Vous êtes sur la page 1sur 2

Classe I bh (coniug .

tematic a)

radice guata + -*la vocale interna lunga non si gua

Paras m.

tma n.

Present e Imperfe tto Ottativo Imperati vo Present e Imperfe tto Ottativo Imperati vo

I P.S. bhavm i abhava m

II P.S. bhavasi abhava

III P.S. bhavati abhava t

I P.D. bhavva abhavv a

II P.D. bhavath a abhavata m

III P.D. bhavata abhavat m

I P.P. bhavma abhavms

II P.P. bhavath a abhavata

III P.P. bhavant i abhava n

bhave abhave

bhavase abhavat h

bhavat e abhava ta

bhavva he abhavv ahi

bhaveth e abhavet hm?

bhavete abhavet m

bhavmah e abhavma hi

bhavadh ve abhavad hvam

bhavant e abhava nta

Classe II Classe III Classe IV (coniug . tematic a)

kup -

radice invariat a + -ya*jan<jya-; ram- < rmya-; vyadh- < vidhya-; d<paya-

Paras m.

tma n.

Present e Imperfe tto Ottativo Imperati vo Present e Imperfe tto Ottativo Imperati vo

kupym i akupya m

kupyasi akupyas/ ?

kupyati akupyat

kupyva s akupyav a

kupyatha s akupyata m

kupyatas akupyat m

kupymas akupyama

kupyatha akupyata

kupyant i akupya n

kupye akupye

kupyase akupyath s/?

kupyate akupyat a

kupyava he akupyav ahi

kupythe akupyth m?

kupyte akupyt m

kupyamah e akupyama hi

kupyadh ve akupyad hvam

kupyant e akupya nta

Classe V

Classe VI (coniug . tematic a)

tud-

radice invariat a + -*alcune radici aggiungon o nasale es. muc<muca-

Paras m.

tma n.

Present e Imperfe tto Ottativo Imperati vo Present e Imperfe tto Ottativo Imperati vo

tudami atudam

tudasi atudas/ ?

tudati atudat

tudavas atudava

tudathas atudata m

tudatas atudat m

tudamas atudama

tudatha atudata

tudanti atudan

tude atude

tudase atudath s/?

tudate atudata

tudavah e atudava hi

tudthe atudeth m?

tudte atudet m

tudamahe atudamah i

tudadhv e atudadh vam

tudante atudant a

Classe VII Classe VIII Classe IX Classe X (coniug . tematic a)

cur-

radice variame nte trattata + -aya*es. cur<coraya-; p-< paya-

Present e Imperfe tto Ottativo Imperati vo Present e Imperfe tto Ottativo Imperati vo

coraya mi acoraya m

corayasi acoraya /s?

corayati acoraya t

corayava s acorayav a

corayath as acorayat am

corayata s acorayat m

corayama s acorayam a

corayath a acorayat a

corayan ti acoraya n

coraye acoraye

corayase acorayat h/s?

corayate

acoraya ta

corayava he acorayav ahi

corayth e acorayet hm

corayte acorayet m

corayama he acorayam ahi

corayadh ve acorayad hvam

corayan te acoraya nta

Vous aimerez peut-être aussi