Vous êtes sur la page 1sur 6

saMSaaoQana xao~ va Aajacao yauvaa

Santosh Takale.
Senior Scientist,
BARC-Mumbai.

maUlaBaUt iva&anaatIla saMSaaoQana ho kuthU laapaoTI kolaolao Asalao trI %yaacaI pirNatIhI Aaplao jaIvanamaana ]McaavaNyaatca haot Asato.
gau$%vaIyalahrIcyaa SaaoQa Asaao Aqavaa saapoxatavaad. DoivaD irT/Ja yaaMnaI gau$%vaIya lahrI saapDlyaacaI GaaoYaNaa fob`uavaarI maQyao kolaI AaiNa
Aa[nsTa[na yaaMcyaa vyaapksaapoxatavaadacyaa isawaMtalaa AjaUna ekda p`baL puYTI imaLalaI. 1916 saalaI Aa[nsTa[na yaaMnaI yaa lahrI
Aist%vaat Asaavyaat Asao BaakIt %yaaMcyaa vyaapk saapoxatavaadacyaa isaWaMtacyaa AaQaaro kolao haot. o ek hjaaraMhUna AiQak sadsyaaMnaI
ek~ yao}na ho BaakIt isaW kolao. AiBamaanaaspd baaba mhNajao yaamaQyao 60 hUna AiQak BaartIyaaMcaa sahBaaga Aaho.
maagaIla kahI Satko iva&ana va tM~&anaacyaa ivakasaasaazI KUpca mah%vapUNa- haotI. satravyaa Satkat nyaUTnanao gaitivaYayak inayama
saaMigatlao. 18 vyaa Satkat ivaVutQaaroivaYayaI ^nkilana yaaMcao saMSaaoQana mah%vapUNa- zrlao. 19 vyaa Satkat Daiva-na yaMacaa ]%aMtIvaad va
ma^@savaola yaaMcao BaaOitk Saas~atIla yaaogadana AaiNa maoMDio lavh yaanao idlaolaI maUlad`vyaaMcaI Aava-tsaarNaI yaaMnaI saMSaaoQanaalaa vaogaLI idSaa idlaI.
20 vyaa Satkat A^lbaT- Aa[-nasTa[na yaaMcaa saapoxatavaad va^Tsana AaiNa ik yaaMca jaonaoiT@sa maQaIla saMSaaoQana tsaoca saMgaNak p`NaalaI
[MTrnaoT maaobaa[`-lacaa SaaoQa yaaMnaI 20 vao Satk gaajavalao. 21 vyaa SatkacaI sau$vaatca gau$%vaIya lahrIMcyaa SaaoQaanao JaalaI va Satk pUNa-
haoNyaasa AjaUna 84 vaYao- baakI Aahot. Aaja jagaatIla 40 % hUna AiQak laaoksaM#yaa t$Na Aaho va AatapyaM-tcyaa maanavaI saMskRtItIla
hI savaa-t maaozI saM#yaa Aaho. yaa AnauYaMgaanao saMSaaoQana xao~ va Aajacao yauvaa yaa varIla qaaoD@yaat ivacaar KalaI p`stUt kolao Aahot.
saMSaaoQana mhNajao pwtSaIrpNao kolaolao Asao SaaoQakaya- Aaho jao pdaqa- ikMvaa saMklpnaa yaaMcyaaSaI inagaDIt AiQak maaihtI SaaoQaNao ikMvaa
%yaacaI sa%yata tpasaNao tsaoca navaIna Anaumaana kaZNao yaaMSaI saMbaiQat Asato. saMSaaoQana ho ek saja-naSaIla kama Aaho. vaO&ainak
saMSaaoQanaamaQyao maaihtI imaLivaNyaasaazI va imaLalaolaI maaihtI isaw krNyaasaazI navanavaIna pwtI va ]pkrNao ivaksaIt kolaI jaatat. tr
saamaaijak saMSaaoQanaamaQyao maanava saMskRtI samaaja yaaMivaYayaI AiQak maaihtI imaLivaNyaasaazI va imaLalaolaI maaihtI isaw krNyaasaazI
navanavaIna tM~ va maaQyama ivaksaIt kolaI jaatat. maulaBaUt saMSaaoQanaacaa maUL hotU ha maanavaI saByatosaazI AavaSyak &ana saMpadna krNyaacyaa
vaogavaogaLyaa pwtI p`NaalaI tsaoca ]pkrNao yaaMcaa ivakasa krNao haca Aaho. %yaamauLo saMSaaoQana ho f@t iva&anaacyaa xao~atca haoto ha
gaOrsamaja dUr haoNao far garjaocao Aaho.
