Vous êtes sur la page 1sur 2

|| gaNapatyatharvasheerShOpaniShat (Sree gaNEShaatharvaSheerSham) ||

OM bhadraM karNEbhiH shRuNuyaama dEvaaH | bhadraM


pashyEmaakShabhiryajatraaH | sthirairangaistuShThuvaag^M sastanoobhiH |
vyashEma dEvahitaM yadaayuH | svasti na indrO vRuddhashravaaH | svasti naH
pooShaa vishvavEdaaH | svasti nastaarkShyO ariShTanEmiH | svasti nO
bRuhaspatirdadhaatu ||
OM shaantiH shaantiH shaantiH ||
OM namastE gaNapatayE | tvamEva pratyakShaM tattvamasi | tvamEva kEvalaM
kartaasi | tvamEva kEvalaM dhartaasi | tvamEva kEvalaM hartaasi | tvamEva sarvaM
khalvidaM brahmaasi | tvaM saakShaadaatmaasi nityam || 1 ||
RutaM vachmi | satyaM vachmi || 2 ||
ava tvaM maam | ava vaktaaram | ava shrOtaaram | ava daataaram | ava
dhaataaram | avaanoochaanamava shiShyam | ava pashchaattaat | ava purastaat |
avOttaraattaat | ava dakShiNaattaat | ava chOrdhvaattaat | avaadharaattaat |
sarvatO maaM paahi paahi samantaat || 3 ||
tvaM vaanmayastvaM chinmayaH | tvamaanandamayastvaM brahmamayaH | tvaM
sachchidaanandaadviteeyOsi | tvaM pratyakShaM brahmaasi | tvaM gnyaanamayO
vignyaanamayOsi || 4 ||
sarvaM jagadidaM tvattO jaayatE | sarvaM jagadidaM tvattastiShThati | sarvaM
jagadidaM tvayi layamEShyati | sarvaM jagadidaM tvayi pratyEti | tvaM
bhoomiraapOnalOnilO nabhaH | tvaM chatvaari vaakpadaani || 5 ||
tvaM guNatrayaateetaH | tvam avasthaatrayaateetaH | tvaM dEhatrayaateetaH | tvaM
kaalatrayaateetaH | tvaM moolaadhaarasthitOsi nityam | tvaM shaktitrayaatmakaH |
tvaaM yOginO dhyaayanti nityam | tvaM brahmaa tvaM viShNustvaM
rudrastvamindrastvamagnistvaM vaayustvaM sooryastvaM chandramaastvaM brahma
bhoorbhuvaH svarOm || 6 ||
gaNaadiM poorvamuchchaarya varNaadeeM stadanantaram | anusvaaraH parataraH
| ardhEndulasitam | taarENa Ruddham | etattava manusvaroopam | gakaaraH
poorvaroopam | akaarO madhyamaroopam | anusvaaraSchaantyaroopam |
binduruttararoopam | naadaH sandhaanam | sagMhitaa sandhiH | saiShaa
gaNEshavidyaa | gaNaka RuShiH | nichRudgaayatreecChandaH | shree
mahaagaNapatirdEvataa | OM gaM gaNapatayE namaH || 7 ||
Ekadantaaya vidmahE vakratuNDaaya dheemahi |
tannO dantiH prachOdayaat || 8 ||
EkadantaM chaturhastaM paashamaMkuSadhaariNam | radaM cha varadaM
hastairbibhraaNaM mooShakadhvajam | raktaM laMbOdaraM SoorpakarNakaM

raktavaasasam | raktagandhaanuliptaangaM raktapuShpaiH supoojitam |


bhaktaanukampinaM dEvaM jagatkaaraNamachyutam | aavirbhootaM cha
sRuShTyaadau prakRutEH puruShaatparam | EvaM dhyaayati yO nityaM sa yOgee
yOginaaM varaH || 9 ||
namO vraatapatayE namO gaNapatayE namaH pramathapatayE namastEstu
lambOdaraayaikadantaaya vighnavinaashinE shivasutaaya shreevaradamoortayE
namaH || 10 ||
EtadatharvasheerShaM yOdheetE | sa brahmabhooyaaya kalpatE | sa sarvavighnairna
baadhyatE | sa sarvataH sukhamEdhatE | sa panchamahaapaapaat pramuchyatE |
saayamadheeyaanO divasakRutaM paapaM naaSayati | praataradheeyaanO
raatrikRutaM paapaM naaSayati | saayaM praataH prayunjaanO paapOpaapO bhavati
| dharmaarthakaamamOkShaM cha vindati | idamatharvasheerShamashiShyaaya na
dEyam | yO yadi mOhaad daasyati sa paapeeyaan bhavati | sahasraavartanaadyaM
yaM kaamamadheetE | taM tamanEna saadhayEt || 11 ||
anEna gaNapatimabhiShinchati | sa vaagmee bhavati | chaturthyaamanashnan japati
sa vidyaavaan bhavati | ityatharvaNavaakyam | brahmaadyaacharaNaM vidyaanna
bibhEti kadaachanEti || 12 ||
yO doorvaankurairyajati sa vaishravaNOpamO bhavati | yO laajairyajati sa yashOvaan
bhavati | sa mEdhaavaan bhavati | yO mOdakasahasrENa yajati sa
vaanChitaphalamavaapnOti | yaH saajya samidbhiryajati sa sarvaM labhatE sa sarvaM
labhatE || 13 ||
aShTau braahmaNaan samyag graahayitvaa sooryavarchasvee bhavati | sooryagrahE
mahaanadyaaM pratimaasannidhau vaa japtvaa siddhamantrO bhavati |
mahaavighnaat pramuchyatE | mahaadOShaat pramuchyatE | mahaapaapaat
pramuchyatE | mahaapratyavaayaat pramuchyatE | sa sarvavidbhavati sa
sarvavidbhavati | ya EvaM vEda | ityupaniShat || 14 ||
OM bhadraM karNEbhiH shRuNuyaama dEvaaH | bhadraM
pashyEmaakShabhiryajatraaH | sthirairangaistuShThuvaag^M sastanoobhiH |
vyashEma dEvahitaM yadaayuH | svasti na indrO vRuddhashravaaH | svasti naH
pooShaa vishvavEdaaH | svasti nastaarkShyO ariShTanEmiH | svasti nO
bRuhaspatirdadhaatu ||
OM shaantiH shaantiH shaantiH ||

Vous aimerez peut-être aussi