Vous êtes sur la page 1sur 56

\engtitle{.. श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ..}## \itxtitle{.. श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ..

}##\endtitles ## अस्य श्री मद्दत्तात्रेय सहस्रनामकस्य तु । ऋषिर्ब्रह्म vinirirdiShTonuShTupchZandaM प्रकीर्तिम् ॥ दत्तात्रेयो स्यदेवता दत्तात्रेयात्मतारकं । दाकारंरेफसंयुक्तं दत्तबीज मुदाहृतम् ॥ द्रामित्यादि त्रिभिः प्रोक्तं बीजं शक्तिश्च कीलकं । Shaaa.cUgharphu बीजसंयुक्तैं षडंगन्यास ईरितः ॥ पीतांबरालंकृत पृष्ठभागं भस्मावगुंठामलरुक्मदेहम् । विद्युत्रभापिंगजटाभिरामं श्रीदत्तयोगीश महं भजामि ॥ दत्तात्रेयो महोयोगी योगीश श्चामरप्रभुं । मुनिर्दिगंबरो बालो मायामुक्तो मदापहः ॥ 1 अवधूतो महानाथश्शंकरोमरवल्लभः । महादेव श्चादिपदेवः पुराणप्रभुरीश्वरः ॥ 2 सत्त्वकृ त्सत्त्वभृद्भावस्सत्त्वात्मा सत्त्वसागरः । सत्त्ववि त्सत्त्वसाक्षी च सत्त्वसाध्यो मराधिपः ॥ 3 भूतकृ द्भूतभृच्चैव भूतात्मा भूतसंभवः । भूतभावश्च भावश्च भूतवि द्भूतकारणम् ॥ 4 भूतसाक्षी प्रभूतिश्च भूतानां परमागतिः । भूतसंगविमीनात्मा भूतात्मा भूतशंकरः ॥ 5 भूतनाथो महानाथ श्चादिनाथो महेश्वरः । सर्वभूतनिवासात्मा भूतसन्तापनाशनः ॥ 6 सर्वात्मा सर्वभृ त्सर्वस्सर्वज्ञस्सर्वनिर्णयः । सर्वसाक्षी बृहद्भानु स्बर्ववि त्सर्वमंगलम् ॥ 7 शान्तस्सत्यस्समः पूर्णो ह्येकाकी कमलापतिः । रामो रामप्रियश्चैव विरामो रामकारणम् ॥ 8 शुद्धात्मा पावनोनन्तं प्रतीतः परमार्थभृत् । हंससाक्षी विभुश्चैव प्रभुं प्रलय एव च ॥ 9 सिद्धात्मा परमात्मा च सिद्धानां परमा गतिः ॥ सिद्धिसिद्ध्यस्साध्यश्च साधनं चोत्तमायनम् ॥ 10 सुलक्षणस्सुमेधावी विद्यावा न्विगतान्तरः । विज्वरश्च महाबाहुः बहुलानन्दवर्धनः ॥ 11 अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक्। परापरविनिर्मुको मुक्त स्तत्त्वप्रकाशवान् ॥ 12 दयावा nbZagavA न्भावी भावात्मा bhaYvakAraNaM । भवसन्तापनाशश्च पुष्पवा न्पंडितो बुधः ॥ 13 प्रत्यक्षवस्तु विश्वात्मा प्रत्यगह्म सनातनः । प्रमाणविगतश्चैव प्रत्याहारनियोजकः ॥ 14 प्रणवः प्रणवातीतः प्रमुखं प्रलयात्मकः । मृत्युंजयो विविक्तात्मा शंकरात्मा परं वपुः ॥ 15 परम स्तनुविज्ञेयः परमात्मनि संस्थितः । प्रबोधकलनाधारः प्रभावप्रवरोत्तमः ॥ 16 चिदंबर श्चिद्विलास श्चिदाकाश श्चिदुत्तमः । चित्त चैतन्य चित्तात्मा देवानां परमागतिः ॥ 17

अचेत्य श्चेतनाधार श्चेतनाचित् विक्रमः । चित्तात्मा चेतनारूपो लसत्पंकजलोचनः ॥ 18 परंब्रह्म परंज्योतिः परंधाम परन्तपः । परं सूत्रं परं तंत्रं पवित्रं परमोहवान् ॥ 19 क्षेत्रज्ञः क्षेत्रगः क्षेत्रं क्षेत्राधारः पुरंजनः । क्षेत्रशून्यो लोकसाक्षी क्षेत्रवा न्बहुनायकः ॥ 20 योगीन्दो योगपूज्यश्च योग्य श्चात्मविदां शुचिं । योगमायाधरः स्थाणु चरलः कमलापतिः ॥ 21 योगेशो योगनिर्माता योगज्ञानप्रकाशनः । योगपालो लोकपालस्संसारतमनाशनः ॥ 22 गुह्यो गुह्यतमो गुप्तिः मुक्तो मुक्तस्सनातनः । गहनो गगनाकारो गंभीरो गणनायकः ॥ 23 गोविन्दो गोपतिर्गोप्ता गोभागो भावसंस्थितः । गोसाक्षी गोतमारिश्च गान्धारो गगनाकृतिः ॥ 24 योगयुक्तो भोगयुक्तः शंकामुक्त समाधिमान् । सहसस्सकलेशानः कार्तवीर्य वरप्रदः ॥ 25 सरजा विरजाः पुंसो पापनः पापनाशनः । परापरविनिर्मुक्तः परंज्योतिः पुरातनः ॥ 26 तनानाज्योतिरनेकात्मा स्वयंज्योतिस्सदाशिवः । दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः ॥ 27 नित्यशुद्धं पुरः पूर्णः प्रकाशः प्रकटोद्भवः । प्रमादविगतश्चापि परेशः परविक्रमः ॥ 28 योगी योगो योगपश्च योगाभ्यासप्रकाशनः । योक्ता मोक्ता विधाता च यता पाता निरायुध्य ॥ 29 नित्यमुक्तो नित्ययुक्तस्सत्यस्सत्यपराक्रमः । सत्त्वशुद्धिकरश्चैव सत्त्वं सत्त्वंभृतां गतिः ॥ 30 श्रीधरश्श्रीवपुश्श्रीमान् श्रीनीवासो मरार्चितः । श्रीनिधिश्श्रीपतिश्श्रेष्ठः श्रेयस्क श्चरमाश्रयः ॥ 31 त्यागी त्यागार्थसंपन्नः त्यागात्मा त्यागविग्रहः । तागलक्षणसिद्धात्मा त्यागज्ञ स्ता=गकारणः ॥ 32 भोगो भोक्ता च भोग्यश्च भोगसाधनकारणः । भोगी भोगार्थसंपन्नो भोगज्ञानप्रकाशकः ॥ 33 केवलः केशवः कृष्णं कंवासाः कमलालयः । कमलासनपूज्यश्च हरिरज्ञावखंडनः |7 34 महात्मा महदादिश्च महेशोत्तमवन्दितः । मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः ॥ 35 भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया । धुःखडावानलबुधः प्रबुद्धः परमेव्वरः ॥ 36 कामहा क्रोधहा चैव दंभदर्पमदापहः । आज्ञानपतिमिरारिश्च भवारिर्भुवनेश्वरः ॥ 37 रूपकुद्रूपभृद्रूपीरूपात्मा रूपकारणम् । रूपज्ञो रूपसाक्षी च नामरूपो गुनान्तकः ॥ 38 अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः । प्रमाणरहितो चिंत्य श्चेतनाविगतो जरः ॥ 39 अक्षरो क्षरमुक्तश्च विज्वरो ज्वरनाशनः । विशिष्टो वित्तशास्त्री च दृष्टो दृष्टान्तवर्जितः ॥ 40

गुणेशो गुणकायश्च गुणात्मा गुणभावनः । अनन्तगुणसंपन्नो गुणगर्भो गुणाधिपः ॥ 41 गणेशो गुणनाथश्च गुणात्मा गणभावनः । गणबन्धर्विवेकात्मा गुणयुक्तः पराक्रमी ॥ 42 अतर्कं क्रतुरग्निश्च कृतज्ञस्सफलाश्रयः । यज्ञो यज्ञफलं दाता यज्ञीड्योमरोत्तमः ॥ 43 हिरण्यगर्भश्श्रीगर्भ खगर्भः कुणपेश्वरः । मायागर्भो लोकगर्भं स्वयंभूर्भुवनान्तकः ॥ 44 निष्पापो निबिडो नंदी बोधी बोधसमाश्रयः । बोधात्मा बोधनात्मा च भेदवैतंडखंडनः ॥ 45 स्वाभाव्यो भावनिर्मुक्तो व्यक्तो व्यक्तसमाश्रयः । नित्यतृप्तो निराभासो निर्वाणश्शरणं सुहृत् ॥ 46 गुह्येशो गुणगंभीरश्च गुणदोषनिवारणः । गुणसंगविमीनश्च योगारेर्दर्पनाशनः |7 47 आनन्दं परमानन्दं स्वानन्दसुखवर्धनः । सत्यानंद श्चिदानन्दं सर्वानन्दपरायणः ॥ 48 सद्रूपस्सहजस्सत्यः स्वानन्दस्सुमनोहरः । सर्वस्सर्वान्तर्शैव पूर्वात्पूर्वतरोपि च ॥ 49 खमयः खपरः खादि खं ब्रह्म खतनुः खगः । खावासाः खविमीनश्च खनिधिः खपराश्रयः ॥ 50 अनन्त श्चादिरूपश्च सूर्यमंडलमध्यगः । अमोघः परमामोघः परोक्षः वरदः कविं ॥ 51 विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः । धनंजयो महातेजाः तेजिष्ण स्तैजसस्सुखी |7 52 ज्योतिर्जोतिर्मयो जेता ज्योतिषांज्योतिरात्मकः । ज्योतिषामपि ज्योतिश्च जनको जनमोहनः ॥ 53 जितेंद्रियो जितक्रोधो जितात्मा जितमानसः । जितसंगो जितप्राणं जितसंसारवासनः ॥ 54 निर्वासनो निरालंबो निर्योगक्षेमवर्जितः । निरीहो निरहंकारो निराशीः निरुपाधिकः ॥ 55 नित्यबोधो विविक्तात्मा विशुद्दोत्तमगौरवः । विद्यार्थी परमार्थी च श्रद्धार्थी साधनात्मकः ॥ 56 प्रत्याहारी निराहारी सर्वाहारपरायणं । नित्यशुद्धो निराकांक्षी पारायणपरायणः ॥ 57 अणो रणुतरस्सूक्ष्मं स्थूलः स्थूलतरो पि च । एकश्चा नेकरूपश्च विश्वरूपस्सनातनः ॥ 58 नैकरूपो विरूपात्मा नैकबोधमयो पि च । नैकनाममयश्चैव नैकविद्याविवर्धनः ॥ 59 एक श्चैकान्तिकश्चैव नानाभाविवर्जितः । एकाक्षरं च बीजं च पूर्णबिंब स्पनातनः ॥ 60 मंत्रवीर्यो मंत्रबीजं शास्त्रवीर्यो जगत्पतिः । नानावीर्यधर श्चक्रेश श्चैव पृथिवीपतिः ॥ 61 प्राणेशः प्राणदः प्राणः प्राणायामपरायणः । प्राणपंचकनिर्मुक्तः कोशपंचकवर्जितः ॥ 62 निश्चलो निष्कलोसंगः निष्प्रपंचो निरामयः । निराधारो निराकारो निर्विकारो निरंजनः ॥ 63

निष्पतीतो निराभासो निरासक्तो निराकुलं । निष्ठासर्वगतश्चैव निरारंभो निराश्रयः ॥ 64 निरन्तरस्सत्त्वगोप्ता शान्तो दान्तो महामुनिः । निश्शब्दस्सुकृतस्स्वस्थः सत्यवादी सुरेश्वरः ॥ 65 ज्ञानदो ज्ञानविज्ञानी ज्ञानात्मा नन्दपूरितः । ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः ॥ 66 दयावा nbZavarogAriM चिकित्सा चरमागतिः । चंद्रमंडलमध्यस्थः चंद्रकोटि सुशीतलः ॥ 67 यन्तकृ त्परमो यंत्री यंत्रारूढपराजितः । यंत्रवि द्यंत्रवासश्च यंत्राधारो धराधरः ॥ 68 तत्तवज्ञ स्तत्त्वभूतात्मा महातत्त्वप्रकाशनः । तत्त्व संख्यानयोगज्ञः सांख्यशास्त्रप्रवर्तकः ॥ 69 अनन्तविक्रमो देवो माधवश्च धनेश्वरः । साधुस्साधुवरिष्ठात्मा सावधानो मरोत्तमः ॥ 70 निस्संकल्पो निराधारो दुर्धर श्चात्मवित्पतिः । आरोग्यसुखदश्चैव प्रवरो वासवः परः ॥ 71 परम shchApuai`NayadArashcha प्रत्यक् चैतन्यदुर्गमः । दुराधला1][ दुरावासो दूरत्वपरिनाशवः ॥ 72 वेदवि द्वेदकृ द्वेदो वेदात्मा विमलाशयः । विविक्त सेवी संसारश्रमनावन एव च ॥ 73 ब्रह्मयोनिः बृहद्योनिः विश्वयोनिर्विदेहवान् । विशालाक्षो विश्वनाथो हाटकांगदभूषणः ॥ 74 अबाध्यो जगदाराध्यो जगदार्जवपालनः । जनवा न्धनवान्धर्मी धर्मगो धर्मवर्धनः ॥ 75 अमृतश्शाश्वतस्साद्यः सिद्धिदस्सुमनोहरः । कलुब्रह्मकलुस्थानो मनीनां परमागतिः ॥ 76 उपद्रष्टा च श्रेष्ठश्च शुचिर्भूत स्त्वनामयः । वेदसिद्धान्त वेद्यश्च मानसाह्लादवर्धनः ॥ 77 देहदन्यो गुणादन्यो लोकादन्यो विवेकवित् । दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः ॥ 78 कर्मी कर्मविनिर्मुक्तं संन्यासी साधकेश्वरः ॥ 79 सर्वभावविमीनश्च तृष्णासंगनिवारकः । त्यागी त्यागवपु स्त्यागः त्यागदानविवर्जितः ॥80 त्यागकारणः त्यागगात्मा सद्गुरुस्सुखदायकः । दक्षो दक्षादिवंद्यश्च ज्ञानवाद्रवर्तकः ॥ 81 शब्दब्रह्मयात्मा च शब्दब्रह्मप्रकाशवान् । ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतान्तरः ॥ 82 विद्वत्तमो महावंद्यो विशालोत्तमवाङुनिः । ब्रह्मवि द्भम्मभावश्च ब्रह्मला1जिर्बाह्मणप्रियः ॥ 83 ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः । अत्रिवंशप्रभूतात्मा तापसोत्तमवंदितः ॥ 84 आत्मवासी विधेयात्मा चात्मवंशविवर्धनः । प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः ॥ 85 नारायणो महागर्भो भार्गवप्रियकृत्तमः । संकल्पदुःखदलनः संसारतमनाशनः ॥ 86 त्रिविक्रम स्त्रिधाकारः त्रिमूर्ति स्त्रिगुणात्मकः ।

भेद तयहरश्चैव तापत्रयनिवारकः ॥ 87 दोषत्रयविभेदी च संशयार्णवखंडनः । असंशय श्चासम्मूढ श्चावादीराजनंदितः ॥ 88 राजयोगी महायोगी स्वभावगलितो पि च । पुण्यश्लोकः पवित्रांघिं ध्यानयोगपरायणः ॥ 89 ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः । अविज्ञेयोंतरात्मा च मुख्यबिंबसनातनः ॥ 90 जीवसंजीवनो जीवः चिद्विलास श्चिदाश्रयः । महेंद्रो मरमान्यश्च योगेंद्रो योगवित्तमः ॥ 91 chaghaWgadharmashcha योगश्च तत्त्वं तत्त्वविनिश्चयः । नैकबाहुरनंतात्मा नैकनामपराक्रमः ॥ 92 नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः । सहस्रशीला1S पुरुषः सहस्राक्षः सहस्रपात् ॥ 93 सहस्ररूपदृकैव सहस्रमयोद्धवः । त्रिपादपुरुषश्चैव त्रिपादूर्ध्व मथापि च ॥ 94 त्य्रम्बकश्च महावीर्यो योगवीर्यविशारदः । विजयी विनयी जेता वीतरागी विराजितः ॥ 95 रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यस्सदाशुचिं । अंतर्जोतिरनन्तात्मा प्रत्यगात्मा निरंतरः |7 96 अरूप शचात्मरूपश्च सर्वभावविनिर्वृतः । अंतश्शून्यो बहिश्शून्यः शून्यात्मा शून्यभावनः ॥ 97 अंतःपूर्णो बहिपूर्णः पूर्णात्मा पूर्णभावनः । अंतस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान् ॥ 98 अंतर्यागी बहिर्यागी सर्वयोगपरायणः । अंतर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः ॥ 99 अंतर्निष्टो बहिर्निष्ठः सर्वनिष्ठामयो पि च । बाह्यांतरविमुक्तश्च बाह्यांतरविवर्जितः ॥ 100 शांतश्शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः । अकालः कालनेमी च कालकालो जनेश्वरः ॥ 101 कालात्मा कालकर्ता च कालज्ञः कालनाशनः । कैवल्यपददाता च कै वल्यसुखदायकः ॥ 102 कैवल्यकलनाधारो निर्भरो हला1ऋवर्धनः । हृदयस्थो हृषीकेशो गोविंदो गर्भवर्जितः ॥ 103 सकलागमपूज्यश्च निगमो निगमाश्रयः । पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्स्मृतिः ॥ 104 पराविद्या पराक्षान्तिं विभक्तिर्युद्धसद्गतिः । स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः ॥ 105 स्वसेव्यस्स्वविदांस्वात्मा स्वसंवेदयो नघः क्षमी । स्वानुसंधानशीलात्मा स्वानुसंधानगोचरः ॥ 106 स्वानुसंधानशून्यात्मा स्वानुसंधानाश्रयो पि च । स्वबोधदर्पणो भंगः कंदर्पकुनाशनः ॥ 107 ब्रह्माचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः । तत्त्वबोधस्सुधावला1RH पावनः पापपावकः ॥ 108 ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्धनिर्थयः । आत्यंतिको महाकल्पं संकल्पावर्तनाशनः ॥ 109 आधिव्याधिहरश्चैव संशयार्णवशोषकः ।

