya prayojakamiti yathoktavyajakatvaviee dhvanilakae ntivyptirna cvypti / tasmdvkyattvavid matena tvadyvajakatvalakaa bdo vypro na virodh pratyutnugu parinicitanirapabhraaabdabrahma vipacit matamrityaiva dhvanivyavahra iti locan tiryukteti pradarya vaiykaran naivtra sstti darayati--pariniciteti / parita nicita pramena sthpita nirapabhraa galitabhedaprapacatay avidysaskrar vabhva brahma vypakatvena bhadvieaaktinirbharatay bhita vivanirmaaktvaratv blapriy kvacitsatvttaddya tatrtivalyptirna rasdivyagyasybhipryarpatvbhvttats tha / upasaharati--'tasmdi'tydi / na na virodhti sambandha / vkyatatvavitpadrthakathanena vttamanuvadannupasahragrantha vykurvan parinicitetydi icchabdrthakathanena vartiyamagranthattparyamha--evamitydin / seti / vimatirityartha / parinicitetydigranthamandinidhana brahyetydibhartharivacandikamanustya savigraha v rita itydi / parita bahumukhnvdina prati doavieavcinpabhraaabdentra sarvadoaheturavidysa -galitetydi / galitabhedaprapacatay bhedaprapacasasargarahitatvena / upalakae tty / galitabhedaprapacatve heturavidyetydi / abdapadavivaraa abdrthkhyamiti / abda ityartha iti ckhy yasya tat / nmarptmakamityartha / yadv--abdrthayorkhy sphuraa yasmistacchabdrthabhramdhihnamitatha / nirpdhirpamha--praketydi / svaprakajnasvarpamityartha / bhadhtorbrahmaabdanipattimabhipretya vivoti--vypakatvena bhaditi / eva nirupdhiparatay vykhyya sopdhiparataypi vycae--vieetydi / vie vyairp sarve aktibhirnirbharatprat tay cetyartha / bhadityanena sambadhnti / bhadhtorbahmaabdanipattimabhipretya vivoti--vypakatvena bhaditi / eva nirupdhiparatay vykhysopdhiparataypi vycae--vieetydi / vise vyairp sarve aktibhirnirbharatprat tay cetyartha / bhadityanena sambadhnti / bhadhtorbahmaabdanipatyabhipryea cha--bhitamitydi / bhitamiti kartari kta / katha paripoarpa bhaamityata ha--vivetydi /

vivasya yni nirmni tadviay y aktaya tai saha ki virodhvirodhau cintyete / ktrimaabdrthasambandhavdin tu yuktividmanubhavasiddha evya vyajakabhva abdnm pratikepyapadavmavatarati / locanam etadukta bhavati--vaiykarastvadbrahmapadennyatkicidicchanti tatra k kath v yajakatvayo, avidypade tu tairapi vyprntaramabhyupagatameva / etacca prathamoddyote vitatya nirpitam / eva vkyavid padavid cvimativiayatva pradarya matattvavid trkikmapi na yuk -ktrimeti / ktrima saketamtrasvabhva parikalpita abdrthayo sambandha iti ye vadanti naiyyika yathoktam--'na smayikatvcchabdrthapratyayasye'ti / tath abd saketita prhuriti / arthntarmiti / dpdnm / blapriy tbhirhetubhir ivaratvdvivapariamanasamarthatvt / yadv--vivanirmaaktirmy, tasyr ivaratvdvivarpea pariamamnamydhinatvdity yairityasya parinicitamityanena sambandha / temiti ea / vttau 'virodhvirodhvi'ti / prvapakatay virodhassiddhntatay avirodhaca / nanu vaiykaraamatamritya dhvanivyavahrasya pravttatve 'pi vcakalakaasya abdasya v vyajakatvgkre virodhvirodhau mmsakavaccintanyviti taissaha kimitydyuktamayuktam etaduktamitydi / brahmapada iti / vidydaymityartha / necchantti sambandha. anyaditi / brahmaa iti ea / tatra brahmapade / k katheti / kathpi nsttyartha / ataca katha virodhvirodhacintprasaga iti bhva / vyprntaramiti / vyajakatvamityartha / abhyupagatameveti / atastatrpi na virodhvirodhacintvasara iti bhva / vyprntara tairamyupagatamiti kuto 'vagantavyamityata ha--etacceti / prathamodyota iti / dhvanilakaanirpaa iti bhva- / vttamanuvadannavatrayati--evamitydi / yuktividmityasyrthakathana pramatatvavid trkikmiti / saugatderupalakaamidam / saketamtrasvabhva iti / saketassamaya, sa csmcchabddayamartho boddhavya itydcch / asya abdasyyamartha ityupadeassa iti ca kecit / netydipratyayasyetyanta nyyastram / abdo ligavidhayrthabodhaka iti prvapakasya samdhnamidam / neti / abdo ligavidhayrthabodhako netyartha / atra hetu--smayikatvditydi / abddarthasya ya pratyayo bodhastasya smayikatvtsaketamlakatvdityartha / saugatavacanamha--abd itydi / abdnmaya vyajakabhvo 'nubhavasiddha evetyetadupapdanyrthntarmiveti dntakat dpdnmiti / vcakatve hi trkik vipratipattaya pravartantm, kimida svbhvika abdnmhosvits vyajakatve tu tatphabhvini bhvntarasdhrae lokaprasiddha evnugamyamne ko vimatn locanam nanvanubhavena dvicandrdyapi siddha tacca vimatipadamityakyha--avirodhaceti avidyamno virodho nirodho bdhaktmako dvityena jnena yasya tennubhavasiddhacbdhita anubhavasiddha na pratikepya yath vcakatvam / nanu tatrpye vimati / naitat; na hi vcakatve s vimati, api tu vcakatvasya naisargikatvaktrimatvdau tadha-atve hti /

nanveva vyajakatvasypi dharmntaramukhena vipratipattiviayatpi sydityakyha--vyaj / bhvntareti / akinikocde sketikatva cakurdikasyndiryogyateti dv blapriy yath dpdi par rakayati, tath abdo 'pi saketitdanya viaya prakayatti temapyanubhavasiddha ev hva / nanvitydi / anubhavena doajanitennubhavena / tacca dvicandrdi ca / taccetyasya sthne na ca neti ca pha / parihrnuguyenvarodhapada vycae--avidyamna itydi / nirodha pratibandha / phalitamha--tenetydi / na pratikepya na vimatipadam / vyajakatva na vimatipadamanubhavasiddhatvdvcakatvavadityanumnamanena daritam / atra dntasya sddhyavaikalyaakparihraparatay vcakatve htydigranthamavatrayatitatrpi vcakatve 'pi / e trkikm / naitaditi / etanna yuktamityartha / atra hetu--na htydi / vcakatve dharmii na vimati, kintu tatra naisargikatvdidharma evetyartha / ato na sdhyavaikalya dntasyeti bhva / dharmntaramukheneti / naisargikatvdimukhenetyartha / vipratipattiviayatpti / na kevalamanubhavasiddhatetyapiabdrtha / vcakatvasya vipratipattiviayatva vyajakatvasya tadabhvaca darayan bhvamha--akty akornikoco viksa / dipadena sakocdika ghyate tasya / sketikatvamiti / saketavattvamityartha / yadv--arthena saha sambandhasya saketasiddhatvamityartha / yogyateti / ckudijnakraatetyartha / yath bhaasre "indriy svaviayevandiryogyat yathe"ti / iti daveti / alaukike hyarthe trkik vimatayo nikhil pravartante na tu laukike / na hi nlamadhurdhivaealokendriyagocare bghrahite tattve paraspara vipratipann dy na hi bdhrahita nla nlamiti bruvannaparea pratiidhyate naitannla ptametaditi / tathaiva vyajakatva vcakn abdnmavcakn ca gtadhvannmaabdarp ca ced katva tu ydamekarpa bhvntareu tdgeva prakte 'pti nicataikarpe ka saayasy naitannlamiti nle hi na bipratipatti, api tu prdhnikamida pramavamida jnamtram tatsvalaukikya eva vipratipattaya / vcaknmiti / dhvanyudharaeviti bhva / blapriy akinikocdecakurdndriyasya crthaprakakttve samne 'pydyasyrthena saha s tva dvityasyrthena saha sambandhasya naisargikatvaca dvertha / kmamitydi / abdasya vcakatve kimida sketikamhosvinnaisargikamiti vcakatvadharmikassaaya kma tha / yath abde nitynityatvasaaya / vyajakatvamiti / tuabdo viee / bhvntareviti / pradpdivityartha / na tu laukika ityuktamupapdayati vttau 'na h'tydi / 'nlamadhurdiu' nlamadhurdidravyeu / nirdhrae saptam / 'tattve' padrthe /

'vipratipann' iti / jan iti / jan iti ea / uktameva sphuayati--'nah'tydi / 'bdhrahita satyam / 'nla' nladravya ghadi / 'nlamiti bruvanni'ti / idamiti ea / locane bhvamha--naitaditydi / nle etanna nlamiti bruvanni'ti / idamiti ea / 'aparee'tydi / etanna nlametatptamiti na hi pratiidhyata iti sambandha / locane bhvamha--naitaditydi / nle etanna nlamiti vipratipattirna hti sambandha / laukikatvditi bhva / viruddh pratipattirvipratipatti / api tvitydi / api tbityalaukikya eva vipratipattaya iti sambandha / tatprakrakathana prdhnikamitydi / idamityanena sarvatra jagadvivakitam / prdhnika pradhnasya mlapraktervikra / pramava paramujanyam / jnamtra vijnasvarpameva / tucchanyam / atra kramea skhyavaieikavijnavdimdhyamiknmmatni daritni / tatsviti / jagatsihetvityartha / taddviti phe tu jagatkraadvityartha / alaukikya eva vipratipattaya iti / laukike vipratipattnmadarandalaukike vastuni taddaranccnvayavyatirekbhymalaukikava katvameva ts siddhamityartha / alaukika itydivttigrantho 'nena vivta / vttvpasaharati--'tathaive'tydi / 'tathaiva' tathbhtameva, lokikameveti yvat / 'kenpahnyata' iti / sarvairdriyata evetyartha / yatsarbemanubhavasiddhameva tatkenpahnyate / aabdamartha ramaya hi scayanto vyhrstath vypr nibaddhcnibaddhca vidagghap tnupahsyatmtmana pariharan ko 'tisandadhta sacet locanam aabdamiti / abhidhvyprespamityartha / ramayamiti / yadgopyamnatayaiva sundarbhavattyanena dhvanyamnatymasdhraaprattilbha prayojana nibaddh prasiddh tniti vyavahrn / ka savet atisandadhta ndriyetetyartha / lakae atrdea tmana karmabhtasya yopahasanyat tasy parihreepalakitast pari blapriy atra hetu--'aabdam' itydi / nsti abdo 'bhidhyako yasyeti vyutpattimabhipratyabdamityetadvycae locane--abhidhety aabdatva ramayatve heturiti darayanvivoti--yaditydi / vastrntaprvtakminkucakalaadntasiddhametaditi bhva / sundar bhavatti ramayapadavykhynam / ityaneneti / aabdatvaramayatvavieaadvayenetyartha / dhvanyamnatymiti / arthasyeti ea / asdhraeti / pratterasdhraatvamsvdyamntmakatvam / vttau 'vyhr' iti / vyavahr iti ca pha / 'tath vypr' iti /

yenrthasyabdatva ramayatvaca bhavati, tathbhto vypro vyajakatvalakao ye t 'nibaddh' muktakdirp / 'anibaddh' gadydarp / locane--prasiddh iti / muktakdirpatvena prasiddh ityartha / atasandadhtetyetatpraktnugua vivoti--ndriyeteti / sacet iti vieynusrea pariharannityetadvycae--lakaa iti / lakaarprtha ityartha / pariharaasydaraaphalatvllakaatvam / atrdea iti / pariharannityatreti ea / tena siddhamarthamha--tmana itydi / upasahanyat vidvatpariatkarthkaparihsaviayat / parihrea prgabhvapariplanena / phalitamha--tmitydi / vttau 'brydi'ti / kaciditi ea / sambhvyantadvacanamha--'ast'tydi / kathamityatrha--'vyajakatva'mitydi / 'tacca' gamakatvaca / 'ligatva' jpakatvam / 'ata' iti / gamakatvasya ligatvarpatvdityartha / itti hetau / 'te' abdn vyagyavyajakabhvo ligiligabhva eveti yojan / evakrrthakathana 'npara kacidi'ti / ukta sdhayati--'atacetydi / 'ata' vakyamaddheto / cakro yuktyantarasamuccyaka / 'etadi'ti / vyagyavyajakabhvasya ligiligabhvadanatiriktatvamityartha / 'avayamevaboddhavya'miti / atiriktatve prambhvditi bhva / ata ityuktandarayati--'yasmdi'tydi / tata kimata ha--'vaktrabhipryace'tydi / vyajakatvamitydigranthasya bryt, astyatisandhnvasara vyajakatva abdn gamakatva aca vyagyaprattirligiprattireveti ligiligabhva eva te vyagyavyajakabhvo npar atacaitadavayameva boddhavya yasmdvakrabhiprypekay vyajakatvamidnmeva tvay prat pryacnumeyarpa eva / atrocyate--nanvevamapi yadi nma syttatki nachinnam / vcakatvaguavttivyatirikto vyajakatvalakaa abdavypro 'sttyasmbhirabhyupagatam / tasya caivamapi na kcit kati / taddhi vyajakatva ligatvamastu anyadv / sarvath prasiddhabdaprakravilakaatva abdavypraviayatva locanam astti / vyajakatva npahnyate tattvatirikta na bhavati api tu ligiligabhva evyam / idnmeveti / jaiminyamatopakepe / yadi nma syditi / prauhavditaybhyupagame 'pi svapakastvanna sidhyatti darayati--abdeti / abdasya vypra san viaya abdavypraviaya, anye tu blapriy bhvamha locane--vya npahnyata iti / svarpata iti ea / tattu vyajakatvantu / atirikta ligatvdbhinnam / ligiligabhva eva liginirpitaligatvameva / aya vyajakatvam / syditti / ityanenetyartha / prauheti / parokta svktypi svasiddhntasthpanya yo vdassa prauavda ta vadatti prauhavd,

tyartha / svapaka iti / vyajakatva ligatvdanatiriktamiti prvapakipaka ityartha / na siddhyatti / vakyamayuktyeti bhva / vttau 'tat ki na chinnam' ityuktasyaiva vivaraam--'vcakatve'tydi / 'prasiddhe'ti / prasiddho yaabdasya prakro dharmo 'bhidh laka ca tadvilakaatvamityartha / abdavypratvamiti vaktavye abdavypraviayatvamityuktirasagatetyato vycaace locaneviaya iti / sacetobuddhiviaya ityartha / tadsvdya iti yvat / vykhynntara darayati--anya iti / vttau 'tasye'ti / vyajakatvasyetyartha / vyajakatva ligatvamastvityukty siddha nassamhitamiti manyamna prvapakia pratyh ydi / ca tasystti nstyevvayorvivda / na punaraya paramrtho yadvyajakatva ligatvameva sarvatra vyagyaprattica ligipratt yadapi svapakasiddhaye 'smaduktamandita tvay vakrabhipryasya vyagyatvenbhyupagamtta e abdn ligatvameveti tadetadyathsmbhirabhihita tadvibhajya pratipdyate ryatm / dvividho viaya abdnm--anumeya pratipdyaca / tatrnumeyo vivaklakaa / vivak ca abdasvarpaprakanecch abdenrthaprakanecch ceti dviprakr / tatrdy na bdavyavahrgam / s hi pritvamtrapratipattiphal / dvity tu abdavievadhravasitavyavahitpi abdakaraavyavahranibandhanam / te tu dve apyanumeyo viaya abdnm / pratipdyastu prayokturarthapratipdanasamhviaykto 'rtha / sa ca dvividha---vcyo vyagyaca / prayokt hi kadcitsvaabdenrthe locanam abdasya yo vyprastasya viayo viea ityhu / na punariti / pradplokdau ligiligabhvanyo 'pi hi vyagyajakabhvo 'stti vyagyavyajakabhvasya ti katha tdtmyam / viaya iti / abda uccarite yvati blapriy iti yadaya punarna paramrtha iti sambandha. atrbhipry e--pradpetydi / ligta / ligiligabhvena liginirpitaligatvena nya vin kta tadasamndhikaraa iti yvat / nye iti phe pradplokdvityasya vieaa tat / vyagyavyajakabhva iti / ghaditattadviayea saheti ea / itti hetau / ligiligabhvo vyagyavyajakabhvasya vypako neti sambandha / narahitaphe tvavypaka iti cheda / kathantdtmyamiti / yadi hi vyagyavyajakabhvo ligiligabhva eva synna tadatirikta, tarhi yatra yatra vya akabhvastatra tatra ligiligabhvo 'pi bhavet, na csvasti pradpdau vyabhicradarand kyanna bhavattyartha / nanu vaktrabhipryasya vyajakatvantu abdasya ligatvameva vaktjnnumpakatva abdasye r matasya savdakatvdityakymukta vttau 'yadap'tydi / abhihitamityasynantara tatheta ea / viayaabdasyrthe prasiddhatvttasya ctryogdvycae locane--abda itydi / yvatti / yvatyartha ityartha / tvniti / prakayitu samhate kadcitsvaabdnabhidheyatvena prayojanpekay kaycit / locanam pratipattistvnviaya ityukta / tatra abdaprayuyuk arthapratipipdayi cetyubhayyapi vivaknumey tvat / yastu pratipipdayiy karmabhto 'rthasyatra abda karaatvena vyavasthita na tvasvan

y hi pratipipdayiaiva kevalamanumyate / na ca tatra abdasyakaraatve yaiva ligasyetikartavyat pakadharmatvagrahadik ssti, a iy uccaritaabdajanyapratipattiviaya ityartha / vttau 'dye'ti / abdasvarpaprakanecchetyartha / 'bde'ti / bda abdakaraako yo vyavahro 'rthapratyayastasygamityartha / 'pritve'ti / abdasvarpaprakanecchayoccaritena abdenya prti rotury pritvamtrasya pratipatt vaccheda s phala yasyssetyartha / 'dvitye'ti / abdenrthaprakanecchetyartha / 'abde'ti / abdavieasya pratipipdayiitrthabodhnuklasya vkyasya yadavadhraa vakturanusandhn aryavasit tadutpdanena ktrtheti yvat / ata eva vyavahitpi bdabodha prati vyavadhnavatyapi / yadv--vyavahitpi abdavievadhravasiteti yojan / abdenrthavieasyvadhrae roturbodhe avasit paramparay tadutpdiketi yvat / tathsattyartha / 'abde'ti / abda karaa yasya tathbhto vyavahrabdabodha, tasyanibandhana nimittamityartha / te tu dve iti prvoktddviprakrvivaketyartha / 'anumeyo viaya' iti / ayametadvivaku eva vidhaabdaprayokttvditydyanumnamatra bodhyam / tatrnumaiya itydigranthasyrthandarayannavatrayati locane--tatretydi / abdaprayuyuk abdaprayogecch / anumayeti / kryea tattacchabdaprayogeeti / ea / pratipipdayiy karmabhta iti / pratipipdayiita ityartha / tatreti / pratipipdayiitatvaviie 'rthe viaya ityartha / karaatvena vyavasthita iti / pratipdana prati karaatvttathvidhrtha prati karaatva bodhyam / na ligatveneti bhva / ata evha--na tvitydi / asau pratipipdayiito 'rtha / tadviay arthaviayik / na tvasvanumeya ityuktameva sdhayati--na cetydi / tatra pratipdyrthe viaye / pakadharmatvagrahadik ligasyetikartavyat y s tatra abdasya karaatvena cstti yoj ligasya ligatvenbhimatasya dhmde / itikartavyat sahakrikraam / ligetikartavyaty abhva pratipdya abdetikartavyatyssadbhvamha--api tvitydi / anyaiveti / itikartavyatsttyanuaga / saketeti / tattacchabdasya tattadarthe yassaketastasya sphuraa smaraa sa tu dvividho 'pi pratipd o viaya abdn na ligitay svarpea prakate, api tu ktrimektrimea v sambandh vivakviayatva hi tasyrthasya abdairligitay pratyate na tu svarpam / yadi hi ligitay tatra sabdn vypra syattacchabdrthe locanam tvanyaiva saketasphura tra abdo ligam / itikartavyat ca dvidh--ekaybhidhvypra karoti dityay vyajanvypram / tadha--tatretydin / kayciditi / gopanaktasaundarydilbhbhisandhndikayetyartha / abdrtha iti / anumna blapriy taddiketyartha / upasaharati--taditydi /

tat tasmt / tatra pratipdyrthe viaye / abdo ligavidhay nrthapratipdaka pakadharmatvdyanusandhnnapeky tatpratipdarakat mnamatra bodhyam / pratipdyadvaividhye nimittannokta vttvityataabdarpakaraetikartavyatdvaividhya tan ti darayati--itikartavyatetydi / ekayeti / saketasphuradirpayetyartha / abhidhvypramiti / saketitrthabodhanamityartha / dvityayeti / vaktvaiiydijndirpayetyartha / vyajanvypramiti / kasyacidarthasya vyajanamityartha / karottyanuaga / abda iti ea / vttau 'svaabdnabhidheyatvene'ti / svaabdbhidheyatva vinetyartha / artha prakayitu samhata ityanuaga / atra hetu--'prayojane'tydi / prayojanpekayetyetadvycae locane--gopanetydi / gopanakta yatsaundarya skticrutva tadderyo lbho nipattistadabhisandhndikayetyart vttau 'sa tvi'tydi / 'dvividho 'pi' vcyo vyagyaca / 'na ligitaye'tydi / vyptismtydisahaktaabdarpaligajpyo na bhavattyartha / kathantarhi bhsata ityatrha--'api 'tvi'tydi / dvividho 'ptydiabdnmityantasynuaga / ktrimeetydimatabhedakathanam / 'sambandhnataree'ti / abhidhdirpasambandhavieea hetunetyartha / na ligitay prakata ityatra hetumha--'vivake'tydi / uktameva sdhayati--'yadi h'tydi / 'tatra' pratipipdayiite 'rthe / 'ligatay abdn vypra' ligaligibhvarpa abdasambandha / 'sydyadi' pratipipdayiitrtho vyptismtydisahaktaabdarpalignumeyo yadi sydityart 'tat' tarhi / 'abdrthe' abdapratipditrthe / 'samyagi'tydi / ayamarthassatya, ayamartho mithy itydayo viruddh vd / ayamarthassatyo mithy vetydisaayca vastuta pravartante tatpravttirna sydityartha 'dhmdo'ti / dhmdiligennumita yadanumeyntara vahnydi tasminnivetyartha / tatra yath tadvivd na pravartante tathetyartha / nanvanumite 'rthe kuto vivdpravttirityato bhvamha locane--anumnamitydi / samya mithytvda vivd eva na pravarteran dhmdilignumitnumeyntaravat / vyagyacrtho vcyasmarthykiptatay vcyavacchabdasya sambandh bhavatyeva / skdaskdbhvo hi sambandhasyprayojaka / vcyavcakabhvrayatva ca vyajakatvasya prageva daritam / tasmdvaktrabhipryarpa locanam hi nicayasvarpameveti bhva / updhitveneti / vaktricch hi vcyderarthasya blapriy kenacilligena kasyacidarthasynumitirnicayarpai attyartha / evakrea taduttarantadviayakaviayakasaayo vyavacchidyate / sandehaprvik hyanumiti arthenvyabhicria eva hetorgamakatvacetyabhiprya / nanu vyagyatvenbhimatasyrthasya abdena sambandhe sati tatra vyprassiddhyati, sa eva n tyakymuktameva smrayati vttau 'vyagyacrtha' itydi / vcyasmarthykiptatayeti hetau tty / anena paramparsambandha pradarita / 'vcyavadi'ti /