saMSaaoQana ho vaogavaogaLyaa xao~at Anaok p`karo hao} Sakto jasao iva&ana tM~&ana maanavaSaas~ klaa Aqa- samaaja vyavasaaya ivapNana
AayauYya [%yaadIo. eKada isawaMt isaw krNyaasaazI ikMvaa navyaanao SaaoQalaolyaa baabaIMcaI sa%yata pDtaLNyaasaazI saMSaaoQana hatI Gaotlao
jaa} Sakto. saMSaaoQana ho vaNa-na SaaoQa spYTIkrNa va maUlyamaapna yaa p`karat ivaBaagalao jaa} Sakto. vaNa-naa%mak saMSaaoQana mhNajao ivaYaya
Aqavaa vastUba_la maaihtI doNao. kahI ivaSaoYa baabaIMcaa tpasa krNao mhNajao SaaoQaa%mak saMSaaoQana haoya. spYTIkrNaa%mak saMSaaoQana hI
p`Snaaqa-k pwtI AsaUna yaat samasyaocao ivaSlaoYaNa va %yaavarIla ]payaaMcyaa inaYkYaa-p`t paohaocalao jaato. maUlyamaapna saMSaaoQana mhNajao maaihtI
imaLvaNao va %yaanausaar p`BaavaI QaaorNa AaKNao. p`cailat Asalaolyaa prMtu vaO&ainak ivacaar pwtIcyaa t<vaat na basaNaayaa gaaoYTIMcaM KMDna
krNyaasaazI sauwa saMSaaoQana kolao jaato. saMSaaoQanaacaa ]pyaaoga k$na SaaoQaNyaat Aalaolao inaYkYa- gaiNatI maaQyamaanao maaMDlao jaa} Saktat
tr saaMi#yakI pwtInao %yaaMcao ivaSlaoYaNa kolao jaa} Sakto. ASaa p`karcyaa gauNaa%mak pwtIMcaa AvalaMba kolyaamauLo inaYkYaa-caI KrI
isawta haoto.
jarI navainaima-tI ha saMSaaoQanaacaa maUL hotU Asalaa trI p`%yaok xao~atIla saMSaaoQanaacao Qyaoya ho AavaSyaktonausaar Asato. karNa Kyaa Aqaa-nao
garja hIca SaaoQaacaI jananaI Aaho. saabaNaacyaa SaaoQaamaULo navajaat ABa-kaMcaa maR%yaUdr GaTlaa. GaDlao Asao kI 19 vyaa Satkacyaa maQyaat
[gnaaja saomaolavaIja yaa vhIennaa maQyao kama krt Asalaolyaa Da^@Trcyaa laxaat Aalao kI GargautI baaLMtpNaat janmaalaa yaoNaayaa
ABa-kaMpoxaa dvaaKanyaat janmaalaa Aalaolyaa ABa-kaMcaa maR%yaUdr jaast Aaho. jao vaOVkSaas~acao ivaVaqaI- SavaivacCodna krt haoto toca
lagaocaca baaLMtpNaacyaa kamaat sahakaya- krt haoto. %yaamauLo saUxma jaIvaaNaUMcyaa saMsagaa-maULo ho maR%yaU haot haoto. hat inaja-Mtk
u IkrNaacyaa
garjaocao $paMtr puZo saabaNaacyaa SaaoQaat Jaalao.
Baartanao ivaSvaalaa SaUnya idlaa. Kyaa Aqaa-nao BaartamaQyao &ana iva&ana va gaiNatacaa payaa rcalaa gaolaa. karNa ha jaadU[- AakDa
saaQyaa gaiNatapasaUna @vaanTma ifija@sasah AaQauinak saMgaNak p`NaalaIcaa AaQaarBaUt GaTk Aaho. maanavaI saMskRtItIla Ait mah%vaacyaa
saMSaaoQanaa%mak saMklpnaa kaoNa%yaa hao%yaa Asao [MTrnaoTcyaa mahasaagarat SaaoQaNyaacaa p`ya%na kolyaasa iva&ana tM~&anaacyaa xao~at caak Aaga
SaUnya (Zero) yaaMcaa SaaoQa kaopina-ksacaa saUya-koMd`I isawaMt gau$%vaakYa-Na Daiva-nacaa ]%aMtIvaad lasaIkrNa @vaanTma iqaArI
saapoxatavaad saMgaNak maanasaSaas~ (Psychology) [MTrnaoT maaihtI tM~&ana (World Wide Web) yaa sava- SaaoQaaMcao mah%va far
Aaho. tsaoca saamaaijak jagatat SaotI pSaupalana laaokSaahI pwtI mau@t Aqa-vyavasqaa maanavaI h@k [.cao sqaana far varcyaa SaaoQaaMcyaa
naamaavalaIt yaoto.