तत्त्वात्मज्ञानसंदेशो महानुभावभावितः ॥ 110 आत्मानुभवसंपन्नः स्वानुभावसुखाश्रयः । अचित्यश्च बृहद्भानुः प्रमदोत्कला1ऋनाशनः ॥ 111 अनिकेतप्रशांतात्मा शून्यवासा जगद्वपुः । चिद्गति श्चिन्मय श्चक्री मायाचक्रप्रवर्तकः ॥ 112 सर्ववर्ण विदारंभी सर्वारंभपरायणः । पुराणः प्रवरो दाता सुंदरः कनकांगदी ॥ 113 अनिसूयात्मजो दत्तः सर्वज्ञस्सर्वकामदः । कामिज त्कामपालश्च कामी कामप्रदामगं ॥ 114 कामवा न्कामवेषश्च सर्वकामनिवर्तकः । सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः ॥ 115 सर्वकर्मफलैः पूज्यं सर्वकर्मफलाश्रयः । विश्वकर्माकृतात्माच कृतज्ञः सर्वसाक्षिकः ॥ 116 सर्वारंभपरित्यागी जनडोन्मत्त पिशाचवान् । भिक्षुर्भिक्षाकरश्चैव भइओआहारी निराश्रमी ॥ 117 अकूलश्चानुकूलश्च विकलश्चाकलो पि च । जटिलो वनचारी च दंडी च मुंडिगंडिनौ ॥ 118 देहधर्मविहीनात्मा चैकाकी संगवर्जितः । आश्रम्यनाश्रमारंभो नाचारी कर्मवर्जितः ॥ 119 असंदेही च संदेही न किंचि न्नच किंचनः । नृदेही देहशून्यश्च नाभावी भावनर्गतः ॥ 120 नाब्रह्मच परब्रह्म स्वयमेव निराकुलः । अनघश्चागुरुश्चैव नाधनाधोत्तमो गुरुं ॥ 121 द्विभुजः प्राकृतश्चैव जनकश्च पितामहः । अनात्मा न च नानात्मा नीतिर्नीतिमतांवरः ॥ 122 सहजस्सदृशस्सिद्धश्चैक श्चिन्मात्र एव च । न कर्ता चापि कर्ता च भोक्ता भोगविवर्जितः ॥ 123 तुरीय स्तुरीयातीतस्स्वच्छस्सर्वमयो पि च । सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः ॥ 124 सर्वलोकनिवासात्मा सकलोत्तमवंदितः । देहभृ द्देहकृच्चैव देहात्मा देहभावनः ॥ 125 देही देहविभक्तश्च देहभावप्रकाशनः । लयस्थो लयविच्चैव लयाभावश्च बोधवान् ॥ 126 लयातीतो लयस्यान्तो लयभावनिवारणः । विमुखं प्रमुखश्चैव प्रतयङुखवदाचरन् ॥ 127 विश्वभु ग्विश्वधृग्विश्वो विश्वक्षेमकरो पि च । अविओइप्तो प्रमादी च परर्थिं परमार्थदृख् ॥ 128 स्वानुभावविहीनश्च स्वानुभावप्रकाशनः । निरिंद्रियश्च निर्बुद्धिः निराभासो निराकृतः ॥ 129 निरहंकारश्चरूपात्मा निर्वपुस्सकलाव्रयः । शोकदुःखहरश्चैव भोगमोक्षफलप्रदः ॥ 130 सुप्रसन्नश्च सूक्ष्मश्च शब्दब्रह्मार्थसंग्रहः । आगमापायशून्यश्च स्थानदश्च सतांगतिः ॥ 131 अकृतस्सुकृश्चैव कृतकर्म विनिर्वृतः । भेदत्रयवारश्चैव देहत्रयविनिर्गतः ॥ 132 सर्वकाममयश्चैव सर्वकामनिवर्तकः ।

सिद्धेश्वरो जरः पंचबाणदर्पहुताशनः ॥ 133 चतुरक्षरबीजात्मा स्वभू श्चित्कीर्तिभूषणः । अगाधबुद्धिरक्षुब्धः चंद्रसूर्याग्निलोचनं ॥ 134 यमदंष्ट्रो तिसंहर्ता परमानंदसागरः । लीलाविश्वंभरो भानुः भैरवो भीमलोचनंः ॥ 135 ब्रह्मचर्मांबरः काल श्चाचल श्चलनांतकः । आदिदेवो जगद्योनिः वासवारिविमर्दनः ॥ 136 विकर्म कर्मकर्मज्ञश्चानन्यगमको गम । अबद्धकर्मशून्यश्च कामरागकुलक्षयः ॥ 137 योगांधकारमथनः पद्मजन्मादिवंदितः । भक्तकामो ग्रज श्चक्री भावनिर्भावभावकः ॥ 138 भेदान्तको महानगो निगूहो गोचरान्तकः । कालाग्नि शमनश्शंखचक्र पद्मगदाधरः ॥ 139 दीप्तो दीनपतिश्शास्ता स्वच्छंदो मुक्तिदायकः । व्योमचर्मांबरो भेत्ता भस्मधारी धराधरः ॥ 140 धर्मगुप्त श्चान्वयात्मा व्यतिरेकार्थनिर्णयः । एको नेकगुणाभासो भासनिर्भासवर्जितः ॥ 141 भावाभाव स्वभावात्मा भावाभाव विभाववित् । योगिहृदयविश्रामो नन्तविद्याविवर्धनः ॥ 142 विघ्नन्तकस्त्रिकालज्ञः तत्त्वात्मज्ञानसागरः ॥ इति श्री दत्तात्रेय सहस्रनामस्तोत्रं संपूर्णम् ##

\engtitle{.. श्री दत्तात्रेयाषोत्तर शत नामावलि ..}## \itxtitle{.. श्री दत्तात्रेयाषोत्तर शत नामावलि ..}##\endtitles ## OM श्री दत्ताय नमः OM देवदत्ताय नमः OM ब्रह्मदत्ताय नमः OM विष्णुदत्ताय नमः OM शिवदत्ताय नमः OM अत्रिदत्ताय नमः OM आत्रेयाय नमः OM अत्रिवरदाय नमः OM अनसूयने नमः OM अनसूयासूनवे नमः ॥10॥ OM अवधूताय नमः OM धर्माय नमः OM धर्मपरायणाय नमः OM धर्मपतये नमः OM सिद्धाय नमः OM सिद्धिदाय नमः OM सिद्धिपतये नमः OM सिद्धसेविताय नमः

OM गुरवे नमः OM गुरुगम्याय नमः ॥20॥ OM गुरोर्गुरुतराय नमः OM गरिष्ठाय नमः OM वरिष्ठाय नमः OM महेष्ठाय नमः OM महात्मने नमः OM योगाय नमः OM योगगम्याय नमः OM योगादेशकराय नमः OM योगपतये नमः OM योगीशाय नमः ॥30॥ OM योगाधीशाय नमः OM योगपरायणाय नमः OM योगध्येयांघ्रिपंकजाय नमः OM दिगंबराय नमः OM पीतांबराय नमः OM श्वेतांबराय नमः OM चित्रांबराय नमः OM बालाय नमः OM बालवीर्याय नमः OM कुमाराय नमः ॥40॥ OM किशोराय नमः OM कंदर्प मोहनाय नमः OM अर्थांगालिंगितांगनाय नमः OM सुरागाय नमः OM विरागाय नमः OM वीतरागाय नमः OM अमृतवर्षिणी नमः OM उग्राय नमः OM अनुग्रहरूपाय नमः OM स्थविराय नमः ॥50॥ OM स्थवीयसे नमः OM शांताय नमः OM अघोराय नमः OM गूढाय नमः ओं ऊर्ध्वरेतसे नमः OM एकवर्ताय नमः OM अनेकवक्ताय नमः OM द्विनेत्राय नमः OM द्विभुजाय नमः OM षड्भुजाय नमः ॥60॥ OM अक्षमालिने नमः OM कमंडलधारिणे नमः OM शूलिने नमः OM शंखिने नमः OM गदिने नमः

OM ढवरु धारिणे नमः OM मुनये नमः OM मौनिने नमः OM श्रीनिरूपाय नमः OM स्वरूपाय नमः ॥70॥ OM सहस्रशिरसे नमः OM सहस्राक्षाय नमः OM सहस्रबाहवे नमः OM सहस्रायुधाय नमः OM सहस्रपादाय नमः OM सहस्रपद्मार्चिताय नमः OM पद्महस्ताय नमः OM पद्मपादाय नमः OM पद्मनाभाय नमः OM पद्ममालिने नमः ॥80॥ OM पद्मगर्भारुणाक्षाय नमः OM पद्मकिंजल्कवर्चसे नमः OM ज्ञानिने नमः OM ज्ञानगम्याय नमः OM ज्ञानविज्ञानमूर्तये नमः OM ध्यानिने नमः OM ध्याननिष्ठाय नमः OM ध्यानस्थिमितमूर्तये नमः OM धूलिधूसरितांगाय नमः OM चंदनलिप्तमूर्तये नमः ॥90॥ OM भस्मोद्धूलितदेहाय नमः OM दिव्यगंधानुलेपिने नमः OM प्रसन्नाय नमः OM प्रमत्ताय नमः OM प्रकृष्टार्थ प्रदाय नमः OM अष्टैश्वर्यप्रदाय नमः OM वरदाय नमः OM वरीयसे नमः OM ब्रह्मणे नमः OM ब्रह्मरूपाय नमः ॥100॥ OM विष्णवे नमः OM विश्वरूपिणे नमः OM शंकराय नमः OM आत्मने नमः OM अंतरात्मने नमः OM परमात्मने नमः ॥108॥ ## Hindu Bhakti Stotras (Devotional Hymns) Index Dattatreya Kavacham Translated by P. R.Ramachander

Text, Lyrics, Meaning, Translations of Stothras of Lord Vishnu, Purusha Suktam, Vishnu Sahasra Namam, Narayana Suktam, Achyuthashtakam, Dattatreya Stotram, Krishna Ashtakam, Mukunda Mala, Madhurashtakam, Nama Ramayana, Nrusimha Stotram, Vishnu Suktam [Dattatreya is all the great trinity rolled in to one form. He is followed by the four Vedas in the form of dogs. There is a story that Brahma, Vishnu and Shiva wanted to test the chastity of Sadhvi Anasooya and requested her to serve them food in the nude. She made them in to babies and took them together. That is one story about the origin of Dathathreya. In the states of Karnataka and Maharashtra, there are large number of people who worship Dathathreya. It is belied Sage Samarth of Maharashtra was his incarnation. The following is datta's kavacha. If we recite this kavacha for 28 times for 49 days we will get Lord Dattatreya's darshan and our problems also get solved.] Sri pada pathu may padhou, ooru sidhasana sthitha, Paya digambharo guhyam nara hari pathu may Katim. 1 Let my feet be protected by Sri Pada, Let he who sits o the throne of Sidhas protect my thigh, Let him who clothes with the direction protect my private parts, Let God Nara Simha protect my hip. Nabhim pathu jagath srushto, dharam pathu dharodhara, Krupalu pathu hrudayam, Shad bhuja pathu may Bhujou. 2 Let my stomach be protected by creator of the world, Let my bone marrow be protected by he who bears the conch, Let the kind hearted one protect my heart, Let the six handed one protect my arms. Skakkundi soola damaru sankha chakra dhara karam, Pathu kantam Kambhu kante Sumukham pathu may Mukham. 3 Let him who holds pitcher, trident, drum, conch and wheel protect my arms, Let my neck be protected by he who has a conch like neck, Let the pleasant faced one protect my face. Jihwam may Veda Vak pathu, nethrom may pathu divya druk, Nasikam pathu gandathma, pathu punya srava sruthi. 4 Let he who talks Vedas protect my toungue, Let my eyes be protected by the one with divine vision, Let the soul of sandal protect my nose, Let my ears be protected by he who has a blessed name.

Laltam pathu hamsathma, Sira pathu Jatadhara, Karmendriyani Patveesa, Pathu jnanedrayan aaja. 5 Let the one whose soul is in high step of meditation protect my forehead, Let my head be protected by the one who has matted hair, Let my body parts to do action be protected by God, Let my parts participating in intellect, be protected by he who is not born. Sarvatharontha karanam prana may pathu Yogi raat, Uparishta dadathyascha prashtatha parswathogratha. 6 Let the king of sages protect all types of my inside and soul, And Over and above whatever is left as well what is near and in the front. Anthar bahischa maam nithyam nana roopa dharovathu, Varjitham kavechenovyath sthanam may Divya darsana. 7 Let him who can take any form protect daily what is inside and what is out, And let the God with the divine vision protect whatever has been left out by this armour. Rajatha shathrutho himsrath dushprayogadhitho gatha, AAdhi vyathi bhaya aarthibhyo Dathathrya sadha avathu. 8 Let Dathathreya guard me from king, enemy, Cruel people and those who misuse power, As well as worry, disease, fear and greed. Dhana Dhanya graham kshethra Sthri puthra pasu kinkaran, Gnathimscha pathu may Nithya Anasuya Ananda Vardhana. 9 Let The god who increases the happiness of Anasuya, Protect my money, grains, homr, field, wife, son, cattle and servants, As well as all the members of my clan daily. Bala unmatha pisachabho dhuvit sandhishu pathu maam, Bhootha bouthika mruthyubhyo Hari pathu Digambara. 10 From powerful exuberant devils, bad paramours,let the saint protect me, Let The Hari who dresses himself by the sky, Protect the physical and spiritual aspects as well as death. Ya yetha drutha kavacham sannahyath bhakthi bhavitha, SArva anartha nirviktho Graha peeda vivarjitha. 11 He who wears this armour with the spirit of devotion, Will get rid of all dangers as well as the problems caused by planets.