vcyena tulyamityartha / vcya iveti yvat / nanu vcyasya sktsambandha vyagyasya tu taddvraka ityata ha--'skdi'tydi / 'aprayojaka' iti / ata eva sayogasayuktasamavydn sannikaratvbhidhna sagacchata iti bhva / vyagyasya vcyasmarthykiptatay tena saha sambandhasya vcyadhaitatvamukta drahkart ati--'vcye'tydi / praktamarthadvaividhyapratipdana nigamayati---'tasmdi'tydi / 'vaktrabhipryarpe' vivakrpe / evakrea tadviayktrthasya vyavaccheda / 'ligataye'tydi / abdarpaligajpyatvamityartha / 'tadviay'ti / abdn vypra ityanuaga / vaktrabhipryaviayo 'rthastu abdapratipdya ityartha / 'pratyamne tasminni'ti / abdapratipdye vyagya ityartha / vcakatvenetydivikalpydya niedhati--'ma tvadi'ti / 'sambandhntaree'ti / sambandhntarea yo vyprassa vyajakatvamevetyartha / prvokta smrayati---'na ce'tydi / 'anyathdatvdi'ti / ligatva vin vyajakatvasya datvdityartha / upasaharati--'tasmdi'ti / 'pratipdyo viaya' iti / vyagya ityartha / 'ligitvena' ligaligibhvena / 'na sambandh'ti / vyagyatvenbhimato 'rtho na abdasya ligaligibhvena sambandh abdapratipdyatvdvcyav anena daritam / uktameva / darayitumha--'yo h'tydi / 'te' abdnm / 'yath' darito viaya vivaklakaa / ya 'sa' iti / vivaklakao viaya ityartha / 'updhitvene'ti / pratyata ityanuaga / updhiabdo 'tra vyvartakaparyya ityayena vycae locane vaktricchetydi / vieaatvena bhtti / anena vaktryamartho vivakita iti prattau vivak hyarthasya vieeatvena bhsate / tasmdityukta drahayitu prvoktameva smrayati eva vyagye ligtay abdn vypra / tadviaykte tu pratipdyatay / pratiyamne tasminnabhipryarpe 'nabhipryarpe ca vcakatvenaiva vypra samnbandhntare tvadvcakatvena yathokta prk / sambandhntarea vyajakatvameva / na ca vyajakatva ligatvarpameva lokdivanyath datvt / tasmtpratipdyo viaya abdn na ligitvena sambandh vcyavat / yo hi ligitvena te sambandh yath darito viaya sa na vcyatvena pratyate, api tp pratipdhasya ca viayasya ligitve tadviay vipratipattn laukikaireva kriyamnma prasajyeteti / etaccoktameva / locanam vieaatvena bhti / pratipdyasyeti / arthdvyagyasya / ligitva iti / anumeyatva ityartha / laukikaireveti / icchy loko na vipratipadyate 'rthe tu vipratipattimneva / nanu yad vyagyo 'rtha pratipannastad satyatvanicayo 'synumndeva pramntart kriya

pyanumeva evsau / maivam; vcyasypi hi satyatvanicayo 'numndeva / blapriy vttau--'pratipdyasye'tydi / pratipdyasyetyetatpraktnugua vycae locane--arthdvyagyasyeti / nanu katha vipratipattiviayatvvagamdananumeyatvanicaya, anumeye 'pi vipratipattismbha ityata ha--icchymitydi / icchy vivakyym / arthe vivakviayrthe / vipratipattimneveti / satyatvdivipratipattimnevetyartha / vimato 'rtho nnumeya vipratipattiviayatvdvyatirekea vaktvivakvaditi prayoga / yath cetydigranthamavatrayati---nanvitydi / pratipanna iti / vcyrthaprattiprvaka abddavagata ityartha / asya pratipannasya vyagyrthasya / anumndevetyasynantara pramntarditi ca kvacidgranthe pha / kriyata iti / pratipattbhiriti ea / abdasya savdakapramntarasahaktasyaiva svrthe prmyamiti bhva / itti hetau / punaritydi / pratipdyasya vyagyasya abdpekay ligitvbhve 'pi savdakapramntarpekay ligit prva abddarthasyvagama pacttatra savdakasynumnasya pravtti,arthasvarpa hi u tadgata satyatvamityanumnasya na abdvagatrthnumpakatvamiti samdhatte--maivamitydi / yath ca vcyaviaye pramntarnugamena samyaktvaprattau kvacitkriyamy tasya pram na abdavypraviayathnistadyvagyasypi / locanam yadhu--- 'ptavdvisavdasmnydatra cedanumnat' iti / na caitvat vcyasya pratotirnumnik ki tu tadgatasya tato 'dhikasya satyatvasya tadvya 'pi bhaviyati / etadha--yath cetydin / etaccbhyupagamyakta blapriy vcyasyptyapiabdena vyagyasya parigraha / yadhuriti / vkydhikarae lokavrtikakta iti ea / pteti / mudritatatpustake tveva pha--"ptavdvisavddatra cedanumnate"ti / asyvaiantu--- "nirayastvat siddhyedbuddhyutpattirna tatkt / anyadeva hi satyatvamptavdatvahetukam // vkyrthacnya eveti jta prvatarantata / tatra cedptavdena satyatvamanumiyate // vkyrthapratyayayasytra katha sydanumnateti / ptavdvisavdditi hetukathanam / atreti / vkyrthabuddhvityartha / anumnat anumititvam / cedityanantara neti ea / atra hetumha--'nirayastvate'tydi / ebhirvacanairvkyrthasya satyatvamevptoktatvarpnumnena nicetavyamiti labhyata iti bh 'ptavdvisavdassmnydanumnata' iti pho bahuu grantheu dyate / tasyyamartha--ptavdasya ptavacanasya yassvrthaviayo 'visavda satyatva, satyrtha yvat / sa smnydanumnata ptavdatvdyanumnagamya iti / nanu tarhi vcyaprattirapynumnikyevryatmityatrha--na cetydi / tat kimatrnumnik prattireva nsti, asttyha--kintvitydi / satyatvasyeti / prattirnumniktyanuaga / tadyvagye 'pi bhaviyatti / numnika satyatva vyagyrthe 'pi bhaviyattyartha / vyagyo 'rthaabdena pratipdyatetasya satyatvantvanumnagamyamiti bhva / etacceti /

yathcetydigranthenokta vyagyasynumnika satyatvamityartha / abhyapagamyeti / prayojanavatva vastuto 'vidyamnamapi vidyamna ktvetyartha / japrayojakatvamupapdayati--na htydi / kvyaviaye ca vyagyaprattin satysatyanirpaasyprayojakatvameveti tatra pramntara ampadyate / tasmlligiprattireva sarvatra vyagyaprattiriti na akyate vaktum / yattvanumeyarpavyagyaviaya abdn vyajakatva taddhvanivyavahrasyprayojakam / locanam na tnanena na prayojanamityhu / kvyaviaye ceti / aprayojakatvamiti / na hi te vkyanmgriomdivkyavatsatyrthapratipdanadvrea pravartakatvya prmya tvt / prtereva claukikacamatkrarpy vyutpattyagatvt / etaccokta vitatya prk / upahsyaiveti / nya sahdaya kevala ukatarkopakramakarkaahdaya pratti parmaru nlamityea up nanveva tarhi m bhdyatra yatra vyajakat tatra tatrnumnatvam; yatra yatrnumnatva t a vyajakatvamiti kathamapahnyata ityakyha--yattvanumeyeti / tadvyajakatva na dhvanilakaamabhipryavyatiriktaviayvyparditi bhva / nanvabhipryaviaya yadvyajakatvamanumnaikayogakema taccenna prayojaka dhvanivyavahr rhi kimartha blapriy te kvyarpm / agniomdivkyavaditi / vaidharmyea dnta / pravartakatvya pravtyupadhyakatvasampdanya / anviyate vicryate / prtimtreti / mtraabdena pravartakatvavyudsa / kuta prtimtraparyavasyitvamityata ha--prteritydi / uktamiti / rasasvarpanirpavasara iti bhva / upahsasvarpamhanyamitydi / uketi / ukekasya tarkasynumnasyopakramea karkaahdaya arasika ityartha / prattimiti / kvyajanyaprattisvarpamityartha / m bhditi / lokdau vyabhicrditi bhva / itti / ityetadityartha / vttau tadvyajakatva dhvanivyavahrasyprayojakamityevoktamaprayojakatve heturnokta itya to 'bhipreta hetu darayannha--taditydi / tadyvajakatvamiti / vaktrabhiprytmaknumeyavyagyaviaya abdasya vyajakatvamityartha / na dhvanilakaa dhvanivyavahraviayasya lakaa na / atrvypti hetumha--abhipryetydi / abhipryo vivak, tadvyatirikto viayo raslakrdirpo vyagya tatrvyprdvyparabh yatrbhiprytirikta vyagya dhvanivyavarahraviaye tasminnabhipryarpnumeyavyagyavi asybhvdavypteriti yvat / svyaprvavacanavydhtaakmudbhvyvatrayati---nanvitydi / anumnaiketi / anumnena saha ekayogakematulyaprakramityartha / api tu vyajakatvalakaa abdn vypra autpattikaabdrthasambandhavdinpyabhyupagant hamupanyastam / tadbhi vyajakatva kadcilligatvena kadcidrpntarea abdn vcaknmavcakn ca sa asmbhiryatna khdha / tadeva guavttivcakatvdibhya abdaprakrebhyo niyamenaiva tvadvilakaa vyajakatvam locanam tatprvamupakiptamityakyha--api tviti / etadeva sakipya nirpati--taddhti / yata eva hi kvacidanumnnenbhiprydau kvacitpratyakea dplokdau kvacitkraatvena g

idabhidhay vikitnyapare kvacidguavtty avivakitavcye 'nughyama vyajakatva d yo vilakaamasya rpa nassidhyati tadha--tadevamiti / nanu prasiddhasya kimartha rpasakoca kriyate abhidhvypraguavttyde / tasyaiva smagryantarapaniptdyadvivia blapriy prvamupakiptamiti / tathvidha itydigranthenopanyastamityartha / etadeveti / uktamevetyartha / taddhtydigranthena saha tadevamitydigranthasyrtha vivvannha--yata itydi / kvacidatyasya vivaraam--abhiprydviti / evamuparyapi bodhyam / kvacidrpntareeti vttigranthasya vivaraa pratyakeetydi / tadevamitydervivaa--tata eva tebhya itydi / yata eva hi abhipryadiviaya abdasya vyajakatvamanumnainnumity / doplokdigata ghadiviaya vyajakatva pratyakea ghadickuajnena / gtadhvanydigata saviaya vyajakatva kraatvena rasanipdakatvena / vivakitnyaparagata vyajakatvamabhidhay / avivakitavcyagata vyajakatva guavty ca anughyama da, tata evetyartha / vyajakatvnugrhakatvamevaite, na tu tattdrpyamiti bhva / tebhyassarvebhya iti / anumndirpebhya ityartha / vilakaamitydi / anenya prayoga pradarita--vimata vyajakatvamanumndiprakrebhyo vilakaa teu vy mnatayvabhsamnatvt, yadyeu vyvartamnevapyanuvartamnatayvabhsate tattebhyo bhinn ya stramiti / tadheti / tadvailakayamhetyartha / nanvitydi / prasiddhasybhidhvypragumavtyde rpasakoca kimartha kriyata iti sambandha / vyajakatvasytiriktasya kalpaneneti / ea / guavtydiretydipadena lakay parigraha / tarhi katha vaktavyabhityatrha--tasyaivetydi / tasyaiva abhidhvyprdereva / smagryantareti / pratipattpratibhvaktvaiiydijndirpetyartha / tadantptitve 'pi tasya hahdabhidhyamne tadvieasya dhvaneryatprakana vipratipatti vyutpattaye v tatkriyamamanatisandheyameva / na hi smnyamtralakaenopayogiviealakan pratikepa / akya kartum / eva hi sati sattmtralakae kte sakalasadvastulakan paunaruktyaprasaga / tadevam-- vimativiayo ya snmani satatamaviditasatattva / locanam rpa tadeva vyajakatvamucyatmityakyha--tadanta--ptitve 'pti / na vaya sajniveandi niedhma iti bhva / vipratipattistdgvieo nstti vyutpatti saayjnanirsa / na hti / uyogiu vieeu yni lakani tem / upayogipadennupayogin kkadantdn vyudsa / eva hti / tripadrthasakar sattetyanenaiva dravyaguakarma lakitatvcchrutismtyyurvadadhanurv iy viia rpamiti / avasthntaraparyya vilakaa svarpamityartha / tadeva vyajakvatvamucyatmiti / vyajakatvkhyasyrthntarasya kalpanpekay lghavditi bhva / vttau tasya tadantaptitve hahdabhidhyamne 'pti yojan / 'tadantaptitve' guavttivcakatvdyantaptitve / 'tasya' vyajakatvasya / 'tadvieasya locane--na vayamitydi / vaya sajniveandi na niedhma iti / asmadabhimatasya vyajakatvasya vilakaasvarpbhidhdisaj yadi kriyate, tarhi t na n ha /

vastuni hi samucit vimatirna nmamtra iti bhva / viruddh pratipattirvipratipattiriti vyutpattimabhipretya tatpada vycae--tdgitydi / tdgviea vyajakatvarpa / vyutpattipadena vivakitamha--saayeti / upayogtydigrantha vivoti--upayogivitydi / upayogiu lokaytropayogiu / vieeu vastuvieeu / tadgatnti yvat / upayogiviti vieaasya phalamha--upayogipadenetydi vaieikadarane dravydipadrthnm anityami"tydistrea dravyaguakarma tray sattvatvdika lakaamabhihita, tanman tydi / tadvivoti--tripadrthetydi / tripadrthasakarti / tripadrthasakrati phassdhu / dravydipadrthatrayavyptetyartha / sakaletydiprasaga ityantena vivakita vycae--ruttydi / anrambhe bdhaka darayati--sakaletydi / vttvupasaharati--'tadevam' itydi / 'vimat'tydiloko vtyantargata / 'aviditisatatva' dhvanisajita prakra kvyasya vyajita so 'yam // _________________________________________________________ prakro 'nyo gu-bhta-vyagya kvyasya dyate / yatra vyagynvaye vcya-crutva syt prakaravat // DhvK_3.34 // __________ prakro 'nyo gubhtavyagya kvyasya dyate / yatra vyagynvaye vcyacrutva sytprakaravat // 34 // locanam sakalalokaytropayoginmanrambha syditi bhva / vimativiayatve hetu--aviditasatattva iti / ata evdhuntra na kasyacidvimatiretasmtkatprabhtti pratipdayitum--st ityuktam

eva yvaddhvanertmya rpa bhedopabhedasahita yacca vyajakabhedamukhena rpa tatsarv rabhta vyagyavyajakabhvamekapraghaakena iyabuddhau viniveayitu vyajakavdasth rati yadvaktavya taduktameva / adhun tu guaibhto 'pyaya vyagya kavivca pavitrayattyamun dvrea tasyaivtmatva rakra blapriy ityukterupayogamha locane--vimativiayateve heturiti / saayasya vienavadhraamlakatva hi prasiddham / sditi bhtanirdeasya phalamha--ata evetydi / ata eveti / yata eva vipratipattirvastutatvnavabodhanibandhan tadavadhrae sati notpattumarhati, tata evetyartha / adhunetyetadvivicyha--etasmtkaditydi / pratipdayitumiti / scayitumityartha // 3.3 //

atha gubhtavyagyapratipdanaparamuttaragranthasandarbha ttparyrthkathanaprvakamava a rabhyaitadantavttagranthasandarbhasyrtha sakipyha--evamitydi / eva yvaddhvani prati yadvaktavyantaduktameveti sambandha / prathamodyote tvatsopoddhta dhvanessmnyalakaamevokta, dvitye tvavivakitavcydibh radarit / tadha--bhedopabhedasahitamtmya rpamiti / yaccetyanena ttyodyotrtha ukta /

tatsarva pratipdyetyanena, tvataiva dhvanisvarpapratipdana nirvyhamiti darayati / prabhtamityanena vyagyavyajakabhvanirpaasytyantvayakatva pradaritam / ekapraghaakenetydin paunaruktyaak pariht / dhvani prattyanena pratipdyntarasadbhva dhvanati / nanu kvyasytm dhvanirityabhyupagamena kvytmabhtadhvanisvarpapratipdanamtravttatv ubhtavyagyapratipdana kta, tasya kvytmatvbhvdityato 'bhiprya darayannavatr aya vyagya uktaprakro vyagyrtha / gubhto 'pi na pradhnabhta eveti bhva / pavitrayatti / chytiaya sampdayattyartha / amun dvreeti / kaimutyanyyopakepamukhenetyartha / tasyaiveti / dhvanerevetyartha / ukta hi prk 'evabht ceya vyagyate"tydinarjatvamive'tyantam / crutvaprakarahetutvena vyagynvayasya krikyndaritatvnna vyagyasambandhamtra vya ayaprakhyo ya pratipditastasya prdhnye dhvanirityuktam / tasya tu gubhvena vcyacrutvaprakare gubhtvayagyo nma kvyaprabheda prakalpyate tatra vastumtrasya vyagyasya tirasktavcyebhya pryamnasya kadcidvcyarpavkyrthpe yagyat / yath-- lvayasindhuraparaiva hi keyamatra yatrotpalni ain saha samplavante / unmajjati dviradakumbhata ca yatra yatrpare kadalikamlada // locanam iti / vyagyennvayo vcyasyopaskra ityartha / pratipdita iti / 'pratyamna punaranyadeva' ityatra / uktamiti / 'yatrrtha abdo v' ityatrntare vyagya ca vastvditraya tatra vastuno vyagyasya ye b mea guabhva darayati---tatreti / lvayeti / abhilavismayagarbheya kasyacittaruasyokti / atra sindhuabdena pariprat, utpalaabdena kakaccha, aiabdena vadana, dviradak ala, kadalikaabdenoruyugala, mladaaabdena doryugmamiti dhvanyate / tatra cai svrthasya sarvathnupapatterandhaabdoktena nyyena tirasktavcyatvam / blapriy vcyasytra vivakita, kintu vyagyasambandhakttiayaviespadatvamityha--v vyagyasya gubhve vaktavye vttau vastvdergubhvapradaransagatiakmuddhartumhati / uktamiti ea / vttau 'lvaye'ti / 'atra'asmindee / 'aparaiva' aprvaiva / 'keya lvayasindhu' lvayasya sarit / 'yatra' yasym / 'ain' pracandrea / 'saplavante' sammilitni bhavanti / 'unmajjati' utthit bhavati / 'dvirada' gaja / 'yatre' tydi / santti ea / 'kadalika' kadaldaa / vastumtrasya vyagyasyetydivttyukta sarva kramea pradarayiyannadau bhmik racayat iletydi / prathama vismayastato 'bhila iti krama, tadavivakybhilavismayagarbhetyuktam / kasyaciditi / vienuktiranupayogt / sindhuabdeneti / sindhuabdena pariprateti dhvanyata itydyanvaya / pariprateti / pripryaviietyartha / utpalniti bahuvacanntanirdenuguyenha--kakaccha iti /

dhvanyata iti viparimentra sambandha / tatreti / uktavastudhvanena sattyartha / e sindhtpaldiabdnm / tirasktavcyatvamityanena sambandha / atra hetumha--svrthasyetydi / svrthasya nadnlbjaprabhte / atirasktavcyobhyo 'pi abdebhya pratyamnasya vyagyasya kadacidvcyaprdhnyena loca tyamno 'pyarthaviea 'aparaiva hi keya' ityuktigarbhkte vcye'e crutvacchy vid monmajjanay nimajjitavyagyajtasya sundaratvenvabhnt / sundaratva ctysambhvyamnasamgamasakalalokasrabhtakuvalaydibhvavargasytisubhagak labdhasamuccayarpatay vismaya vibhvanprptipuraskrea vyagyrthopasktasya tath vici yarponmajjanenbhildivibhvatvt / blapriy andheti / nivsndha ivdara ityatrndhaabdavykhyane ya ukto nyyastenetyartha / pratyamno 'ptyapiabdena svata prptapradhnabhvasya vaipartyena gubvpattirvirudd so 'rthaviea vykhytavyagyrthajtam / aparaivetydi / aparaiva hti keyamiti coktibhy smnytmankrokta ityartha / vcye'e sindhtpaldiabdavcyanadnlbjdighaitavkyrthe / crutvacchy kvyacrutvaprattihetubht obhm / vidhatte karoti / anena vyagyasya gubhva pradarita / atra sahdaynubhavameva pramayati---vcasyaivetydi / vcyasyaiva sundaratvenvabhsanditi sambandha / atra hetugarbhe vieae darayati--svtmetydi / svasya vcyasya ya tm svarpantasya yadunmajjanamuddhurakandharatayvasthna tay upalak / tath nimajjina vyagyajta prvokta yena tasya / vyagyajtasya nimajjana vcyamukhaprekitay ncairavasthnam / katha punastdasya vcyasya sundaratvamityata ha--sundaratvacetydi / asya vcyasya / loke 'sminnadau vcyasya vismayavibhvatpryeha--asambhvyetydi / asambhvyamnassambhvayitumapyaakyat pratipadyamnassamgamoye te / tath sakalalokasrabhtca ye kuvalaydayo bhv padrthaste vargasya / atisumaga yadekdhikaraa nyikrpa tatra y virnti saliyvasthitisty labdha s bhvastatt tay hetun / y vismayavibhvatprptistasy puraskrea purassarkreeti ca pha / abhildivibhvatprptau hetumha--vyagyetydi / vyagyrthopasktasya kakavadandyuktavyagyrthajtenopasktasya / tathvicitrasya vyagyrthopaskrea vaicitrya viea prptasya / nanu yadi vyagyrthopasktasyaivbhildivibhvatva na svarpata, tarhi vyagyasya prd va vibhvatprptau prayojakatvdityata ha--vcyarponmajjaneneti / kuvalayacandrdivcyrthasvarponmajjanena hetunetyartha / kvyacrutvpekay gubhve sati gubhtavyagyat, yathodhtam--'anurgavat sandhy' tasyaiva svayamukty prakktatvena gubhva, yathohhtam---'saketaklamanasam' locan yadyapi vcyasya prdhnya , tathpi rasadhvanau tasypi guateti sarvasya gubhtavyagy mantavyam / ata eva dhvanerevtmatvamityuktacara bahua / anye tu jalakrvatratarujanalvayadravasundarktanadviayeyamuktiriti sahday, t jan / yadi v nadsannidhau snnvatrayuvativiay / sarvath tvadvismayamukheneyati vyprdguatvyagyasya / udhtamiti / blapriy vyagyasya kakavadandervcyakuvalayacandrdirpatvena darana hyabhildija a / ata eveti / uktarty vyagyasya gubhvdevetyartha / iyatti vismathavibhvatprptiprvakbhildivibhvatprptiparyante 'rtha ityartha / anantarantu tasy gubhva evetyha--tathptydi /