1543 maQyao kaopina-ksanao saUya-kdoM `I isawaMt maaMDlaa va maanavaI saMskRtI yaa ivaSvaacaa koMdi` baMdU naahI yaa ivaYayaacaI sau$vaat JaalaI.
ga^ilailaAaonao jagaalaa kaya-karNaBaava samajaavaUna saaMigatlaa. &anaapasaUna iva&anaapasaUna tM~&anaacaI sau$vaat JaalaI. p`aNavaayaucyaa madtInao
haoNaaro jvalana vaafocaI Sa@tI AaOVaoigak k`aMtI BaUgaBaa-tIla halacaalaI saM#yaaSaas~Iya yaaMi~kI (Statistical Mechanics) ASaI
p`gatI haot gaolaI. saMgaNakacyaa inamaa-Na p`iyaocao Eaoya eka Saas~&alaa jaat naahI. satravyaa SatkatIla jama-na t%vavao<aa laobainaTJa\ tsaoca
19 vyaa SatkatIla gaiNat& caala-sa\ ba^baoja AaiNa 20 vyaa SatkatIla A^lana TUirMga AaiNa jaa^na nyaUmana tsaoca ba`T-r^MD rsaola va laUDvaIga
yaaMnaI ivakaisat kolaolyaa laa^jaIk tM~acaa vaapr k$na saMgaNakalaa Aajacao AQauinak sva$p p`aPt Jaalao Aaho. spoSala iqaArI Aa^f
irlaoTIvhITI cyaa maaQyamaanao sposa jaagaa AaiNa vaoL yaaMcao eki~krNa Jaalao. tsaoca pdaqa- AaiNa }jaa- yaaMcao sauwa eki~krNa hao}
Sakto ho &at Jaalao va samaajaaopyaaogaasaazI ANau}jao-cao dalana Kulao Jaalao. janarla iqaArI Aa^f irlaoTIvhITI cyaa maaQyamaanao maanavaalaa
ivastarNaaroo Aqavaa p`sarNa pavaNaaro ivaSva samajaNao saaopo Jaalao.

tM~&ana va ]pkrNaaMcaI kmatrta yaamauLo AgadI 20 vyaa Satkacyaa maQyaapya-Mt saMSaaoQana xao~atIla kamaamaQyao gauNava%ta AsalaI trI %yaa
p`maaNaat poTTM sa-saMSaaoQanaaMcaI saM#yaa maa~ kmaI haotI. hoca pha qaa^masa Alvaa eiDsana maR%yaU 1931 yaacyaa naavaavar Asalaolyaa 1093
poTTM sa\caa ivaSvaivama AaolaaMDNyaasaazI japanacao iva#yaat vaO&ainak yaamaa JaakI yaaMnaa 2003 ho vaYa- ]jaaDavao laagalao. prMtu pacaca vaYaa-t
2008 maQyao Aa^sT/oilayana vaO&ainak isalvar ba`uk yaaMnaI maa~ yaamaa JaakI yaaMcaa ivama maaoDlaa.
saMSaaoQana ho maulaBaUt Asaao vaa p`ayaaoigak Asaao sqaL va kalaanausaar %yaaMcao sva$p kxaa badlat Asatat. 1928 maQyao SaaoQalaa gaolaolaa rmana
[fo@T ha BaaOitk Saas~atIla isadQaaMt 2013 maQyao rsaayana ivaBaagaatIla AaMtraYT/Iya la^nDmaak-KUNa mhNaUna saajara kolaa gaolaa.