Bhootha pretha pisachadwaira devair apya parajitha, Bhukthyathaa divyaan bhogan, sa dehanthe Thath padam vrujeth. 12 Devils, ghosts, bad wandering souls as well as gods with enmity would get defeated, And they would enjoy divine pleasures and at the end they would reach you. Ithi sri dhathreya kavacham. Thus ends the armour of Dattatreya. Hindu Bhakti Stotras (Devotional Hymns) Index Sri Datta Sharana Ashtakam Translated by P. R.Ramachander Text, Lyrics, Meaning, Translations of Stothras of Lord Vishnu, Purusha Suktam, Vishnu Sahasra Namam, Narayana Suktam, Achyuthashtakam, Dattatreya Stotram, Krishna Ashtakam, Mukunda Mala, Madhurashtakam, Nama Ramayana, Nrusimha Stotram, Vishnu Suktam [Lord Dathathreya is an avadhootha who is the son of Atri Muni and Anasooya. He is the holy trinity rolled in to one. Here is a write up about his symbolism given in www.dattapeetham.com/india/datta/DattaLarg.html: Symbolically Lord Dattatreya is depicted with three heads, six hands, four dogs, standing in front of a cow and tree. In his hands He holds a drum (damaru), discus like weapon (chakra), conch shell (sankh), rosary (japa mala), water vessel (kamandala) and a trident (trisula). The Lord's three heads represent Brahma Tatwa, Vishnu Tatwa and Shiva Tatwa. All powerful creative cause is Brahma, sustaining energy is Vishnu and annihilating energy is Shiva (Srishti, Sthithi and Laya energies) are three heads. All these attributes of the Lord have their esoteric meanings. The trident is used for killing the ego, and the drum is used to awaken those souls who are still sleeping in the slumber of ignorance. Lord Datta's conch shell is used to sound the OMKARA, the primordial sound and the first word of the Hindu scriptures. The divine AUM is composed of Akara - the Creator/Initiator, Brahma; Ukara - Sustainer/Protector, Vishnu; Makara - Destroyer/Terminator, Maheswara. When mixed together in the conch of the Lord, they sound as the eternal Omkara - Datta. OM is an essential sound. With every breath our lungs resonate the Omkara. So-hum... So-hum... I am the world, I am the universe, I am Lord Shiva, I am Lord Vishnu... We are always chanting this mantra, even when we are walking, talking, eating or sleeping. The speed with which we sound this So-hum may change with our bodily activity, but the So-hum remains eternal. When the body stops resonating with this divine sound, the soul seeks another residence. All living creatures, even animals resonate this AUM in their body. In Sanskrit, Datta means gift, hence, Omkara is the eternal gift of God to all souls. Lord Dattatreya is also holding a rotating discus - chakra. It is a round circle with no beginning and no end. Like the universe, it too is constantly moving, always in a flux. He uses this chakra to destroy all kinds of karmic bonds of His devotees. His right hand holds a rosary - japa mala. With this the Lord counts His devotees, liberating them by merely thinking of their name. In another hand the Lord is carrying the water pot - kamandala. This holds

the nectar of pure wisdom. With this He revives the souls thirsty for knowledge, liberating them from the endless cycle of life and death. The four dogs of Dattatreya are the embodiments of the four Vedas. They follow the Lord as hounds of heaven, watchdogs of the ultimate Truth. They help the Lord in hunting and finding pure souls, wherever they may be born. Behind the Lord Dattatreya is the cow named Kamadhenu. This divine cow grants the wishes and desires of all those who seek the Lord. She grants all material and spiritual wishes of the Lord's devotees. The Lord stands in front of the Audumbara tree. This is the celestial wish-yielding tree. It fulfills the wishes of those who prostrate before it. Audumbara is the bearer of nectar, and wherever it is found, Lord Dattatreya is always found in it's shade.] Dathathreya Thava saranam Dathathreya Thava Saranam I surrender to you Lord Dathathreya I surrender to you Lord Dathathreya Trignathmaka trigunatheetha, Tribhuvana Palaka Thava Saranam, Shaasvaha murthe thava Saranam, Shyama Sundara thava saranam. 1 You are the soul of three Gunas, You are beyond the three Gunas, You rule over the three worlds, I surrender to you oh God, I surrender to you oh God with stable form, I surrender to you oh pretty one who is black. Seshaabharana Sesha bhooshana, Seshasaayi guru thava saranam, Shadbhuja moorthe thava saranam, Shadbhuja yathivara thava saranam. 2 You are an ornament to Sesha*, You wear Sesha as an ornament, I surrender to you teacher who sleeps on Sesha, I surrender to the God with six arms, I surrender to the saint with six hands. * Adhi Sesha Danda Kamandalu Gada padmakara, Shanka Chakra Dhara thava saranam, Karuna nidhe Thava Saranam, Karuna sagara thava Saranam. 3

You hold Danda*, Kamandalu**, mace and lotus, You wear the conch and the holy wheel. I surrender to you, Oh my God, I surrender to the treasure of compassion, I surrender to the ocean of compassion. * staff ** water pot of sages Sreepada sree Vallabha guruvara, Narasimha Saraswathi thava Saranam, Sri Gurunatha thava saranam, Sad guru natha thava saranam. 4 I surrender to teacher Narasha Saraswathi, Who is also Sripada and Vallabha Guru, I surrender to the Guru natha, I surrender to the holy Guru natha. Krishna sangama tharuvara vasi, Bhaktha vathsala thava Saranam, Kripa nidhe thava saranam, Kripa sagara thava saranam. 5 I surrender to the God who loves his devotees, And lives in the shade of trees by the confluence of Krishna, I surrender to the treasure of mercy, I surrender to the ocean of mercy. Kripa kataksha kripaavalokana, Kripa nidhe, Prabhu thava saranam, Kalaanthaka thava Saranam, Kala nasaka thava saranam. 6 I surrender to the Lord who is a treasure of mercy, Who has side long glance of mercy, And has a glance of graceful mercy, I surrender to him who killed the God of death, I surrender to him who wipes away time. Poornananda poorna Paresha, Poorna purusha thava saranam, Jagadheesa thava saranam, Jaganatha thava saranam. 7 I surrender to the lord who is complete, Who is full of bliss and the complete divine God, I surrender to the God of universe,

I surrender to the lord of the universe. Jagat palaka jagadadheesa, Jagadodhara thava saranam, Akhilaanthaka thava saranam, Akhileswaraya thava saranam. 8 I surrender to the Lord who lifted the earth, Who looks after the earth and is the master of the earth, I surrender to him who destroys everything, I surrender to the Lord of everything. Bhaktha Priya vajra panjara, Prasanna vakthra thava saranam, Digambhara thava saranam, Dheena dhaya Ghana thava saranam. 9 I surrender to the Lord who has a happy pleasing face, Who loves his devotes and is an armour of diamond, I surrender to him who wears the directions, I surrender to him who sings and has mercy on the oppressed. Dheena natha, dheena dhayala, Dhenodhara thava saranam, Thapo murthe thava saranam, Thejo rasi thava saranam. 10 I surrender to that lord who lifts the oppressed, Who is the lord of the oppressed and merciful towards the oppressed I surrender to the acme of thapas, I surrender to the one who shines. Brahmananda, Brahma Sanathana, Brahma mohana thava saranam, Viswathmaka thava saranam, Vishwa Rakshaka thava saranam. 11 I surrender to the Lord who sports with Brahma, Who has the bliss of Brahma and ancient like Brahma, I surrender to Him who is the soul of this universe, I surrender yto him who is the protector of the universe. Viswambhara Vishva jeevana, Viswa parathpara thava sharanam, Vighnantaaka thava saranam, Vighna nasaka thava saranam. 12

I surrender to him who is the divine truth of the universe, Who is dressed inn universe and is the life of the universe, I surrender to him who ends all obstacles, I surrender to him who destroys all obstacles. Pranatheetha prema vardhana, Prakasa murthe thava saranam, Nijaananda thava saranam, Nija pada dayaka thava sharanam. 13 I surrender to him who dazzles and shines, Who is beyond the soul and increases love, I surrender to him who is the true bliss, I surrender to him who gives true salvation. Nithya niranjana niraakara, Niradhara thava saranam, Chidathma roopa Chidananda, Chithsukhaa kanda thava saranam. 14 I surrender to him who needs no support, Who is forever blemish less and has no form, Who is the divine soul and who is the divine bliss, I surrender to him who grants divine bliss. Anadhi Murthe thava saranam, Akhilavathaara thava saranam, Anantha koti Brahmanda nayaka, Aghathitha ghatana thava saranam. 15 I surrender to him who is there from ancient times, I surrender to him whose incarnation is the world, I surrender to him who protects the helpless, And who is the lord of billions of universes. Bhakthodhara thava saranam, Bhaktha Rakshaka thava saranam, Bhathanugraha guru bhaktha Priya, Pathithodhara thava saranam. 16 I surrender to the one who saves his devotees, I surrender to the one who protects his devotees, I surrender to him who uplifts the oppressed, Who blesses his devotees and who likes devotees of Guru.

Hindu Bhakti Stotras (Devotional Hymns) Index Sri Datta Sthavam Translated by P. R.Ramachander Text, Lyrics, Meaning, Translations of Stothras of Lord Vishnu, Purusha Suktam, Vishnu Sahasra Namam, Narayana Suktam, Achyuthashtakam, Dattatreya Stotram, Krishna Ashtakam, Mukunda Mala, Madhurashtakam, Nama Ramayana, Nrusimha Stotram, Vishnu Suktam [This was written by a great saint devotee of Swami Dathathreya of Maharashtra called Sri Vasudevananda Saraswathi or Thembe Swami. You can chant this mantra 9 times a day for a life time or at least once or thrice a day. Some Dattatreya devotees chant this mantra 9 times a day for 40 days as a belief that their wishes get fulfilled.] Sree ganeshaya namaha !!!! Sree saraswathyaya namaha !!!! Sree padha vallabha narashimha saraswathi Sree guru dattatreyaya namaha !!! Jai Guru Datta ! Jai Guru Datta ! Jai Guru Datta ! Dathathreyam Mahathmanam, Varadam Bhaktha Vathsalam, Prapannarthi haram vande, Smarthrugaami Sanovathu. 1 Salutations to Dathathreya who is a great one, Who loves and blesses his devotees, And who destroys all worries of those, Who always remember him with faith. Deenabandhum, krupasindhum, Sarva Karana Kaaranaam, Sarva Raksha karam vande, Smarthrugaami Sanovathu. 2 Salutations to the friend of the oppressed, Who is the ocean of mercy, Who is the cause of all causes, And who protects all those, Who always remember him with faith. Saranagatha Dheenartha,

Parithrana paarayana, Narayanam Vibhum Vande Smarthrugaami Sanovathu. 3 Salutations to him who protects all those who surrender, Who is the friend of all the down trodden, Who protects those who have faith in him, And is the great Lord Narayana for them, Who always remember him with faith. Srvaanardha haram devam, Sarva mangala Mangalam, Sarva klesa haram vande, Smarthrugaami Sanovathu. 4 Salutations to him, who is the destroyer of the useless, Who blesses us with all that is good, And is the lord who removes all problems for them, Who always remember him with faith. Brahmnayam dharma Thathwagnam, Bhakthe keerthi vivardhanam, Bhakthabeeshta pradham vande, Smarthrugaami Sanovathu. 5 Salutations to him who is holy and master of religion, Whose fame is spread by his devotees, And who fulfills all wishes of his devotees, Who always remember him with faith. Soshanam papa pankshaya, Deepaanaam jnana thejasaa, Thaapaa prasamanam vande, Smarthrugaami Sanovathu. 6 Salutations to him who removes bundles of sins, Who blesses us with the light of wisdom, And who removes al pains and problems to those, Who always remember him with faith. Sarva roga prasamanam, Sarve peeda nivaaranam, Vipad udharanam vande, Smarthrugaami Sanovathu. 6 Salutations to him who cures all diseases,

Who removes all ills and problems, And who lifts from danger, his devotes, Who always remember him with faith. Janma samsara bandhagnam, Swaroopananda dayakam, Nissreyasa padam vande, Smarthrugaami Sanovathu. 7 Salutations to him who puts and end to cycle of births, Who gives you a form full of bliss, And who gives the position of great fame to those, Who always remember him with faith. Jaya Labha yasa kama, Dathur dathasya yasthavam, Bhoga moksha pradaasye maam, Prapathe Sakruthe bhaveth 8 This prayer addressed to Dathathreya, Gives victory, profit, fame and desire, Happy life and salvation to the one To the one who recites it regularly with faith. Jai Guru Datta ! Jai Guru Datta ! Jai Guru Datta ! Victory to the great teacher Datta !

%@@1 % File name : datta1000.itx %-------------------------------------------% Text title : Dattatreya Sahasranamavali % Author : unkown % Language : sanskrit % Subject : religion % Description/comments : 1000 names of Dattatreya % % Transliterated by : Sunder Hattangadi sunderh@hotmail.com % Proofread by : Sunder Hattangadi sunderh@hotmail.com % Latest update : Jan. 2003 % Send corrections to : sunderh@hotmail.com % % Special Instructions : i1ह्द्र्, ijag.inc, itrans.sty, multicol.sty,

% Transliteration scheme: ITRANS 5.1 % Site access : http://sanskrit.gde.to/ % : http://www.alkhemy.com/sanskrit % : http://sanskrit.bhaarat.com %----------------------------------------------------% The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' agreement. %@@1 % % Please ignore the commands \ mark, % which are needed for devanaagarii output and formatting. \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\normaldvng \font\normalengl=cmr9 \pagenumbering{itrans} \def\twocol{\begin{multicols}{3}} \def\engtitle#1{\normalengl\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule} \def\endtitles{\medskip\twocol\obeyspaceslines} %% \begin{document}\engtitle{.. Dattatreya Sahasranamavali ..}## \itxtitle{.. श्रीमद् दत्तात्रेय सहस्र नामावली ..}##\endtitles ## 1 OM श्री दत्तात्रेयाय नमः || 2 OM महायोगिने नमः || 3 OM योगेशाय नमः || 4 OM अमरप्रभवे नमः || 5 OM मुनये नमः || 6 OM दिगम्बराय नमः || 7 OM बालाय नमः || 8 OM मायामुक्ताय नमः || 9 OM मदापहाय नमः || 10 OM अवधूताय नमः || 11 OM महानाथाय नमः || 12 OM शङ्कराय नमः || 13 OM अमरवल्लभाय नमः || 14 OM महादेवाय नमः || 15 OM आदिदेवाय नमः || 16 OM पुराणप्रभवे नमः || 17 OM ईश्वराय नमः || 18 OM सत्त्वकृते नमः || 19 OM सत्त्वभृते नमः || 20 OM भावाय नमः ||

21 OM सत्त्वात्मने नमः ॥ 22 OM सत्त्वसागराय नमः ॥ 23 OM सत्त्वविदे नमः ॥ 24 OM सत्त्वसाक्षिणे नमः ॥ 25 OM सत्त्वसाध्याय नमः ॥ 26 OM अमराधिपाय नमः ॥ 27 OM भूतकृते नमः ॥ 28 OM भूतभृते नमः ॥ 29 OM भूतात्मने नमः ॥ 30 OM भूतसम्भवाय नमः ॥ 31 OM भूतभवाय नमः ॥ 32 OM भावाय नमः ॥ 33 OM भूतविदे नमः ॥ 34 OM भूतकारणाय नमः ॥ 35 OM भूतसाक्षिणे नमः ॥ 36 OM प्रभूतये नमः ॥ 37 OM भूतानां परमं गतये नमः ॥ 38 OM भूतसङ्गविहीनात्मने नमः ॥ 39 OM भूतात्मने नमः ॥ 40 OM भूतशङ्कराय नमः ॥ 41 OM भूतनाथाय नमः ॥ 42 OM भूतमहानाथाय नमः ॥ 43 OM भूतादिनाथाय नमः ॥ 44 OM महेश्वराय नमः ॥ 45 OM सर्वभूतनिवासात्मने नमः ॥ 46 OM भूतसन्तापनाशनाय नमः ॥ 47 OM सर्वात्मने नमः ॥ 48 OM सर्वभृते नमः ॥ 49 OM सर्वाय नमः ॥ 50 OM सर्वज्ञाय नमः ॥ 51 OM सर्वनिर्णयाय नमः ॥ 52 OM सर्वसाक्षिणे नमः ॥ 53 OM बृहद्भानवे नमः ॥ 54 OM सर्वविदे नमः ॥ 55 OM सर्वमङ्गलाय नमः ॥ 56 OM शान्ताय नमः ॥ 57 OM सत्याय नमः ॥ 58 OM शमाय नमः ॥ 59 OM समाय नमः ॥ 60 OM एकाकिने नमः ॥ 61 OM कमलापतये नमः ॥ 62 OM रामाय नमः ॥ 63 OM रामप्रियाय नमः ॥ 64 OM विरामाय नमः ॥ 65 OM रामकारणाय नमः ॥ 66 OM शुद्धात्मने नमः ॥

67 OM पवनाय नमः ॥ 68 OM अनन्ताय नमः ॥ 69 OM प्रतीताय नमः ॥ 70 OM परमार्थभृते नमः ॥ 71 OM हंससाक्षिणे नमः ॥ 72 OM विभवे नमः ॥ 73 OM प्रभवे नमः ॥ 74 OM प्रलयाय नमः ॥ 75 OM सिद्धात्मने नमः ॥ 76 OM परमात्मने नमः ॥ 77 OM सिद्धानां परमगतये नमः ॥ 78 OM सिद्धिसिद्धये नमः ॥ 79 OM साध्याय नमः ॥ 80 OM साधनाय नमः ॥ 81 OM उत्तमाय नमः ॥ 82 OM सुलक्षणाय नमः ॥ 83 OM सुमेधाविने नमः ॥ 84 OM विद्यवते नमः ॥ 85 OM विगतान्तराय नमः ॥ 86 OM विज्वराय नमः ॥ 87 OM महाबाहवे नमः ॥ 88 OM बहुलानन्दवर्धनाय नमः ॥ 89 OM अव्यक्तपुरुषाय नमः ॥ 90 OM प्रज्ञाय नमः ॥ 91 OM परज्ञाय नमः ॥ 92 OM परमार्थदृशे नमः ॥ 93 OM परापरविनिर्मुक्ताय नमः ॥ 94 OM युक्ताय नमः ॥ 95 OM तत्त्वप्रकाशवते नमः ॥ 96 OM दयावते नमः ॥ 97 OM भगवते नमः ॥ 98 OM भाविने नमः ॥ 99 OM भावात्मने नमः ॥ 100 OM भावकारणाय नमः ॥ 101 OM भवसन्तापनाशनाय ॥ 102 OM पुष्पवते नमः ॥ 103 OM पण्डिताय नमः ॥ 104 OM बुद्धाय नमः ॥ 105 OM प्रत्यक्षवस्तवे नमः ॥ 106 OM विश्वात्मने नमः ॥ 107 OM प्रत्यग्ब्रह्मसनातनाय नमः ॥ 108 OM प्रमाणविगताय नमः ॥ 109 OM प्रत्याहारणी योजकाय नमः ॥ 110 OM प्रणवाय नमः ॥ 111 OM प्रणवातीताय नमः ॥ 112 OM प्रमुखाय नमः ॥

