Vous êtes sur la page 1sur 2

Running Translation of Verses in Prayer to DURGA

By Sri Swami Sivananda


The Devas said, Salutations to the blessed Mother Devi, the great Devi; salutations again and again to Prakriti, the auspicious; salutations, salutations! Prostrations to the dreadful, the eternal, the pure, the effulgent Devi. Prostrations to Durga, the Essence, the Doer of everything here, the most beautiful among the beautiful, the most dreadful among the dreadful, salutations, salutations! Prostrations to that Devi who is called Vishnumaya among all creatures. Prostrations, prostrations! Again and again salutations to Her who is called among all beings as Consciousness, as Intellect, as Sleep, as Hunger, as Shadow, as Power, as Thirst, as Forbearance, as Caste, as Shyness, as Peace, as Faith, as Beauty, as Prosperity, as Effort, as Memory, as Mercy, as Contentment, as Mother, as Delusion, and who is called among beings as the Sustainer of all, to Her let our salutations be! May that Devi bestow blessings upon us, the helpless Devas!

(This is track number 21 on the two volume chanting of the Devi Mahatmyam by SwamiVenkatesananda)

DURGA SUKTAM
ctx {x V|v cx

Wzt f~t
namo devyai mahdevyai ivyai satata nama nama praktyai bhadryai niyat praat sma tm raudryai namo nityyai gauryai dhtryai namo nama jyotsnyai cendurpiyai sukhyai satata nama kalyyai praat vddhyai siddhyai kurmo namo nama nairtyai bhbht lakmyai arvyai te namo nama durgyai durgapryai sryai sarvakriyai khytyai tathaiva kyai dhmryai satata nama atisaumytiraudryai natstasyai namo nama namo jagatpratihyai devyai ktyai namo nama y dev sarvabhteu viumyeti abdit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu cetanetyabhidhyate namastasyai namastasyai namastasyai namo nama y dev sarvabhteu buddhirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu nidrrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu kudhrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu chyrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu aktirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu trpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu kntirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu jtirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu lajjrpea sasthit namastasyai namastasyai namastasyai namo nama

y dev sarvabhteu ntirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu raddhrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu kntirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu lakmrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu vttirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu smtirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu dayrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu tuirpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu mtrpea sasthit namastasyai namastasyai namastasyai namo nama y dev sarvabhteu bhrntirpea sasthit namastasyai namastasyai namastasyai namo nama indriymadhihtr bhtn ckhileu y bhteu satata tasyai vyptyai devyai namo nama citirpea y ktsnametad vypya sthit jagat namastasyai namastasyai namastasyai namo nama stut surai prvamabhasarayttath surendrea dineu sevit karotu s na ubhaheturvar ubhni bhadryabhihantu cpada y smprata coddhatadaityatpitairasmbhir ca surairnamasyate y ca smt tatkaameva hanti na sarvpado bhaktivinamramrtibhi

(Devi Mahatmyam V.9-82)

Vous aimerez peut-être aussi