rasadhvanau grdidhvanau / tasypi vcyasypi / na kevalamatraivetyha--iti sarvasyetydi / atropaambhakamha--ata evetydi / yadi gubhtavyagyaprabhede vcyrthasyaiva prdhnya syttd dhvani kvyasytmeti tatr ta syditi bhva / okasysya kvacitprabandhe 'nupalambhnmuktakasyaucitynusrea varyavieanirvaranvidhe pakntaramha--anye tvitydi / lvayadravasundarktanadviayetyanena lvayasindhurityetadvivta lvayamay lvayasu raha, sindhuabdo na tirasktavcyo vyajaka iti ca bhva / utpaldiabdnntu prguktaiva vyajanapariptyha--tatrpi cetydi / asmin pake kuvalaydnmatisubhagaikdhikaraasamveaktasaubhgyalbho na smajasyena b anya ityanena scayan pakntaramha--yadi vetydi / nadsannidhviti / yuvatigataniratiayalvayapravyptatvllvayamay sindhuryasyassetyarthtsandhuabdo 't haka eva, na ca prguktadoastaruy eva varanyatvditi bhva / pakatraye 'pi vivakitagubhtavyagyaprabhedatva nirbhdhamityha--sarvarthetydi / nirpitamiti / yathtra vyagyasya nyakavttntasya gubhvastath daritamityartha / nanu sandhydiabdnmatirasktavcynmena nyikdyarthapratyyakatve 'pyanurgaabdasya p a prasiddhasya raktimarpapraktrthe jahatsvrthalakay eva vaktavyatay kathamatirask iti ak parijihru pratyuta tatpadasya yogarhy raktimavcakatvameva, premarprthe rasdirpavyagyasya gubhvo rasavadalakre darita; tatra ca temdhikrikavkypeka yyirjavat / vyagylakrasya gubhve dvakdiviaya / locanam etacca prathamoddyota eva nirpitam anurgaabdasya cbhile taduparaktatvalakaa davatpravttirityabhipryetirasktavcyatvamuktam / tasyaiveti / vastumtrasya / rasdti / diabdena bhvdaya rasavacchabdena preyasviprabhtayo 'lakr upalakit / nanvatyartha pradhnabhtasya rsade katha gubhva, gubhve v kathamacrutva na s at bhavatti prasiddhadntamukhena darayati---tatra ceti / rasavaddyalakraviaye / eva vastuno rasdeca gubhva pradarylakrtmano 'pi ttyasya vyagyaprakrasya ta / upamde // 3.4 //

eva prakratrayasypi guabhva pradarya bahutaralakyavypakatsyeti darayitumha---ta blapriy tu nirhalakaetyatirasktvcyatvasupapannameveti darayati--anurgaabdasyety abhile premi / taditi / tatpadrthastadvastu taduparakta yena tattva vastparajakatva tena nimittena lakaayet a / lvayaabdavaditi / suamviee lvayaabdasyevetyartha / premarprtho vyagya eveti bodhyam / rasavacchabdeneti / rasavadalakre darita ityatratyarasavacchabdenetyartha / rasavadalakraviaya prkdarita iti ca vttau pha / dntapradaranaprvaka rasdergubhvapradaranasya phala tadasambhavaaknivttirit ydi / vcyasypypekika prdhnyamasttyato 'tyarthamityuktam / kathamiti / prdhnyagubhvayorekatra samveo viruddha eveti bhva / nanu pradhnasypi sato rasde kavivivakvadgubhva kinna sydityata ha--gubhve prasiddhadnteti / sundaratvena prasiddhadntetyartha / na hi rjo vivhapravttamtynuyyitvamasundara bhti, pratyuta bhtyotkaravieo 'pi r iyata iti crutvameva putti bhva // 3.4 //

asyeti / gubhtavyagyasyetyartha / prasdaguayogtprasannni vyagyrthkepakatvdgambhri ceti sambandha / sukhvah ityanena teu prakro 'yameva yojya tath--_________________________________________________________ prasanna-gambhra-pad kvya-bandh sukhvah / ye ca teu prakro 'yam eva yojy sumedhas // DhvK_3.35 // __________ prasannagambhrapad kvyabanadh sukhvah / ye ca teu prakro 'yameva yojya sumedhas // 35 //

ye caite 'parimitasvarp api prakamnstathvidhrtharamay santo vivekin sukhvah rakro gubhtavyagyo nma yojanya / yath--lacch duhid jmuo har tasa dharii gag / locanam prasannni prasdaguayogdgabhri ca vyagyrthakepakatvtpadni yeu / sukhvah iti crutvahetu / tatryameva prakra iti bhva / sumedhaseti / yastveta prakra tatra yojayitu na akta sa paramalkasahdayabhvanmukulitalocanoktyo yditi bhva / lakm sakalajanbhilabhmirduhit / jamt hari ya samastabhogpavargadnasatatodyam / tath ghi gag yasy samabhilaaye sarvasminvastunyapahata upyabhva / amtamgkau ca sutau, amtamiha vru / tena gagsnnaharicarardhandyupyaatalabdhy lakmycandrodayapnagohyupabhogalak yasrabhtat blapriy ityatra tatprakrasya crutvehetutva daritamityayenha--crutva tatra tathvidhe kvyabandhe / sahdayatvapratilbhacaitatprakrayojanakaualalitnibandhana eveti tadarthibhistadvi na dheya iti darayitu sumedhasetyuktamityha--yastvetamitydi / alketi / aya na sahdaya kintvalkasahdayabhvanay asatyasya sahdayatvastha bhvanay rassvda rakaayitu mukulitalocana ste, payatsya vipralambhakabhvamiti sahdayagohuparihsa / lakmrduhit jmt haristasya hi gag / amtamgkau ca sutvaho kuumba mahodadha // iti chy / padnmetadgatn vyagyamarthajtandarayanyojanmha--lakamritydi / sakaletydi / samastetydi / yasy itydi ca tattatpadavyagyrthakathanam / amtamiti / amtapadrtha ityartha / vruti / na pya tasya candrodayavadakhilajanasdhraybhvditi bhva / teneti / uktenrthajtenetyartha / gagsnnetydigubhvamanubhavattyantasyyamartha / yasy snndyadrdhanditaca y labhyate s gagsya ghiyeva, sa harirasya jmtaiva, iamiak a su aho kuumba mahoahio //

_________________________________________________________ vcylakra-vargo 'ya vyagynugame sati / pryeaiva par chy bibhral lakye nirkyate // DhvK_3.36 // __________ vcylakravargo 'ya vyagynugame sata / pryeaiva par chy bibhrallakye nirkyate

// 36 //

vcylakravargo 'ya vyagyasylakrasya vastumtrasya v yathoyogamanugame sati cch kadeena darita / sa tu tathrpa pryea sarva eva parkyamo lakye nirkyate / tath hi--dpakasamsoktydivadanye 'pyalakr pryea vyagylakrntaravastvantarasas locanam pratyamn sat aho kuumba mahodadherityahoabdcca gubhvamanubhavati // 3

eva niralakrettnaty tucchatayaiva bhsamnamamunntasrea kvya pavitrktamity tvamiti darayati--vcyeti / aatva guamtratvam / ekadeeneti / ekadeavivartirpakamanena daritam / blapriy lakmyssampadrpy upabhogbhve clabdhakalpatvccandrodayakle vruyupabhogo a candrass vru csya putrabhvameva bhajata iti mahodadhireva trailokyasra itynartho hvananavyprdavagamyate / sa cvagatassannaho kuumbamiti abdaspatay gubhvamavalambate yata, tadvyagyrthaj o vismayavibhvat prpnoti camatkrtiayaca vidhatta iti // 3.4//

prvakrikttparyrthakathanaprvakamuttarakrikmvatrayati--evamitydi / niralakreviti / lakmritydyuktodharae na kacidalagra sphuo 'vagamyata iti bhva / uttnatymiti / ptata prattvityartha / bhsamna kvyamiti sambandha / bhsamnamapti ca pha / amun gubhtena vyagyena / antarasreeti / antarassratva gubhve 'pi blakrklnarajatvanyyena naisargikamutkaralitvam / alakrasyeti jtyekavacanam / anenaiveti / gubhtavyagyenaivetyartha / ramyataratvamiti / alakratvtsvato ramyatvamastti tarappratyaya / ata eva "par chymi"ti chytiayamiti coktam / vyagynugama ityatra vyagyasya vcya pratyaatva gubhtatvamevetyha--aatva gu anena daritamiti / nmagrahae nmaikadeagrahaamiti nyyenaikadeaabda ekadeavivartirpakapara iti bhva yata prathama tvadatiayoktigarbhat sarvlakreu akyakriy / ktaiva ca s mahkavibhi kmapi kvyaccharvipuyati, katha hyatiayayogit svaviayaucit t kvye locanam tadayamartha--ekadeavivartirpake--- rjasasairavjyanta aradaiva saro hasn yaccmaratva pratyamna tannp iti vcye 'rthe vcye 'rthe guat prptamala n dvrea scito 'ya prakra ityartha / anye tvekadeena vcyabhgavaicitryamtreetyanudbhinnameva vycacakire / vyagya yadalakrntara vastvantara ca saspanti ye svtmana saskryliyantti t mahkavibhiriti / klidsdibhi / kvyaobh puyatti yadukta tatra hetumha---katha hti / hi abdo hetau /

atiayayogit katha notkaramvahet kvye nstyevsau prakra ityartha / svaviaye yadaucitya tena ceddhdayasthitena tmatiayokti kavi karoti / yath bhaendurjasya-- yadviramya vilokiteu bahuo nistheman locane yadgtri daridr lnbjinnlavat / blapriy kathamekadeavivartirpakea tatpradaranamityata ha---tadayamartha itydi / pratyamnamiti / saras npatvarpaameva bdantatsmarthydvjanopyabhtn hasncmaratva vyagyam aradacmaragrhitvamapyatra vyagya bodhyam / prtpa prpta sat / daritamiti / atroktavyagyopasktasya vcyasyaiva camatkrakritvdvyagyasya gubhtatva spaktami yvadeveti / klvadhinirdeastasya spaatvtiayascanrtha / tvaditi / taddaranamtrvasara evnanypekay sphuvaseyo 'yamiti bhva / amun dvreeti / upalakaanyyenetyartha / aya prakra krikoktaprakra / ekadeena darita ityasynye vykhynamha--anya itydi / ekadeenetyasya vykhynam--vcya itydi / anudbhinnamiti / asparthakamityartha / vyagyamityasyobhayavieaatva yojayannha--vyagyamitydi / saspanttyasya vivaraam--svtmana itydi / saskrya atiayayogya / kvya ityasya prvea sambandha / nstyevetydi / satymatiayayogitymansditotkara kvyaprakro nstyevetyartha / ki sarvath netyha--svaviaya itydi / svaviaye svasy atiayokteryo viayastasmin / aucitya sambhvyamnatvalakaam / tena hdayasthiteneti / kavihdayasthena tadaucityenopalakitmityartha / karoti cettad nstyevsau prakra iti sambandha / notkaramvahet / bhmahenpyatiayoktilakae yaduktam--- locanam drvkaviambakaca nibio yatpim g va veasthiti // atra hi bhagavato manmathavapua saubhgyaviaya sambhvyata evyamatiaya iti tatkvye l aiva obhollasati / anaucityena tu obh loyeta eva / yath-- alpa nirmittamkamanlocyaiva vedhas / idamevavidha bhvi bhavaty stanajmbhaam // iti / nanvatiayokti sarvlakreu vyagyatayntalnaivsta iti yadukta tatkatham? yato bhma akrasmnyarpmavdt / na ca smnya abddvieapratte pthagbhtatay pacttanatvena cakstti kathamasya vy i / blapriy tatraucityayuktamudharaamha--yaditydi / vykhyto 'ya loka / bhagavata iti manmathavapua ityatra, tacca sambhvyata evetyatra ca hetu / sambhvyata eveti / eva bhavediti / pratipattbhissambhvyamna evetyartha / ca hetu / sambhvyata eveti / eva bhavediti pratipattbhissambhvyamna evetyartha / evakresambhvyamnatvavyavaccheda / aya saubhgyaviayo 'tiaya iti / vanitvasthvieavaranena pratyamnassaundarydigutiaya ityartha / tatkvye tdi kvye /

etadeva pratyudharaamukhena sphuayiyannha--anauacityenetydi / lyata eveti / obhollsasya kvrteti bhva / alpamiti / alpa nirmitamiti / stanayo paryptvakatvbhveneti bhva / idamiti / dyamnamityartha / evavidhamiti / vaktumaakyamityartha / atrtimahato 'pyavaktmakkasylpatvena nirmokty tato 'pyatiayita mahatva stanayo ktirvyagy, parantviya stanayostathvidhamahatvasysambhvyamnatvennaucityavatti kvyo yitu na kamata iti bhva / bhmahenptydigrantha prakte kimartha ityatastamavatrayati--nanvitydi / yaduktamiti / atiayoktigarbhat sarvlakreu akyakriyeti grantheneti bhva / kathamiti / ayuktamityartha / kuta ityatrha--yata itydi / bhmaha alakralakaakrakastho bhmahanm crya / avdditi / sai sarvaiva vakroktiriti granthenoktavnityartha / 'sarvpi vakrokti' sarva evlakra / 'sai' yeyamukttiayokti saiveti tattadalakr vieatva tatsmnyarpatvactiayo bhavatveva tvat prakte kimytamityata ha--na cetydi / kathamasya vyagyatvamiti / vyagya hi vcyta pthaktay tatprattyuttara abdtpratyate samnyantvanyath gaurity a vakroktiranayrtho vibhvyate / yatno 'sy kavin krya ko 'lakro 'nay vin // iti / tatrtiayoktiryamalakramadhitihati kavipratibhvattasya crutvtiayayogo 'nyasya lo yadukta tatryamevrtho 'vagantavya iti drea sambandha / ki taduktam--saieti / ytiayoktirlakit saiva sarv vakroktiralakra prakra sarva / vakrbhidheyaabdoktiri vcmalakti iti vacant / abdasya hi vakrat abhidheyasya ca vakrat lokottrena rpevasthnamityayamevsvalak tarataiva ctiaya, tentiayokti sarvlakrasmnyam / tath hi---anay atiayokty, artha sakalajanopabhogapurkto 'pi vicitratay bhvyate / tath pramadodyndi vibhvat nyate / blapriy smnyavieayorapthaktay samaklamevvabhsdityalakravieaprattyutara ta a nivartamna svavypya vyagyatvamapi nivartayatti tasya vyagyatvoktirbhmahavacanavy uktetyartha / vyavahitatvdanvayandarayati---bhmahenptydi / tadukta bhmahoktam / loka vycae---yetydi / lakiteti / "nimittato vaco yattvi"tydignanthena lakitetyartha / vakr vakyamasvarpavakratvii / uktirucyamno 'rtha ityarthbhipryea vycae--yetydi / lakiteti / "nimittato vaco yattvi"tydigranthena lakitetyartha / vakr vakyamasvarpavakratvii / uktirucyamno 'rtha ityarthbhipryea vycae--alakraprakra iti / alakraviea ityartha / vakroktiabdasylakrrthakatve bhmahoktimeva savdayati--vakreta / alaktiriti / alakriyeti ca pha / vakraabdo 'trsambhavatsvrthassdytprasiddhapathtilaghirpntaralitvena lakyatty lokttrena rpea lokaprasiddhastretihsdivyvttena rpea / tacca rpa vivakitarasbhivyajana prati yogyatvpattilakaam /

ayameveta / rasbhivyajanayogyatvarpalokottrarpamevetyartha / alakrasylakrabhva upamderalakratvam / tathca vakroktiabdo 'lakrrthaka iti bhva / tathpi kathamatiayoktirpatvamata ha--lokottarataivtiaya iti / phalitamha--teneti / anayetydibhga vivoti--tathhtydi / tathhti / vakyamamuktopapdakamityartha / sakaleti / purkta ansvdyat nta / viabdrthavivaraa vicitratayeti / navanavaviealitayetyartha / bhvyate nipdyate / yathhu--"svabhvacyamarthn yanna skdam tath / svadante satkavigir gta gocarat yathe"ti / arthadvayacnyadvibhvyata ityanena vivakitamiti darayati--tathetydi / pramadodyndiriti tvalakramtrataiveti sarvlakraarrasvkaraayogyatvenbhedopacrt mevrtho 'vagantavya / tasyclakrntarasakratva locanam vieea ca bhvyate rasamaykriyate, iti tvatten ityatrha abhedopacrtsaiva sarvlakrarpeti / upacre nimittamha--sarvlakreti / upacre prayojanamha--atiayoktiritydin alakramtrataivetyantena / mukhyrthabdho 'pyatraiva darita kavipratibhvaditydin / aya bhva---yadi tvadatiayokte sarvlakreu smnyarpat s tarhi tdtmyaparyavas dyata iti kavipratibhna na tatrpekaya syt / blapriy artha ityanuajyate / vieea bhvyata ityasyaiva vivaraa--rasetydi / ittydipiitrthakathanam / tvadityavisavde / tatreti / tadvacana ityartha / asviti / ayamevetyatredaabdena vivakita ityartha / upacre hi tritayamavaya vakta; nimitta prayojana mukhyrthabdhaceti / tatrbhidheyasambandhalakaanimittasamarpaka sarvlakretydikamityhopacra itydi / nimittamheti / tathclakraarrasvkaraayogyatvarpamukhyrthasdya nimittamiti bhva / atiayoktiritydika prayojanasamarpakamityha--upacra itydi / vttau 'yamalakramadhitihat'ti / yenlakrea sambadhnttyartha / 'tasye'ti / atiayokitisambaddhasyetyartha / 'anyasye'ti / atiayoktyasambaddhasyetyartha / tathcopamderatiayoktisambandhena crutvtiayasya dyotana prayojanamiti bhva / locane--atraiveti / prayojanasamarpakagrantha evetyartha / kathamanena mukhyrthavdhavagama ityapekymayamunmlayannha--aya bhva itydi / yath khaamudivieeu gotvderanuvttatay smnyarpatvantath upamdivieevatiay ktissaivetyabhedavyapadeo mukhyo v, smnyavieabvasyvivakaynay vcoyukty dhvanire atikeprthamatiayokte kvyajvitatva v vivakitamiti vikalpa manasi ktydyandayati tdtmyaparyavasyinti / tathca yath khaamudayo gotvdytmakstath sarve 'lakr atiayoktytmna eva bhave nanvastu tdtmyamityata ha--iti tadvyatirikta itydi / tadyvatirikta atiayoktivyatirikta / tatra atiayayojane / anapekayanna syditi / yath khadn svata eva gotvdykralitva nnypeka tath upamderatiayayogitvama yayogitvamupalabhyamna kadcidvcyatvena kadcidyvagyatvena /

vyagyatvamapi locanam alakramtra ca na kiciddyeta / atha s kvyajvitatvenettha vivakit, tathpyanaucityenpi nibadhyamn tath syt / aucityavat jvitamiti cet--aucityanibandhana rasabhvdi muktv nnyatkicidastti tadev khya jvitamityabhyupagantavya na tu s / etena yadhu kecit--aucityaghaitasundaraabdrthamaye kvye kimanyena dhvanintmabhtenet svavacanameva dhvanisadbhvabhyupagamaskibhta manyamn pratyukt / tatacopapannamatiayoktervyagyatvamiti / yaduktamalakrntarasvokaraa tadeva tridh vibhajate--tasyceti / vcyatveneti / spi vcy bhavati / yath--'aparaiva hi keyamatra' iti / atra rpake 'pyatiaya blapriy viruddhyeteti bhva / dantaramha--alakramtramitydi / kicidalakramtramatiayoktyanligitamapi dyate, tadapyaghaamna sydityartha / dvityamutthpya dayati--atheti / s atiayokti / kvyajvitatvenettha vivakit kvyajvitatvapradaranya sarv vakroktisyaietyukt tath kimatiayoktimtrasya jvitatva vivakita, ki v yatkicidviiasya? ndya paka ityh setyanuaga / yath "alpa nirmitami"tydau / tath kvyajvitam / dvityamanuvadapi--aucityavatti / yath "yadviramye"tydau / tarhi asmadabhimatasiddhamityha--aucityanibandhanamitydi / rasdikamevaucityaprayojakamiti prgevoktam / mukhyatve hetu--antarymti / na tu seti / s aucityavatyatiayokti / prasagdha--etenetydi / etena pratyukt iti sambandha / svavacanameveti / aucityaghaiteti vacanamevetyartha / dhvanisadbhveti / aucityasya rasdinibandhanatvdrasdidhvanisadbhvasybhyupagame prambhavedityartha / upasaharati--tasmditydi / abhedopacra evyamiti / sarv vakroktissaieti nirdeo mukha candra itydivadabhedopacra evetyartha / aupacrikatvopapdanaphalamha--tatacetydi / tasycetydigranthasya praktena sagatimdarayannha--yaduktamitydi / uktamiti / upacranimittatay prvoktamityartha / alakrntarasvkaraamiti / alakrtarasakratvamityartha / tasy ityasya vcyatvenetyanenpi sambandha iti vycae--sptydi / s atiayokti / atrodharaa lvayetydyuktameva darayati--yathetydi / atra vcylakrandarayannatiayoktervyagyatvbhvamha--atretydi / nayandnmutpalatvdirpadrpakasya vcyatva tvadvyaktameva, atiayoktestu kadcitprd a / tatrdye pake vcylakramrga / dvitye tu dhvanvantarbhva / ttyetu gubhtavyagyarpat / aya ca prakro 'nyemapyalakrmasti, te tu na sarvaviaya / atiayoktestu sarvlakraviayo 'pi sambhavattyaya viea / yeu clakreu sdyamukhena tattvapratilambha yath rupakopamtulyayogatnidarandiu khenaiva yatsdya tadeva obhtiayali bhavatti te sarve 'pi crutvtiayayogina san locanam abdaspgeva / asya traividhyasya viayavibhgamha--tatreti / teu prakreu madhye ya dya prakrastasmin / nanvatiayoktireva cedevambht tatkimapekay prathama tvaditi krama scita ityakyh

yo 'tiayoktau nirpito 'lakrntare 'pyanupravetmaka / nanvevamapi prayamamiti kenayenoktamityakyha--temiti / evamalakreu tvadvyagyasparo 'sttyukty tatra ki vyagyatvena bhtti / vibhga vyutpdayati--yeu ceti / rpakdn prvamevokta svarpam / nidaranystu 'kriyayaiva tadarthasya blapriy vyagyatay sthtumrabdhy api aparaivet yatvampatitamiti dvayorvcyatvamityartha / navyamate tvaparaivetyatra bhedaktiayokti, yatrotpalntydau rpaktiayokti / bhojarjamate tvatra samsoktiritydimatabhed bodhy / asyeti / viayavibhgavirahe traividhyapradaranasya mandaphalatvditi bhva / dya prakra dvayorapi vcyatatvtmaka / atiyoktvuktasya prakrasyyacetydinlakrntarevatidea kta, tat kimarthamityato 'v / cedityasandigdhe sandehavacanam / atiayokterevaitadyujyeta / tasyssarvlakraarrasvkararhatvasyoktatvditi bhva / nirpita yetydi / kramo hi satsveva bahuu kramikeu ghaeta, nnyatheti bhva / nirpita iti / prakra iti ea / prathamamiti kenayenoktamiti / prthamya prdhnyeneti vaktavya prdhnya kinnibandhanamityartha / ha temitti / temitydin viea ityantenhetyartha / vyagyasparo 'sttyuktveti / vcylakravargo 'yamitydigranthenoktvetyartha / kimita / alakrntara vastvantara vetyartha / vttau 'tatvapratilambha' iti / alakratvaprptirityartha / 'rpake'tydi / rpakdau sdya vyagyamupam tu tatsvarpaiveti bodhyam / locane--kriyayeti / lakaamidamudviiasyopadaranam / viay / samsoktykepaparyyoktdiu tu gamyamnvinbhvenaiva tattvavyavasthndgubhtavya tatra ca gubhtavyagyatymalakr kecidalakravieagarbhaty niyama / yath vyjastute preyolakragarbhatve / kecidalakramtragarbhaty niyama / yath sandehdnmupamgarbhatve / kecidalakr parasparagarbhatpi sambhavati / yath dpakopamayo / tatra dpakamupamgarbhatvena prasiddham / upampi kadciddpakacchynuyyin / yath mlopam / tath hi 'prabhmahaty ikhayeva dpa' itydau sphuaiva dpakacchy lakyate / locanam i nidarane'ti / udharaam-- aya mandadyutirbhsvnasta prati yiysati / udaya patanyeti rmato bodhayannarn // prayolakreti / cuparyavasyitvttasy / s codhtaiva dvityoddyote 'smbhi / upamgarbhatva ityapamabdena sarva eva tadvie rpakdaya, athavavaupamya sarvasmny rvamkiptameva / sphuaiveti / 'tay sa ptaca vibhitaca' ityetena dpasthnyena dpanddpakamatrnupravia praty riy haraaca bhmahyam / yiysati ytumrabhate / yathtropamy vyagyatva tath kuvalaynanddau spaam /

