Vous êtes sur la page 1sur 2

SUDARSHANA KAVACHAM

1. Sudharsani jwala bhavatham abhi psithani vitharathu! 2. Chakram maha bhutaye va sphurathu! 3. Jyothi bhavatham praharsham pradisathu! ANGA NYAASA KARA NYAASAM Om asya Sri Sudharsana kavacha stothra mahaamantrasya ahirbudhnyoh bagavaan rishi anushtubh chandha Sri Sudarsana Maha Narasimho Devatha sahasraramithi bheejam Sudarsanamithi sakthi chakramithi keelakam mama sarva rakshaarteh Sri Sudarsana Purusha Sri Nrsimha preethyarthe japeh viniyoga Om Aachakraaya svahaa Angushtabhyaam Nama: I Om Vichakraaya svahaa tarjaneebhyaam Nama: I Om Suchakraaya svaaha Madhyamaabhyaam nama: I Om Suryachakraaya svahaa Anaamikhaabhyaam Nama: I Om Jwalaa chakraaya Svaahaa Kanishtikhaabhyaam Nama: I Om Sudarsana Chakraaya svaaha karatala Kara Prushtaabhyaam Nama: I Om Aachakraaya svaahaa hrudhayaaya Nama: I Om Vichakraaya svaahaa siraseh svaahaa I Om Suchakraaya Svaahaa sikhaayayai vashat I Om Surya Chakraaya svaahaa Bhalaaya kavachaaya hum I Om Jvaalaa chakraaya svaahaa nethraabhyaam voushat I Om Sudarsana Chakraaya svaahaa asthraaya phat I Om Bhur bhuvasuvaromithi digh Bhandha : I DHYAANAM SANKAM CHAKRAM CHA CHAPAM PARASUMASIMISHUSOOLA PAASANKUSAASTHRAM. BIBHRAANAM VAJRA KETOU HALA MUSALA GADHAA KUNTHA- MATYUGRA DHAMSHTRA. JWAALAA KESAM TRINETHRAM JWALADHANILA NIBHAM HAARA KEYURA BHOOSHAM. DHYAAYETH SHATKONA SAMSTHAM SAKALA RIPU JANA PRAANA SAMHAARA CHAKRAM II

Shree Sudarshana Kavacham


Praseeda bhagavan brahman sarva mantragya naarada | soudarshana tu kavacham pavitram broohi tatvataha || - Naarada uvaacha shruNushveha dvijashreshTha pavitram parama adbhutam | soudarshanam tu kavacham drushTaa adrushTaartha saadhakam || kavachasyaasya rushirbrahmaa cChando anushTup tathaa smrutam | sudarshana mahaavishNur devataa samprachakshate || hraam beejam shakti ratroktaa hreem krom keelakam ishyate | shirah sudarshanah paatu lalaaTam chakranaayakaha || ghraaNam paatu mahaadaitya ripuravyaat drushou mama | sahasraara shrutim paatu kapolam deva vallabhaha || vishvaatmaa paatu me vaktram jivhaam vidyaamayo harihi | kanTham paatu mahaajvaalah skandhou divya aayudheshvaraha || bhujou me paatu vijayee karou kaiTabha naashanaha | shaTkoNa samsthitam paatu hrudayam dhaama maamakam || madhyam paatu mahaaveeryah triNetro naabhi manDalam | sarvaayudhamayah paatu kaTim shroNim mahaadyutihi || soma sooryaagni nayanah ooru paatu cha maamakou | guhyam paatu mahaamaayo jaanunee ti jagatpatihi || janghe paatu mamaajasram ahirbudhnyah supoojitaha | gulphou paatu vishuddhaatmaa paadou parapuranjayaha || sakalaayudha sampoorNo nikhilaangam sudarshanaha | ya idam kavacham divyam paramaananda daayinam || soudarshanam idam yo vai sadaa shuddhah paThennaraha | tasyaartha siddhih vipulaa karasthaa bhavati dhruvam || kooshmaanDa chanDa bhootaadyaah ye cha dushTaa grahaah smrutaaha | palaayante anisham bheetaah varmaNo asya prabhaavataha || kushTha apasmaara gulmaadyaah vyaadhayah karmahetukaaha | nashyante tanmantritaambu paanaat saptadinaavadhi || anena mantritaam mrutsnaam tuLasee moola samsthitaam | lalaaTe tilakam krutvaa mohayet trijagannaraha | varmaNo asya prabhaavena sarvaan kaamaan avaapnuyaat || || iti shree sudarshana kavacham sampoorNam ||

Vous aimerez peut-être aussi