113 OM प्रलयात्मकाय नमः ॥ 114 OM मृत्युञ्जयाय नमः ॥ 115 OM विविक्तात्मने नमः ॥ 116 OM शङ्करात्मने नमः ॥ 117 OM परस्मैवपुषे नमः ॥ 118 OM परमाय नमः ॥ 119 OM तनुविज्ञेयाय नमः ॥ 120 OM परमात्मनिसंस्थिताय नमः ॥ 121 OM प्रबोधकलनाधाराय नमः ॥ 122 OM प्रभाव प्रवरोत्तमाय नमः ॥ 123 OM चिदम्बराय नमः ॥ 124 OM चिद्विलासाय नमः ॥ 125 OM चिदाकाशाय नमः ॥ 126 OM चिदुत्तमाय नमः ॥ 127 OM चित्त चैतन्य चित्तात्मने नमः ॥ 128 OM देवानां परमागतये नमः ॥ 129 OM अचेत्याय नमः ॥ 130 OM चेतनाधाराय नमः ॥ 131 OM चेतनाचित्तविक्रमाय नमः ॥ 132 OM चित्तात्मने नमः ॥ 133 OM चेतनारूपाय नमः ॥ 134 OM लसत्पङ्कजलोचनाय नमः ॥ 135 OM परब्रह्मणे नमः ॥ 136 OM परंज्योतिये नमः ॥ 137 OM परंधाम्ने नमः ॥ 138 OM परंतपसे नमः ॥ 139 OM परंसूत्राय नमः ॥ 140 OM परतन्त्राय नमः ॥ 141 OM पवित्राय नमः ॥ 142 OM परमोहवते नमः ॥ 143 OM क्षेत्रज्ञाय नमः ॥ 144 OM क्षेत्रगाय नमः ॥ 145 OM क्षेत्राय नमः ॥ 146 OM क्षेत्राधाराय नमः ॥ 147 OM पुराञ्ज्यनाय नमः ॥ 148 OM क्षेत्रशून्याय नमः ॥ 149 OM लोकसाक्षिणे नमः ॥ 150 OM क्षेत्रवते नमः ॥ 151 OM बहुनायकाय नमः ॥ 152 OM योगीन्द्राय नमः ॥ 153 OM योगपूज्याय नमः ॥ 154 OM योग्याय नमः ॥ 155 OM आत्मविदंशुचये नमः ॥ 156 OM योगमायाधराय नमः ॥ 157 OM स्थानवे नमः ॥ 158 OM अचलाय नमः ॥

159 OM कमलापतये नमः ॥ 160 OM योगेशाय नमः ॥ 161 OM योगनिमन्त्रे नमः ॥ 162 OM योगज्ञानप्रकाशकाय नमः ॥ 163 OM योगपालाय नमः ॥ 164 OM लोकपालाय नमः ॥ 165 OM संसारतमोनाशनाय नमः ॥ 166 OM गुह्याय नमः ॥ 167 OM गुह्यतमाय नमः ॥ 168 OM गुप्तये नमः ॥ 169 OM मुक्ताय नमः ॥ 170 OM युक्ताय नमः ॥ 171 OM सनातनाय नमः ॥ 172 OM गहनाय नमः ॥ 173 OM गगनाकाराय नमः ॥ 174 OM गोभीराय नमः ॥ 175 OM गणनायकाय नमः ॥ 176 OM गोविन्दाय नमः ॥ 177 OM गोपतये नमः ॥ 178 OM गोप्त्रे नमः ॥ 179 OM गोभागाय नमः ॥ 180 OM भावसंस्थिताय नमः ॥ 181 OM गोसाक्षिणे नमः ॥ 182 OM गोतमारये नमः ॥ 183 OM गान्धाराय नमः ॥ 184 OM गगनाकृतये नमः ॥ 185 OM योगयुक्ताय नमः ॥ 186 OM भोगयुक्ताय नमः ॥ 187 OM शङ्कामुक्त समाधिमते नमः ॥ 188 OM सहजाय नमः ॥ 189 OM सकलेशनाय नमः ॥ 190 OM कार्तवीर्यवरप्रदाय नमः ॥ 191 OM सरजसे नमः ॥ 192 OM विरजसे नमः ॥ 193 OM पुंसे नमः ॥ 194 OM पावनाय नमः ॥ 195 OM पापनाशनाय नमः ॥ 196 OM परावरविनिर्मुक्ताय नमः ॥ 197 OM परंज्योतिये नमः ॥ 198 OM पुरातनाय नमः ॥ 199 OM नानाज्योतिषे नमः ॥ 200 OM अनेकात्मने नमः ॥ 201 OM स्वयंज्योतिषे ॥ 202 OM सदाशिवाय नमः ॥ 203 OM दिव्यज्योतिर्मयाय नमः ॥ 204 OM सत्यविज्ञानभास्कराय नमः ॥

205 OM नित्यशुद्धाय नमः ॥ 206 OM पराय नमः ॥ 207 OM पूर्णाय नमः ॥ 208 OM प्रकाशाय नमः ॥ 209 OM प्रकटोद्भवाय नमः ॥ 210 OM प्रमादविगताय नमः ॥ 211 OM परेशाय नमः ॥ 212 OM परविक्रमाय नमः ॥ 213 OM योगिने नमः ॥ 214 OM योगाय नमः ॥ 215 OM योगपाय नमः ॥ 216 OM योगाभ्यासप्रकाशनाय नमः ॥ 217 OM योक्त्रे नमः ॥ 218 OM मोक्त्रे नमः ॥ 219 OM विधात्रे नमः ॥ 220 OM त्रात्रे नमः ॥ 221 OM पात्रे नमः ॥ 222 OM निरायुधाय नमः ॥ 223 OM नित्यमुक्ताय नमः ॥ 224 OM नित्ययुक्ताय नमः ॥ 225 OM सत्याय नमः ॥ 226 OM सत्यपराक्रमाय नमः ॥ 227 OM सत्त्वशुद्धिकराय नमः ॥ 228 OM सत्त्वाय नमः ॥ 229 OM सत्त्वभृताङ्गतये नमः ॥ 230 OM श्रीधराय नमः ॥ 231 OM श्रीवपुषे नमः ॥ 232 OM श्रीमते नमः ॥ 233 OM श्रीनिवासाय नमः ॥ 234 OM अमरचिन्ताय नमः ॥ 235 OM श्रीनिधये नमः ॥ 236 OM श्रीपतये नमः ॥ 237 OM श्रेष्ठाय नमः ॥ 238 OM श्रेयस्काय नमः ॥ 239 OM चरमाश्रयाय नमः ॥ 240 OM त्यागिने नमः ॥ 241 OM त्यागाज्यसंपन्नाय नमः ॥ 242 OM त्यागात्मने नमः ॥ 243 OM त्यागविग्रहाय नमः ॥ 244 OM त्यागलक्षणसिद्धात्मने नमः ॥ 245 OM त्यागज्ञाय नमः ॥ 246 OM त्यागकारणाय नमः ॥ 247 OM भागाय नमः ॥ 248 OM भोक्त्रे नमः ॥ 249 OM भोग्याय नमः ॥ 250 OM भोगसाधनकारणाय नमः ॥

251 OM भोगिने नमः ॥ 252 OM भोगार्थसंपन्नाय नमः ॥ 253 OM भोगज्ञानप्रकाशनाय नमः ॥ 254 OM केवलाय नमः ॥ 255 OM केशवाय नमः ॥ 256 OM कृष्णाय नमः ॥ 257 OM कंवाससे नमः ॥ 258 OM कमलालयाय नमः ॥ 259 OM कमलासनपूज्याय नमः ॥ 260 OM हरये नमः ॥ 261 OM अज्ञानखण्डनाय नमः ॥ 262 OM महात्मने नमः ॥ 263 OM महदादये नमः ॥ 264 OM महेशोत्तमवन्दिता नमः ॥ 265 OM मनोवृद्धिविहीनात्मने नमः ॥ 266 OM मानात्मने नमः ॥ 267 OM मानवाधिपाय नमः ॥ 268 OM भुवनेशाय नमः ॥ 269 OM विभूतये नमः ॥ 270 OM धृतये नमः ॥ 271 OM मेधाये नमः ॥ 272 OM स्मृतये नमः ॥ 273 OM दयाये नमः ॥ 274 OM दुःखदवनानलाय नमः ॥ 275 OM बुद्धाय नमः ॥ 276 OM प्रबुद्धाय नमः ॥ 277 OM परमेश्वराय नमः ॥ 278 OM कामाग्ने नमः ॥ 279 OM क्रोधाग्ने नमः ॥ 280 OM दंभदर्पमदापहाय नमः ॥ 281 OM अज्ञानतिमिरारये नमः ॥ 282 OM भवारये नमः ॥ 283 OM भुवनेश्वराय नमः ॥ 284 OM रूपकृते नमः ॥ 285 OM रूपभृते नमः ॥ 286 OM रूपिणे नमः ॥ 287 OM रूपग्नाय नमः ॥ 288 OM रूपकारणाय नमः ॥ 289 OM रूपज्ञाय नमः ॥ 290 OM रूपसाक्षिणे नमः ॥ 291 OM नामरूपाय नमः ॥ 292 OM गुणान्तकाय नमः ॥ 293 OM अप्रमेयाय नमः ॥ 294 OM प्रमेयाय नमः ॥ 295 OM प्रमाणाय नमः ॥ 296 OM प्रणवाश्रयाय नमः ॥

297 OM प्रमाणरहिताय नमः ॥ 298 OM अचिन्त्याय नमः ॥ 299 OM चेतनाविगताय नमः ॥ 300 OM अजराय नमः ॥ 301 OM अक्षराय नमः ॥ 302 OM अक्षरमुक्ताय नमः ॥ 303 OM विज्वराय नमः ॥ 304 OM ज्वरनाशनाय नमः ॥ 305 OM विशिष्टाय नमः ॥ 306 OM वित्तशास्त्रिणे नमः ॥ 307 OM दृष्टाय नमः ॥ 308 OM दृष्टान्तवर्जिताय नमः ॥ 309 OM गुणेशाय नमः ॥ 310 OM गुणकायाय नमः ॥ 311 OM गुणात्मने नमः ॥ 312 OM गुणभावनाय नमः ॥ 313 OM अनन्तगुणसंपन्नाय नमः ॥ 314 OM गुणगर्भाय नमः ॥ 315 OM गुणाधिपाय नमः ॥ 316 OM गुणेशाय नमः ॥ 317 OM गुणनाथाय नमः ॥ 318 OM गुणात्मने नमः ॥ 319 OM गुणभावनाय नमः ॥ 320 OM गुणबन्धवे नमः ॥ 321 OM विवेकात्मने नमः ॥ 322 OM गुणयुक्ताय नमः ॥ 323 OM पराक्रमिणे नमः ॥ 324 OM अतर्काय नमः ॥ 325 OM आकृतवे नमः ॥ 326 OM अग्नये नमः ॥ 327 OM कृतज्ञाय नमः ॥ 328 OM सफलाश्रयाय नमः ॥ 329 OM यज्ञाय नमः ॥ 330 OM यज्ञफलदात्रे नमः ॥ 331 OM यज्ञात्मने नमः ॥ 332 OM ईजनाय नमः ॥ 333 OM अमरोत्तमाय नमः ॥ 334 OM हिरण्यगर्भाय नमः ॥ 335 OM श्रीगर्भाय नमः ॥ 336 OM स्वगर्भाय नमः ॥ 337 OM कुणपेश्वराय नमः ॥ 338 OM मायोगर्भाय नमः ॥ 339 OM लोकगर्भाय नमः ॥ 340 OM स्वयंभुवे नमः ॥ 341 OM भुवनान्तकाय नमः ॥ 342 OM निष्पापाय नमः ॥

343 OM निबिडाय नमः ॥ 344 OM नन्दिने नमः ॥ 345 OM बोधिने नमः ॥ 346 OM बोधसमाश्रयाय नमः ॥ 347 OM बोधात्मने नमः ॥ 348 OM बोधनात्मने नमः ॥ 349 OM भेदवैतण्डखण्डनाय नमः ॥ 350 OM स्वभाव्याय नमः ॥ 351 OM भावविमुक्ताय नमः ॥ 352 OM व्यक्ताय नमः ॥ 353 OM अव्यक्तसमाश्रयाय नमः ॥ 354 OM नित्यतृप्ताय नमः ॥ 355 OM निराभासाय नमः ॥ 356 OM निर्वाणाय नमः ॥ 357 OM शरणाय नमः ॥ 358 OM सुहृदे नमः ॥ 359 OM गुह्येशाय नमः ॥ 360 OM गुणगंभीराय नमः ॥ 361 OM गुणदेशनिवारणाय नमः ॥ 362 OM गुणसङ्गविहीनाय नमः ॥ 363 OM योगीदर्पनाशनाय नमः ॥ 364 OM आनन्दाय नमः ॥ 365 OM परमानन्दाय नमः ॥ 366 OM स्वानन्दसुखवर्धनाय नमः ॥ 367 OM सत्यानन्दाय नमः ॥ 368 OM चिदानन्दाय नमः ॥ 369 OM सर्वानन्दपरायणाय नमः ॥ 370 OM सद्रूपाय नमः ॥ 371 OM सहजाय नमः ॥ 372 OM सत्याय नमः ॥ 373 OM स्वानन्दाय नमः ॥ 374 OM सुमनोहराय नमः ॥ 375 OM सर्वाय नमः ॥ 376 OM सर्वान्तराय नमः ॥ 377 OM पूर्वात्पूर्वान्तराय नमः ॥ 378 OM स्वमयाय नमः ॥ 379 OM स्वपराय नमः ॥ 380 OM स्वादये नमः ॥ 381 OM स्वंब्रह्मणे नमः ॥ 382 OM स्वतनवे नमः ॥ 383 OM स्वगाय नमः ॥ 384 OM स्ववाससे नमः ॥ 385 OM स्वविहीनाय नमः ॥ 386 OM स्वनिधये नमः ॥ 387 OM स्वपराक्षयाय नमः ॥ 388 OM अनन्ताय नमः ॥

389 OM आदिरूपाय नमः ॥ 390 OM सूर्यमण्डलमध्यगाय नमः ॥ 391 OM अमोघाय नमः ॥ 392 OM परमामोघाय नमः ॥ 393 OM परेशाय नमः ॥ 394 OM परादाय नमः ॥ 395 OM कवये नमः ॥ 396 OM विश्वचक्षुषे नमः ॥ 397 OM विश्वसाक्षिणे नमः ॥ 398 OM विश्वबाहवे नमः ॥ 399 OM धनेश्वराय नमः ॥ 400 OM धनञ्जयाय नमः ॥ 401 OM महातेजसे नमः ॥ 402 OM तेजिष्ठाय नमः ॥ 403 OM तेजसाय नमः ॥ 404 OM सुखिने नमः ॥ 405 OM ज्योतिषे नमः ॥ 406 OM ज्योतिर्मयाय नमः ॥ 407 OM जेत्रे नमः ॥ 408 OM ज्योतिषां ज्योतिरात्मकाय नमः ॥ 409 OM ज्योतिषामपि ज्योतिषे नमः ॥ 410 OM जनकाय नमः ॥ 411 OM जनमोहनाय नमः ॥ 412 OM जितेन्द्रियाय नमः ॥ 413 OM जितक्रोधाय नमः ॥ 414 OM जितात्मने नमः ॥ 415 OM जितमानसाय नमः ॥ 416 OM जितसङ्गाय नमः ॥ 417 OM जितप्राणाय नमः ॥ 418 OM जितसंसार नमः ॥ 419 OM निर्वासनाय नमः ॥ 420 OM निरालंबाय नमः ॥ 421 OM निर्योगक्षेमवर्जिताय नमः ॥ 422 OM निरीहाय नमः ॥ 423 OM निरहङ्काराय नमः ॥ 424 OM निराशीनिरुपाधिकाय नमः ॥ 425 OM निर्लाबोध्याय नमः ॥ 426 OM विविक्तात्मने नमः ॥ 427 OM विशुद्धोत्तम गौरवाय नमः ॥ 428 OM विद्यायिने नमः ॥ 429 OM परमार्थिने नमः ॥ 430 OM श्रद्धार्थिने नमः ॥ 431 OM साधनात्मकाय नमः ॥ 432 OM प्रत्याहारिणे नमः ॥ 433 OM निराहारिणे नमः ॥ 434 OM सर्वाहारपरायणाय नमः ॥