vttau 'gubhtavyagyasyaiva viay' iti / gamyamnadharmasya vcyasiddhyagtvditi bhva / 'tatvavyavasthndi'ti / samsoktitvdivyavasthiterityartha / 'gubhtavyagyate'ti / vcyrthopaskrakatvditi bhva / preyolakragarbhatve hetumha locane--cviti / s ceti / vyjastuticetyartha / kecadalakramtragarbhatymityatrlakramtraabdenlakrasmnybhidhntpunarupam ta ha--upamabdenetydi / tadvie upamvie / "upamaiva tirobhtabhed rpakamiyata" itydivacanditi bhva / rpakdaya iti / vivakit iti ea / upamabdo 'tropamlakrasya na vcaka kintvaupamyasyetyha--athavetydi / sarvasmnyamiti / upamrpakdisarvasdhraamityartha / kathammlopamyndpakacchyvagama ityata upapdayati--tayetydi / dpasthnyena dpanditi / anena dpa iveti dpayatti v dpakaabdavyutpattirdarit / spaamida kuvalaynande / pratyamnatay dpakamatrnu praviamiti sambandha / pratyamnatay vyagyatay / atra mlopamsthale 'prabhmahatye'tydau / tadeva vyagyasaspare sati crutvtiayayogino rpakdayo 'lakr sarva eva gubh gubhtavyagyatva ca te tathjtyn sarvemevoktnuktn smnyam / tallakae sarva evaite locanam hyetadupamy spaenbhidhprakreaiva / tathjtynmiti / crutvtiayavatmityartha / sulakit iti yatkilai tadvinirmukta rpa na tatkvye 'bhyarthanyam / upam hi 'yath gaustath gavaya' iti / rpaka 'khalevl ypa' iti / lea 'dvirvacane 'c'ti tantrtmaka / yathsakhya 'tudlture'ti / dpaka 'gmavam' iti / sasandeha 'sthurv syt' iti / apahnuti 'neda rajatam' iti / paryyokta 'pauno divntti' iti / tulyayogit 'sthdhvoricca' iti / aprastutapraas sarvi jpakni yath padasajymantavacanam--'anyatra sajvidhau p idhirna' iti / kepacobhayatra vibhsu vikalptmakaviebhidhitsay iasypi vidhe prva niedhan ndarayannha---sdhraetydi / etadupamymiti / mlopamymityartha / abhidhprakrea abhidhvyprea / evakrea vyajanasya vyavaccheda / ayamartha---atropamymapekito dharma ptatvdistayetydin spaamabhidhyate, na punar hnyo 'rtha / prabhmahaty ikhay dpa iva tay / sa ptacetydivkyrthatrayasya bodho hydau jyate, taduttarantu ptatvavibhitatvayord ahimavadupameytmakneknugamo 'vagamyata iti dpakamatra vyagyataynupraviamiti / mlopamtiriktopttadharmakopamsthale tu dharmasyobhayatra sambandha spaamabhidhyata i dpakasya vyagyataynupravea iti mlopametyuktam / 'tathjtn'mityatra jtiabda prakte crutvtiayayogitvarpopdhivacana ityha--crutv nanvanya eva gubhtavyagyaprakra, anye copamdayo 'lakrstatkatha gubhtavyagyal irityato 'bhipryamudbhedayannha--yatkiletydi / emiti / upamdnmityartha /

tadvinirmukta gubhtavyagyatvirahitam / nbhyarthanyamiti / alakratymanupayogitvditi bhva / uktopapdanyha--upam htydi / dvirvacane 'cti / stre 'smin dvirvacanaabdo 'rthadvayapara / tudti / 'tudle'tydistre hi yathsakhyena sambandha / gmavamityatraikakriyay sa bodhya / sthdhvoriti / anena strea dvayoreka vidhyate / sarvi jpaknti / tattatparibhdayasstrasthatattatpadena gamyanya iti bhva / netta / jpayatti ea / ubhayatra sulakit bhavanti / ekaikasya svarpavieakathanena tu smnyalakaarahitena pratipdapheneva abd na aky irjtum, nantyt / anant hi vgvikalpstatprakr eva clakr / locanam samkta iti nyyt / atiayokti 'samudra kuik' vindhyo vardhitavnarkavartmght' iti / evamanyat / na caivamdi kvyopagti, gubhtavyagyataivtrlakraty marmabht lakit tn su yay supra ktv lakit saght bhavanti, anyath tvavayamavyptirbhavet / tadha--ekaikasyeti / na ctiayoktivakroktyupamdn smnyarpatva cruthnnmupapadyate, crut caitadyat alakaam / vyagyasya ca crutva rasbhivyaktiyogyattmakam, rasasya svtmanaiva virntidhmna nand ti nnavasth kciditi ttparyam / anant hti / prathamoddyota eva vykhytametat 'vgvikalpnmnantyt' ityatrntare / nanu sarvevalakreu nlakrntara vyagya caksti; tatkatha gubhtavyagyena blap spaamida vaiykaranm / samuda kuiketi / jalabhulyapradaranya kuik viayktya samudra iti nirdedbhede abhedarptiayoktir vindhya itydvasambandhe sambandharp s / upasaharannha--evamanyaditydi / evamdti / uktodharadikamityartha / itti hetau / tallakae sarva evaite sulakit bhavanttyetasya vivaraam--gubhtetydi / yatheti / gubhtavyagyatayetyartha / anyatheti / uktena smnyalakaena vin tattadviealakaasyaiva kathana ityartha / kvacadgranthe tpam htydikassaght bhavanttyanto grantho na dyate / nanu gubhtavyagyatvemeva sarvemalakr smnyalakaa tallakaena te sulaki akrasmnyarpatvttallakaenaiva ca caritrthatvdityata ha--na cetydi / cruthnnmatiayoktydn smnyarpatvanna copapadyata iti sambandha / tata kimata ha--crutetydi / etadyatteti / gubhtavyagytvdhnetyartha / nanvalakracrutvaprayojaka gubhtavyagyasya crutva vaktavyantadapyanyena prayuktant netyanavasthprasaga ityata ha--vyagyasyetydi / yaduktantallakae sarva ete sulakit iti tadkipya tatsamdhnaparatayottaragranthamavat --nanvitydi / sarveviti / dpakdau kvacideva cakstykepdau tu gubhtavyagyasya ca prakrntarepi vyagyrth yeva / tadaya dhvaniniyandarpo dvityo 'pi mahkaviviayo 'tiramayo lakaya sahdayai /

sarvath nstyeva sahdayahdayahria kvyasya sa locanam lakitena sarve sagraha / maivam; vastumtra v raso v vyagya sadgubhta bhaviyati tadevha-gubhtavyagyas prakrntarea vasturastmanopalakitasya / yadi vetthamavataraik--nanu gubhtavyagyenlakr yadi lakitstarhi lakaa vaktavy -gubhteti / viayatvamiti lakayatvamiti yvat / kena lakayatva dhvanivyatirikto ya prakro vyagyatvenrthnugamo nma tadeva lakaa vyagye lakite tadgubhve ca nirpite kimanyadasya lakakriyatmiti ttparyam / eva 'kvyasytm dhvani' iti nirvhyopasaharati--tadayamitydin saubhgyamityantena / blapriy neti bhva / tatkathamitydi / avypakatvdalakaamiti bhva / gubhtavyagyatvamityatra vyagyapadenlakramtranna vivakim; kintu vasturasdikacto --maivamitydi / vastumtra veti / yatra gubhtavyagyasthale 'lakro na caksti tatreti bhva / vyagyrthnugamalakaenetyetadarthato vivta vyagya sadgubhta bhaviyattyanena / vyagyatvenrthnugamo vcya prati guabhva, sa lakaamasdhraadharma svarpa v ya tadartha / prakrntareetyupalakae ttoyetyha--upalakitasyeti / gubhtavyagyasyetyasya vieaa, tath ca vasturaslakrnyatamasya gubhtasya vyag viayatvamastyevetyanena sambandha / alakreviti viparimennuaga / uktagranthayo jany kleasampdyatvammanvna prakrntareha--yadi vetydi / lakit iti / bhaveyuriti ea / tasya gubhtavyagyasya / lakaenetyukterviayatvamityasya lakayatvamityarthasmiddhyattyha--lakayatvamitti kena lakayatvamiti prakrntareetyasyvatrik / dhvanivyatirikta iti / prvamalakrpekay prakrntaratvamidnntu dhvanyapekayeti viea / arthnugama vcya prati gubhvenvasthnam / lakaamasdhraadharma / nanvetallakaanna prguktamata katha siddhavadabhidhnamityata ha--vyagya itydi / vyagyalakaantvaduktameva prathamodyote / yatra vyagynvaya itydin gubhvaca nirpita iti bhva / tadayamitydyupasahrasyopasahryrthaviearanena ttparyamha / nirvhya nirvyha ktv / prakro yatra na pratyamnrthasasparena saubhgyam / tadida kvyarahasya paramiti sribhirbhvanyam / _________________________________________________________ mukhy mah-kavi-girm alakti-bhtm api / pratyamna-cchyai bh lajjeva yoitm // DhvK_3.37 // __________ mukhy mahkavigirmalaktibhtmapi / pratyamnacchyai bh lajjeva yoitm

// 37 //

anay suprasiddho 'pyartha kimapi kmanyakamnyate / locanam yatprgukta sakalasatkavikvyopaniadbhtamiti tanna pratraamtramarthavdarpa ti darayitum--tadidamiti // 3.6 // mukhy bheti /

alaktibhtmapiabdlakranynmaptyartha / pratyamnakt chy obh, sa ca lajjsad gopansrasaundaryapratvt / akradhrinmapi nyikn lajj mukhya bhaam / pratyamn cchy antarmadanodbhedajahdayasaundaryarp yay, lajj hyantarudbhinnamnmat ayirp madanavijmbhaiva / vtarg yatn kaupnpasrae 'pi trapkalakdarant / tath hi kasypi blapriy tadidamityderupasahrynantarbhvttadgranthamavatrayati---ya pratraamtra cetovilobhanamtram / arthavdarpa stutirpam // 3.6 //

kriky mukhyetyasya bhetyanena sambandha iti darayati--mukhy bheti / alaktibhtmiti / alaktipadena kvylakr kaakdayaca grhy / pratyamnacchyetyasya vivaraam--pratyamnaktetydi / pratyamna vastvalakrarasdytmakam / lajjevetyasya vykhynama--lajjsadti / lajjsdye hetumhagopaneti / gopanaiva sro yasya tattathvidha saundaryameva pr yasystasy bhvastatt, tasmditya pratyamnasya gopansrasaundaryapratvamukta kminkucakalaanidaranadi / lajjystvanupada vakyati / alaktibhtmaptyasya mukhybhetyasya copamnayojanndarayati--alakretydi / pratyamnacchyetyetadapyupamne yojayati--pratyamnetydi / pake 'tra chypadrtho na knti, kintu yoit yauvanrambhasambhvin kpi hdayasya da antarmadanodbhedaja tadghdayasaundaryantadeva rpa yasyss madanodbhedarpamanovikrtm at / yay pratyamneti sambandha / uktamupapdayati--lajjetydi / uktrthe vyatirekea tadasambhava hetumha--vtetydi / kuragtydiloka kvyaprake udhta / atra hi manmathavikrajugopayi spaa gamyate / prakrntarepi tadyath---- visrambhotth manmathjvidhne ye mugdhky ke 'pi llvi akuste cetas kevalena sthitvaiknte santata bhvany // locanam kave--'kuragvgni' itydiloka / tath pratyamnasya priyatambhilnunyanamnaprabhte cy knti yay / grarasataragi hi lajjvaruddh nirbharatay tstn vilsnnetragtravikraparamparr ryalajjvijmbhitametaditi bhva / virambheti / manmathcryea tribhuvanavandyamnasanena ata eva lajjsdhvasadhvasin datt yeyamala akartavye sati sdhvasalajjtygena visrambhasambhogaklopant, mugdhky iti aktakasam anocitadiprasarapavitrit ye 'nye vils gtranetravikr, ata evku navanavarpat valennytrvyagreaikntvasthnaprva sarvendriyopasahrea bhvayitu blapriy tatpad yay hetun kntiriti sambandha / katha lajjystaddhetutvamityata ha--gretydi / ityetaditi sambandha / netrdivikrajta pratyamnacchyrpamiti bhva / loka vycae--manmathcryaetydi / rj jto 'pyanatilaghany hycryj "gurau rue na kacane"tydivacandata cryatva tribhuvaneti / yathokta mlatmdhave--'antyeu jantuvi'tydi / ata eva tribhuvanavandanyasanatvdeva / dattetyavayagrhyatvdiscanrtham / jeti / sarv yuvatyastyaktalajj sdhvasssambhogapar bhaveyurityjetyartha / tygena kartavya iti sambandha / aktaketi / aktak aktrim tath sambhogasya y paribhvan svda, tatra tadavasara iti yvat / ucitca ye diprasarstai pavitrit ityartha / sambhogaparibhogeti ca pha / llvie ityatratyavieapadrthakathanam / anye iti /

asdhra ityartha / ata eva anyatvdeva / ekntvasthnaphalamuktam--sarvendriyopasahreeti / ktyapratyayrtha dvedhha--aky arh iti / ityatra ke 'ptyanena padena vcyamaspaamabhidadhat pratyamna vastvakliamanantamarp papdit / _________________________________________________________ arthntara-gati kkv y cai paridyate / s vyagyasya gu-bhve prakram imam rit // DhvK_3.38 // __________ arthntaragati kkv y cai paridyate / s vyagyasya gubhve prakramimamrit // 3.8 //

y cai kkv kvacidarthntaraprattirdyate s vyagyasyrthasya gubhve sati gubht / yath---'svasth locanam aky arh ucit / yata ke 'pi nnyenopyena akyanirpa // 37 //

gubhtavyagyasyodharantaramha--arthntareti / 'kaka laulye' ityasya dhto kkuabda / tatra hi skkanirkkdikramea pahyamno 'sau abda praktrthtiriktamapi vchat yadi vr iadarthe kuabdastasya blapriy arh ityasyaiva vivaraam--ucit iti / vttau "vcyamaspaamabhidadhate"ti / kiabdasynirjatavieadharmvacchinnavcakatvditi bhva / pratyamna vastviti / tacca vacanakyatvnubhavaikavedyatvaparamhldakritvdika bodhyam / k chyetydi / ukta vyagya vcyrthopaskraka satkvyasya crutva sampdayattyartha // 3.7 //

krik vttica vivariyanndau kkuabdanipattimha--kavetydi / asya dhto etaddhtusambandh / nanu laulyamicch tatkathamatra ghaata ityata ha--tatra htydi / tatra kkuviaye / skketi / yathokta kvynusane--"s ca kkurdvidh skk nirkk ca, vkyasya skkanirk yasmdvkydydassaketabalenrtha pryate, na tda eva, kintu nynbhyadhika prama adviparta nirkkam. vaktgta hykk vkye upacaryate / s ca prakaraabalnnicyate / viiavaayatvaca tasystata evvasyate / viayo 'pi trividha arthntara tadaragata eva vieastadarthbhvo ve"tydi / nirkkdtydiabdena dptdyalakrdiparigraha / krama prakra / asau abda iti / dhvanivietmik hi kkuabdadharma ityataabda ityuktam / prakteti / prakto yo 'rthassaketabalenvagamyamnastasmdatiriktamarthamityartha / vchatti / bodhyatvenecchattyartha / abhidhyata iti / upacrditi ea / prakrntareha--yadi vetydi / hdayeti /

hdayastha yadvastu vidhiniedhdirpa tasya pratterityartha / bhavanti mayi jvati dhrtarr' / locanam kdea / tena hdayasthavastupratteradbhmi kku tay yr'thntaragati sa kvyaviea ima gu turvyegyasya tatra gubhva eva bhavati / arthnteragatiabdentra kvyamevocyate / na tu pratteratra gubhtavyagyatva vaktavya, prattidvrea v kvyasya nirpitam / anye tvhu---vyagyasya gubhve 'ya prakra anyath tu tatrpi dhvanitvameveti / taccsat; kkuprayoge sarvatra abdaspatvena vyagyasyonmlitasypi gubhvt kkurhi armastena spa 'gaupyaiva gadita salea' iti, 'hasannetrrpitktam' itivacchabdenaiv ata eva 'bhama dhammia' itydau kkuyojane gubhtavyagyataiva vyaktoktatvena tadbhimn a / svasth iti / bhavanti iti, mayi jvati iti, ghrtarr iti ca skkadptagadgadatrapraamanoddpana pya ityartha / bhmiriti kuabdrthakathanam / krik vycae--tayetydi / tay kkv / arthntaragatirityanenrthntarvagamaka kvyavieo vivakita iti vakyati tadayena set yaviea iti / gubhva iti saptam nimitte gubhvaddhetorityartha ityha--tatretydi / na tvitydi / arthntaragtirityasya arthntarasya prattiriti yathrutrthakatve arthntaraprattereva atva vaktavya bhavati, taccnabhimatamiti bhva / yathrutamuktamarthameva yojayannha--pratttydi / arthntaraprattergubhvapradaranavyjena taddhetubhtakvyasya gubhtavyagyatva pra anye tu kkusthale yatra tadvyagyasya prdhnyantatra dhvanitva, yatra gubhvastatra gu atva tadetadvyagyasya gubhva ityanena daritamiti vycakate; tanmatamupanyasya daya itydi / abdaspatvamupapdayati--kkurhtydi / dharma iti / yathoktamabhipryavn phyadharma kkuriti / 'kku striy vikro yaokabhtydibhirdhvane'rityamaraca / tena spamiti / kkurpea abdadharmea viayktamitatha / abdenaivnughtamityanensya sambandha dharmadharmiorabheddati bhva / abdveditatvarpaabdnughtatve dntamha--gopyetydi / ata eveti / kkuvyagyasya gubhvdevetyartha / kkvitydi / bhramaaniedhasya kkv vyagyatve gubhtavyagyatvamevetyartha / atra hetumha--vyaktetydi / tad kkuyojane / kkumudharae darayati--svasth itydi / iti ceti / caturu sthaleu cetyartha / skketydi / skk dpt gadgadena trpraamanoddpanbhy citrit vieavat cetyartha / yath v-ma asaio orama paivvae a tue maliia slam / ki ua jaassa ja vva cndila ta a kmemo // abdaaktireva hi svbhidheyasmarthykiptakkusahy satyarthavieapratipattiheturna kk e svecchkttkkumtrttathvidhrthapratipattyasambhavt / sa crtha kkuvieasahyaabdavyproprho 'pyarthasmarthyalabhya iti vyagyarpa eva vcakatvnugamenaiva tu yad locanam kkurasambhvyo 'yamartho 'tyarthamanucitacetyamu vy martha spant tenaivopakt satkrodhnubhvarpat vyagyopasktasya vcyasyaivdhatte meti / ma asatya uparama pativrate na ty malinita lam / ki punarjanasya jyeva npita ta na kmaymahe // iti cchy /

ma asatyo bhavma ityabhyupagamakku skkopahs / uparameti nirkkatay scanagarbh / pativrate iti dptasmitayogin / na tvay malinita lamiti sagadgadkk / ki punarjanasya jyeva manmathndhkt, candila npitamiti pmaraprakti na kmaymahe hsagarbh / e hi kaycinnpi tnuraktay kulavadhv dvinayy upahsyamny pratyupahsveagar gubhva darayitu abdaspat tvatsdhayati--abdaaktirevetydin / blapriy dptatrvalakrntargatau praamanoddpane tvagntargate iti viveka / ayamartha iti / mayi jvati dhrtarr svasth bhavantti vcyrtha ityartha / spantti / viaykurv sattyartha / tenaiva uktena vyagyenaiva / upakt satti hetukathanam / vyagyeti / asambhvyatvdirpoktavyagyenopasktasyetyartha / dhatta sampdayati / tathca vyagya gubhtamiti bhva / meti / vayamasatya svairiyo bhavma / metyabhyupagame / uparama tva madupahsdvirama / la sadvttam / ki puna kintu / janasya jyeveti / tvamivetyartha / tva yath kmayase tatheti yvat / locane--skketi / skk upahsavyajik cetyartha / pativrata iti na malinitamityatra ca kkv tattadabhvo vyagya ityabhipryeha--pativrata ydi / candilamityasya chy--npitamiti / tena gamyamha--pmareti / gubhvamiti / vyagyasyeti ea / anugama ityasya tadviiavcyaprattistad gubhtavyagyatay tathvidhrthadyotina kv vyagyaviiavcybhidhyino hi gubhtvayagyatvam / _________________________________________________________ prabhedasysya viayo ya ca yukty pratyate / vidhtavy sahdayair na tatra dhvani-yojan // DhvK_3.38 // __________ prabhedasysya viayo yaca yukty pratyate / vidhtavy sahdayairna tatra dhvaniyojan // 38 //

sakro hi kaciddhvanergubhtavyagyasya ca lakye dyate mrga / locanam nanveva vyagyatva kathamityakyha---sa ceti / adhun gubhva darayati---vcakatveti / vcakatve 'nugamo guatva vyagyavyajakabhvasya vyagyaviiavcyapratty tatraiva kv pyate; tena na tath vyapadea iti kkuyojany sarvatra gubhtavyagyataiva / ata eva 'mathnmi kauravaata samare na kopt' itydau vipartalakaa ya huste na samya yato 'troccraakla eva 'na kopt' iti dptatragadgadaskkakkubalnniedhasya niidhy

himatasandhimrgkamrpatvbhipryea pratipattiriti mukhyrthabdhdyanusaraavidhnbhv 'dare yajeta' ityatra tu tathvidhakkvdyupyntarbhvadbhavatu vipartalaka ityalama // 3.8 //

