Vous êtes sur la page 1sur 2

1

|| SrI rAGavEMdra stOtram || SrI pUrNabOdha gurutIrtha payObdhipArA kAmArimAkSha viShamAkSha SiraspRuSaMtI | pUrvOttarA&mita taraMga charatsuhaMsA dEvAli sEvita parAMGripayOjalagnA || 1 || jIvESa BEda guNapUrti jagatsusatva nIchOcchaBAva muKanakra gaNaissamEtA | durvAdyajApatigilairguru rAGavEMdra vAgdEvatAsaridamuM vimalIkarOtu || 2 || SrI rAGavEMdrassakalapradAtA svapAdakaMjadvaya BaktimadByaH | aGAdrisaMBEdana dRuShTivajraH kShamAsurEMdrO&vatu mAM sadAyaM || 3 || SrI rAGavEMdrO haripAdakaMja nIShEvaNAllabdha samasta saMpat | dEvasvaBAvO divijadrumO&ya miShTapradOmE satataM sa BUyAt || 4 || BavyasvarUpO BavaduHKatUla saMGAgni charyaHssuKadhairyaSAlI | samasta duShTagrahanigrahESO duratyayOpaplavasiMdhusEtuH || 5 || nirastadOShO niravadyavEShaH pratyarthimUkatva nidAnaBAShaH | vidvatparij~jEya mahAviSEShaH vAgvaiKarI nirjita BavyaSEShaH || 6 || saMtAna saMpatpariSuddha Bakti vij~jAnavAgdE hasupATavAdIn | datvASarIrO&ttha samastadOShAn hatvA sa nO&vyAdguru rAGavEMdraH || 7 || yatpAdOdakasaMchayaH suranadI muKyApagAsAdhitA& saMKyAnuttama puNyasaMGa vilasatpraKyAta puNyAvahaH | dustApatraya nASanOBuvi mahAvaMdyA suputrapradO vyaMgasvaMga samRuddhidO grahamahApApApahastaMSrayE || 8 || yatpAdakaMjarajasA pariBUShitAMgA yatpAdapadma madhupAyita mAnasA yE | yatpAdapadma parikIrtana jIrNavAchaH taddarSanaM duritakAnana dAvaBUtaM || 9 || sarvataMtra svataMtrOsou SrImadhvamatavardhanaH | vijayIMdra karAbjOttha sudhIMdra varaputrakaH || 10 || SrI rAGavEMdrO yatirAT gururmE syAdBayApaH | j~jAnaBakti suputrAyuryaSaH SrI puNyavardhanaH || 11 || prativAdi jayasvAMta BEdachihnAdarO guruH | sarvavidyA pravINAnyO rAGavEMdrAnnavidyatE || 12 || aparOkShIkRuta SrISaH samupEkShitaBAvajaH | apEkShita pradAtAnyO rAGavEMdrAnna vidyatE || 13 || dayAdAkShiNya vairAgya vAkpATava muKAMkitaH | SApAnugrahaSaktO&nyO rAGavEMdrAnna vidyatE || 14 || aj~jAna vismRuti BrAMti saMSayApasmRutikShayAH | taMdrAkaMpavachaH kouMThyamuKAyE chEMdriyOdBavAH | dOShAStE nASamAyAMti rAGavEMdra prasAdataH || 15 || OM SrI rAGavEMdrAya namaH ityaShTAkShara maMtrataH | japitAdBAvitAnityaM iShTArthAssyurnasaMSaH || 16 ||

g-Gav Pq/zUj vAvA

Ugg, DU 06, 2009

2
haMtu naH kAyajAn dOShAn AtmAtmIya samudBavAn | sarvAnapi pumarthAMScha dadAtu gururAtmavit || 17 || iti kAlatrayEnityaM prArthanAMyaH karOtisaH | ihAmutrApta sarvEShTO mOdatE nAtra saMSayaH || 18 || agamya mahimAlOkE rAGavEMdrO mahAyaSAH | SrI madhvamata dugdhAbdhi chaMdrOvatu sadA&naGaH || 19 || sarvayAtrA phalAvAptyai yathASakti pradakShiNaM | karOmi tavasiddhasya vRuMdAvanagataM jalaM SirasA dhArayAmyadya sarvatIrtha phalAptayE || 20 || sarvArBIShTArtha siddhyarthaM namaskAraM karOmyahaM | tavasaMkIrtanaM vEdaSAstrArtha j~jAna siddhayE || 21 || saMsArE&kShayasAgarE prakRutitO&gAdhE sadAdustarE sarvAvadya jalagrahairanupamaiH kAmAdiBaMgAkulE | nAnAviBramadurBramE&mitaBayastOmAdiGEnOtkaTE | duHKOtkRuShTa viShEsamuddhara gurOmAmagnarUpaM sadA || 22 || rAGavEMdra gurustOtraM yaH paThEdBaktipUrvakaM | tasya kuShTAdi rOgANAM nivRuttisvarayA BavEt || 23 || aMdhOpi divya dRuShTissyAdEDamUkOpi vAkpatiH | pUrNAyuH pUrNasaMpattiH stOtrasyAsya japAdBavEt || 24 || yaHpibEjjalamEtEna stOtrENaivABimaMtritaM | tasya kukShigatA dOShAH sarvEnaSyaMti tat kShaNAt || 25 || yadavRuMdAvana mAsAdya paMguH KaMjOpi vA janaH | stOtrENAnEna yaH kuRyAt pradakShiNa namaskRutI saM jaMGAlOBavEdEva gururAja prasAdataH || 26 || sOmasUryOparAgE cha puShyArkAdi samAgamE | yOnuttama midaM stOtraM aShTOttara SataMjapEt BUtaprEta piSAchAdi pIDA tasya na jAyatE || 27 || Etat stOtraM samucchArya gurOrbRuMdAvanAMtikE | dIpasaMyOjanAt j~jAnaM putralABOBavEddhruvaM || 28 || paravAdijayOdivya j~jAnaBaktyAdivardhanaM | sarvABIShTapravRuddhissyAnnAtrakAryA vichAraNA || 29 || rAjachOra mahAvyAGra sarpanakrAdipIDanaM | na jAyatE&sya stOtrasya praBAvAnnAtra saMSayaH || 30 || yO BaktyA gururAGavEMdra charaNadvaMdvaM smaranyaH paThEt | stOtraM divyamidaM sadA na hi BavEt tasyA&suKaM kiMchana || 31 || kiMtviShTArthasamRuddhirEva kamalAnAtha prasAdOdayAt | kIrtirdigviditA viBUtiratulA sAkShIhayAsyO&trahi || 32 || iti SrI rAGavEMdrArya gururAja prasAdataH | kRutaM stOtramidaM puNyaM SrImadBiRyappaNABidaiH || 33 || pUjyAya rAGavEMdrAya satyadharma ratAya cha | BajatAM kalpavRukShAya namatAM kAmadhEnavE || 34 || || iti SrI appaNAchARyakRuta SrI rAGavEMdra stOtraM saMpUrNaM ||

g-Gav Pq/zUj vAvA

Ugg, DU 06, 2009

Vous aimerez peut-être aussi