435 OM नित्यशुद्धाय नमः ॥ 436 OM निराकाङ्क्षिणे नमः ॥ 437 OM पारायणपरायणाय नमः ॥ 438 OM अणोर्नुतरया नमः ॥ 439 OM सूक्ष्माय नमः ॥ 440 OM स्थूलाय नमः ॥ 441 OM स्थूलतराय नमः ॥ 442 OM एकाय नमः ॥ 443 OM अनेकरूपाय नमः ॥ 444 OM विश्वरूपाय नमः ॥ 445 OM सनातनाय नमः ॥ 446 OM नैकरूपाय नमः ॥ 447 OM निरूपात्मने नमः ॥ 448 OM नैकबोधमयाय नमः ॥ 449 OM नैकनाममयाय नमः ॥ 450 OM नैकविद्याविवर्धनाय नमः ॥ 451 OM एकाय नमः ॥ 452 OM एकान्तिकाय नमः ॥ 453 OM नानाभावविवर्जिताय नमः ॥ 454 OM एकाक्षराय नमः ॥ 455 OM बीजाय नमः ॥ 456 OM पूर्णबिंबाय नमः ॥ 457 OM सनातनाय नमः ॥ 458 OM मन्त्रवीर्याय नमः ॥ 459 OM मन्त्रबीजाय नमः ॥ 460 OM शास्त्रवीर्याय नमः ॥ 461 OM जगत्पतये नमः ॥ 462 OM नानावीर्यधराय नमः ॥ 463 OM शक्त्रेशाय नमः ॥ 464 OM पृथिवीपतये नमः ॥ 465 OM प्राणेशाय नमः ॥ 466 OM प्राणदाय नमः ॥ 467 OM प्राणाय नमः ॥ 468 OM प्राणायामपरायणाय नमः ॥ 469 OM प्रणपञ्चकनिर्मुक्ताय नमः ॥ 470 OM कोशपञ्चकवर्जिताय नमः ॥ 471 OM निश्चलाय नमः ॥ 472 OM निष्कलाय नमः ॥ 473 OM आङ्गाय नमः ॥ 474 OM निष्प्रपञ्चाय नमः ॥ 475 OM निरामयाय नमः ॥ 476 OM निराधाराय नमः ॥ 477 OM निराकाराय नमः ॥ 478 OM निर्विकार्याय नमः ॥ 479 OM निरञ्जनाय नमः ॥ 480 OM निष्प्रतीताय नमः ॥

481 OM निराभासाय नमः ॥ 482 OM निरासक्ताय नमः ॥ 483 OM निराकुलाय नमः ॥ 484 OM निष्ठासर्वगताय नमः ॥ 485 OM निरारंभाय नमः ॥ 486 OM निराश्रयाय नमः ॥ 487 OM निरन्तराय नमः ॥ 488 OM सत्त्वगोप्त्रे नमः ॥ 489 OM शान्ताय नमः ॥ 490 OM दान्ताय नमः ॥ 491 OM महामुनये नमः ॥ 492 OM निःशब्दाय नमः ॥ 493 OM सुकृताय नमः ॥ 494 OM स्वस्थाय नमः ॥ 495 OM सत्यवादिने नमः ॥ 496 OM सुरेश्वराय नमः ॥ 497 OM ज्ञानदाय नमः ॥ 498 OM ज्ञानविज्ञानिने नमः ॥ 499 OM ज्ञानात्मने नमः ॥ 500 OM आनन्दपूरेताय नमः ॥ 501 OM ज्ञानयज्ञविदां दक्षाय नमः ॥ 502 OM ज्ञानाग्नये नमः ॥ 503 OM ज्वलनाय नमः ॥ 504 OM बुधाय नमः ॥ 505 OM दयावते नमः ॥ 506 OM भवरोगारये नमः ॥ 507 OM चिकित्सा चरमागलाये नमः ॥ 508 OM चन्द्रमण्डल मध्यस्थाय नमः ॥ 509 OM चन्द्रकोटिसुशीलालये नमः ॥ 510 OM यन्त्रकृते नमः ॥ 511 OM परमाय नमः ॥ 512 OM यन्त्रिणे नमः ॥ 513 OM यन्त्रारूढापराजिताय नमः ॥ 514 OM यन्त्रविदे नमः ॥ 515 OM यन्त्रवासाय नमः ॥ 516 OM यन्त्राधाराय नमः ॥ 517 OM धराधाराय नमः ॥ 518 OM तत्त्वज्ञाय नमः ॥ 519 OM तत्त्वभूतात्मने नमः ॥ 520 OM महत्तत्त्वप्रकाशनायनमः ॥ 521 OM तत्त्वसङ्ख्यानयोगज्ञाय नमः ॥ 522 OM साङ्ख्यशास्त्रप्रवर्तकाय नमः ॥ 523 OM अनन्त विक्रमाय नमः ॥ 524 OM देवाय नमः ॥ 525 OM माधवाय नमः ॥ 526 OM धनेश्वराय नमः ॥

527 OM साधवे नमः ॥ 528 OM साधु वरिष्ठात्मने नमः ॥ 529 OM सावधानाय नमः ॥ 530 OM अमरोत्तमाय नमः ॥ 531 OM निःसङ्कल्पाय नमः ॥ 532 OM निराधाराय नमः ॥ 533 OM दुर्धराय नमः ॥ 534 OM आत्मविदे नमः ॥ 535 OM पतये नमः ॥ 536 OM आरोग्यसुखदाय नमः ॥ 537 OM प्रवराय नमः ॥ 538 OM वासवाय नमः ॥ 539 OM परेशाय नमः ॥ 540 OM परमोदाराय नमः ॥ 541 OM प्रत्यक्चैतन्य दुर्गमाय नमः ॥ 542 OM दुराधर्षाय नमः ॥ 543 OM दुरावासाय नमः ॥ 544 OM दूरत्वपरिनाशनाय नमः ॥ 545 OM वेदविदे नमः ॥ 546 OM वेदकृते नमः ॥ 547 OM वेदाय नमः ॥ 548 OM वेदात्मने नमः ॥ 549 OM विमलाशयाय नमः ॥ 550 OM विविक्तसेविने नमः ॥ 551 OM संसारश्रमनाशनाय नमः ॥ 552 OM ब्रह्मयोनये नमः ॥ 553 OM बृहद्योनये नमः ॥ 554 OM विश्वयोनये नमः ॥ 555 OM विदेहवते नमः ॥ 556 OM विशालाक्षाय नमः ॥ 557 OM विश्वनाथाय नमः ॥ 558 OM हाटकाङ्गदभूषणाय नमः ॥ 559 OM अबाध्याय नमः ॥ 560 OM जगदाराध्याय नमः ॥ 561 OM जगदाखिलपालनाय नमः ॥ 562 OM जनवते नमः ॥ 563 OM धनवते नमः ॥ 564 OM धर्मिणे नमः ॥ 565 OM धर्मगाय नमः ॥ 566 OM धर्मवर्धनाय नमः ॥ 567 OM अमृताय नमः ॥ 568 OM शाश्वताय नमः ॥ 569 OM साध्याय नमः ॥ 570 OM सिद्धिदाय नमः ॥ 571 OM सुमनोहराय नमः ॥ 572 OM खलुब्रह्म खलुस्थानाय नमः ॥

573 OM मुनीनां परमागतये नमः ॥ 574 OM उपदृष्टे नमः ॥ 575 OM श्रेष्ठाय नमः ॥ 576 OM शुचिर्भूताय नमः ॥ 577 OM अनामयाय नमः ॥ 578 OM वेदसिद्धान्तवेद्याय नमः ॥ 579 OM मानसाह्लादवर्धनाय नमः ॥ 580 OM देहादन्याय नमः ॥ 581 OM गुणादन्याय नमः ॥ 582 OM लोकादन्याय नमः ॥ 583 OM विवेकविदे नमः ॥ 584 OM दुष्टस्वप्नहराय नमः ॥ 585 OM गुरवे नमः ॥ 586 OM गुरुवरोत्तमाय नमः ॥ 587 OM कर्मिणे नमः ॥ 588 OM कर्मविनिर्मुक्ताय नमः ॥ 589 OM संन्यासिने नमः ॥ 590 OM साधकेश्वराय नमः ॥ 591 OM सर्वभावविहिनाय नमः ॥ 592 OM तृष्णासङ्गनिवारणाय नमः ॥ 593 OM त्यागिने नमः ॥ 594 OM त्यगवपुषे नमः ॥ 595 OM त्यागाय नमः ॥ 596 OM त्यागदानविवर्जिताय नमः ॥ 597 OM त्यागकारणत्यागात्मने नमः ॥ 598 OM सद्गुरवे नमः ॥ 599 OM सुखदायकाय नमः ॥ 600 OM दक्षाय नमः ॥ 601 OM दक्षादि वन्द्याय नमः ॥ 602 OM ज्ञानवादप्रवतकाय नमः ॥ 603 OM शब्दब्रह्ममयात्मने नमः ॥ 604 OM शब्दब्रह्मप्रकाशवते नमः ॥ 605 OM ग्रसिष्णवे नमः ॥ 606 OM प्रभविष्णवे नमः ॥ 607 OM सहिष्णवे नमः ॥ 608 OM विगतान्तराय नमः ॥ 609 OM विद्वत्तमाय नमः ॥ 610 OM महावन्द्याय नमः ॥ 611 OM विशालोत्तम वाङ्मुनये नमः ॥ 612 OM ब्रह्मविदे नमः ॥ 613 OM ब्रह्मभावाय नमः ॥ 614 OM ब्रह्मऋषये नमः ॥ 615 OM ब्राह्मणप्रियाय नमः ॥ 616 OM ब्रह्मणे नमः ॥ 617 OM ब्रह्मप्रकाशात्मने नमः ॥ 618 OM ब्रह्मविद्याप्रकाशनाय नमः ॥

619 OM अत्रिवंशप्रभूतात्मने नमः ॥ 620 OM तापसोत्तम् वन्दिताय नमः ॥ 621 OM आत्मवासिने नमः ॥ 622 OM विधेयात्मने नमः ॥ 623 OM अत्रिवंशविवर्धनाय नमः ॥ 624 OM प्रवर्तनाय नमः ॥ 625 OM निवृत्तात्मने नमः ॥ 626 OM प्रलयोदकसन्निभाय नमः ॥ 627 OM नारायणाय नमः ॥ 628 OM महागर्भाय नमः ॥ 629 OM भार्गवप्रियकृत्तमाय नमः ॥ 630 OM सङ्कल्पदुःखदलनाय नमः ॥ 631 OM संसारतमनाशनाय नमः ॥ 632 OM त्रिविक्रमाय नमः ॥ 633 OM त्रिधाकाराय नमः ॥ 634 OM त्रिमूर्तये नमः ॥ 635 OM त्रिगुणात्मकाय नमः ॥ 636 OM भेदत्रयहराय नमः ॥ 637 OM तापत्रयनिवारकाय नमः ॥ 638 OM दोषत्रयविभेदिने नमः ॥ 639 OM संशयार्णवखण्डनाय नमः ॥ 640 OM असंशयाय नमः ॥ 641 OM असंमूढाय नमः ॥ 642 OM अवादिने नमः ॥ 643 OM राजवन्दिताय नमः ॥ 644 OM राजयोगिने नमः ॥ 645 OM महायोगिने नमः ॥ 646 OM स्वभावगलिताय नमः ॥ 647 OM पुण्यश्लोकाय नमः ॥ 648 OM पवित्राङ्घ्रये नमः ॥ 649 OM ध्यानयोगपरायणाय नमः ॥ 650 OM ध्यानस्थाय नमः ॥ 651 OM ध्यानगम्याय नमः ॥ 652 OM विधेयात्मने नमः ॥ 653 OM पुरातनाय नमः ॥ 654 OM अविज्ञेयाय नमः ॥ 655 OM अन्तरात्मने नमः ॥ 656 OM मुख्यबिंबसनातनाय नमः ॥ 657 OM जीवसञ्जीवनाय नमः ॥ 658 OM जीवाय नमः ॥ 659 OM चिद्विलासाय नमः ॥ 660 OM चिदाश्रयाअय नमः ॥ 661 OM महेन्द्राय नमः ॥ 662 OM अमरमान्याय नमः ॥ 663 OM योगीन्द्राय नमः ॥ 664 OM योगविद्मयाय नमः ॥

665 OM योगधर्माय नमः ॥ 666 OM योगाय नमः ॥ 667 OM तत्त्वाय नमः ॥ 668 OM तत्त्वविनिश्चयाय नमः ॥ 669 OM नैकबाहवे नमः ॥ 670 OM अनन्तात्मने नमः ॥ 671 OM नैकनानापराक्रोणाय नमः ॥ 672 OM नैकाक्षिणे नमः ॥ 673 OM नैकपादाय नमः ॥ 674 OM नाथनाथाय नमः ॥ 675 OM उत्तमोत्तमाय नमः ॥ 676 OM सहस्रशीर्षिणे नमः ॥ 677 OM पुरुषाय नमः ॥ 678 OM सहस्राक्षाय नमः ॥ 679 OM सहस्रपदे नमः ॥ 680 OM सहस्ररूपदृशे नमः ॥ 681 OM सहस्रामय उद्भवाय नमः ॥ 682 OM त्रिपाद पुरुषाय नमः ॥ 683 OM त्रिपदोर्ध्वाय नमः ॥ 684 OM त्र्ययंबकाय नमः ॥ 685 OM महावीर्याय नमः ॥ 686 OM योगवीर्यविशारदाय नमः ॥ 687 OM विजयिने नमः ॥ 688 OM विनयिने नमः ॥ 689 OM जेत्रे नमः ॥ 690 OM वीतरागिणे नमः ॥ 691 OM विराजिताय नमः ॥ 692 OM रुद्राय नमः ॥ 693 OM रौद्राय नमः ॥ 694 OM महाभीमाय नमः ॥ 695 OM प्राज्ञमुख्याय नमः ॥ 696 OM सदाशुचये नमः ॥ 697 OM अन्तर्ज्योतिषे नमः ॥ 698 OM अनन्तात्मने नमः ॥ 699 OM प्रत्यगात्मने नमः ॥ 700 OM निरन्तराय नमः ॥ 701 ओंअरूपाय नमः ॥ 702 OM आत्मरूपाय नमः ॥ 703 OM सर्वभावविनिर्वृत्ताय नमः ॥ 704 OM अन्तःशून्याय नमः ॥ 705 OM बहिःशून्याय नमः ॥ 706 OM शून्यात्मने नमः ॥ 707 OM शून्यभावनाय नमः ॥ 708 OM अन्तःपूर्णाय नमः ॥ 709 OM बहिःपूर्णाय नमः ॥ 710 OM पूर्णात्मने नमः ॥

711 OM पूर्णभावनाय नमः ॥ 712 OM अन्तस्त्यागिने नमः ॥ 713 OM बहिस्त्यागिने नमः ॥ 714 OM त्यागात्मने नमः ॥ 715 OM सर्वयोगवते नमः ॥ 716 OM अन्तर्योगिने नमः ॥ 717 OM बहिर्योगिने नमः ॥ 718 OM सर्वयोगपरायणाय नमः ॥ 719 OM अन्तर्भोगिने नमः ॥ 720 OM बहिर्भोगिने नमः ॥ 721 OM सर्वभिगविदुत्तमाय नमः ॥ 722 OM अन्तर्निष्ठाय नमः ॥ 723 OM बहिर्निष्ठाय नमः ॥ 724 OM सर्वनिष्ठामयाय नमः ॥ 725 OM बाह्यान्तरविमुक्ताय नमः ॥ 726 OM बाह्यान्तरविवर्जिताय नमः ॥ 727 OM शान्ताय नमः ॥ 728 OM शुद्धाय नमः ॥ 729 OM विशुद्धाय नमः ॥ 730 OM निर्वाणाय नमः ॥ 731 OM प्रकृतिचे पराय नमः ॥ 732 OM अकालाय नमः ॥ 733 OM कालनेमिने नमः ॥ 734 OM कालकालाय नमः ॥ 735 OM जनेश्वराय नमः ॥ 736 OM कालात्मने नमः ॥ 737 OM कालकर्त्रे नमः ॥ 738 OM कालज्ञाय नमः ॥ 739 OM कालनाशनाय नमः ॥ 740 OM कैवल्य्पददात्रे नमः ॥ 741 OM कैवल्यसुखदायकाय नमः ॥ 742 OM कैवल्यालयधराय नमः ॥ 743 OM निर्भराय नमः ॥ 744 OM हर्शवर्धनाय नमः ॥ 745 OM हृदयस्थाय नमः ॥ 746 OM हृषिकेषाय नमः ॥ 747 OM गोविन्दाय नमः ॥ 748 OM गर्भवर्जिताय नमः ॥ 749 OM सकलागमपूज्याय नमः ॥ 750 OM निगमाय नमः ॥ 751 OM निगमाश्रयाय नमः ॥ 752 OM पराशक्तये नमः ॥ 753 OM पराकीर्तये नमः ॥ 754 OM परावृत्तये नमः ॥ 755 OM निधिस्मृतये नमः ॥ 756 OM पराविद्या पराक्षान्तये नमः ॥