adhun sakra viaya vibhajate---prabhedasyeti / yuktyeti / crutvaprattirevtra yukti / blapriy vivaraam--guatvamiti / kasyetyata prayati--vyagyetydi / 'tadviie'tydivttigranthavivaraam--vyagyaviietydi / tatraiva vyagyaviiavcya eva / prakakatva bodhakatvam / vttau 'yad tade'tyanayoryatastata ityarthau bodhyau / mathnmtydi / pratijtakauravaatavadhasya kruddhasya bhmasenasya vacanamidamata eva na mathnmtydau artalakaeti kecittadha--vipartetydi / iti niedhasya niiddhyamnatayaiva pratipattiriti sambandha / kkukalpany hetu--yudhiiretydi / yudhihirbhimato yassandhimrgastasya yadakamrpatvamakamyatva tadabhipryo bhmagata a / ittydi / aya bhva--na mathnmtydirpasya mathandiniedhasydau pratti pacttu mathnmyevety asya prattiritina, kintccraakla eva kkubalnmathandiniedhasya nieapratiyogitvenai i netykrik prattirato mathandiniedhasya vcyasya niedho vyagya eveti / prasagnmomsaka pratyha--dara itydi / na dyate candro 'treti vyutpatty daraabdo 'mvsyy prayujyate / tathctra dadhtordaranbhve vipartalakaeti bhva / spaamida rautastravykhyne // 3.8 //

sakra viayamiti / pramukha evnyatarvadhraaniyamsambhavo yatra yuktiparmara tatra yasya yuktisahyat a vyapadea kartavya / na sarvatra dhvanirgi bhavitavyam / yath--- patyu iracandrakalmanena speti sakhy parihsaprvam / s rajayitv caraau ktrmkhyena t nirvacana jaghna // locanam patyuriti / aneneti / alaktakoparaktasya hi candramasa parabhgalbho 'navaratapdapatanaprasdanairvin na paty rjhaiti yathenuvartiny bhvyamiti copadea / irodht y candrakal tmapi paribhaveti sapatnlokpajaya ukta / nirvacanamiti / anena lajjvahitthaharerysdhvasasaubhgybhimnaprabhti yadyapi dhvanyate, tathpi tan bdrthasya kumrjanocitasypratitattilakaasyrthasyopaskrakat kevalamcarati / upasktastvartha grgatmetti / blapriy vin ta viayamityartha / nyyavitsammatasya yuktipadrthasytrsambhavttatpada vycae---crutvetydi / atra kvyrthatatvacintviaye / yadi vyagyopasktdvcydeva sa cetacamatkralbha, tad gubhtavyagyatva, yad tu v anitvamiti crutvaprattirpakryabaldeva tadanyatarvadhraasiddhirityartha / spetyantena vyajyamnamarthadvaya darayati--alaktaketydi / parabhgalbha iti / candramaso 'tidhavalatvadalaktakasya raktatvcceti bhva / alaktakoparajitatvarpavieaavyagyamuktv caraena irasparanavidhin vyagyamha-bhktaitti / naisargikaniratiayargapratantryabaltkrdityartha / irodhikaraakatvavieaopaktena strliganirdeena vyagyamha--rodhtetydi / ukta iti / vyajita ityartha / 'nirvacanam' ityadivttigranthena darata vyagya tasya gubhva ca pradarayati--anene anena nirvacana jadhnetyanena /

taditi / lajjdivyagyajtamityartha / kumrjanocitasyeti / anena vcyrthasya camatkrakritvayogyat darit / upasktastvartha iti / uktavyagyopaskto 'nirvacana jaghne'ti vcyrtha ityartha / greti / vipralambhagretyartha / uccaiabdasyordhvadeasthitrthakatva kumumavieaatva cbhipretya vycae--uccairyn yath ca--- pryacchatoccai kusumni mnin vipakagotra dayitena lambhit / na kicidce caraena kevala lilea bpkulalocan bhuvam // ityatra 'nirvacana jaghna' 'na kijidce' iti pratiedhamukhena vyagyasyrthasyokty ki tvdgubhva eva obhate / yad vakrokti vin vyagyo 'rthasttparyea pratyate tad tasya prdhnyam / yath 'eva vdini devarau' itydau / iha punaruktirbhagystti vcyasypi prdhnyam / tasmnntrnuraanarpavyagyadhvanivyapadeo vidheya / locanam pryacchateti / uccairiti / uccairyni kusumni kntay svaya grahtumaakyatvdyvcitntyartha / asmadupdhyystu hdyatamni pupi amuke, ghaghetyuccaistrasvaredartiayrtha ata eva lambhiteti / na kiciditi / evavidheu grvasareutmevya smaratti mnanapradaranamevtra na yuktamiti stiay niedhasyaiva vcyasya saskra / tadvakyati--uktirbhagystti / tasyeti vyagyasya / ihetu patyuritydau / vcyasypti / apiabdo bhinnakrama / dhvaniabdasya vieamamuktam //39 //

blapriy etadvieaavyagyamha--kntayetydi / uccaiabdasya trasvarrthakatva pradnakriyvieaatva ca svbhimatamityha--asmadity amuka iti / pitaldiptra itatha / puptyanena sambandha / uccairityasya vykhynam--trasvareeti / trasvarema dne nimittamdartiayadyotanamityha--dareti / uktrthasmajasyadrahimne padntaramanuklayati--ata evetydi / ata eva trasvarema kusumadndeva / 'na kicidca' ityasya prayojana darayan vyagyamha--eva vidhevitydi / mnapradaranamiti / akivivartandyanubhvadvreti bhva / taditi / vyagyasya vcyopaskrakatay vcyyamnatvamityaritha / bhinnakrama iti / anyath vyhatassyditi bhva / vieaamiti / anuraanetydivieaamityrtha / asalakyakramavyagyadhvanirpatvasytrpi sattvadyotaka hi tadvieaamiti bhva //

_________________________________________________________ prakro 'ya gubhta-vyagyo 'pi dhvani-rpatm / dhatte rasdi-ttparya-parylocanay puna // DhvK_3.40 //

__________ prakro 'ya gubhtavyagyo 'pi dhvanirpatm / dhatte rasdittparyaparylocanay puna // 40 //

gubhtavyagyo 'pi kvyaprakro rasabhvdittparylocane punardhvanireva sampadyate / yathtraivnantarodhte lokadvaye / yath ca--- durrdh rdh subhaga yadanenpi bhjata- stavaitatprejadhanavasanenru locanam etadeveti / gubhtavyagyasya rasdidhvanirpatva yad strita tadevetyartha / tulyacchyamiti / patyuritydau prayacchatetydau ca bhvaladhvanervacananiedharpavcyrthopaskrakatvasyv o tulyacchyatvam / 'durrdhe'ti / he subhaga ! yat patitametadaru anena prejadhanavasanenpi mjatastava rdh durrdh adupacrairala, he tva viram, anunayevevamudito hari va kalya kriydityanvaya / locane loka vykariyan phikmracayati--akraetydi / lokagatn padn vyagyamarthajtamstrayati--subhagettydi / ya iti / tvamiti ea / na pryasa iti / ityeva rdhgatbhiprya ityartha / vyajyata iti ea / evamuttaratrpi bodhyam / vyagyntaramha--tadeva ceti / idamityanuajyate / evamdtamityetat sphuayati--yaditydi / mjata iti vartamnrthakapratyayena mrjanasyvirmatvoky vyagyamha--anena hi pratyutet praktyaavyagyamha--iyaccetydi / mmita / purasthitmapi mmityartha / manyasa ityannpyasya sambandha / kahora strcetastadalamupacrairvirama he kriytkalyma vo hariranunayavevamudita // locanam yanm vismtya tmeva kupit manyase / anyath kathameva kury / pattamiti / gata idn rodanvako 'ptyartha / yadi tcyate iyatpydarea kimiti kopa na mucasi, tatki kriyate kahorasvabhva strce strti hi premdyayogdvastuvieamtrametat; tasya caia svabhva, tmani caitatsukumrah na kicidvajrasrdhikams hdaya yadevavidhavttntasktkre 'pi sahasradh na dala upacrairiti / dkiyaprayuktai / anunayeviti bahuvacanenavra vramasya bahuvallabhasyeyameva sthitiriti saubhgytiaya u / evamea vyagyrthaslo vcya bhayati / tattuvcya bhita sadryvipralambhgatvametti / yastu trivapi lokeu pratyamnasyaiva rasgatva vycae sma / sa deva vikrya tadytrotsavamakrta / eva hi vyagyasya y gubhtat prakt saiva samla truyet / rasdivyatiriktasya hi vyagyasya rasgabhvayogitvameva blapriy patitamiti bhtanirdee amha--gata itydi / kahoramitydika vivariyannha-yadtydi / mucastyasynantaramitti ea / ityucyate yadti sambandha / tat tarhi / strti tadena vyagyamha--premdti / strti hyetaditi sambandha / ea iti /

kahorahdayatvamityartha / eva bodhanya prati vyagyamuktv rdhagata vyagyamha--tmantydi / tmani caitaditi / vakyama rdhagata vyagyamityartha / itti / ityetadityartha / na kiciditi / aparamrthamityartha / uktasya vyagyajtasya vcya prati tasya rasa prati cgabhvamha--evamitydi / vykhynntaramanuvadati--yastvitydi / pratyamnasyaiveti / evakrea pratyamnopasktasya vcyrthasya vyavaccheda / vycae smeti / vykhyturasyyamaya- yasya hi mukhya prdhna ta pratyeva gubhvo 'nyyya rasasy da vykhyna sdhyaityupahsokty darayati--sa devamitydi / yath kacinnirdhanatay deva vikrya dhana sampdya tadytrotsava kartumrabhate, tath pdanya pravttastadvirodhina kacitprakramrita iti mahattaramasya kaualamityupahsa etadeti katha truyedityata ha--rasdtydi / rasdivyatiriktasya vyagyasya vastvalakrtmakasya / rasgetydi / vyagyaikasvabhvasya rasdestvatsvata eva prdhnya, tadvayatiriktasya tu tadagatvenety asya tadagatve prdhnyamevpatati, na tu guatvamityartha / eva sthite ca 'nyakkro hyayameva' itydilokanirdin padn vyagyaviiavcyaprati y vyajakatvamuktam / na te padnmarthntarasakramitavcyadhvanibhramo vidhtavya, vivakitavcyatvttem teu hi vyagyaviiatva vcyasya pratyate na tu vyagyarpapariatatvam / tasmdvkya tatra dhvani, padni tu gubhtavyagyni / na ca kevala gubhtavyagynyeva padnyalakyakramavyagyadhvanervyajakni yvadarthnt dhvaniprabhedarpyapi / yathtraiva loke rvaa ityasya prabhedntararpavyajakatvam / yatra tu vkye rasdittparye nsti gubhtavyagyai padairudbhsite 'pi tatra gubhtav adharma / yath-- rjnamapi sevante viamamapyupayujate / ramante ca saha strbhi kual khalu mnav // locanam prdhnya nnyatkicidityala prvavayai saha vivdena / eva sthita iti / anantaroktena prakrema dhvanigubhtavyagyayorvibhge sthite sattyartha / krikgatamapiabda vykhytumha--na ceti / ea ca loka prvameva vykhyta iti na punarlikhyate / yatra tviti / yadyapi ctra viayanirvedtmakantarasaprattirasti, tathpi camatkro 'ya vcyaniha e vyagya tvasambhvyatvavipartakritvdi blapriy ato vcya pratyeva gubhvo vaktavya vttau--'padnm' itydi / vyagyrth prvamukt / 'vkyrthbhtarase'ti / raudrarasetyartha / prasagdha---'na tem' itydi / 'na ca kevala'mitydigranthasyotstratvaak parihartumha locane--kriketydi / apiabda gubhtavyagyo 'ptyapiabdam / vykhytumiti / api abdo 'nuktasamuccyaka iti bhva / nanu rjnamitydau katha rasdittparybhva / rjasevdivyavahropalakitasya viopabhogatulyasya sarvasypi laukikavyavahrasya viayava akatay ntarasavyajakatvditi akmandya pariharati--yadyaptydi / ayamiti / sahdayairanubhyamna ityartha / vcyrthaniha iti / yato rjderapi sevdika kurvanti, tato mnav kual salviti vcyrthaprayukta ityartha itydau / vcyavyagyayo prdhnyprdhnyaviveke para prayatno vidhtavya, yena dhvanirgubhtav

bhavati / anyath tu prasiddhlakraviaya eva vymoha pravartate / yath--- locanam tasyaivnuyayi, taccpiabdbhymubhayato yojitbhy caabdena sthnatray haluabdena cobhayato yojitena mnavaabdena spameveti gubhtam / vivekadaran ceya na nirupayogti darayati--vcyavyagyayoriti / alakr ceti / yatra vyagya nstyeva tatra te uddhn prdhnyam / anyathtviti / yadi prayatnavat na bhyata ityartha / vyagyaprakrastu yo may prvamutprekitastasysadigdhameva vymohasthnatvamityevakrbh blapriy evakrema ntarasanihatvavyaccheda / nanu tathpyatra rjasevderasambhvyatvdika vyajyate / tata eva ca camatkra ityata ha--vyagyantvitydi / viparteti / uddiaphalavipartaphaletyartha / tasyaiveti / vcyasyaivetyartha anuyyti / agabhityartha / tadeva hetupradaranenopapdayati--taccetydi / tacca spameveti sambandha / ubhayato yojitbhymiti / rjnamapi sevante api viamapi upabhujate api iti karma kriyay ca yojitbhymityartha rj tvatkarmamto yo durupasarpavastuu mrdhbhiikta / sevkriyy kae kae sulabhpyatay samhitamatibhirapi duranuhey / evamanyatrpi bodhyam / sthnatrayayojitena caabdeneti / eko dyotako bahuvantya iti nyydramante ceti cakrasya samuccayrthakasya kriytrayea yo etyartha / ubhayato yojitena khaluabdeneti / khaluabda kualaabdena mnavaabdena ca yojanya ityartha / mnavaabdena ceti yojan / spamiti / kicitprakitamityartha / itti hetai / alakrmasakro viaya ka ityatrha--yatretydi / temiti / alakrmityartha / prasiddhlakraviaya evetyevakrea kimuta vyagyaviaya ityartho darita ityha--vyagya i / utprekita utprekya darita / vyamohasthtatva vyamohaviayatvam / udhtalokagatn padn vyagya darayati--dravietydi / draviaabdeneti / lvaye draviatvropeetyartha / uktamiti / lvayasya vyajitamityartha / vidita ityanuktv gaita ityukty vyagyamha--cireetydi / tatreti / tathvidhe vyaya ityartha / ananteti / anantennavadhin klena yannirma tanvtanunirma tatkrio 'ptyartha / lvayadraviavyayo na gaita kleo mahn svkta svacchandasya sukha janasya vasata ci epi svayameva tulparamabhvdvark hat ko 'rthacetasi vedhas vinihitastanvystanu ityatra vyjastutiralakra iti vykhyyi kenacittanna cuturastram; yato 'sybhidheyasyaita alakrasvarpamtraparyavasyitve na suliat / yato na tvadaya rgia kasyacidvikalpa / tasya 'epi svayameva tulyaramabhvdvark hat' ityevavidhoktyanupapatte / npi nrgasya; locanam draviaabdena sarvasvapryatvamanekasvaktyopagitvamuktam / gaita iti / cirea hi yo vyaya sampadyate na tu vidyudiva jhaiti tatrvaya gaanay bhavitavyam /

anantaklanirmakrio 'pi tu vidherna vivekaleo 'pyudabhditi paramasyprekvattvam / ata evha--kleo mahniti / svacchandasyeti / vikhalasyetyartha / epti / yatsvaya nirmyate tadeva ca nihanyata iti mahadvaiasamapiabdena vakrea coktam / ko 'rtha iti / na svtmano na lokasya na nirmitasyetyartha / tasyeti / rgio hi vark hateti kpaatligitamamagalopahata cnuvita vacanam / tulyaramabhvditi blapriy nodabhditi / tadagaanayeti bhva / asya vidhe / aprekvattvam avimyakritvam / uktamityanuaga / nirmajhitybhvavivaky gamakamha--ata evetydi / pdatrayoktna traymekena yogyo na kacidartho nirpyamo dyata ityha--na svtmana artha ityanuajyate / vttau 'vyjastutiralakra' iti / ninddvr nyiky stute pratteriti bhva / 'na suliate'ti / suhu sagatva na bhavattyartha / atra hetumha--'yata' itydi / 'ayam' iti / lokokta ityartha / 'vikalpa' vividhakalpanviaya / netyatra hetumha--'tasye'tydi / katha rgiastathvithadhoktyanupapattirityata upapdayati locane--rgio htydi / varkti kpaatligita hatetyamagalopahata ca vacana rgio hyanucitamiti sambandha rg hi tannimagnacittavttitay tmeva bahumanyamnastadrpasuamsudhmsvdayan kathak tva ca parylocayediti bhva / tulyaramabhvditti / rgio vacanamityanuaga / svtmanti / svtmani locanam svtmanyatyantamanucitam / tmanyapi tadrpsambhvany rgaty ca paupryatva syt / nanu ca rgio 'pi kutacitkratparightakatipayaklavratasya v rvaapryasya v std rjtajtiviee akuntaldau kimiya svasaubhgybhimnagarbh tatstutigarbh coktirna bha vtargasya v andaklbhyastargavsanvsitatay madhyasthatvenpi t vastutastath pa / na hi vtargo viparyastn bhvn payati / na hyasya vkvaita kkaraitakalpa pratibhti / tasmtprastutnusreobhayasypyamuktirupapadyate / aprastutapraasymapi hyaprastuta sambhavannevrtho vaktavya, nahi tejastthamaprastuta mbhavati--aho blapriy sati, yadv--svtmaviayakamityartha / atyantamanucitamiti / kmamastu svtmavyatiriktajanpekay tulyaramabhvasya sambhvan svtmpekaypi tatsam stadvacanamatyantnucitamityartha / kuto / anaucityamityata ha--tmanyaptydi / tadrpsambhvanymiti / tadanurpasaundaryasya sambhvany abhve sattyartha / tulyaramaatvasambhvany abhve sattyartho v / rgity tadrgitve sati / lokasysya prabandhntargatatve yath prakaranugurthaparikalpana, tath pradarya na amavatrayati--nanu cetydi / rgio 'pyamukti kinna bhavatti sambandha, bhavatyevetyartha / nanu tadabhva ukta evetyata ha--kutaciditydi / svsaubhgybhimnagarbheti / tulyaramabhvditi tu svavyatiriktajanpekayeti bhva /

rgijanoktitvamupapdya vtargauktitvamatpapdayati--vtetydi / vtargasya v iyamuktina na sambhvyeti sambandhatha, sambhvyaivetyartha / atra hetumha--andtydi / tath payata niratiayalvaydigualitay payata / tath darancca prvargavsanvat tathvidhokti sambhavatyevetyartha / vastutastath payata ityetadupapdayati--na htydi / nigamayati--tasmditi / ubhayasya rgio vtargasya ca / uktameva drahayitumha--aprastutetydi / sambhavannevprastuto 'rtho vaktavya iti sambandha / vyatirekapradaranenoktameva sdhayati--na htyacdi / tejasi prastutatejoviaye / vieamha--setydi / s aprastutapraas / prastutaparatay prastutrthattparyakatay / itti hetau / atreti / lvayetydvityartha / nsambhava iti / abhidheyasyeti ea / kintktarty sambhavo 'stti bhva / vttau--'aprastutapraase'ti / srpyanibandhanprastutapraasetyartha / 'gubhttmane'ti / upyabhtenetyartha / atra vyagyopasktasya vcyrthasyaiva prdhnyamityato 'prastutapraaslakra iti bodhya tasyaivavidhvikalpaparihraikavypratvt / na cya loka kvacitprabandha iti ryate, yena tatprakaranugatrthatsya parikalpayate tasmdaprastutapraaseyam / yasmdanena vcyena gubhttman nissmnyaguvalopdhmtasya nijamhimotkarajanitasama ieajamtmano na kacidevpara payata paridevitametaditi prakyate / tath cya dharmakrte loka iti prasiddhi / sambhvyate ca tasyaiva / yasmt-- anadhyavasitvaghanamanalpadhaktin- pyadaparamrthatattvamadhikbhiyogairap locanam dhikte kryamiti s para prastutaparatayeti ntrsambhava ityakyha--na ceti nissmnyeti nijamahimeti vieajamiti paridevitamityetaicaturbhirvkyakhaai kramea p parya vykhytam / nanvatrpi ki pramamityakyha--tath ceti / nanu kimiyatetyakya tadayena nirvivdatadyalokrpitensyaya savdayati--sambhvy avaghanamadhyavasitamapi na yatra st tasya sampdanam / blapriy locane--krameeti / nissmnyaguetyanena lvayetydyapdattparyrtha ukta, evavadato hyalokasmnyaguaga ahamiti mahynavalepa parisphua gamyata iti bhva / atrpti / aprastutapraaspake 'ptyartha / vttau--'tathce'tydi / cakro hetau / yato 'ya dharmakrte loka iti prasiddhiratastathprvoktrthaka ityartha / vinicayavttyante sthito 'ya loka iti prasiddhiratastathprvoktrthaka ityartha / vinicayavttyante sthito 'ya loka iti ryate / locane--kimitydi / iyateti / dharmakrte loka ityetvatetyartha / tadayena dharmakrterayena / nirvivdeti / praktodharae hi vivdo vyjastutyaprastutapraasviayo na vakyamatadyaloka iti bh asyeti / lvayetydipraktalokasyetyartha / savdayatti / aya bhva--yo yasyayo 'nyatra suspaapratipattikassa eva sambhavan anyatrparisphuapr

iaye 'pyadhyavastumucita ityato vkyaeanyynusretrprastutapraasvadhraasiddhir vttau--'sambhvyate ca tasyaive'ti / loko 'ya dharmakrtisambandhitvenaivnumyate cetyartha / atra hetumha--'yasmda'tydi / 'anadhyavasite'ti / anadhyavasita sudhbhirna sampipdayiitamavaghanamavabodha, payapake yad dnynta / analp dhaktirbuddhismarthya yasya tenpyanyena kenacit kartr / adhikairabhiyogai prayatnairapi / adniparamrthatattvni yatra / yadgatnyutkrthatattvnyadaprvtyartha / payapake tvetallocane vivtam--alabdhetydi ca / mata mama jagatyalabdhasadapratigrhaka praysyati payonidhe paya iva svadehe jrm // ityanenpi lokenaivavidho 'bhiprya prakita eva / locanam parama yadarthatattva kaustubhdibhyo 'pyuttamam, alabdha prayatnaparkitamapi a prpta sada yasya tathbhta pratigrhamekaiko grho jalacara pr airvatoccair tadalabdhasadapratigrhakam / evavidha iti / paridevitaviaya ityartha / iyati crthe aprastutapraasopamlakaamalakradvayam / anantara tu svtmani vismayadhmataydbhute virnti / parasya blapriy eva bhta mama mata matapratipdako grantha / alabdha sada svatulya pratigrhako 'nyn pratibodhayit svaya bo / ca yasya tathvidha sat / svadehe jar praysyati jra bhaviyati / anadhyavasitamityanena kaimutyena labdhamarthamha locane--stmitydi / tasyeti / avaghanasyetyartha / paramamityasya vivaraam--kaustubhdibhyo 'pyuttama yadarthatattvamiti / ada parama yasmttathvidhamarthatattva kaustubhdi yatra tat / yadgatrthatattvduttamamanyatrdamityartha iti bhva / lbhaniedhena tadupynveaa sidhyattyayenha--prayatnetydi / sadamiti / vastviti ea / tathbhta pratigrhamiti / pratigrhamiti vpsymavyaybhva / 'avyaybhvace'ti napusakatvam / prattyasya vivaraam--ekaika iti / grhaabdacatra na mukhyrthaka, kintu jalacarapritvaguayogenrthntaravarttyha--jal yadgatairvadijalacarasada vastvanyatra labdhamityartha / iyati crtha iti / ukte lokadvayavcyrthe ityartha / aprastutetydi / lvayetydvaprastutapraas anadhyavasitetydvupameti tadtmaklakradvayamityartha / anantarantviti / uktlakrasundaravcyrthaprattyuttaraklamityartha / svtmanti / vakt dharmakrtiratra svtmaabdrtha / vismayeti / vismayaviayatvenetyartha / lvayetydau svasya lokaguagaapratvapratipdanennadhyavasitetydau tdmatapravartak ctmano vivottaratvapratyyanttatpadyaroturtmaviayakavismayajananditi bhva / yadv--vismayadhmatayeti / vismayrayatvenetyartha / tattacchalokena piratipditystathvidhasya svasya svamatasya ca tathvidhaocyvasthy yasambhvyy sambhavt svasya vismaya / adbhute virntiriti / sahdayn tadvismayacarvaayeti bhva / anadhyavavasitetydilokasya vrarase 'pi virntimha--paresya cetydi / aprastutapraasy ca yadvcya tasya kadcidvivakitatva, kadcidavivkitatva, kadci