evaZI maaozI vyaapkta yaa saMSaaoQanaacaI haotI. Aaja jagaBar laaKao ]dyaaogaQaMdo va ]pkrNao yaa isadQaaMtacyaa payaavar AaQaarlaolaI
Aahot. gatkaLatIla saMSaaoQana ho bayaaPaOkI maulaBaUt saMSaaoQana haoto jyaacaa hotU isawaMt maaMDNao va SaaoQaNao tsaoca to SaaoQaNyaacyaa
pdQatIMcaa ivakasa krNao ha haota. yaasaazI Anaok gaRhItko maaMDlaI jaat. Kup Kaola p`maaNaat ]plabQa saaih%yaacaa AByaasa kolaa jaa[-.
p`ayaaoigak pwtI zrvalaI jaa[-. %yaasaazI laagaNaayaa ]pkrNaaMcao inamaa-Na kolao jaa[- AaiNa Aqaa-tca SaaoQalao gaolaolao isaw kolaolao p`maoya
ivastRt xao~alaa laagaU pDayacao. sadya isqatIt caalau Asalaolao saMSaaoQana ho Action/Applied Reserch yaa sadrat maaoDNaaro ikMvaa
]pyaaogaalaa Anau$p Asao saMSaaoQana Aaho. %yaamaQyao ivaiSaYT samasyaaca saaoDvalaI jaato. samasyaa hI ivaiSaYT ]pyaaogaaSaI inagaDIt Asalyaanao
Ait Kaolaat jaa}na saaih%yaacaM Avalaaokna Aqavaa AByaasa krNyaacaI garja pDt naahI. ivaSlaoYaNa p`iyaa iktIhI ikcakT AsalaI
trIhI saMgaNak va saaMi#yakIya p`NaalaI madtIsaazI ]plabQa hao} Sakto.isaw Jaalaolao inaYkYa- tabaDtaoba vaaprlao jaa} Saktat prMtU
]pyaaogaacyaa kxaa (a bayaapOkI mayaa-dIt Asatat.
21 vyaa Satkasamaaor AjaunahI saMSaaoQana xao~atIla Anaok Anau%trIt p`Sna Aahot. jasao pRqvaIvar Aalaolao ikMvaa inamaa-MNa Jaalaolao jaIvanaacao
Aist%va. Dark matter va Dark Energy yaaMcao vaastivak sva$p kk-raogaavarIla inaiScat ]pcaarpwtI ivaSvaacaa psaara va %yaacaI
inaiScat pirmaaNao Dimensions vaoLocao sva$p prga`havarIla ]%aMt jaIvasaRYTIcaa SaaoQa tsaoca @vaaMTma maoki^ naksa\ yaa ivaYayaaSaI
saMbaMiQat Anaok ikcakT p`Sna. vairla sava- p`Sna t$NaaMsaazI Aavhanao Aahot.
iSaxaNa AaiNa saMSaaoQana (a ekmaokaMsa AitSaya pUrk ASaa saMklpnaa Aahot. jyaa samaajaamaQyao kaLanau$p badla kolaolaI iSaxaNa pwtI
Aaist%vaat Aaho toqaIla saMSaaoQanaacaI gauNava%ta hI Aqaa-tca caaMgalaI Aaho.f@t iSaxaNaca saMSaaoQanaasaazI madt krt naahI tr saMSaaoQana
sauwa Anaok p`karo iSaxaNaacaa djaa- vaaZivaNyaat madt k$ Sakto.
samasyaaMvar ]paya SaaoQaNyaasaazI saMSaaoQana p`yaaogaaMcaI caLvaL ]pyaaogaI z$ Sakto. maaNausa lahana Asaao vaa maaoza %yaacyaa samaaor samasyaa
Aalyaa kI tao saat%yaanao %yaavar ]paya SaaoQat Asatao. ivaksanaSaIla doSaaMt t$NaaMmaQyao saMSaaoQanaaivaYayaI AavaD inamaa-Na haoNyaasaazI
AitSaya saaQyaa AaiNa saaoPyaa SabdaMt ivaivaQa saMSaaoQana pdQatIMcaI AaoLK k$na doNaayaa kaya-SaaLaMcao Aayaaojana kolao gaolao paihjao.
saMSaaoQanapwtIcaI inavaD Cayaaica~Na nakaSaa kaZNao maulaaKtI GaoNao p`SnaavalaI banavaNao ASaa ivaivaQakaOSalyaaMcaa ivakasa haoNyaasaazI va
navyaanaoca iSaklaolaI hI kaOSalyao p`%yaxa kaya-xao~at jaa}na AajamaavaUna pahNyaasaazI maaga-dSa-na ho hvaoca. vaastivak eKada p`Sna
naomakopNaanao ksaa maaMDayacaa ikMvaa tao ksaa ivacaarayacaa ho mah%%vaacao kaOSalya Aajacyaa iSaxaNapwtIt kuzoca iSakvalao jaat naahI. maa~
kaya-SaaLa yaa p`klpacyaa inama%tanao t$Na maMDLI ho kaOSalya f@t iSakt naahIt tr to Aa%masaat sauwa krtat tsaoca saMSaaoQanaacao mau#ya
t%%va cauka kra AaiNa caukaMmaQauna iSaka ho sauwa samajaUna Gaotat.