757 OM विभक्तये नमः ॥ 758 OM युक्तसद्गतये नमः ॥ 759 OM स्वप्रकाशाय नमः ॥ 760 OM प्रकाशात्मने नमः ॥ 761 OM परासंवेदनात्मकाय नमः ॥ 762 OM स्वसेव्याय नमः ॥ 763 OM स्वविदं स्वात्मने नमः ॥ 764 OM स्वसंवेद्याय नमः ॥ 765 OM अनघाय नमः ॥ 766 OM क्षमिणे नमः ॥ 767 OM स्वानुसन्धान शीलात्मने नमः ॥ 768 OM स्वानुसन्धान गोचराय नमः ॥ 769 OM स्वानुसन्धान शून्यात्मने नमः ॥ 770 OM स्वनुसन्धानाश्रयाय नमः ॥ 771 OM स्वबोधदर्पणाय नमः ॥ 772 OM अभङ्गाय नमः ॥ 773 OM कन्दर्पकुलनाशनाय नमः ॥ 774 OM ब्रह्मचारिणे नमः ॥ 775 OM ब्रह्मवेत्रे नमः ॥ 776 OM ब्राह्मणाय नमः ॥ 777 OM ब्रह्मवित्तमाय नमः ॥ 778 OM तत्त्वबोधाय नमः ॥ 779 OM सुधावर्षाय नमः ॥ 780 OM पवनाय नमः ॥ 781 OM पापपावकाय नमः ॥ 782 OM ब्रह्मसूत्रविधेयात्मने नमः ॥ 783 OM ब्रह्मसूत्रार्थनिर्णयाय नमः ॥ 784 OM अत्यन्तिकाय नमः ॥ 785 OM महाकल्पाय नमः ॥ 786 OM सङ्कल्पावर्त नाशनाय नमः ॥ 787 OM आधिव्याधिहराय नमः ॥ 788 OM संशयार्णव शोषकाय नमः ॥ 789 OM तत्त्वात्मज्ञानसन्देशाय नमः ॥ 790 OM महानुभावभाविताय नमः ॥ 791 OM आत्मानुभवसंपन्नाय नमः ॥ 792 OM स्वानुभवसुखाश्रयाय नमः ॥ 793 OM अचिन्त्याय नमः ॥ 794 OM बृहद्भानवे नमः ॥ 795 OM प्रमदोत्कर्षनाशनाय नमः ॥ 796 OM अनिकेत प्रशान्तात्मने नमः ॥ 797 OM शून्यवासाय नमः ॥ 798 OM जगद्वपुषे नमः ॥ 799 OM चिद्गतये नमः ॥ 800 OM चिन्मयाय नमः ॥ 801 OM चक्रिणे . 802 OM मायाचक्रप्रवर्तकाय नमः ॥

803 OM सर्ववर्णविदारंभिणे नमः ॥ 804 OM सर्वारंभपरायणाय नमः ॥ 805 OM पुराणाय नमः ॥ 806 OM प्रवराय नमः ॥ 807 OM दात्रे नमः ॥ 808 OM सुनराय नमः ॥ 809 OM कनकाङ्गदिने नमः ॥ 810 OM अनसूयात्मजाय नमः ॥ 811 OM दत्ताय नमः ॥ 812 OM सर्वज्ञाय नमः ॥ 813 OM सर्वकामदाय नमः ॥ 814 OM कामजिते नमः ॥ 815 OM कामपटाय नमः ॥ 816 OM कामिने नमः ॥ 817 OM कामप्रदगमाय नमः ॥ 818 OM कामवते नमः ॥ 819 OM कामपोषाय नमः ॥ 820 OM सर्वकामनिवर्तकाय नमः ॥ 821 OM सर्वकामफलोत्पत्तये नमः ॥ 822 OM सर्वकामफलप्रदाय नमः ॥ 823 OM सर्वकामफलैः पूज्याय नमः ॥ 824 OM सर्वकामफलाश्रयाय नमः ॥ 825 OM विश्वकर्मणे नमः ॥ 826 OM कृतात्मने नमः ॥ 827 OM कृतज्ञाय नमः ॥ 828 OM सर्वसाक्षिकाय नमः ॥ 829 OM सर्वारंभपरित्यागिने नमः ॥ 830 OM जडोन्मत्तपिशाचवते नमः ॥ 831 OM भिक्षवे नमः ॥ 832 OM भिक्षाकराय नमः ॥ 833 OM भीक्ष्णाहारिणे नमः ॥ 834 OM निराश्रमणे नमः ॥ 835 OM अकुलाय नमः ॥ 836 OM अनुकूलाय नमः ॥ 837 OM विकलाय नमः ॥ 838 OM अकलाय नमः ॥ 839 OM जटिलाय नमः ॥ 840 OM वनचारिणे नमः ॥ 841 OM दण्डिने नमः ॥ 842 OM मुण्डिने नमः ॥ 843 OM गन्धिने नमः ॥ 844 OM देहधर्मविहीनात्मने नमः ॥ 845 OM एकाकिने नमः ॥ 846 OM सङ्गवर्जिताय नमः ॥ 847 OM आश्रमिणे नमः ॥ 848 OM अनाश्रमारंभाय नमः ॥

849 OM अनाचारिणे नमः ॥ 850 OM कर्मवर्जिताय नमः ॥ 851 OM असन्देहिने नमः ॥ 852 OM सन्देहिने नमः ॥ 853 OM नकिन्चन च किनमः ॥न्चनाय नमः ॥ 854 OM नृदेहिने नमः ॥ 855 OM देहशून्याय नमः ॥ 856 OM नाभाविने नमः ॥ 857 OM भावनिर्गताय नमः ॥ 858 OM नाब्रह्मणे नमः ॥ 859 OM परब्रह्मणे नमः ॥ 860 OM स्वयमेव निराकुलाय नमः ॥ 861 OM अनघाय नमः ॥ 862 OM अगुरवे नमः ॥ 863 OM नाथनाथोत्तमाय नमः ॥ 864 OM गुरवे नमः ॥ 865 OM द्विभुजाय नमः ॥ 866 OM प्राकृताय नमः ॥ 867 OM जनकाय नमः ॥ 868 OM पितामहाय नमः ॥ 869 OM अनात्मने नमः ॥ 870 OM नचनानात्मने नमः ॥ 871 OM नीतये नमः ॥ 872 OM नीतोमतां वराय नमः ॥ 873 OM सहजाय नमः ॥ 874 OM सदृशाय नमः ॥ 875 OM सिद्धाय नमः ॥ 876 OM एकाय नमः ॥ 877 OM चिन्मात्राय नमः ॥ 878 OM नकर्त्रे नमः ॥ 879 OM कर्त्रे नमः ॥ 880 OM भोक्त्रे नमः ॥ 881 OM भोगविवर्जिताय नमः ॥ 882 OM तुरीयाय नमः ॥ 883 OM तुरीयातीताय नमः ॥ 884 OM स्वच्छाय नमः ॥ 885 OM सर्वमयाय नमः ॥ 886 OM सर्वाधिष्ठानरूपय नमः ॥ 887 OM सर्वध्येयविवर्जिताय नमः ॥ 888 OM सर्वलोकनिवासात्मने नमः ॥ 889 OM सकलोत्तमवन्दिताय नमः ॥ 890 OM देहभृते नमः ॥ 891 OM देहकृते नमः ॥ 892 OM देहात्मने नमः ॥ 893 OM देहभावनाय नमः ॥ 894 OM देहिने नमः ॥

895 OM देहविभक्ताय नमः ॥ 896 OM देहभावप्रकाशनाय नमः ॥ 897 OM लयस्थाय नमः ॥ 898 OM लयविदे नमः ॥ 899 OM लयभावाय नमः ॥ 900 OM बोधवते नमः ॥ 901 OM लयातीताय नमः ॥ 902 OM लयस्यान्ताय नमः ॥ 903 OM लयभावनिवारणाय नमः ॥ 904 OM विमुखाय नमः ॥ 905 OM प्रमुखाय नमः ॥ 906 OM प्रत्यङ्मुखवदाचारिणे नमः ॥ 907 OM विश्वभुजे नमः ॥ 908 OM विश्वघृषे नमः ॥ 909 OM विश्वाय नमः ॥ 910 OM विश्वक्षेमकराय नमः ॥ 911 OM अविक्षिप्ताय नमः ॥ 912 OM अप्रमादिने नमः ॥ 913 OM परार्धये नमः ॥ 914 OM परमार्थदृशे नमः ॥ 915 OM स्वानुभवविहीनाय नमः ॥ 916 OM स्वानुभवप्रकाशनाय नमः ॥ 917 OM निरिन्द्रियाय नमः ॥ 918 OM निर्बुद्धये नमः ॥ 919 OM निराभासाय नमः ॥ 920 OM निराकृताय नमः ॥ 921 OM निरहङ्काराय नमः ॥ 922 OM रूपात्मने नमः ॥ 923 OM निर्वपुषे नमः ॥ 924 OM सकलाश्रयाय नमः ॥ 925 OM शोकदुःखहराय नमः ॥ 926 OM भोगमोक्षफलप्रदाय नमः ॥ 927 OM सुप्रसन्नाय नमः ॥ 928 OM सूक्ष्माय नमः ॥ 929 OM शब्दब्रह्मार्थसंगृहाय नमः ॥ 930 OM आगमापाय शून्याय नमः ॥ 931 OM स्थानदाय नमः ॥ 932 OM सताङ्गतये नमः ॥ 933 OM आकृताय नमः ॥ 934 OM सुकृताय नमः ॥ 935 OM कृतकर्मविनिर्वृताय नमः ॥ 936 OM भेदत्रयहराय नमः ॥ 937 OM देहत्रयविनिर्गताय नमः ॥ 938 OM सर्वकामप्रदाय नमः ॥ 939 OM सर्वकामनिवर्तकाय नमः ॥ 940 OM सिद्धेश्वराय नमः ॥

941 OM अजराय नमः ॥ 942 OM पञ्चबाणदर्पहुताशनाय नमः ॥ 943 OM चतुराक्षरबीजात्मने नमः ॥ 944 OM स्वभुवे नमः ॥ 945 OM चित्कीर्तिभूषणाय नमः ॥ 946 OM अगाधबुद्धये नमः ॥ 947 OM अक्षुब्धाय नमः ॥ 948 OM चन्द्रसूर्याग्निलोचनाय नमः ॥ 949 OM यमदंष्ट्राय नमः ॥ 950 OM अतिसंहर्त्रे नमः ॥ 951 OM परमानन्दसागराय नमः ॥ 952 OM लीलाविश्वंभराय नमः ॥ 953 OM भानवे नमः ॥ 954 OM भैरवाय नमः ॥ 955 OM भीमलोचनाय नमः ॥ 956 OM ब्रह्मचर्मांबराय नमः ॥ 957 OM कालाय नमः ॥ 958 OM अचलाय नमः ॥ 959 OM चलनान्तकाय नमः ॥ 960 OM आदिदेवाय नमः ॥ 961 OM जगद्योनये नमः ॥ 962 OM वसवारि विमर्दनाय नमः ॥ 963 OM विकर्मकर्मकर्मज्ञाय नमः ॥ 964 OM अनन्य गमकाय नमः ॥ 965 OM अगमाय नमः ॥ 966 OM अबद्धकर्मशून्याय नमः ॥ 967 OM कामरागकुलक्षयाय नमः ॥ 968 OM योगान्धकारमथनाय नमः ॥ 969 OM पद्मजन्मादिवन्दिताय नमः ॥ 970 OM भक्तकामाय नमः ॥ 971 OM अग्रजाय नमः ॥ 972 OM चक्रिणे नमः ॥ 973 OM भावनिर्भावकाय नमः ॥ 974 OM भेदाङ्काय नमः ॥ 975 OM महते नमः ॥ 976 OM अग्रगाय नमः ॥ 977 OM निगुहाय नमः ॥ 978 OM गोचरान्तकाय नमः ॥ 979 OM कालाग्निशमनाय नमः ॥ 980 OM शङ्खचक्रपद्मगदाधराय नमः ॥ 981 OM दीप्ताय नमः ॥ 982 OM दीनपतये नमः ॥ 983 OM शास्त्रे नमः ॥ 984 OM स्वच्छन्दाय नमः ॥ 985 OM मुक्तिदायकाय नमः ॥ 986 OM व्योमधर्मांबराय नमः ॥

987 OM भेत्रे नमः ॥ 988 OM भस्मधारिणे नमः ॥ 989 OM धराधराय नमः ॥ 990 OM धर्मगुप्ताय नमः ॥ 991 OM अन्वयात्मने नमः ॥ 992 OM व्यतिरेकार्थनिर्णयाय नमः ॥ 993 OM एकोनेक गुणभासाभासनिर्भासवर्जिताय नमः ॥ 994 OM भावाभाव स्वभावात्मने नमः ॥ 995 OM भावाभाव विभावविदे नमः ॥ 996 OM योगीहृदयविश्रामाय नमः ॥ 997 OM अनन्तविद्याविवर्धनाय नमः ॥ 998 OM विघ्नान्तकाय नमः ॥ 999 OM त्रिकालज्ञाय नमः ॥ 1000 OM तत्त्वात्मज्ञानसागराय नमः ॥ इति श्रीमद् दत्तात्रेय सहस्र नामावली संपूर्णम् ॥ ## Encoded by Sunder Hattangadi sunderh@hotmail.com \end{multicols}\medskip\hrule\obeylines {\rm Please send corrections to sanskrit@cheerful.com} {\rm Last updated \today} \end{document}

%@@1 % File name : dattatreya.itx %-------------------------------------------% Text title : Dattatreya Upanishad % Author : Vedic tradition % Language : Sanskrit % Subject : philosophy/hinduism % Description/comments : # 101 / 108; Atharva Veda - Vaishnava upanishad % Transliterated by : Sunder Hattangadi (sunderh@hotmail.com) % Proofread by : Sunder Hattangadi (sunderh@hotmail.com) % Latest update : April, 19, 2000 % Send corrections to : sanskrit@cheerful.com % Special Instructions: % i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to % http://www.alkhemy.com/sanskrit/ % ftp://jaguar.cs.utah.edu/sanskrit/sanskrit.html %----------------------------------------------------% The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' % agreement.

% @@2 % % Please ignore the following commands upto #indian and others with % \ mark, % which are needed for devanaagarii output and formatting. %-------------------------------------------------------%-------------------------------------------------------%--------------------------------------------------------

\documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=50pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dattatreya Upanishad ..}## \itxtitle{.. dattaatreyopanishhat.h ..}##\endtitles## दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् . त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे .. AUM भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः .. स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिर्व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .. स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM .. सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं धामोपास्वेत्याह . सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति . दमिति हंसः . दामिति दीर्घं तद्बीजं नाम बीजस्थम् . दामित्येकाक्षरं भवति . तदेतत्तारकं भवति . तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् . गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . वटबीजस्थमिव दत्तबीजस्थं सर्वं जगत् . एतदैवाक्षरं व्याख्यातम् . व्याख्यास्ये षडक्षरम् . ओमिति द्वितीयम् . ह्रीमिति तृतीयम् . क्लीमिति चतुर्थम् . ग्लौमिति पञ्चमम् . द्रामिति षट्कम् . षडक्षरोऽयं भवति . योगानुभवो भवति . गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः . दत्तात्रेयायेति सत्यानन्दचिदात्मकम् . नम इति पूर्णानन्दकविग्रहम् .

गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . दत्तात्रेयायेति कीलकम् . तदेव बीजम् . नमः शक्तिर्भवति . ओमिति प्रथमम् . आमिति द्वितीयम् . ह्रीमिति तृतीयम् . क्रोमिति चतुर्थम् . एहीति तदेव वदेत् . दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः . जगती छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . ओमिति बीजम् . स्वाहेति शक्तिः . संबुद्धिरिति कीलकम् . द्रमिति हृदये . ह्रीं क्लीमिति शीर्षे . एहीति शिखायाम् . दत्तेति कवचे . आत्रेयेति चक्षुषि . स्वाहेत्यस्त्रे . तन्मयो भवति . य एवं वेद . षोडशाक्षरं व्याख्यास्ये . प्राणं देयम् . मानं देयम् . चक्षुर्देयम् . श्रोत्रं देयम् . षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति . अतिसेवापरभक्तगुणवच्छिष्याय वदेत् . ओमिति प्रथमं भवति . ऐमिति द्वितीयम् . क्रोमिति तृतीयम् . क्लीमिति चतुर्थम् . क्लूमिति पञ्चमम् . ह्रामिति षष्ठम् . ह्रीमिति सप्तमम् . ह्रूमित्यष्टमम् . सौरिति नवमम् . दत्तात्रेयायेति चतुर्दशम् . स्वाहेति षोडशम् . गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . AUM बीजम् . स्वाहा शक्तिः . चतुर्थ्यन्तं कीलकम् . ओमिति हृदये . क्लां क्लीं क्लूमिति शिखायाम् . सौरिति कवचे . चतुर्थ्यन्तं चक्षुषि . स्वाहेत्यस्त्रे . यो नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति . सौरित्यन्ते श्रीवैष्णव इत्युच्यते . तज्जापी विष्णुरूपी भवति . अनुष्टुप् छन्दो व्याख्यास्ये . सर्वत्र संबुद्धिरिमानीत्युच्यन्ते . दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक . दिगंबर मुने बालपिशाच ज्ञानसागर .. 1.. इत्युपनिषत् . अनुष्टुप् छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता दत्तात्रेयेति हृदये . हरे कृष्णेति शीर्षे . उन्मत्तानन्देति शिखायाम् . दायकमुन इति कवचे . दिगंबरेति चक्षुषि . पिशाचज्ञानसागरेत्यस्त्रे . आनुष्टुभोऽयं मयाधीतः . अब्रह्मजन्मदोषाश्च प्रणश्यन्ति . सर्वोपकारी मोक्षी भवति . य एवं वेदेत्युपनिषत् .. 1.. इति प्रथमः खण्डः .. 1.. ओमिति व्याहरेत् . AUM नमो भगवते दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त\pishaachaveshhaayeti महायोगिनेऽवधूतायेति अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल\pradaaya ओमिति व्याहरेत् . भवबन्धमोचनायेति ह्रीमिति व्याहरेत् . सकलविभूति दायेति क्रोमिति व्याहरेत् . साध्याकर्षणायेति सौरिति व्याहरेत् . सर्वमनः\kshobhaNaayeti श्रीमिति व्याहरेत् . महोमिति व्याहरेत् . चिरञ्जीविने वषडिति व्याहरेत् . वशीकुरुवशीकुरु वौषडिति व्याहरेत् . आकर्षयाकर्षय हुमिति व्याहरेत् . विद्वेषयविद्वेषय फडिति व्याहरेत् . उच्चाटयोच्चाटय ठठेति व्याहरेत् . स्तम्भय\-

स्तम्भय खखेति व्याहरेत् . मारयमारय नमः संपन्नाय नमः संपन्नाय स्वाहा पोषयपोषय परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र\sarvayantrasarvatantrasarvapallavasvaruupaayeti AUM नमः शिवायेत्युपनिषत् .. 2.. इति द्वितीयः खण्डः .. 2.. य एवं वेद . अनुष्टुप् छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . ओमिति बीजम् . स्वाहेति शक्तिः . द्रामिति कीलकम् . अष्टमूर्त्यष्टमन्त्रा भवन्ति . यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति . गायत्र्या शतसहस्रं जप्तं भवति . महारुद्रशतसहस्रजापी भवति . प्रणवायुतकोटिजप्तो भवति . शतपूर्वाञ्छतापरान्पुनाति . स पङ्क्तिपावनो भवति . ब्रह्महत्यादिपातकैर्मुक्तो भवति . गोहत्यादिपातकैर्मुक्तो भवति . तुलापुरुषादिदानैः प्रपापानतः पूतो भवति . अशेषपापान्मुक्तो भवति . भक्ष्याभक्ष्यपापैर्मुक्तो भवति . सर्वमन्त्रयोगपारीणो भवति . स एव ब्राह्मणो भवति . तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् . सोऽनन्तफलमश्नुते . स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् .. AUM भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः .. स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिर्व्यशेम देवहितं यदायुः .. AUM स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति दत्तात्रेयोपनिषत्समाप्ता .. ##

\medskip\hrule\obeylines Encoded by Sunder Hattangadi (sunderh@hotmail.com) {\rm Please send corrections to sanskrit@cheerful.com} {\rm Last updated \today} \end{document} %@@1 % File name : dattayoga.itx %-------------------------------------------% Text title : Yogashastra by Dattatreya % Author : Vedic Tradition % Language : Sanskrit % Subject : philosophy/hinduism % Description/comments : Source : %Tr. Eng. dr. Amita Sharma, Swami

% Keshawananda Yoga-Samsthan-Prakashana, Delhi 1985 % Transliterated by : Sovarel Vlad vlad@asea.ro % Proofread by : Sovarel Vlad vlad@asea.ro % Latest update : June 10, 2000 % Send corrections to : sanskrit@cheerful.com % % Special Instructions: % i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskritdocuments.org/ % http://sanskrit.gde.to/ %----------------------------------------------------% The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' % agreement. % @@2 % % Please ignore the following commands upto #indian and others with % \ mark, % which are needed for devanaagarii output and formatting. %-------------------------------------------------------%-------------------------------------------------------\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{Dattatreya Yogashastra}## \itxtitle{.. dattAtreya yoga shAstra..}##\endtitles## नृसिंहरूपिणे चिदात्मने सुखस्वरूपिणे | पदैः त्रिभिः तदादिभिः निरूपिताय वै नमः || 1|| सांकृतिः मुनिवर्यो असौ भूतये योगलिप्सया | भुवं सर्वां परिभ्रान्यन्नैमिषारण्यमाप्तवान् || 2|| सुगन्धिनानाकुसुमैः स्वादुसत्फलसंयुतैः |

शाखिभिः सहितं पुण्यं जलकासारमण्डितम् ॥ 3॥ सः मुनिः विचरस्तत्र ददर्शाम्रतरोः अधः । वेदिकायां समासीनं दत्तात्रेयं महामुनिम् ॥ 4॥ बद्धपद्मासनासीनं नासाग्रार्पितया दृशा । ऊरुमध्यगतोत्तानपाणियुग्मेन शोभितम् ॥ 5॥ ततः प्रणम्याखिलं दत्तात्रेयं महामुनिम् । तत् शिष्यैः सह तत्रैव सम्मुखश्चोपविष्टवान् ॥ 6॥ तदैव सः मुनिः योगात् विरम्य स्वपुरः स्थितम् । उवाच सांकृतिं प्रितिपूर्वकं स्वागतं वचः ॥ 7॥ सांकृते कथय त्वं मां किमुद्दिश्येहागतः । इति पृष्टस्तु सः प्राह योगं ज्ञातुमिहागतः ॥ 8॥ योगो हि बहुधा ब्रह्मन्तत्सर्वं कतयामि ते । मन्त्रयोगो लयश्चैव हठयोगस्तथैव च । रजयोगश्चतुर्थः स्यात्योगानामुत्तमस्तु सः ॥ 9॥ आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निष्पत्तिश्चेत्यवस्था च चतुर्थी परिकल्पिता । एतेषां विस्तरं वक्ष्ये यदि त्वं श्रोतुमिच्छसि ॥ 10॥ अङ्गेषु मातृका पूर्वं मन्त्रं जपन् सुधीः । य कचनाभिसिद्धयै स्यात् मन्त्रयोगः स कथ्यते ॥ 11॥ मृदुः तस्याधिकारी स्याद्द्वादशाब्दैः तु साधनात् । प्रायेण लभते ज्ञानं सिद्धिश्चैवाणिमादिकाः ॥ 12॥ अल्पबुद्धिः इमं योगं सेवते साधकाधमः । मन्त्रयोगो ह्ययं प्रोक्तो योगानामधमस्तु सः ॥ 13॥ लययोगश्चित्तलयः संकेतैः तु प्रजायते । आदिनाथेन संकेता अष्टकोटि प्रकीर्त्तिताः ॥ 14॥ सांकृतिरुवाच \-\bhagavannAdinAthaH सः किं रूपः कः सः उच्यताम् । दत्तात्रेय उवाच \-\mahAdevasya नामान्यादिनाथादिकान्यपि । शिवेश्वरश्च देवोऽसौ लीलया व्यचरत्प्रभुः ॥ 15॥ श्रीकण्ठपर्वते गौर्या सह प्रमथनायकान् । हिमाक्षपर्वते चैवकदलीवनगोचरे ॥ 16॥ गिरिकूटे चित्रकूटे सुपादपयुते गिरौ । कृपयैकैकसंकेतं शंकरः प्राह तत्र तान् ॥ 17॥ तानि सर्वाणि वक्तुं तु न हि शक्नोमि विस्तरात् । कानिचित्कथयिष्यामि सहजाभ्यासवत्सुखम् ॥ 18॥ तिष्ठन् गच्छन्स्वपन्भुञ्जन्ध्यायन्शून्यमहर्निशम् । अयमेको हि संकेतः आदिनाथेन भाषितः ॥ 19॥ नासाग्रदृष्टिमात्रेण ह्यपरः परिकीर्तितः । शिरस्पश्चाच्च भागस्य ध्यानं मृत्युं जयेत् परम् ॥ 20॥ भ्रूमध्यदृष्टिमात्रेण परः संकेतः उच्यते । ललाते भ्रूतले यश्चोत्तमः सः प्रकीत्तितः ॥ 21॥ सव्यदक्षिणपादस्याङ्गुष्टे लयमुत्तमम् । उत्तानशववत्भूमौ शयनं चोक्तमुतमम् ॥ 22॥ शिथिलो निर्जने देशे कुर्याच्चेत्सिद्धिमाप्नुयात् । एवं च बहु संकेतान् कथयामास शङ्करः ॥ 23॥

संकेतैः बहुभिश्चान्यैः यस्य चित्तलयो भवेत् । स एव लययोगः स्यात् कर्मयोगं ततः शृणुः ॥ 24॥ यमश्च नियमश्चैवासनं च ततः परम् । प्राणायामश्चतुथः स्यात् प्रत्याहारस्तु पञ्चमः । ततस्तु धारणा प्रोक्ता ध्यानं सप्तममुच्यते ॥ 25॥ समाधिः अष्टमः प्रोक्तः सर्वपुण्यप्रदः । एवमष्टाङ्गयोगं च याज्ञवल्क्यादयो विदुः ॥ 26॥ कपिलाद्यास्तु शिष्याश्च हठं कुयुस्ततो यथा । तद्यथा च महामुद्रा महाबन्धस्तथैव च ॥ 27॥ ततः स्यात्खेचरीमुद्र बन्धो जालन्धरः तथा । उड्डियाणं मूलबन्धो विपरीतकरणी तथा ॥ 28॥ वज्रोलिः अमरोलिश्च सहजोलिस्त्रिधा मता । एतेषां लक्षणं वक्ष्ये कर्त्ताव्यं च विशेषतः ॥ 29॥ यमाः ये दशः संप्रोक्ताः ऋषिभिः तत्त्वदर्शिभिः । लघ्वाहारस्तु तेष्वेको मुख्यो भवति नापरे । अहिंसा नियमेष्वेका मुख्या भवति नापरे ॥ 30॥ चतुरशीतिलक्षेष्वासनेष्वुत्तमं शृणु । आदिनाथेन संप्रोक्तं यदासनमिहोच्यते ॥ 31॥ उत्तानौ चरणौ कृत्वोरूसंस्थौ प्रयलतः । उरू मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ 32॥ नासाग्रे विन्यसेद्राजद्दन्तमूलं च जिह्वया । उत्तभ्य चिबुकं वक्षः संस्थाप्य पवनं शनैः ॥ 33॥ यथाशक्ति समाकृष्य पूरयेदुदरं शनैः । यथाशक्त्येव पश्चात्तु रेचयेत्पवनं शनैः ॥ 34॥ इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धिमता लभ्यते भुवि ॥ 35॥ सांस्कृते शृणु सत्त्वस्थो योगाभ्यासक्रमं यथा । वक्ष्यमाणं प्रयत्नेन योगिनां सर्वलक्षणैः ॥ 36॥ युव अवस्थोऽपि वृद्धो वा व्याधितो वा शनैः शनैः । अभ्यासात्सिद्धिमाप्नोति योगे सर्वोऽप्यतन्द्रितः ॥ 37॥ ब्राह्मणः श्रमणो वा बौद्धो वाप्यार्हतोऽथवा । कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः । योगाभ्यासोऽतो नित्यं सर्वसिद्धिमवाप्नुयात् ॥ 38॥ क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण काचित्सिद्धिः प्रजायते ॥ 39॥ मुण्डितो दण्डधारी वा काषायवसनोऽपि वा । नारायणवदो वापि जटिलो मस्मलेपनः ॥ 40॥ नमः शिवायवाची वा बाह्यार्चा पूजकोऽपि वा । द्वादशस्थानपूजो वा बह्यवत्सलभाषितम् । क्रियाहीनोऽथवा कूरः कथं सिद्धिमवाप्नुयात् ॥ 41॥ न वेषधारणं सिद्धेः कारणं न च तत्तथा । कृपैव कारणं सिद्धेः सत्यमेव तु सांकृते ॥ 42॥ शिश्नोदरार्थं योगस्य कथया वेषधारिणः । अनुष्ठानविहीनाः तु वङ्चयन्ति जनान् किल ॥ 43॥ उच्चावचैः विप्रलंभैः यतन्ते कुशलाः नराः । योगिनो वयमित्येवं मूढाः भोगपरायणाः ॥ 44॥

शनैर्तथाविधान् ज्ञात्वा योगाभ्यासविवर्जिताम् । कृतार्थान्वचनैरेव वर्जयेद्वेषधारिणः ॥ 45॥ एते तु विघ्नभूत्तास्ते योगाभ्यासस्य सर्वदा । वर्जयेत्तान् प्रयत्नेनेदृशी सिद्ध्दा क्रिया ॥ 46॥ प्रथमाभ्यासकाले तु प्रवेशस्तु महामुने । आलस्यं प्रथमे विघ्नः द्वितीयस्तु प्रकत्थनम् । पूर्वोक्तधूर्त्तगोष्ठी च तृतीयो मन्त्रसाधनम् ॥ 47॥ चतुर्थो धातुवादः स्यात्पङ्चमः खाद्यवादकम् । एवं च बहवो दृष्टाः मृगतृष्णाः समाः मुनेः ॥ 48॥ स्थिरासनस्य जायन्ते तां तु ज्ञात्वा सुधीः त्यजेत् । प्राणायामं ततस्कुर्यात्पद्मासनगतः स्वयम् ॥ 49॥ सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्घुणम् । सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः ॥ 50॥ मत्कुणैः मशकैः भूतैः वर्जितं च प्रयत्नतः । दिने दिने सुसम्मृष्टं सम्मार्जन्या ह्यतन्द्रितः । वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः ॥ 51॥ मलमूत्रादिभिः vargaiR^iaShTAdashabhireva च । वर्जितं द्वारसम्पन्नम् ... ॥ 52॥ ... वस्त्रं वाजिनमेव वा । नान्यत्रस्तरणासीनः परसंसर्गवर्जितः ॥ 53॥ तस्मिन् स तु समास्तीर्यासनं विस्तृतांशकम् । तत्रोपविश्य मेधावी पद्मासनमन्वितः ॥ 54॥ समकायःप्राञ्जलिश्च प्रणम्य स्वेष्टदेवताम् । ततो दक्षिणहस्तस्याङ्गुष्ठेनैव पिङ्गलाम् ॥ 55॥ निरुध्य पूरयेद्वायुमिड्या च शनैः शनैः । यथाशक्तिनिरोधेन ततस्कुर्यात्तु कुम्भकम् ॥ 56॥ ततस्त्यजेत्पिङ्गलया शनैः पवनवेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः । यथा त्यजेत्तथा तेन पूरयेदनिरोधतः ॥ 57॥ एवं प्रातः समासीनस्कुर्याद्विंशतिकुम्भकान् । कुम्भकः सहितो नाम सर्वग्रहविवर्जितः ॥ 58॥ एवं मध्याह्नसमये कुर्यात् विंशतिकुम्भकान् । एवं सायं प्रकुर्वीत पुनः विंशतिकुम्भकान् । एवमेवार्धरात्रे अपि कुर्यात् विंशतिकुम्भकान् ॥ 59॥ कुर्वीत रेचपूराभ्यां सहितान् प्रतिवासरम् । सहितो रेचपूराभ्यां तस्मात्सहितकुम्भकः ॥ 60॥ कुर्यादेवं चतुर्वारमनालस्यो दिने दिने । एवं मासत्रयं कुर्यान्नाडीशुद्धिस्ततो भवेत् ॥ 61॥ यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः । जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः ॥ 62॥ शरीरलघुता दीप्तिः जठराग्निविवर्धनम् । कृशत्वं च शरीरस्य तदा जायेत्तु निश्वतम् ॥ 63॥ तदा वर्ज्यानि वक्ष्यामि योगविघ्नकराणि तु । लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् ॥ 64॥ अतीव भोजनम् त्याज्यं स्त्रीसङ्गमनमेव च । अग्निसेवा तु सन्त्याज्या धूर्त्तगोष्टिश्च सन्त्यजेत् ॥ 65॥

उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये । घृतं क्षीरं च मिष्ठान्नं मिताहरश्च शस्यते ॥ 66॥ पूर्वोक्तकाले कुर्वीत पवनाभ्यासमेव च । ततः परं यथेष्टं तु शक्तिः स्याद्वायुधारणे । यथेष्टं धारणाद्वायोः सिद्धेत्केवलकुम्भकम् ॥ 67॥ केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ॥ 68॥ प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् । ततोऽप्तिधारणाद्वायोः क्रमेणैव शनैः शनैः ॥ 69॥ कम्पो भवति देहस्यासनस्थस्य देहिनः । ततोऽधिरतराभ्यासाद्दर्दुरी जायते ध्रुवम् ॥ 70॥ यथा तु दर्दुरो गच्छेदुत्प्लुत्योत्प्लुत्य भूतले । पद्मासनस्थितो योगी तथा गच्छति भूतले ॥ 71॥ ततोऽधिकतराभ्यासाद्भूमित्यगश्च जायते । पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्त्तते ॥ 72॥ निराधारोऽपि चित्रं हि तदा सामर्थ्यमुद्भवेत् । स्वल्पं वा बहु वा भुक्त्वा योगी न व्यथते तदा ॥ 73॥ अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । क्रिमयो दूषिका लाला स्वेदो दुर्गन्धिता तनोः । एतानि सर्वदा तस्य न जायन्ते ततः परम् ॥ 74॥ ततोऽधिकतराभासाद्बलमुत्पद्यते भृशम् । येन भूचरसिद्धिः स्याद्भूचराणां जये क्षमः ॥ 75॥ व्याघ्रो लुलायो वन्यो वा गवयो गज एव वा । सिंहो वा योगिना तेन म्रियन्ते हस्तताडनात् । कन्दर्पस्य यथारूपं तथा तस्यापि योगिनः ॥ 76॥ तस्मिन् काले महाविघ्नो योगिनः स्यात्प्रमादतः । तद्रूपवशगाः नार्यः कङ्क्षन्ते तस्य सङ्गमम् ॥ 77॥ यदि सङ्गं करोत्येष बिन्दुस्तस्य विनश्यति । आयुः क्षयो बिन्दुनाशादसामर्थ्यं च जायते ॥ 78॥ तस्मात्सर्वप्रयत्नेन बिन्दुराक्ष्यो हि योगिना । ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया ॥ 79॥ जपेत्पूर्वाः जितानां च पापानां च नाशहेतवे । सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा ॥ 80॥ एवमभ्यासयोगेन सिद्धिः आरम्भसम्भवा । ततो भवेद्घटावस्था पवनाभ्यासिनः सदा ॥ 81॥ प्राणापानौ मनोवयू जीवत्मपरमात्मनौ । अन्योन्यस्याविरोधेनैकतां घटतो कानिचित् ॥ 82॥ तदा घटाद्वयावस्था प्रसिद्ध योगिनां स्मृता । ततश्चिह्नानि यानि स्युः तानि वक्ष्यामि कानिचित् ॥ 83॥ पूर्वं यः कथितोऽभ्यासश्चतुर्धा तं परित्यजेत् । दिवा वा यदि वा रात्रौ याममात्रं समभ्यसेत् ॥ 84॥ एकबारं प्रतिदिनं कुर्यात्केवलकुम्भकम् । प्रत्याहारो हि एवं स्यादेवं कर्तुः हि योगिनः ॥ 85॥ इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरति स्फुटम् । योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते ॥ 86॥ यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मनि भावयेत् ।

यद्यज्जिघ्रति नासाभ्यां तत्तदात्मनि भावयेत् ॥ 87॥ एवं ज्ञानेन्द्रियाणां हि तत्संख्या सन्धरयेत् । याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥ 88॥ तदा विचित्रसामर्थ्यं योगिनां जायते ध्रुवम् । दूरश्रुतिः दूरदृष्टिः क्षणाद्दूरगमस्तथा ॥ 89॥ वाक्सिद्धिः कामचारित्वमदृश्यकरणं तथा । मलमूत्रप्रलेपेन लोहादीनां सुवर्णता । खेचरत्वं तथान्यत्तु सतताभ्यासयोगिनः ॥ 90॥ तदा बुद्धिमता भाव्य योगिना योगसिद्धये । एते विहताः महासिद्धेः न रमेत्तेषु बुद्धिमान् ॥ 91॥ न दर्शयेच्च कस्मैचित्स्वसामर्थ्य हि सर्वदा । कदाचिद्दशयेत्प्रीत्या भक्तियुक्ताय वा पुनः ॥ 92॥ यथा मूर्खो यथा मूढो यथा बधिर एव वा । तथा वर्तेत लोकेषु स्वसामर्थ्यस्य गुप्तये ॥ 93॥ नोचेच्छिष्याः हि बहवो भवन्ति स्व न संशयः । तत्कर्मकरणव्यग्रः स्वाभ्यासे विस्मृतो भवेत् । अभ्यासेन विहीनस्तु ततो लौकिकतां व्रजेत् ॥ 94॥ अविस्मृत्य गुरोः वक्यमभ्यसेत्तदहर्निशम् । एवं भवेद्घटावस्था सदाभ्यासस्य योगिनः ॥ 95॥ अनभ्यासेन योगस्य वृथा गोष्ठ्या न सिध्यति । तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् ॥ 96॥ ततः परिचयावस्था जयते अभ्यासयोगतः । वायुः सम्प्रेरितो यत्नादग्निना सह कुण्डलीम् ॥ 97॥ बोधयित्वा सुषुम्नायां प्रविशेदविरोधतः । वायुना सह चित्तं तु प्रविशेच्च महापथम् ॥ 98॥ महापथं श्मशानं च सुषुम्नापि वेत्यसौ । यस्य चित्तं सपवनं सुषुम्नां प्रविशेदिह ॥ 99॥ भाव्यानर्थान् सः विज्ञाय योगि रहसि यत्नतः । पञ्चधा धारण कुर्यात्तत्तद्भूतभयाफहम् ॥ 100॥ पृथिवी धारणं वक्ष्ये पार्थिवेभ्य्प् भयापहम् । नाभेः अधः गुदस्योध्वं घटिकाः पञ्च धारयेत् ॥ 101॥ वायुं भवेत् ततो पृथ्वीधारणं तद्भयापहम् । पृथिवी सम्भवः तस्य न मृत्युः योगिनो भवेत् ॥ 102॥ नाभिस्थाने ततो वायुं धारयेत् पञ्च नाडिकाः । ततो जलाद्भयं नास्ति जलमृत्युः न योगिनः ॥ 103॥ नाभ्युर्ध्वमण्डले वायुं धारयेत्पञ्च नाडिकाः । अग्नेयधारणा सेयं न मृत्युः तस्य वह्निना ॥ 104॥ सदा विचित्रसामर्थ्यं योगिनो जायते ध्रुवम् । न दह्यते शरीरं च प्रक्षिप्तो वह्नि कुण्डके ॥ 105॥ नाभिभ्रुवोः हि मध्ये तु प्रदेशत्रयसंयुते । धारयेत् पञ्च घटिकाः वायुं साइषा हि वायवी । धारणान्न तु वायोस्तु योगिनो हि भयं भवेत् ॥ 106॥ भ्रूमध्यादुपरिष्टात्तु धारयेत् पञ्च नाडिकाः । वायुं योऽसौ प्रयत्नेन सेयमाकाशधारणा ॥ 107॥ आकाशधारणां कुर्वन्मृत्युं जयति तत्त्वतः । यत्र तत्र स्थितो वापिसुखमत्यन्तमश्नुते ॥ 108॥

एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः । ततो दृढशरीरः स्यन्मृत्युर्तस्य न विद्यते ॥ 109॥ इत्येवं पञ्चभूतानां धारणां यः समभ्यसेत् । ब्रह्मणः प्रलये वापि मृत्युः तस्य न विद्यते ॥ 110॥ समभ्यसेत्तदा ध्यानं घटिकाः षष्टिमेव च । वायुं निरुध्य ध्यायेत्तु देवतामिष्टदायिनीम् ॥ 111॥ सगुणध्यानमेवं स्यादणिमादिगुणप्रदम् । निर्गुणं खमिव ध्यात्वा मोक्षमार्गं प्रपद्यते ॥ 112॥ निर्गुणध्यानसम्पन्नः समाधिं च ततोऽभ्यसेत् । दिनद्वादशकेनैव समाधिं समवाप्नुयात् ॥ 113॥ वायुं निरुध्य मेधवी जीवन्मुक्तो भवेद्ध्रुवम् । समाधिः समतावस्था जीवात्मपरमात्मनोः ॥ 114॥ यदि स्याद्देहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् । परब्रह्मणि लीयेत्त्यक्त्वा कर्मशुभाशुभम् ॥ 115॥ अथ चेन्नो समुत्स्रष्टुं स्वशरीरं यदि प्रिअयम् । सर्व लोकेषु विचरेदणिमादिगुणान्वितः ॥ 116॥ कदाचित्स्वेच्छया देवो भूत्वा स्वर्गयपि संचरेत् । मनुष्यो वापि यक्षो वा स्वेच्छया हि क्षणाद्भवेत् ॥ 117॥ सिंहो व्याघ्रो गजो वा स्यादिच्छया जन्तुतां व्रजेत् । यथेष्टमेव वर्त्तेत योगी विद्वान्महेश्वरः ॥ 118॥ कविमार्गोऽयमुक्तः ते सांकृते अष्टाङ्गयोगतः । सिद्धानां कपिलादीनां मतं वक्ष्ये ततः परम् ॥ 119॥ अभासभेदतो भेदः फल तु सममेव हि । महामुद्रां प्रवक्ष्यामि भैरवेणोक्तमादरात् ॥ 120॥ पार्ष्णिवामस्य पादस्य योनिस्थाने नियोजयेत् । प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ 121॥ चिबुकं हृदि विन्यस्य पूरयेत् वायुना पुनः । कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत् । वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत् ॥ 122॥ प्रसारितस्तु यः पादस्तमुरूपरि विन्यसेत् । अयमेव महाबन्धो मुद्रावच्चामुमभ्यसेत् ॥ 123॥ महाबन्धस्थितो योगी स्फिचौ सन्ताडयेच्छनैः । अयमेव महाबन्धः सिद्धैः अभ्यस्यते नरैः ॥ 124॥ अन्तः कपालकुहरे जिह्वां व्यावर्त्य बन्धयेत् । भ्रूमध्ये दृष्टिः अप्येषा मुद्रा भवति खेचरी ॥ 125॥ कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया । जलन्धरो बन्ध एष अमृतद्रवपालकः ॥ 126॥ नाभिस्थोऽग्निः कपालस्थसहस्रकमलच्युतम् । अमृतं सर्वदा तावदन्तर्ज्वलति देहिनाम् ॥ 127॥ यथा चाग्निस्तदमृतं न पिबेत्तु पिबेत्स्वयम् । याति पश्चिममार्गेणैवमभ्यासतः सदा । अमृतं कुरुते देहं जलन्धरमतोऽभ्यसेत् ॥ 128॥ उड्याणं तु सहजं गुणौघात्कथितं सदा । अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत् ॥ 129॥ नाभेः ऊर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासमभ्यसेन्मृत्युं जयेदेव न संशयः ॥ 130॥

मूलबन्धं तु यो नित्यमभ्यसेत्स च योगवित् । गुदे पार्ष्णिं तु सम्पीड्य वायुमाकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ 131॥ प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ 132॥ करणं विपरिताख्यं सर्वव्याधिविनाशनम् । नित्यमभ्यासयुक्तस्य जठराग्निः विवर्द्धते ॥ 133॥ आहारो बहुलः तस्य सम्पाद्यः सांकृते ध्रुवम् । अल्पाहारो यदि भवेदग्निः दाहं करोति वै । ऊर्ध्वं भानुरधश्चन्द्रस्तद्यथा शृणु सांकृते ॥ 134॥ अधः शिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने । क्षणात्तु किंचिदधिकमभ्यसेन दिने दिने ॥ 135॥ वलिश्च पलितश्चैव षण्मासोर्ध्वं न दृश्यते । याममात्रं तु यो नित्यमभ्यसेत्स तु ओगवित् ॥ 136॥ वज्रोलिं कथयिष्यामि गोपितं सर्वयोगिभिः । अतीवैतद्रहस्यं तु न देयं यस्य कस्यचित् । स्वप्राणैस्तु समो यो स्यात्तसमै च कथयेद्ध्रुवम् ॥ 137॥ स्वेच्छया वर्त्तमानोऽपि योगोक्तनियमैः विना । वज्रोलिं यो विजानति स योगी सिद्धिभाजनः ॥ 138॥ तत्र वस्तु द्वयं वक्ष्ये दुर्लभं येन केनचित् । लभ्यते यदि तस्यैव योगसिद्धिकरं स्मृतम् ॥ 139॥ क्षीरमाङ्गिरसं चेति द्वयोराद्यं तु लभते । द्वितीयं दुर्लभं पुंसां स्त्रीभ्यः साध्यमुपायतः । योगाभ्यासरता स्त्री च पुंसा यत्नेन साधयेत् ॥ 140॥ पुमान् स्त्री वा यदन्योन्यं स्त्रीपुंस्त्वानपेक्षया । स्वप्रयोजनमात्रैकसाधनात्सिद्धिमाप्नुयात् ॥ 141॥ चलितो यदि बिन्दुः तमुर्ध्वमाकृष्य रक्षयेत् । एवं च रक्षितो बिन्दुः मृतुं जयति तत्त्वतः ॥ 142॥ मरणं बिन्दुपातेन जीवनं बिन्दुधारणत् । बिन्दुरक्षाप्रसादेन सर्वं सिध्यति योगिनः ॥ 143॥ अमरोलिस्तद्यथा स्यात्सहजोलिस्ततो यथा । तदभ्यासक्रमः शस्यः सिद्धानां संप्रदायतः ॥ 144॥ एतैः सैः वैस्तु कथितैरभ्यसेत् काललालतः । ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् । न दिङ्मात्रेण सिद्धिः स्यादभ्यसेनैव जायते ॥ 145॥ राजयोगं वरं प्राण्य सर्वसत्त्ववशंकरम् । सर्वं कुर्यान्नवा कुर्याद्यथारुचिविचोष्टितम् ॥ 146॥ यथान्तरा च योगेन निष्पन्ना योगिनः क्रिया । यथावस्था हि निष्पत्तिर्भुक्तिमुक्तिफलप्रदा ॥ 147॥ सर्वं ते कथितं ब्रह्मन् सांस्कृते योगमाचर । इति तस्य वचः श्रुत्वा सांस्कृतिः योगमाप्तवान् । सर्वासिद्धीरवाप्यासौ दत्तात्रेयप्रसादतः ॥ 148॥ य इदं पठते नित्यं साधुभ्यः श्रावयेदपि । तस्य योगः क्रमेणैव सिध्यत्येव न संशयः ॥ 149॥ योगिनोऽभ्यासयुक्ताः ये ह्यरण्येषु गृहेषु वा । बहुकालं रमन्ते स्म बहुकालविवर्जिताः ॥ 150॥

तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् | योगाभ्यासो जन्मफलं विफला हि तथा क्रिया || 151|| महामायाप्रसादेन सर्वेषामस्तु तत्सुखम् | एतत्सर्वं यथायुक्तं तामेवाराधयेत्ततः || 152|| यः संस्मृत्या मुनीनामपि दुरितहरो योगसिद्धिप्रदश्च | कारूण्याद्यः प्रवक्ता सुखदुःखसुहृद्योगशास्त्रस्य नाथः || 153|| तस्याहं भक्तिशुन्योऽप्यखिलजनगुरोः भक्तिचिन्तामणेः हि | दत्तत्रेयस्य विष्णोः पदनलिनयुगं nityameva prapadye || 154|| ## \medskip Encoded by Vlad Sovarel, 1998 Bucharest vlad@asea.ro %Datt\=atreya, Yoga \'S\=astra. %Tr. Eng. dr. Amita Sharma, Swami Keshawananda Yoga-Samsthan-Prakashana, Delhi 1985. \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit@cheerful.com} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document} %@@1 % File name : datta.itx %-------------------------------------------% Text title : shrIdattAtreyastotram (nAradapurANa) % Author : % Language : Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : ????Source % Transliterated by : % Proofread by : % Latest update : November 1, 2010 % Send corrections to : sanskrit@cheerful.com % % Special Instructions: % i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskritdocuments.org % http://sanskrit.gde.to/ %----------------------------------------------------% The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' % agreement. % @@2 %

% Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण ) ..}## \itxtitle{.. श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण ) ..}##\endtitles ## जटाधरं पांडुरांगं शूलहस्तं कृपानिधिम् . सर्वरोगहरं देवं दत्तात्रेयमहं भजे .. 1.. अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान् नारदऋषिः . अनुष्टुप् छन्दः . श्रीदत्तपरमात्मा देवता . श्रीदत्तप्रीत्यर्थे जपे विनियोगः .. जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे . भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते .. 1.. जराजन्मविनाशाय देहशुद्धिकराय च . दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते .. 2.. कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च . वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते .. 3.. र्हस्वदीर्घकृशस्थूल##-##नामगोत्र##-##विवर्जित . पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते .. 4.. यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च . यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते .. 5.. आदौ ब्रह्मा मध्य विष्णुरंते देवः सदाशिवः . मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते .. 6.. भोगालयाय भोगाय योगयोग्याय धारिणे . जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते .. 7.. दिगम्बराय दिव्याय दिव्यरूपध्राय च . सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते .. 8.. जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने . जयमानसतां देव दत्तात्रेय नमोऽस्तुते .. 9.. भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे . नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते .. 10..

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले . प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते .. 11.. अवधूतसदानन्दपरब्रह्मस्वरूपिणे . विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते .. 12.. सत्यंरूपसदाचारसत्यधर्मपरायण . सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते .. 13.. शूलहस्तगदापाणे वनमालासुकन्धर . यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते .. 14.. क्षराक्षरस्वरूपाय परात्परतराय च . दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते .. 15.. दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे . गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते .. 16.. शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् . सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते .. 17.. इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् . दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् .. 18.. .. इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसंपूर्णम् .. ## \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit@cheerful.com} {\rm Last updated \today} {\rm http://sanskritdocuments.org} \end{document}

Vous aimerez peut-être aussi