i tray bandhacchy / tatra vivakitatva yath-- parrthe ya pmanubhavati bhage 'pi madhuro yadya sarve 'pyabhimata / na samprpto vrddhi yadi sa bhamaketrapatita kimikordeo 'sau na punaraguy marubhu yath v mamaiva--- am ye dyaneti nanu subhagarp saphalat bhavatye yasya kaamup locanam ca rotjanasytydarspadatay prayatnagrhyatay cotshajananenaivabhtamatyanto payasamucitajannugrhaka ktamiti svtmani kualakritpradaranay dharmavrasparanena ti mantavyam anyath paridevitamtrea ki kta syt / aprekprmakratvamtmanyvedita cetki tata svrthaparrthsambhavdityala bahun / nanu yathsthitasyrthasysagatau bhavatvaprastutapraas, iha tu sagatirastyevetyaky havatyevaieti darayitumupakramate---aprastuteti / nanviti / yairida jagadbhitamityartha / yasya cakuo viayat kaa gatnme saphalat bhavati tadida blapriy rotjanasyo etydi / matasyeti / ea / utsheti / matagrahaviayakotshetyartha / evabhtamitydi / matamiti ea / kualakriteti / sanmatanirmarpasatkarmakritetyartha / anyatheti / rasavirntyabhva ityartha / paridevitamtreeti / mtraabdenaprvoktavirntisthalaparyavasnavyavaccheda / nanvaprekprvakatvamtmano 'nena darita svaviayaparidevitasya sarvatra tadvedakatvdi icitkaratvaviraha ityakya pariharati--apreketydi / nanvaprastutapraasymitydigranthasya k sagatirityata prsagik seti darayannavatr / yathsthitasyrthasyeti / yathrutavcyrthasyetyartha / asagatau asambhave / iha tviti / lvayetydau tvityartha / sagatiriti / vcyrthasya sambhava ityartha / saca prvoktarty bodhya / vttau 'aprastutapraasy'miti / nirloke loke kathamidamaho cakuradhun sama jta sarvairna samamathavnyairavayavai // anayorhi dvayo lokayorikucaku vivakitasvarpe eva na ca prastute / mahguasyviayapatitatvdaprptaparabhgasya kasyacitsvarpamupavarayitu dvayorapi lok prastutatvt / avivakitatva yath-- kastva bho kathaymi daivahataka m viddhi khoaka vairgydi asmdida kathyate / locanam cakuriti sambandha / loko viveko 'pi / na samamiti / hasto hi paraspardndvapyupayog / avayavairiti / atitucchapryairityartha / aprpta para utko bhgo 'rthalbhtmaka svarpaprathanalakao v yena tasya / kathaymtydipratyukti / anena padenedamha--akathanyametat ryama hi nirvedya bhavati, tathpi tu yadi nirban kathaymi vairgyditi / kkv devahatakamitydin ca scita te vairgyamiti blapriy aprastutrthavaranasthala i 'vivakitatvam' iti / tasyetyanuaga / 'parrtha' iti /

p nmkau nipana satpurue tu klea / eva bhago granthitroana dhanbhvanimittako viplavaca / mdhurya rasavieo 'nulbaatvaca / vikraarkardicittavikraca / na hi satpuru krodhdyavasthymapyasevy / aketramarasthna nirvivekaprabhvdisthna ca / 'kim' itydi / marubhuva eva doa iti bhva / 'am'ti / ye ityasya pratinirdea--'em' iti 'yasyetyasyedam' iti ca / nanu subhagarp ityetadvivoti locane--yairitydi / viveko 'ptyapiabdena prakarprthasya sagraha smybhve vivakita hetu darayati-idamupalakaa, caradika hi gamandyupayogi / vyagyrthamha--atituccheti / bhgaabdena dhandilbha krtiprasaralbho v grhyo dvayorapi bhajanyatvena bhgaabdav halbhaitydi / aneneti / kathaymtyanenetyartha / ha vyajayati / akathanyatve hetumha--ryamamitydi / ryama na tu ravaottaramevetyatiayitanirvedahetutva ravaasya dyotayitu atpraty vairgydiva vaktyatrevaabda prattau,tva vairgydvadasti jyata ityartha / madya vairgya kena jtamityata ha--kkvetydi / kkv okascakadhvanivikrayvat / vmentra vaastamadhvagajana sarvtman sevata na cchypi paropakrakari mrgasthitasy na hi vkavieea sahoktipratyukt sambhavata ityavivakitbhidheyenaivnena lokena sam mpavartino nirdhanasya kasyacinmanasvina paridevita ttparyea vkyarthktamiti pratya vivakitatvvivakitatva yath--uppahaje asohie phalakusumapattarahae / vere vai dento pmara ho ohasijjihasi // locanam sdhuviditamityuttaram / kasmditi vairgye hetuprana / ida kathyata itydisanirvedasmaraopakrama kathakathamapi nirpayatayottaram / vmeneti / anucitena kuldinopalakita ityartha- / vaa iti / cchymtrakadeva phaladndinyduddhurakandhara ityartha / chypti / khoako hi smangnijvllhalatpallavdistaruvieaa / atrvivaky hetumha--na hti / samddho yo 'satpurua / 'samddhasatpurua' blapriy ida kathyata iti kathanapratijbhiprymha--sanirvedetydi smtiviayavastuno nirvedapradatvtsmaraasahabhv nirveda iti sanirvedatva smaraasya / nirpayatayeti / nirpaamucitavacanaparylocanam / uttaramiti / ida kathyata itydtyasynena sambandha / vmenetyetat prastutrthe yojayati--anucitenetydi / vaaabdenrthaaktibalena gamyamarthamha--chyetydi / nyditi / karadityasya vieaam / atranti / kastvamitydyudharaa ityartha / vttau--'utpathe'ti / he pmara tathbhty badary vti dadttva janairapahasiyasa ityanvaya / badar vkaviea / "prcn prntato vtti"rityamara / sambhavtyasynantara na csambhavti ca kvacit atra hi vcyratho ntyanta sambhav n c tasmdvcyavyagyayo prdhnyprdhnye yatnato nirpaye /

_________________________________________________________ pradhna-gua-bhvbhy vyagyasyaiva vyavasthite / kvye ubhe tato 'nyad yat tac citram abhidhyate // DhvK_3.41 // citra abdrtha-bhedena dvividha ca vyavasthitam / tatra kicic chabda-citra vcya-citram ata param // DhvK_3.42 // __________ pradhnaguaphabhvbhy vyagyasyaiva vyavasthite / kvye ubhe to 'nyadyattacitramabhidhyate // 41 //

citra abdrthabhedena dvividha ca vyavasthitam / tatra kicicchabdacitra vcyacitramata param // 42 // / locanam iti phe samddhena ddhimtrea stpuruo na tu gudineti vykhyeyam / ntyantamiti / vcyabhvaniyamo nsti nstti na akya vaktu, vyagyasypi bhvditi ttparyam / tath hi utpathajty iti na tathkulodbhty / aobhany iti lvayarahity / phalakusumapatrrarahity ityevambhtpi kcitputri v bhrtrdipakapariprvatay samban irakyate / badary vtti dadatpmara bho, hasiyase sarvalokairiti bhva / evamaprastutapraas prasagato nirpya praktameva yannirpaya tadupa saharati--tasm aprastutapraasymapi lvayetyatra loke yasmdyvmoho loksya dastato hetorityartha

eva vyagyasvarpa nirpya sarvath yattacchnya tatra k vrteti nirpayitumha--pradh krikdvayena / abdacitramiti / yamakacakrabandhdicitratay blapriy granthe pha / vcyrtha itydigrantha ttparyato vivoti locane--vcyabhvaniyamo nstti / vcyrthasya sambhavaniyamo nsttyartha / nstti na akya vaktumiti / vcyrtho na bhambhavatti vaktu ca na akyamityartha / bhvt sattvt / vyagyamarthamha--na tathetydi / phaletyde putrasahodardirahity iti / vtimityasya rakmiti ca vyagyamarthamabhisandhyha--evabhtptydi / eva bhtpi akuln lvaydiguarahit ca bhavantyapi / parirakyata iti / janeneti ea / iya tu putrdirahit ca ato 'sy rak kurvastva parihsspada bhaviyastyartha / chy darayannha--badary itydi / tasmdityanena vivakita hetu vivoti--aprastutapraasymaptydi // 40 //

prvottaragranthayo sagati darayannuttaragranthamavatrayati--evamityti / tacchnyamiti / vyagyanyamityartha / k vrteti / ko vyavahra ityartha / krikdvayenhetyanvaya / vibhgapradaranamtrea siddhe abdacitra vcyacitramiti samarikay vyagyasyrthasya akvyaprakra guabhge tu gubhtavyagyat / tato 'nyadrasabhvdittparyarahita vyagyrthavieaprakanaaktinya ca kvya kevala anibaddhamlekhyaprakhya yadbhsate taccitram / na tanmukhyakvyam /

kvynukro hyasau / tatra kicicchabdacitra yath dukarayamakdi / vcyacitra tata abdacitrdanyadvyagyrthasaspararahita prdhnyena vkyarthatay sth tamutprekdi / atha kimida citra nma? yatra na pratyamnrthasaspara / pratyamno hyarthastribheda prkpradarita / tatra yatra vastvalagrntara v vyagya nsti sa nma citrasya kalpayat viaya / yatra tu rasdnmavaliayatva sa kvyaprakro na sambhavatyeva / yasmdavastusasparit kvyasya nopapadyate / vastu ca sarvameva jagadgatamavaya kasyacidrasasya bhvasya vgtva pratipadyate antato ibhvatvena / cittavttivie hi rasdaya, na ca tadasti vastu kicidyanna cittavttivieamupajanayati ane v locanam prasiddhameva tattulyamevrthacitra mantavyamiti bhva / lekhyaprakhyamiti / rasdijvarahita mukhyapratiktirpa cetyartha / atha kimidamiti kepe vakyama aya / atrottaram--yatra neti / kept svbhiprya darayati--pratyamna iti / avastusaspariteti / kacaatapdivannirthakatva daadimdivadasabaddhrthatva vetyartha / blapriy sajkaraasybhipryamha--yamaketydi / bandhdti bhinna padam / prasiddhameveti / yamakderakarasanniveaviearpatvttasya citratvamalakravidbhirnnicitamevetyartha / kinnibandhanamlekhyaprakhyatvamitta ha--rasdti / mukhyetydi / gulakraktasaundaryalitvena dhvaneranuktirpa cetyartha / kimidamitykepe hetu darayati--vakyama iti / avastusasparitetyetaddvedh vivoti--kacaatapdtydi / mbhditi / dhvanigubhtavyagyayoreva kaviviayatvaucityditi bhva / bhva vivoti--kvyetydi / na nirdia iti / na tanmukhya kvya kvynukro hyasviti vacanditi bhva / asviti / citraviaya ityartha / kaviviayataiva tasya na syt kaviviayaca citratay kacinnirpyate / atrocyate--satya na tdkkvyaprakro 'sti yatra rsdnmapratti / ki tu yad rasabhvdivivaknya kavi abdlakramarthlakra vopanibadhnti tad t pyate / vivakoprha eva hi kvye abdnmartha / vcyasmarthyavaena ca kavivivakvirahe 'pi tathvidhe viaye rasdiprattirbhavant pari anam nanu m bhtkaviviaya ityakyha--kaviviayaceti / kvyarpatay yadyapi na nirdiastathpi kavigocarkta evsau vaktavya anyasya vsukivt idhnyogt kavecedgocar nnamamun prtirjanayitavy s cvaya vibhvnubhvyabhicrip vivak tatparatvena ngitvena kathacana / ityadiryo 'lakraniveane samkprakra uktasta yad nnusarattyartha / rasdinyateti / naiva tatra rasaprattirasti yath pknabhijasdaviracate msapkaviee / nanu vastusaundarydavaya bhavati kadcittathsvdo 'kualaktymapi ikhariymivetya anenpti / prva sarvath tacchnyatvamuktamadhun blapriy anyasyeti / kavigocarktdanyasyetyartha / vsukivttntatulyasyeti / apraktasyetyartha / nanvastu kavigocaratva kimatastatrha--kavecetydi / yathoktam-- svabhvacyamarthn yanna skdam tath / svadante satkavigir gat gocarat yath // iti / nanvastu prtijanakatva, tathpi katha rasdinyatvbhva ityata ha--s cetydi /

kvyajanyasya prtivieasya niyamena rassvdaikanibandhanatvditi bhva / 'kintvi'tydigranthasya bhva vivoti--vivaketydi / yad nnusaratti / tadanusrelakropanibandha evlakr rasgatvamiti bhva / sadanta bhvamha--naivetydi / tatreti / samkprakro ya uktastadanusaraa vinlakropanibandhasthala ityartha / rasaprattiriti / rasaabdena grdirmadhurdica raso vivakita / tathsvda iti / rassvda ityartha / ikhariymiveti / ikhari nmadadhydimiro bhakyaviea / 'anenp'tyapiabdrthamha--prvabhitydi / tacchnyatvam rasanyatvam / daurbalyamiti / rassvdasyeti ea / bhavattyanenpa prakrea nrasatva parikalpya citraviayo vyavasthpyate / tadidamuktam--- 'rasabhvdiviayavivakvirahe sati / alakranibandho ya sa citraviayo mata // rasdiu vivak tu sytttparyavat yad / tad nstyeva tatkvya dhvaneryatra na gocara // ' etacca citra kavn vikhalagir rasdittparyamanapekyaiva kvyapravttidarandas idnntann tu nyyye kvyanaya vyavasthpane kriyame nstyeva dhvanivyatirikta kvyap yata paripkavat kavn rasdittparyavirahe vypra eva naobhate / rasdittparye ca nstyeva tadvastu yadabhimatarasgat nyamna na pragubhavata / acetan api hi bhv yathyathamucitarasavibhvatay cetanavttntayojanay v na santyeva na rasgatm / tath cedamuccete--- locanam tu daurbalyamityapiabdasyrtha / ajakty ca ikhariymaho khikhariti na tajjnccamatkra api tu dadhiguamarica c vaktro bhavanti / uktamiti / mayaivetyartha / alakr abdrthagatn nibandha ityartha / nanu 'taccitramabhidhyate' iti kimanenopadiena / akvyarpa hi taditi kathitam / heyatay tadupadiyata iti cet--ghae kte kavirna bhavatatyetadapi vaktavyamityakya kav i khalu tatktamato heyatayopadiyata ityetannirpayati--etaccetydin / paripkavatmiti / abdrthaviayo rasaucityalakaa paripko vidyate yom / blapriy iti vaktro bhavanttyanena rassvdasya daurbalya daritam / uktamityanennyoktatva daritamiti bhrama vrayati--mayaiveti / vttikrea mayaivetyartha / akvyarpamitydi / tadakvyarpamiti kathita htyanvaya / tadityasya citramityartha / madhye akate--heyatayetydi / heyatay tyjyatay / tat citram / prativakti--ghaa itydi / tatktamiti / citrakvya ktamasttyartha / nanu-- yatpadni tyajantyeva parivttisahiutm / apre kvyasasre kavireka prajpati / yathsmai rocate viva tatheda parivartate // gr cetkavi kvye jta rasamaya jagat / sa eva vtargacennrasa sarvameva tat // bhvnacetannapi cetanavaccetannacetanavat / vyavahrayati yathea sukavi kvye svatantratay // tasmnnstyeva tadvastu yatsarvtman rasattparyavata kavestadicchay tadabhimatarasgat

e / tathopanibadhyamna v na crutvtiaya locanam yatpadni tyajantyeva parivttisahiutm itypi rasaucityaaraameva vaktavyamanyath nirhetuka tat / apra iti / andyanta ityartha / yathruci parivttimha--grti / groktavibhvnubhvavyabhicricarvarpaprattimayo na tu strvyasanti mantavyam / ata eva bharatamuni--'kaverantargata bhva' 'kvyrthn bhvayati' itydiu kaviabdamev mrdhbhiiktatay prayukte / nirpita caitadrasasvarpanirayvasare / jagaditi / tadrasanimajjandityartha / blapriy ta abdanysanit abdapka pracakate // ityanena pkalakaamanyadevoktamityata ha--yatpadntydi / na tu strvyasanti / gripadrtha iti ea / vyasanamsakti / grtydyuktrthe upaambhakamha--ata evetydi / kaveriti / vgagamukhargea sattvenbhinayena ca / kaverantargata bhva bhvayan bhva ucyate // iti loka, kvyrthnitydivkya ca nyastre saptamdhyye vartete / vgagamukhargtman abhinayena satvalakaena cbhinayena karaena / kave varannipuasya yo 'ntargato 'ndipraktanasaskrapratibhnamayo deakldibhedbhv yacittavttilakao bhvastam / bhvayannsvadayogykurvan / kvyrthnita / ko kavaterv kavanya kvya tatra ca padrthavkyrthau raseveva paryavasyata ityasdh syrth ras arthyante pradhnyenetyarth, iti cbhinavabhraty vivtam / katha jagato rasamayatvamityata ha--tadrasetydi / rasopalakaamiti / puti / sarvametacca mhakavn kvyeu dyate / asmbhirapi sveu kvyaprabandheu yathyatha daritameva / sthite caiva sarva eva kvyaprakro na dhvanidharmatmatipatati rasdyapeky kavergub 'pi prakrastadagatmavalambata ityukta prk / yad tu cuu devatstutiu v rasdnmagatay vyavasthna hdayavatu ca saprajakag api gubhtavyagyasya dhvaninipandabhtatvemevetyukta prk / tadevamidrnntanakavikvyanayopadee kriyame prthamiknmabhysrthin yadi para citr iatn tu locanam grapada rasopalakaam / sa eveti / yvadrasiko na bhavati tad paridyamno 'pyaya bhvavargo yadyapi sukhadukhamohamdhyas laukika vitarati, tathpi kavivaranoproha vin loktikrntarassvdabhva ndhieta it crutvtiaya yanna puti tannstyeveti sabandha / sveviti / viamaballdiu / hdayavatviti / 'hiaalali' iti prktakavigohy prasiddhsu / laghiagaa phalahlao hontutti vahhaanta / hli assa sisa plivesavatu viihhavi // blapriy rasasmnyopalakakamityartha / vtargaceditydika vivoti--yvadrasiko na bhavattydi / sukheti / madhye tihatti madhyastha tasya bhvo mdhyasthya sukhadukhamohn yanmdhyasthya t amityartha / mtrapadena rassvdavyavaccheda / vitaratti / bhvavargasya trigutmakatvditi bhva / hdayavatvityasya vivaraam-hiaalali itydi /

trivargeti / trivargasya dharmditrayasya ya upya, sa evopeyo jtavyastatra kualsvityartha- / laghia iti / laghitagagan krpsalat bhavantti vardhayanty / hlikasyia prativeyabadhuk nirvpit // iticchy / he hlika! krpsalat tvadupajvanabht krpsastamb / laghitagagan atyucc / bhavantu iti hlikasyia vardhayanty puna puna kurvaty kaycit / prtti / prtivein vadhrityartha / nirvpit nirvti prpit / krpsalatn paripoe tatsthale niaka hlikena saha ramaa bhaviyatti baddhath ni asambhogbhilo vadhv vyajyate, tacca gubhtam; tadetadyvcae--atretydi / dhvanireva kvyamiti sthitametat / tadayamatra sagraha--- yasmin raso v bhvo v ttparyea prakate / savttybhihitau vastu yatrlakra eva v // kvydhvani dhvanirvyagyaprdhnyaikanibandhana / locanam atra godvarkacchalatgahane bharea jambphaleu pacyamneu / hlikavadh paridhatte jambphalarasarakta nivasanamiti tvaritayauryasabhogasabhvyamn larasaraktatvaparabhganihnavana gubhtavyagyamityala bahun / dhvanireva kvyamiti / tmtminorabheda eva vastuto vyutpattaye tu vibhga blapriy prtiveyiko nirvti prpit cane pha / so 'pi sdhu / tadanusrea gth chy ca pahany / atra pake saketasthnrthina svnurakta prtiveyika tatsambhogbhili kcidyadcch thna jpitavatti tatsammogbhilo vyagyo bodhya / golkaccheti / godkacchanikuje bharea jambpacyamn / suhlikavadhrniyacchati jambrasarakta sicayam // iti cchy / bhareetyasytiayenetyartha / locane 'gode'tyde godvartydivivarama bodhyam / gubhta vyagya darayati---tvaritetydi / tvarita patitajambphale nikucadee sicaystarae tvaray kto yacauryasambhogastena sam amutpdyamstaddhetukatay tarkyamo v yo jambphalarasaraktatvena parabhga sicyasya ta varntaraprpti tasya nihnavana gopanecchetyartha / gubhtavyagyamiti / sarvvayavvacchedena jambphalarasaraktasya sicayasya paridhnena tannihnavana gamyate, tattu vcyrthe gubhtamityartha / nanu dhvanikvyayortmaarrasthnyayorbheddvttau ' dhvanireva kvyam' iti smndhikara papanna ityata ha--tmtminoritydi / tm deha / vyutpattaye iyajanavyutpdanya / vibhga iti / dhvani kvyasytm sarvatra tatra viay jeya sahdayairjanai // _________________________________________________________ sagubhta-vyagyai slakrai saha prabhedai svai / sakara-sasibhy punar apy uddyotate bahudh // DhvK_3.43 // __________ sagubhtavyagyai slakrai saha prabheda svai /