samaaja AaiNa saMskRtI vaO&ainak saMSaaoQanaavar far maaoza pirNaama krtat. samaaja manaacaI baaOiwkpatLI saamaanya maaNasaat Asalaolao
samajagaOrsamaja yaaMcaa p`%yaxa pirNaama saMSaaoQanaavar haot Asatao. ]darmatvaadI samaajaat &ana iva&ana va tM~&anaabaabat KUp AaiQak
p`gatI JaalaolaI jaaNavato. puraNamatvaadI samaajaamaQyao naOitk kaoDM I Asalyaa karNaanao saMSaaoQana va navainamaa-Naacyaa p`iyaot far maaoza
ADsar Asatao. [savaI sanaa pUvaI-hI ivakisat saMskRtI Asatanaa paScaa%ya saMskRtInao baGaItlaolao AMQaaryauga ho yaacao ]%tma ]dahrNa Aaho.
saV kaLatIla laa^ja- hayaD/a^na kaolaayaDr LHC yaa AaMtrraYT/Iya #yaatIcyaa saMSaaoQanaa%mak p`klpalaa gaOrsamajaUtImaULo Jaalaolyaa
ivaraoQaamaULo kahI vaYao- ]iSaranao kayaa-invat kravao laagalao. hvaa[- yaoqaIla eka vya@tInao yaa p`yaaogaacyaa saurixattovar SaMka GaotlaI haotI.
%yaacao mhNaNao haoto kI yaoqao inamaa-Na Jaalaolao CaoTo kRYNaivavar (Mini Black Holes) pRqvaIcao Aistva saMpYu Tat AaNatIla. ASaaca p`karo
kaopina-ksacaa sauya-koMd`I isawaMt ga^ilalaIAaonao maaMDlaolaa kaya-karNaBaava b`a`unaaonao maaMDlaolaI sauya- va rai~cyaa tarkaMtIla saaQamyaa-baabatcaI
saMklpnaa yaaMnaa AitSaya tIv`a saamaaijak ivaraoQa Jaalaa. prMtU saMSaaoQanaacao maUL hoca sa%ya SaaoQaUna kaZNao va to isaw krNao AsalyaamauLo
kaLacyaa AaoGaat to iTkUna raihlao. saMSaaoQanaacyaa sava-saamaanyaaMsaazIcyaa ]pyaaoigatomauLo to vaaprlao jaa} laagalao va ]%trao%tr %yaat vaaZca
haot gaolaI. hLUhLU samaaja manaalaa %yaacaI savaya JaalaI va Aaja iva&anatM~&ana yaaMnaa sava-ca samaajaaMt AitSaya maanaacao sqaana Aaho.
1930 maQyao Da^. saI.vhI. rmaNa yaaMnaa %yaaMnaI Baartat kolaolyaa saMSaaoQanaasaazI naaobaola pairtaoiYak imaLalao haoto. hrgaaoivaMd Kuranaa
caMdS` aoKr sauba`maNyama va vaokTM ramana ramaiSanana yaa BaartIyaaMnaa imaLalaolao naaobaola pairtaoiYak %yaaMcyaa prdoSaat kolaolyaa saMSaaoQanaasaazI
Aaho. ho maa~ KrM Aaho kI BaartatIla saMSaaoQanaasaazI laagaNaarI yaM~Naa va maanaisakta ivakisat doSaaMcyaa tulanaot kahI kaL maagao
Aaho. KalaIla savao-xaNa jaNaU yaacaa daKlaa Aaho. 1980 cyaa kalaKMDat vaO&ainak saMSaaoQana krNaayaa p`mauK 20 doSaaMt Baart 8 vyaa
sqaanaavar haota 1990 maQyao 12 vyaa tr Aaja %yaa yaadIt Aaplao sqaana SaaoQap`baMQaasaazI 21 vyaa sqaanaavar Aaho. prMtu ]Payaaoigatocyaa
inakYaaMnausaarho sqaana maa~ 119 vao Aaho. Baartat saMSaaoQanaacao kama dha laaKaMmaagao f@t 157 laaok krtat. ho p`maaNa dixaNa
kaoiryaacyaa maanaanao 20 T@ko [tko Aaho. tr Amaooirka va japanacyaa maanaanao 3 T@ko Aaho. jaagaitk laaoksaM#yaocaa 17 T@ko Baaga
Baartat raht Asatanaa saMSaaoQana xao~atIla AaplaM yaaogadana f@t 1.5 T@ko Aaho. Baartat tllaK bauwIma%tocaI samap-NaacaI kmaI
naahI. prMtu %yaalaa ]pyaaogaat AaNaNyaacyaa AaD AaplaI maanaisakta yaot Aaho. AaMtraYT/Iya djaa-cao saMSaaoQak GaDvaU Sakola Aqavaa
%yaaMnaa p`oirt k$ Sakola ASaa saMsqaa AajahI Baartat farca kmaI Aahot.