sakarasasibhy punarapyuddyotate bahudh // 43 //

tasya ca dhvane svaprabhedairgubhtavyagyena vcylakraica sakarasasivyavasthy te / tathhi svaprabhedasakra svaprabhedasaso gubhtavyagyasakro gubhtavyagyas dh dhvani prakate / locanam kta ityartha / vgrahattadbhsde prvoktasya grahaam / savtyeti / gopyamnataylabdhasaundarya tyartha / kvyddhvanti / kvyamrge / viayti / sa trividhasya dhvane kvyamrgo viaya ita yvat // 41// ,42 // eva lokadvyena sagrahrthamabhidhya bahuprakratvapradarik pahati--saguta / sahagubhtavyagyena sahlakrairye vartante sve dhvane prabhedstai sakratay sas ttparyam / bahuprakrat darayati--tathhti / svebhedairgubhtavyagyenlakrai prakyata iti trayo bhed / tatrpi pratyeka sakarea sasy ceta a / sakarasypi traya prakr anugrhyanugrhakabhvena sadehspadatvenaikapadnupraveenet prva ca ye pacatriadbhed uktste gubhtavyagyasypi blapriy abdrthamaya kvya vgrahaditi / bhvo veti vkrdityartha / savttybhihitvatyasya vivaraam--gopyamnatay labdhasondarya iti / dhvanerviayatvokty kvyamrgasya viayatva labdhamityayenha--sa trividhasyetydi / 'yasminni'tydau / yasmin kvydhvani / prakate sarvatra tatra vyagyaprdhnyaikanibandhano dhvani viay san sahdayairjanairj anvaya // 41// ,42 // krik vycae---sahetydi / udytata ityatra dhvaniriti ea iti bhva / sagubhtavyagyaisslakraissvaprabhedai saha sakarasasyorukty pratyeka taistrib ityayena vibhgn darayati--svaprabhedairitydi / prakyata iti samminyata iti ca pha / dvdaeti / svaprabheddibhistribhi saha sakarakt nava, sasiktstraya iti dvdaetyartha / prva ca ye pacatriadbhed ukt iti / dvityodyotvasna 'eva dhvane prabhedn pratipdye'ti vttigranthavykhynvasare ye pa a svaprabhedasakratva kadcidanugrhynugrhakabhvena / yath--'evavdini devarau' itydau / atra hyarthaaktyudbhavnuraanarpavyagyadhvaniprabhedenlakyakramavyagyadhvaniprabhedo yama pratyate / eva kadcitprabhedadvayasamptasandehena / yath-khaaphui deara es je kipi de bhaid / ruai paoharavalahdharammi auijjau varri // locanam mantavy / svaprabhedstvanto 'lakra ityekasaptati / tatra sakaratrayea sasy ca guane dve ate caturatyadhike / tvat pacatriato mukhyabhedn guane saptasahastri catvri atni viatyadhikni bh alakramnantytvasakhyatvam / tatr vyutpattaye katipayabhededharani ditsu svaprabhedn krikymanyapadrthatven tadrayyeva catvryudharanyha--tatreti / anughyama iti / lajjay hi prattay / abhilagro 'trnughyate vyabhicribhtatvena / kaa utsavastatra nimantraennt he devara! e te jyay kimapi bhait roditi /

paohare nye valabhghe anunyat vark / s tvaddevarnurakt tajjyay viditavttntay kimapyuktetyeoktistadvttnta blapriy ha / te iti / pacatriadbhed ityartha / svaprabhed iti / dhvaneravntarabhed ityartha / tvanta iti / pacatriadityartha / alakra iti / alakratvvacchinna ityartha / tatatretydi / ekasaptatecaturbhirguana ityartha / dve ate caturatyadhike ityasynantara 'tvat pacatriato mukhyabhedn guane saptas dhikni bhavantti pho bahuu grantheu dyate, tadartha sagato na bhti, vidvadbhirnn asakhyatvamiti / ato 'lakratvvacchi eka eva grhya iti bhva- / anyapadrthatveneti / sagubhtetydibahuvrhidvaynyapadrthatvenetyartha / atra hyarthaakttydivtyukta vivoti--lajjayetydi / vyabhivribhtatveneti / lajjygravyabhicritvena hetunetyartha / utsava iti / utsavo 'ya devarasambandh bodhya / prdhuiketyasymygateti vcyrtha / tadbhvrthakathanam---nimantraennteti / anennunayanasyvayakatva dyotyate / devaretydicchypradaranam / kimapti / anucitamityartha- / yato rodati ato vark dn / s tvay anunyatmiti sambandha / gthmimmavatraaprvaka vycae--setydi / seti / y kaaprdhuikbhts nyiketyartha / (kaaprdhuik devara e jyay kimapi te bhait / roditi nyavalabhghe 'nunyat vark // iti cchy) / atra hyanunyatmityetatpadamarthntarasakramitavcyatvena vivakitnyaparavcyatvena ca s ate / na cnyatarapakaniraye pramamasti / ekavyajaknupraveena tu vyagyatvamalakyakramavyagyasya svaprabhedntarpekay locanam ystaddevaracaurakminy / tatra tava ghayya vttnto jta ityubhayata kalahyitumicchantyevamha / tatrrthntare sabhogenaikntocitena paritoyatmityevarpe vcyasya sakramaam / yadi v tva tvadetasymevnurakta itrykopattparydanunayanamanyapara vivakitam / e tadevnmucitamagarhaya premspadamityanunayo vivakita, vaya tvidn garhay i ca svbhipryaprakandekataranicaye prambhva ityuktam / vivakitasya hi svarpasthasyaivnyaparatvam, blapriy devareti / tasy devaro bharturbhrat tasminnanuraktetyartha / viditeti / vidito vttntastasy devarasya ca parasparnurgdiryay tayetyartha / tadvttntamiti / tajjyvacandivttntamityartha / kminy ityeoktirityanvaya / jyay kimapi bhaiteti rodanahetupradaranamtra na tatkathanasya phalntaramapyasttyha tydi / tadvacane / tatra ityevamheti sambandha / seti ea /

ubhayata kalahyitumiti / taddevarasya tajjyyca mitha kalahamutpdayitumityartha / vttvukta sandehasakara vivoti--tatretydi / tatra tathvacane / ityevarpe arthntara iti sambandha / vcyasya anunayativcyrthasya / sakramaamiti / vivakitamityasypakara / priyabhadi paritoajanako vyprastatvennunayatervcyrtha, sa ctra sambhogatvena r ityartha / tasy tavnurgo may jta itydirarthactra vyagyo bodhya / etasymeveti / devara tasymeveti ca pha / y roditi tasymevetyartha / itti hetaur / iryeti / vaktkmingatayorrykopayosttparydityartha / anunayanamiti / anunayati vcyrtha ityartha / anyaparamitir / irykopavyagyaparamityartha / uktamupapadayati--eetydi / ityetatparatay vivakitamiti sambandha- / ubhayathpti / anunayati vcyasyrthntarasakramaapake anyaparatvena vivakitatvapake cetyartha / svabhipryeti / vaktkmingatbhiletyartha / uktamiti / vttikteti ea / prasagdha--vivakitasyetydi / bhulyena sambhavati / yath--'snigdhaymala' itydau / svaprabhedasasatva ca yath prvodharaa eva / atra hyarthntarasakramitavcyasytyantatirasktavcyasya ca sasarga / gubhtavyagya sakratva yath--'nyakkro hyayameva me yadaraya' itydau / yath v-- kart dytacchaln jatumayaaraoddpana so 'bhimn kkeottaryavyapanay rj dusandergururanujaatasygarjasya mitra kkste duryodhano 'sau kathayata na ru // locanam sakrntistu tasyaitadrpatpatti / yadi v devarnurakty eva ta devaramanyay sahvalokitasabhogavtnta pratyamukti, d prvavykhyne tu tadapekay devaretymantraa vykhytam / bhulyeneti / sarvatra kvye rasdittparya tvadasti tatra rasadhvanerbhvadhvanecaikena vyajakenbhi nigdhaymaletyatra vipralambhagrasya tadvyabhicriaca okvegtmanacarvayatvt / eva trividha sakara vykhyya sasimudharati--svaprabhedeti / atra hti / liptaabddau tiraskto vcya, rmdau tu sakrnta ityartha / eva svaprabheda prati caturbhednudhtya gubhtavyagya pratyudharati--gubhteti / blapriy svarpasthasya vcyasya / tasya vcyasya / etadrpatpatti vivakitarpntaraprpti / devarnurakty iti / svasya yo devarastadanurakty ityartha / sahetyasya sambhogetyanena sambandha / uktrthe gamakamha--devaretydi / tadapekayeti / y prdhuikbhttadapekayetyartha / tannirpita devaratva bodhyamityartha / gtheya kvyaprake 'pyudht / bhulyena sambhavattyetadupapdayati--sarvatretydi /

carvayatvdabhivyajanamiti sambandha / liptaabddvitydi / 'snagdhaymalakntiliptaviyata'ityatra dravadravyasya sarvvayavvacchedena ya sayogasta kasya lepasya vcyrthasya bdhllipidhtu samparka lakayastadatiaya dyotayati / eva payodssuhdo yemityatra vcyrthasya bdhtsuhtpadamupakritvena rpea lakayatta ha / rmdviti / rmdipada ityartha / vcya ityanuajyate / saknta iti / yathsakrntistath dvityodyote uktam / rmdvitydipadena 'nyakkra' itydistharvadipadasagraha / 'karte'tydiloko vesahrastha / atra hyalakyakramavyagyasya vkyrthbhtasya vyagyaviiavcybhidhyibhi padai samm ata eva ca padrthrayatve gubhtavyagyasya vkyrthrayatve ca dhvane sakratyma taravat / locanam atra htyudharaadvaye 'pi / alakyakramavyagyasyeti / raudrasya vyagyaviietyanena guat vyagyasyokt / padairityupalakae tty / tena tadupalakit yo 'rtho vyagyagubhvena vartate tena samirat sakrmat / s cnugrhynugrhakabhvena sadehayogenaikavyajaknupraveena ceti yathsabhavamudhar tath hi-me yadaraya itydibhi- sarvaireva padrthau kartetydibhica vibhvdirpatay ra yate / kartetydau ca pratipada pratyavntaravkya pratisamsa ca vyagyamutprekitu akyameve tam / pav yasya ds iti tadyoktyanukra / tatra gubhtavyagyatpi yojayitu aky, vcyasyaiva krodhoddpakatvt / dsaica ktaktyai svmyavaya draavya ityarthaaktyanuraanarpatpi / ubhayathpi crutvdekapakagrahe prambhva / ekavyajaknupraveastu taireva padai gubhtavya vyagyasya pradhnbhtasya carasasya v ivyajant / blapriy vttvatretyasya kartetyudharaamtraparmarakatvabhramavraya vivoti---ud raudrasyeti / nyakkra itydau rvaagatasya kartetydau bhmasenagatasya ca krodhasya pratteriti bhva vyagyaviietyaneneti / vyagyavaiiyakathanenetyartha / guateti / vcyrtha pratti ea / ukt darit / padaissammiratetyasya yathrutrthasya bdhdvycae--padarityupalakae ttyeti / tadairiti ttyrtho jpyatvamityartha / tamevrtha darayati--tadupalakiteti / kena sammiratetyatrha--yo 'rtha itydi / yo 'rtha vcyrtha / teneti / gubhtavyagyena vcyenetyartha- / s ceti / sakratetyartha / ttyntatrayasynena sambandha / kartetydibhiceti / padrthairityanuaga / nanu nyakkretydau vyagyrth prva vykhyt / kartetydau tu te ki na santtyata ha--kartetydviti / tadyoktti / pav mama ds iti duryodhanokttyartha / raudra evnughyata ityanennugrhynugrhakabhvena sakara pradarya sandehayogena ta d retydi / pavagatpakardika bodhyam / ityarthetydi /

ukta yadarthaaktimla vyagya tadrpat'ptyartha / yojayitu aktetyanuaga / abhayathptydi / tath ca gubhtavyagyasya dhvaneca sandehasakara iti bhva / tairiti / me yadaraya itydibhirityartha / vibhvdidvratay rasasya cbhivyajanditi sambandha / ata evetyetadvykhyy ta evetydi na yathhi dhvaniprabhedntari paraspara sakryante atvena ca na viruddhni / ki caikavyagyrayatve tu pradhnaguabhvo virudhyate na tu vyagyabhedpekay tato 'py odha / aya ca sakarasasivyavahro bahnmekatra vcyavcakabhva iva vyagyavyajakabhve 'p ntavya / yatra tu padni knicidavivakitavcynuramanarpavyagyavcyni v tatra dhvanigubhtavy yath--'te gopavadhvilsasuhdm' itydau / atra hi 'vilsasuhd' 'rdhrahaskim' ityete pade dhvaniprabhedarpe 'te' 'jne' itye avyagyarpe / locanam ata eva ceti / yato 'tra lakye dyate tata ityartha / nanu vyagya gubhta pradhna ceti viruddhameva taddyamnamapyuktatvnna raddheyami anna virodha iti darayati--ata eveti / sveti / svaprabhedntari sakratay prvamudhtnta tnyeva dntayati / tadeva vycae--yathhti / tathtrptyadhyhro 'tra kartavya / 'tath hi' iti v pha / nanu vyajakabhedtprathamabhedayo parihro 'stu ekavyajaknupravee tu ki vaktavyamity hika parihramha--kiceti tato 'pti / yato 'nyadvyagya gubhtamanyacca pradhnamiti ko virodha / nanu vcylakraviaye ruto 'ya sakardivyavahro na tu vyagyaviaya ityakyha--aya mantavya iti / mananena pratty tath niceya ubhayatrpi prattereva araatvditi bhva / eva gubhtavyagyasakarabhedstrnudhtya sasimudharati--yatra tu padnti / knicidityanena blapriy virodha ityanta granthamavatrayati--nanvitydi / dyamnamiti / lakya iti ea / sveti / dntayatti sambandha / svaprabhedntaravadityanena dnta darayattyartha / prathamabhedayoriti / anugrhynugrhakabhvena sandehayogena ca yau sakarau tayorityartha / ki vaktavyamiti / ki kartavyamiti / ca pha / vyajakabhedbhvditi bhva / bhvamha--yato 'ntaditydi / mantavya ityetat praktnuguatay vycae--mananenetydi / pratty sahdayapratty / ityaneneti / knicidavivakitavcyni knicidanuraanarpavyagyavcyntyuktyetyartha / suhditydi / mukhyrthayo vcylakrasakratvamalakyakramavyagypekay rasavati slakre kvye s prabhedntarmapi kadcitsakratva bhavatyeva / yath mamaiva-- locanam sakarvaka nirkaroti / suhcchabdena skiabdena cvivakitavcyo dhvani 'te' itipadensdhraaguagao 'bhivya lambate, vcyasyaiva smaraasya prdhnyena crutvahetutvt / 'jne' ityanenotprekyamnantadharmavyajakenpi vcyamevotprekaarpa pradhnkriyate eva gubhtavyagye 'pi catvro bhed udht / adhunlakragatstndarayati--vcylakreti / vyagyatve tvalakramuktabhedaka evntarbhva iti vcyaabdasyaya /

kvya iti / evavidhameva hi kvya bhavati / suvyavasthitamiti / 'vivak tatparatvena' iti dvityoddyotamlodharaebhya sakaratraya sasica labhyat 'calpg dim' ityatra hi rpakavyatirekasya prgvykhytasya grnugrhakatva sva 'uppaha jy' iti gthy pmarasvabhvoktirv dhvanirveti prakaradyabhve ekataragrhak yadyapyalakro rasamavayamanughti, tathpi 'nti nirvahaaiit' iti yadabhipryeokta asirevlakrema rasadhvane / yath--'bhulatikpena baddhv dham' ityatra / prabhedntarmapti / rasdidhvanivyatiriktnm / blapriy suhtvaskitvayoracetaneu latvemasu bdhtsuhtpadamupakritvena skipadams yati / upakrdigattiayo vyagyacetyanayo padayordhvanirityartha / padenbhivyakta iti sambandha / guatvamiti / vcya pratta ea / vcylakrasakratvamityatrlakre vcyatvavieaasya phala darayati--vyagyatva ity uktabhedaka iti / sakarasasiktabhedaka ityartha / evavidhamiti / rasavatslakra cetyartha / suvyavasthitatva darayati--vivaketydi / grnugrhakatvamiti / grea sahnugrhyanugrhakabhva ityartha / nyakntaragatatattaccedaranasya ratyuddpakatvditi bhva / iti gthymiti / prvodhtymiti ea / prakaradyabhva iti nimitte saptam / eva trividhasya vcylakrasakarasyodharaa pradarya, tatsaserviayamudharaa c yadabhipryeeta / anugrhakatvbhvbhipryeetyartha / ityatreti / atra hi rpakea rasasya sasirevetyartha / vakyamopaptyarthamha--nipdanetydi / vypravattydni padni vivoti--tatretydin / y vypravat rasn rasayitu kcatkavn nav diry parinihitrthaviayonme ca va locanam vypravatta / nipdanapro hi rasa ityuktam / tatra vibhvdiyojantmikvaran, tata prabhti ghaanparyant kriy vypra, tena sata rasniti / rasyamnatsrn sthyibhvn rasayitu rasyamnatpattiyogyn kartum / kciditi lokavrtpatitabodhvasthtygenonmlant / ata eva te kavaya varanyogt tem / naveti / kaekae ntanairntanairvaicitryairjagantystrayant / diriti / pratibhrp, tatra dickua jna avdi rasayatti virodhlakro 'ta eva nav / tadanughtaca dhvani, tathhi ckua jna nvivakitamatyantamasambhav bhvt / na cnyaparam; api tvarthntare aindriyakavijnbhysollasite pratibhnalakae 'rthe sak sakramae ca virodho 'nugrhaka eva / tadvakyati--'virodhlakrea' itydin / blapriy vibhvdta / vibhvnubhvadyarthetyartha / ghaaneti / tattatpadasaghaanetyartha / kriyeta / tattadanusandhntmik manakriyetyartha / nityayoge batubityha--tenetydi / yuktatva janyajanakabhvasambandhena bodhyam /

rasnityasya vcyrthavivaraam--rasyamnatsrniti / rasapadena prakte vivakitamha--sthyibhvniti / lokaytrpatitabodheti / laukikatattadvastuviayakajnetyartha / ata eveti / dyunmlandevetyartha / kavipadayogrthamha--vaenyogditi / strayant prakayant / vakyama sakramaa manasi ktyha--pratibhrpeti / atra dickuvajnam / rasn rasayitu abdipeyadravyi madhurdirasayuktni kartum yadv--abdigatamadhur ruddhrthasya pratty virodhbhslakra ityha--tatra diritydi / virodhadyotakamha--ata evetydi / naveti virodhadyotakamiti bhva / dhvani dirittayarthntarasakramitavcyadhvani / nvivakitamatyantamiti / atyantatiraskta netyartha / asambhavbhvditi / kavigatasya candrodyndickuajnasypi rasanipdanopayogitvditi bhva / na cnyaparamiti / vyagyapara vivakita ca netyartha / apitu pratibhnalakae arthntare sakrntamiti / dipadamatra pratibhtvena rpea jna lakayattyartha / pratibhnasytasphuatvdikamatra vyagyam / mukhyrthasambandha darayitumha--aindriyaketydi / aindriyaka vijna laukikatattadviayakackuajna tasybhysa vtti tenollasite pra uktamartha vtty sagamayati--tadvakyattydi / te dve apyavalambya vivamania nirvarayanto vaya rnt naiva ca labdhamabdhiayana tvad itulya sukham // locanam y caivavidh di pariniito 'cala arthaviaye nicetavye viaye unmeo yasy tath parinihite lokaprasiddhe 'rthe na tu kavivadaprvasminnarthe unmeo yasy s / vipacitmiya vaipacit / te avalambyeti / kavnmiti vaipacitti vacanena nha kavirna paita itytmano 'nauddhatya dhvanyate / antmyamapi daridragha ivopakaraataynyata htametanmay didvayamityartha / te dve apti / na hyekay dy samyanirvarana nirvahati / vivamityaeam / aniamiti / puna punaranavaratam / nirvarayanto varanay, tath nicitrtha varayanta idamitthamiti parmaranumndinni imatra sra syditi tilaastilao vicayanam / yacca nirvaryate tatkhalu madhye vypryamay madhye crthavieu nicitonmeay nicala vati / vayamiti / mithytatvadyharaavyasanina ityartha / rnt iti / na kevala sra na labdha yvatpratyuta kheda prpta iti bhva / caabdastuabdasyrthe / abdhiayaneti / yoganidray tvamata eva srasvarpaved svarpvasthita ityartha / rntasya ayanasthita prati bahumno bhavati / tvadbhaktti / tvameva paramtmasvarpovivasrastasya bhakti raddhdiprvaka upsankramajastadveaste aviaya ityasyrthamha--nicetavya itydi / anyathpi vycae--tathetydi / te avalambyetyanena dhvanitamarthamuktv tadvcyrthamha--antmyamitydi / gha iveti / avidyamna maandikamiti ea / dve aptyukte phalamha--na htydi /

aniamityasyrthadvayamha--punaritydi / kavidyavalambanena nirvarana dvedh vivoti--nirvarayanto varanayeti / tathetydti ca / varanay nirvarayanto vkam / vipaciddyavalambanena nirvarana vykhyti--idamitthamitydi / nirbhajya nirvaranameva sphuayati--kimatretydi / didvaylambanena nirvaranasya phalam--na hyekayetydi / prvoktameva viadayati--yaccetydi / vayamityasya bhvrthamha--mithyetydi / mithydi kavidi tatvadi vipaciddi, tayorhabhvrthamha--mithyetydi / mithydi kavidi tatvadi vipaciddi tayore vyasaninasttparyavanta ityarth tuabdasyrtha iti / viearprthabodhaka ityartha / abdhiayanetyasya gamyrthamha--yoganidrayetydi / ata eveti / tvadbhaktitulyasya sukhasybhvdevetyartha / sreti / vivasrabhta yatsvasvarpa tadvedtyartha / vyagyntara ca darayati--ntasyetydi / tadvea iti / tadviayakapremtiaya ityartha / yadv--antakaraavttestadkrkritatvamityartha / bhakte svarpa ityatra virodhlakrerthntarasakramitavcyasya dhvaniprabhedasya sak vcylakrasasatva ca padpekayaiva / yatra hi knicitpadni locanam tulyamapi na labdhamst tvattajjtyam / eva prathamameva paramevarabhaktibhja kuthalamtrvalambitakaviprmikobhayavtte pu arabhaktivirntireva yukteti manvnasyeyamukti / sakalapramaparinicitaddaviayavieaja yatsukha, yadapi v lokottara rasacarva aramevaravirntynanda prakyate tadnandaviprumtrvabhso hi rassvda ityukta prg laukika tu sukha tato 'pi nikaprya bahutaradukhnuagditi ttparyam / tatraiva diabdpekayaikapadnupravea / dimavalambya nirvaranamiti virodhlakro vryatm, andhapadanysena diabdo 'tyan kataranicaye nsti pramam, prakradvayenpi hdyatvt / na ca prvatrpyeva vcyam / navabdena abdaaktyanuraanatay virodhasya sarvathvalambant / eva sakara trividhamudhtya sasimudharati--vcyeti / sakalavkye hi yadyalakro 'pi vyagyrtho 'pi vyagyrtho 'pi pradhna tadnugrhyanugr tadabhve tvasagatirityalakrea blapriy tasya paramnandarpatva ca bhaktirasyandig tam / lokasysyvatrikmha--evamitydi / evamiyamuktiriti sambandha / lokasysya pryantika ttparyrthamha--sakaletydi / vttau sakratvamityanennugrhynugrhakabhvena sakara ekapadnupraveaakaraca viv retydi / tatraiva uktaloka eva / ekapadnupravea iti / virodhlakrea sahrthntarasakramitavcyasya dhvaneriti ea- / sandehasakaramapyatra darayati--dimavalambyetydi / virodhlakro veti / te avalambya nirvarayanta ityatra te iti tatpadena dipadavcyrthasya daranasya parma namavalambya payanta iti viruddhrthasya pratty virodhlakro vetyartha / vakyamamarthamdytra virodhaparihra / andhetydi / nivsndha itydvandhdipadenevtyantatirasktavcyena dipadena lakyasya pratibhrp irasktavcyo dhvanirvetyartha / prvatrpti / y di rasn rasayitu vypravattyatrptyartha / evamiti / sandehasakara ityartha / navetydi /