BaartatIla 70% t$NaaMnaa jarI Asaa ivaSvaasa Asaola kI yaSasvaI kiryar (karkI-d) GaDvaNyaasaazI laagaNaaro kaOSalya %yaaMcyaakDo
Aaho. prMtU vaYa- 2016 ([nfaooisasa) cyaa Ahvaalaanausaar Asao AaZLlao Aaho kI javaL javaL 70% t$NaaMmaQyao taMi~k &anaat ~uTI
Aahot. %yaaMnaI Aa^sT/oilayaa ba`aJaIla caIna f`ansa jama-naI Baart dixaNa Aaif`ka yau. ko. AaiMNa yau.esa. maQaIla 16 to 25 vaya
Asalaolyaa 8700 laaokaMvar saMSaaoQana kolao. yaa SaaoQa Ahvaalaat Asao AaZLlao kI Aajacyaa t$NaaMnaa ho na@kI maahItI Aaho kI tM~&ana
%yaaMcyaa kiryar maQyao iktI mah%%vaacaI Bauimaka bajaavato AaiNa %yaaMcyaakDo Asalaolyaa kaOSalyaat p`gatI krNao iktI garjaocao Aaho. prMtU
ivakisat AaiNa ]dyaaonmauK Aqa-vyavasqaaM maQaIla taMi~k (Aa%maivaSvaat) spYT tfavat AaZLto. jaovha kirAr maQaIla tM~&anaacao mah%va
jaaNaUna GaoNyaacaI vaoL AalaI tovha saumaaro 70% BaartIya AaiNa icanaI t$NaaMnaI ho maanya kolao kI caaMgalyaa kirArcyaa saMQaI
imaLvaNyaasaazI taMi~k kaOSalya Kup mah%%vaacao Aaho. prMtU 60% f`ainsasaI AaiNa 59% yau.ko.t$NaaMnaI saaMigatlao kI saMgaNakaSaI
saMbaiQat ivaYaya ho A%yaMt mah%%vaacaI SaOxaiNak saaQanao Aahot. f@t evaZoca naahI tr ba`aJaIla AaiNa Baartat kolaolyaa savao-xaNaanausaar
78% t$NaaMnaa ha Aa%maivaSvaasa Aaho kI yaSasvaI BaavaI karikdI-saazI garjaocao AsalaolaI (laagaNaarI) sava- kaOSalya %yaaMcyaakDo Aahot.
pNa taMi~k maaihtIt p`caMD tfavat AaZLto. Baart yau.ko. AaiNa yau.esa yaaMmaQyao tulanaa kolaI Asata Asao AaZLlao kI saumaaro
81% BaartIya t$Na ho yau.esa. maQaIla 51% AaiNa yau.ko.maQaIla 62% t$NaaMpoxaa taMi~k &anaat maagao pDtat. %yaacap`maaNao
70% BaartIya t$NaI ho yau.esa. maQaIla 42% AaiNa yau.ko. maQaIla 33% t$NaIMpoxaa taMi~k &anaat maaga pDtat. hyaa tfavatI
maagaIla karNa ho Aaho kI yaa t$NaaMnaa SaOxaiNak p`NaalaI (vyavasqaa) badd`la kaya vaaTto? AaiQaka AaiQak 66% BaartIyaaMnaa ho vaaTto
kI %yaaMnaa navaIna kaOSalya svat:ca iSakavaI/Aa%masaat kravaI laagatIla karNa %yaaMcyaa SaaLa ikMvaa ivadyaapIzo %yaaMnaa vyaavasaaiyakdRYTyaa
tyaar krt naahIt.ASaaca p`karcaI Baavanaa [tr doSaaMmaQyaohI AaZLto.yau.ko. AaiNa Aa^sT/oilayaamaQyao 77% t$NaaMnaa navaIna kaOSalya
svat:huna iSakavaI laagalaI Aahot. AaiNa yau.esa maQaIla 45% t$NaaMnaa %yaaMcaI SaOxaiNak pdQatI jaunaaT Aaho Asao vaaTto.