navabdenvalambanditi sambandha / naveti abdena dyotandityartha / abdaaktyanuraanatayeti vieae tty / udharatti / darayattyartha / sakalavkya iti / sampravkya ityartha / vcylakrabhji knicicca dhvaniprabhedayuktani / yath-- drdhkurvan pau madakala kjita srasn pratyeu sphuitakamalmodamaittrk locanam v dhvanin v paryyea dvbhymapi v yugapatpadavirntbhy bhvyamiti trayo b etadgarbhktya svadhraamha--padpekayaiveti / yatrnugrhynugrhakabhva pratyakpi nvatarati ta ttyameva prakramudhartumupakr yasmdyatra knicidalakrabhji kniciddhvaniyuktni, yath drdhkurvannityatreti / tathvidhapadpekayaiva vcylakrasasatvamityvty prvagranthena sambandha kartav atra hti / atratyo hiabdo maitrpadamityasynantara yojya iti grantha sagati / drghkurvanniti / siprvtena hi dramapyasau abdo nyate, tath sukumrapavanasparajtahar cira kjant itasiprtaragajamadhuraabdamira bhavatti drghatvam / paviti / tathsau sukumro vyuryena tajja abda srasakjitamapi nbhibhavati pratyuta tatsabrahm a dpayati / na ca dpana tadyamanupayogi yatastanmadena kala madhuramkaranyam / pratyeviti / prabhtasya tathvidhasevvasaratvam / bahuvacana sadaiva tatrai hdyateti nirpayati / sphuitnyantarvartamnamakarandabharea / blapriy tadabhva iti / tatsakarbhva ityartha / paryyeeti / padavirntena bhvyamiti ea / ttyameveti / dvbhymapi yugapat padavirntbhy bhvyamityuktamevetyartha. 'yatre'tydivkya sagam / yasmditi hiabdrtha kathanam / vtyeti / vcylakrasasatatva padpekayaiveti padnmvtti tatra padpekayetyasya tathvid idamupalakaa tatreti eaca bodhya / drghkuvannityanenokta siprvtahetuka kjitasya drghatva daiika klika svasajtya dhamiti vivoti--saprvtenetydi drghatvamityantena / pau samartha drghkurvanniti kriyvieaamityabhipryea vycae--tathetydi / sukumra manda / dpayati poayati yatastanmadhuramato nnupayognti sambandha / tathvidhaseveti / sarataglniharadirpasevetyartha / tatreti / ujjayinymityartha / nirpayati darayati / sphuitntyasya truitntyartha manasivtya tatra hetu gamya darayati--antaritydi / sphuitntyanenrthntara ca vicakitamityha--tathetydi / yatra str harati surataglnimagnukla siprvta priyatama iva prrthancukra // locanam tath sphuitni vikasitni nayanahri yni kamalni te ya modastena y maitr klyalbhastena kaya uparakto makarandena ca kayavarkta / strmiti / sarvasya tathvidhasya trailokyasrabhtasya ya eva karoti suratakt glni tnti harat tadviay glni puna sambhogbhiloddpanena harati / na ca prasahyaprabhutataypi tvagnuklo hyadyaspara hdayntarbhtaca / priyatame tadviaye prrthanrtha cni krayati / priyatamo 'pi tatpavanasparaprabuddhasambhogbhila / prrthanrtha cni karotti tena tath kryata iti parasparnurgapragrasarvasvabh

yukta caitattasya yata siprparicito 'sau vta iti ngariko na tvavidagdho blapriy bhv --nayaneti / maitrpadamukhyrthasytra bdhttatpadena vivakita darayati--abhysagetydi / abhysagasya saleasyviyogo 'viccheda avicchinnassalea iti yvat / tena parasparnuklyasya parasparopakritvasya lbha ityartha-. atrvicchinnassaleo lak raspanuklyalbhastu vyagya iti viveka / uparakta sambaddha / arthntara cha--makarandenetydi / ptamiro rakta kayavara sarvasyeti bahuvacanrthakathanam / tathvidhasya strtvaviiasya / trailokyetydi gamyrthakathanam / surataglnimityetatsuratakt glni surataviay glnimityubhayath vivoti--suratakt tntamiti / rra ramamityartha / glnimiti / anutshamityartha / na ceti / harattyanuajyate / agasya hdayasynukla ityartho 'ptyha--hdayntarbhta iti / snigdha ityartha / priyatame iti ca padacchedamabhipretya priyatame prrthan cukra iti vtavieaataypi -priyatama itydi / priyatama iti saptamyantasya vivaraam--tadviayaiti / prrthanrthamiti / str sambhogaprrthanotpdanamityartha / cukra iti yanttkartari pratyaya ityha--cni atra hi maitrpadamavivakitavcyo dhva padntarebalakrntari / saslakrntarasakro dhvaniryath-- locanam grmyaprya ityartha / priyatamo 'pi ratnte 'gnukla savhandin prrthanrtha cukra evameva surataglni kjita cnagkaraavacandi madhuradhvanita drghkaroti / cukaravasare ca sphuita vikasita yatkamalakntidhrivadana tasya ymodamaitr sahaj cayastena kaya uparakto bhavati / ageu ctuaikaprayogevanukla / eva abdarpagandhaspar yatra hdy yatra ca pavano 'pa tath ngarika sa tavvayamabh iti meghahte megha prati kmina iyamukti / udharae lakaa yojayati--maitrpadamiti / hiabdo 'nantara pahitavya ityuktameva / alakrntarti / utpreksvabhvoktirpakopam krameetyartha / evamiyat sagubhtavyagyai slakrai sahaprabhedai svai / sakarasasibhym / ityetadanta vykhyyodharani ca nirpya 'punarapi' iti yatkrikbhge padadvaya tasyr raadvreaiva---sasetydi / punaabdasyyamartha---na kevala dhvane svaprabheddibhi sasisakarau vivakitau y aprabhedn blapriy krayatti / etadeva vivoti--priyatamo 'ptydi / teneti / vtenetyartha / parasparetydi / str priyatamasya ca sambhogbhiloddpakatvditi bhva / siprparicita iti sipry nyiktva gamyate / itti hetau / upamne priyatame 'pi vieani yojayati--priyatamo 'ptydi / savhandin agnukla iti yojan / cukra iti / cuvkyakartetyartha / anagkaraavacaneti / mlamitydivacanenetyartha / madakalamityasya vivaraam--madhuradhvanitamiti / civatydi /

priyatamacuvkyaravavasara ityartha / vikasitamiti / curavaajanitasmiteneti bhva / kamalapada sdhyavasnalakaay mukhaparamityha--kamaletydi / vadanamiti / strmiti ea / agnukla ityetadanyathpi vycae--agevitydi / lokasysya srrtha darayan vivaraamupasaharati--evamitydi / sa dea iti / ujjayindea ityartha / utpreketydi / pau dghokurvannityatra gamyotprek, pratyasvabhvokti, agnukla snigdha ityasya v kamityasya rpaktiayoktirityartha / kamalapadena mukhasya bodhanttatra s bodhya / priyatama ivetyupam cetyartha / sasetydigranthamavatrayati--evamiyatetydi / temanyonyamapti / dantakatni karajaica vipitni prodbhinnasndrapulake bhavata arre / dattni raktamanas mgarjavadhv jtasphairmunibhirapyavalokitni // atra hi samsoktisasena virodhlakrea sakrasylakyakamavyagyasya dhvane prak dayvrasya paramrthato vkyrthbhtatvt / locanam svaprabhedairgubhtavyagyena v sakrn sasn ca dhvann sakratva hipryelakrasylakrea sasasya sakrasya v dhvanau sakarasasargau pradaran tadasmin bhedacatuaye prathama bhedamudharati--dantaktanti / bodhisattvasya svakiorabhakaapravtt siho prati nijaarra vitravata kenaciccuk prodbhta sndra pulaka parrthasampattijennandabharea yatra / rakte rudhire mano 'bhilo yasy, anurakta ca mano yasy / manuyacodbodhitamadanveceti virodha / jtasphairiti ca vayamapi kadcideva kruikapadavmadhirokymastad satyato munayo bhav norjyayuktai / samsoktica nyikvttntapratte / dayvrasyeti / dayprayuktatvdatra dharmasya dharmavra eva dayvraabdenokta / vractra rasa, utshasyaiva sthyitvditi bhva / dayvraabdena v nta vyapadiata / so 'tra blapriy sasisakarau vivakitvityanuaga / ayamartha iti prvea sambandha / nanveva vttau saslakrntarasakratvdibhedamtrapradarane ki bjamityata ha-dhvanineti / dhvanin sahetyartha / durllakamitti / durllakatvddhetorityartha / vispaeti / suspaetyartha / pradaranyau pradarayitu akyau / prathama bhedamiti / saslakrasakratvarpa bhedamityartha / parrthasampattijeneti / paraparitrajanyenetyartha / nyiksambhogajanyena ceti / bhavataarra ityanena kminaarra iti, mgarjavadhvetyanena mgkhyapujtivieasya v / munibhirapi jtasphairityatra viayaviraktairapyudbuddhakmairityarthapratty virodha ity --munayacetydi / praktamarthamha--jtasphairitydi / manorjyayuktaiceti yojan / munin dayvrasykathandha--dayetydi / dharmasya dayprayuktatvdatra dayvraabdena dharmavra evokta iti sambandha / pakntaramha--dayvraabdenetydi / samsoktisasenetydivttayukta vivoti--so 'tretydi /

sa rasa dharmavranto v saslakrasasatva ca dhvaneryath--ahiaapaoarasaesu pahiasmiesu diahesu / sohai pasraagia accia moravandam // locanam rasa saslakrenughyate / samsoktimahamn hyayamartha sampadyate--yath kacinmanorathaataprrthitapreyassambhog jtapulakastath tva parrthasampdanya svaarradna ita karutiayo 'nubhvavibhvasam dvivaseu / tath pathikn prati ymyiteu mohajanakatvdrtrirpatmcaritavatsu / yadi v pathikn ymyita dukhavaena ymik yebhya / obhate prasritagrv mayravndn nttam / abhinayaprayogarasikeu pathikasmjakeu satsu mayravndn prasritagtn prakasr hate / pathikn prati ym ivcarantti kyac / pratyayena luptopam nirdi / pathikasmjikeviti karmadhrayasya spaatvdrpakam / tbhy dhvane sasarga iti granthakrasyaya / atraivodharae'nyadbhedadvayamudhartu akyamityayenodharantara na dattam / tathhi--vyghrderktigaatve pathikasmjikevityupamrpakbhy blapriy rasa / saslakreeti / samsoktisasena virodhlakreetyartha / munibhirapi jtasphairavalokitntyanena dayvrasya paripoapratty virodhasynugrhakat nasi ktya samsoktestadupapdayati--samsoktimahimnetydi / itti / ityarthdityartha / anubhvetydi / anubhva sndrapulakvirbhva / lambanavibhva sih / uddpanavibhvo dantakatdiriti bodhyam / dvityamiti / saslakrasasatvarpamityartha / abhinavetydi / varvaranam / atrdau vcyamartha vycae--abhinavamitydi / pathikn virahia / iymyitovityatra rtrivcakt ymabddcrrthe kyajityabhipretya vycae--mohetydi ymyitamityasya ymiketyarthamabhipretyha--yadi vetydi / ymik varabheda / chyntaradaranentra vyagyamartha darayati--abhinayaprayogetydi / prasritagtnmityasya vykhynam--praketydi / atra pake prasritagrvmiti ca yojyamityha--tathetydi / dhvane saslakrasasatva vivoti--pathiknitydi / rpakamiti / pathikeu smjikatvropditi bhva / dhvaneriti / abhinayaprayogetydyuktasya vyagyasyetyartha / sasarga sasi / anyadbhedadvayamiti / atra hyupamrpakbhy abdaaktyudbhavnuraanarpavyagyasya dhvane sasatvam / _________________________________________________________ eva dhvane prabhed prabheda-bhed ca kena akyante / sakhytu di-mtra tem idam uktam asmbhi // DhvK_3.44 // __________

eva dhvane prabhed prabhedabhedca kena akyante / sakhytu dimtra temidamuktamasmbhi // 44 // anant hi dhvane prakr sahdayn vyutpattaye te dimtra kathitam / _________________________________________________________ ity ukta-lakao yo dhvanir vivecya prayatnata sadbhi sat-kvya kartu v jtu v samyag abhiyuktai // DhvK_3.45 // __________ ityuktalakao yo dhvanirvivecya prayatnata sadbhi / satkvya kartu v jtu v samyagabhiyuktai // 45 //

uktasvarpadhvaninirpaanipu hi satkavaya sahdayca niyatameva locanam sandehspadatv hinayaprayoge, abhinavaprayoge ca rasikeviti prasritagtnmiti ya abdaaktyudbhavasta amtramanugrhyatvbhvt / 'pahiasmiesu' ityatra tu pade sakrbhy tbhymupamrpakbhy abdaaktimlasya dhv sakrlakrasasa / sakrlakrasakracetyapi bhedadvaya mantavyam // 43 // etadupasaharati---evamiti / spaam // 44 //

atha 'sahdayamanaprtaye' iti yatscita tadidn na abdamtramapi tu nirvyhamityay ya prayatnato vivecya asmbhicoktalakao dhvaniretadeva kvyatattva yathoditena prapa vykartumaaknuvadbhiralakrai rtaya blapriy sakrlakrasasatvasakrlakr sakrbhymupamrpakbhymiti sambandha- / 'ahiaa' ityasya abhinaya abhinava ityubhayathpi cchyeti darayan dhvani darayati--abhi ayetydi / anugrhyatvbhvditi / upamrpakbhy tasyetyanuaga // 43 // etaditi / bahuprabhedakathanamityartha // 44 // sahdayetydi / 'sahdayamana prtaye tatsvarpa brma' iti yaduktamityartha / abdamtra vmtram / ityuktalakaa itydikrikdvayamekavkyamityha---ya itydi / uktetyatra prayati--asmbhiriti / etaditi ya ityasya pratinirdea / yathoditamityasya vykartumityanena sambandha iti darayan vivoti--yathoditenetydi / anye tvitydi / ityuktalakao 'ya dhvaniriti pahanttyartha / etatpake kvyaviaye par prakarapadavmsdayanti / _________________________________________________________ asphua-sphurita kvya-tattvam etad yathoditam / aaknuvadbhir vykartu rtaya sampravartit // DhvK_3.46 //

__________ asphuasphurita kvyatattvametadyathoditam / auknuvadbhirvykartu rtaya sampravartit // 46 //

etaddhvanipravartanena nirta kvyatattvamasphuasphurita sadaaknuvadbhi pratipdayitu h gau pcl ceti rtaya pravartit / rtilakaavidhyin hi kvyatattvametadasphuatay manksphuritamsditi lakyate tadatra aritennyena rtilakaenana kicit / _________________________________________________________ abda-tattvray kcid artha-tattva-yujo 'par / vttayo 'pi prakante jte 'smin kvya-lakae // DhvK_3.47 // __________ abdatattvray kcidarthatattvayujo 'par / vttayo 'pi prakante jte 'smin kvyalakae // 47 //

asmin vyagyavyajakabhvavivecanamaye kvyalakae jte sati y kcitprasiddh upangr atattvasambanddh kaiikydayast samyagrtipadavmavataranti / anyath tu tsmadrthanmiva vttnmaraddheyatvameva synnnubhavasiddhatvam / eva sphuatayaiva lakaya svarpamasya dhvane / yatra abdnmarthn ca kecitpratipattvieasavedya locanam pravartit ityuttarakr anye tu yacchabdasthne 'aya' iti pahanti / prakarapadavmiti / nirme bodhe ceti bhva / vykartumaaknuvadbhirityatra hetu--asphua ktv sphuritamiti / lakyata iti / rtirhi gueveva paryavasit / yadha--vieo gutm guca rasaparyavasyina eveti hyukta prgguanirpae 'gra ev / -46 // prakanta iti / anubhavasiddhat kvyajvitatve praynttyartha / rtipadavmiti / blapriy ityuktetydikameka vkyamasphuetydivkyntara tatraitadityanena dhvane parm / par prakarapadavmsdayanttyatra prayati--nirme bodhe ceti / 'asphuasphurita sadi'ti vty tatpada hetugarbhamiti darita, tadeva spaayati--vykar 'iti lakyata' ityukta vttau tatkathamityata upapdayati--rtirhitydi / ityatra iti hyuktamiti sambandha // 45// -46 // anubhavasiddhatvamiti vttau vakyama phalitamartha manasiktya vivoti---anubhavetyd jtyatvamiva ratnavie crutvamankhyeyamavabhsate kvye tatra dhvanivyavahra iti ya yate kencittadayuktamiti nbhidheyatmarhati / yata abdn svarprayastvadakliatve satyaprayuktaprayoga / vcakrayastu prasdau vyajakatva ceti viea / arthn ca sphuatvenvabhsana vyagyaparatva vyagyaviiatva ceti viea / tau ca vieau vykhytu akyete vykhytau ca bahuprakram / tadyvatiriktnkhyeyavieasambhvan tu vivekvasdabhvamlaiva / yasmdankhyeyatva locanam tadvadeva rasaparyavasyitvt / prattipadavmiti v pha / ngarikay hyupamitetyanuprsavtti grdau virmyati /

parueti dpteu raudrdiu / komaleti / hsydau / tath--'vttaya kvyamtk' iti yadukta munin tatra rasocita eva cevieo vtti / yadha-- 'kaiik lakanepathy grarasambhav' itydi / iyat 'tasybhva jagadurapare' itydbhvavikalpeu 'vttayo rtayaca gat ravaagocar dhvaniri'ti / tatra kathacidabhyupagama kta kathacicca daa dattamasphuasphuritamiti vacanena / idn vc sthitamaviaye' iti yadce tattu prathamoddyote ditamapi dayat sarvaprapa ambhvyamevnkhyeyatvamityabhipryea / akliatva iti / rutikadyabhva ityartha / aprayuktasya prayoga ityapaunaruktyam / blapriy tadvadeva rtivadeva / rtipadavmavatarantta prakanta ityasya vivaraamiti vaktavya, tacca na sambhavati tayo innrthatvt / kica rtipadavmavataranttyatra kvyalakaajnasya hetutvamapi durghaamityato 'nyathai a--prattipadavmiti / vtte rasaparyavasyit viiya darayati--ngarikayetydi / vttau--'yatre'tydi / ratnavie jtyatvamiva pratipattvieasavedya yatra kecicchabdnmarthn ca c a / 'ayuktam' itti / ayuktatvddhetorityartha / crutva nma kacidviea iti vaktavyamityabhipretya nbhidheyatmarhattyuktamupapdayati itydi / 'svarpraya' iti 'viea' ityanensya sambandha. locane vttnuvdaprvakamha--iyatety dhvaniritti / yadce ityasytrpakara / dayatti / yatretydinndya tadayuktamitydin granthena dayattyartha / abhipryea dayatti sambandha / akliatatva ityetadvivoti--ruttydi / vivekvasdabhvetyaa sarvaabdgocaratvena na kasyacitsambhavati / antato 'nkhyeyaabdena tasybhidhnasambhavt / smnyasasparivikalpaabdgocaratve sati, prakamnatva tu yadankhyeyatvamucyate kvaci avie ratnviemiva na sambhavati / te lakaakrairvyktarpatvt / ratnvie ca smnyasambhvanayaiva mlyasthitiparikalpandarancca / umayemapi te pratipattvieasavedyatvamastyeva / vaikaik eva hi ratnatattvavida, sahday eva hi kvyn rasaj iti kasytra vipratipat yattvanirdeyatva sarvalakaaviaya bauddhn prasiddha tattanmataparky granthnt iha tu granthntararavaalavaprakana sahdayavaimanasyapradyti na prakriyate / bauddhamatena v yath pratyakdilakaa tathsmka dhvanilakaa bhaviyati / tasmllakantarasyghaandaabdrthatvcca locanam tviti abdagato 'rthagataca / vivekasyvasdo yatra tasya bhvo nirvivekatvam / smnyaspar yo vikalpastato ya abda dnte 'pi ankhyeyatva nstti darayati--ratn nanu sarvea tanna savedyata ityakybhyupagamenaivottarayati--ubhayemiti / ratnn kvyn ca / nanu nrtha abd spantyapti, anirdeyasya vedakamitydau kathamankhyeyatva vastnm -yattviti / eva hi sarvabhvavttntatulya eva dhvaniriti dhvanisvarpamankhyeyamityativypaka laka hva / granthntara iti vinicayaky dharmottary y vivtiramun granthakt kt tatraiva t blapriy vycae--vivekasyetydi / smnyetydika vivoti---smnyetydi / smnyasasparoti / jtydismnyvaghtyartha / vikalpa iti / savikalpakajnamityartha /

tato yaabda iti / taddhetuko vyavahrtmako yaabda ityartha / nstti darayatti / ratnavie jtyatvdismnyasya sambhvanayaiva mlyaparikalpany daranditi bhva / taditi / jtyatva crutvacetyartha / tadgranthntare nirpayiyma ityukty scitamanirdeyatvarpalakaasya doa darayati--e sarvabhveti / sarvapadrthetyartha / iti lakaamativypaka syditi sambandha / mayaivetyartha iti / anena 'ankhyeye'tyde parikaralokatva daritam / ankhyeyasyeti / ankhyeyo yo 'i svarpa tasyetyarya / bhsa iti / kvacit granthe bhva iti ca pha / tatpake ankhyeyabhvitvamiti loke tasyoktameva dhvanilakaa sdhya / tadidamuktam-- ankhyeyabhsitva nirvcyrthatay dhvane / na lakaa, lakaa tu sdhyo 'sya yathoditam // iti rrjnaknandavardhancryaviracite dhvanyloke ttya uddyota //

locanam uktamiti / sagrahrtha mayaivetyartha / ankhyeyasybhso vidyate yasmin kvye tasya bhvastanna lakaa dhvaneriti sambandha atra hetu--nirvcyrthatayeti / nirvibhajya vaktu akyatvdityartha / anyastu 'nirvcyrthatay' ityatra niso naarthatva parikalpynkhyeyabhsitve 'ya het tu kliam / hetuca sdhyviia ityuktavykhynameveti ivam / kvyloke prath ntn dhvanibhedn parmat / idn locana lokn ktrthnsavidhsyati // stritn bhedn sphuatpattidyinm / trilocanapriy vande madhyam paramevarm // iti rmahmhevarcryavarybhinavaguptnmlite sahdaylokalocane dhvanisakete ttya u blapriy pahanyam / taditi / ankhyeyasvarpatvamityartha / nirvcyrthatayeti nirvcyatayeti v pha / nirityasya vivaraam---vibhajyeti / dantaramha--hetucetydi / sdhyviia iti / sdhydabhinna ityartha / kvylok iti / prath ntniti / visttnityartha / parmaditi hetugarbham / locanamitydi / yath nayana lokn ktrthn vidadhti, tatheda vykhynamiti bhva / stritnmiti / stritn bhedn samyakstrairnirdin dhvanydibhedarp kvyavn y sphuat sphuatvaprptistaddyinm / madhyam hi vaikhary sphuatva dadti / madhyammiti / madhyamrpmityartha / ubhamastu sarva ivam iti rrmarakaracity locanaippay ttya uddyota //

Vous aimerez peut-être aussi