icanaIt$NaaMmaQyao %yaaMcyaa SaOxaiNak vyavasqaobaddla Kup ivaSvaasa AaZLlaa karNa f@t 37% t$NaaMnaa Asao vaaTto kI %yaaMcaI SaOxaiNak
vyavasqaa %yaaMcao kirArQyaoya pUNa- krNyaasa Asamaqa- zrlaI Aaho. t& vya@tIMcao Asao mhNaNao Aaho kI BaartIya AByaasak`ma maagaIla 50
vaYaa-t Adyayaavat krNyaat Aalaolaa naahI. AaiNa jaovha %yaat navaIna AByaasak`maacaa samaavaoSa kolaa jaatao tovha to A%yaMt kmaI p`maaNaat
Asato. %yaat kaOSalya vaaprNyaaeovajaI kaOSalya imaLavaNyaavar AiQak Bar idlaa jaatao. yaacaa pirNaama mhNauna taMi~k maahItItIla
tfavat vaaZto. Asaoca kahI p`maaNaat paScaa%ya ivadyaapIzaMbaabatIt hI GaDto. prMtU BaartIyaaMcyaa tulanaot saMSaaoQanaavar jaast Bar
idlyaamauLo paSca%ya ivadyaapIzo ]dyaaogaaMSaI saMbaiQat iSaxaNa purvaNyaat safla JaalaI Aahot.
saMSaaoQanaat AapNa maagao Aahaot AsaM malaa vaaTt naahI. pNa navaIna samaajaaopyaaogaI ivaYayaavar saMSaaoQana krNyaacaI garja Aaho.
Aajakalacyaa t$Na Saas~&aMMmaQao naivana SaaoQa laavaNyaacaI xamata Aaho. %yaaMnaa garja Aaho it caaMgalyaa p`ixaSaNaacaI AaiNa maaga-dSa-naacaI
p`orNaocaI. yaasaazI maaga-dSa-kaMnaa vyavaisqat &ana AsaNaM AavaSyak Aaho. tsaMca %yaaMnaI ivaVaqyaa-Mnaa kaoNatahI SaaoQa samaajaaopyaaogaI Asaavaa
ho iSakvaayalaa paihjao. AaplyaakDo iva&ana AaiNa tM~&ana yaa daona gaaoYTIMmaQyao gallat kolaI jaato. laaokaMnaa saMSaaoQanaabaabat purSo aI
jaaNaIvaca nasaNao va p`%yaok gaaoYTIcaM baajaarIkrNa hI saMSaaoQanaakDo na vaLNyaacaI karNao Aahot. saMSaaoQana AaNaI [naaovhoSana maaozyaa
p`maaNaat haoNyaasaazI paoYak vaatavarNa AsaNao AsaNao A%yaMt AavaS`yak Aaho. ivaSaoYat: &anacyaa saImaa ivastarNaaro saMSaaoQak Asao navaIna
&ana tM~&anaat $paMtr k$ SakNaaro tM~& AaiNa Asao navao tM~&ana vyaaparI t%vaavar rabavaU SakNaaro ]Vaojak yaaMnaa eki~tpNao kama
krNyaasaazI p`ao%saahna doNaaro vaatavarNa va AapsaaMtIla ivaSvasa saMSaaoQanaasaazI mah%vaacao Aaho. ASaa vaatavarNaat ivaVaqyaa-Mnaa iSakNyaacaI
va saMSaaoQana krNyaacaI saMQaI imaLalyaasa saMSaaoQanaalaa caalanaa imaLU Sakto. yaat savaa-t maaoza ADsar AaplaI maanaisakta AsaUna tI badlaNao
AavaSyak Aaho. ho saaQya haoNyaasaazI ]%kRYTtolaa p`aQaanya Qaaoko p%krNyaacaI tyaarI AavaSyak Aaho.

na^Sanala [naaovhoSana faM}DoSana [MiDyaa yaaMcyaa 2015 cyaa ]pmaa AMtga-t IGNITE 2015 maQyao KalaIla naaivaNyapUNa- klpnaa samaaor
Aalyaa jyaa AitSaya lahana vayaaogaTatIla ivaVaqyaa-MnaI saadr kolyaa Aahot. yaatUna na@kI isaw haoto kI Baartat bauwIma%tocaI navainamaa-
%yaaMcaI kmaI naahI. yaa ]pmaa AMtga-t isa@kIma maQaIla 5 vaIcyaa ivaVaqyaaM-naI paNyaacyaa s~aota javaL jalaSauwIkrNaacyaa p`iyaobaabat
p`klp banavalaa. hotU haca haota kI p`%yaok saamanya vya@tIsa ipNyaacao Sauw paNaI imaLavao. baMgaLurknaa-TkatIla [ya%ta 5vaI cyaa
ivaVaqyaa-naI maaoDlaolyaa hatalaa Aarama doNyaasaazI kmarolaa baaMQata yao[-la Asaa p+a banavalaa. timaLnaaDumaQaIla 8vaI cyaa vagaa-tIla
ivaVaqyaa-nao saaOr]jao-caa ]pyaaoga k$na baIjaraopNaasaazIca oyaM`~ banaivalao Aaho. ASaaca p`karo timaLnaaDumaQyao ApMga vyai@tMsaazI hatmaaga
jammau kaiSmarmaQyao QaanyaatIla KDo vaogaLo krNyaasaazIcao ]pkrNa ibaharmaQyao GargautI vaapratIla ga^sacyaa gaLtIcao saMkot doNaaro ]pkrNa
dmaNamaQyao ASaaca p`karcaI naaivanyapUNa- kcarapoTI jaI BarlyaanaMtr kcayaacaa ivanaIyaaoga krNaayaa saMsqaolaa saMkot pazvato JaarKMD yaoqaIla
ivaVaqyaI-nao JaaDapasauna laaK imaLvaNyaacao tM~ ivakisat kolao Aaho. isa@kIma yaoqaIla ivaVaqyaa-nao GargautI ga^sacyaa vaaprat haoNaaro ApGaat
TaLNyaasaazI iDjaITla laa^kIMga isasTIma banavalaI Aaho. vairla sava- ivaVaqaIo- ho Saalaoya ivaVaqyaa- AsaUna %yaaMcaI ijadd\ kdaicat maaozyaaMsaazI
p`orNaadayaI Aaho.
Aaja AaMtra-YT/Iya xao~at naaivanyapUNa- klpnaa AaiNa ]pkrNaaMcaI jaNaU kahI rolacaola Aaho. eka tasaat hjaar ikmaIhUna AiQak AMtr
inavaa-t paokLItUna jaaNaarI T/ona paiScamaa%ya doSaaMt ivacaaraQaIna Aaho. baayaaoibana ha p`klp 85 T@ko fUDvaosT baayaaoFyauela jaOivak
[MQana inamaa-Na krNyaasaazI sau$ haot Aaho. yaapuZo jaMgalaatIla vaNavao kdaicat ]D%yaa D/aonsa\caa ]pyaaoga k$na QvanaImauLo inamaa-Na haoNaayaa
daba trMgaaMmauLo Pressure Waves ivaJavata yao} SaktIla. AmaoirkomaQyao vaahtuk saurxaosaazI vaahnaatca caalakacyaa SarIratIla
Alkaohaolacao p`maaNa tpasaNaarI yaM~Naa basavaNyaat yao[-la. kahI idvasaaMtca gaUgala maaf-t Aaplyaa garjaa BaagavaNaaro va savaa-MSaI jamavaUna
GaoNaaro raobaaoT yaM~maanava ]plabQa k$na idlao jaatIla. 2050 pya-Mt jagaacaI laaoksaM#yaa 10 Abjaapya-Mt jaa[-la vatIcaI BaUk
BaagaivaNyaasaazI SaotI flaao%padna va }jaa- inaima-tIcaI Anaok pdrI rcanaa Sahratca krNyaat yao[-la. yaaca`p`maaNao [TlaImaQaIla nyaUraosaja-nanao
2016 cyaa SaovaTaPaya-Mt maanavaI SarIravar pUNa- Dao@yaacao Pa`%yaaraopNa krNyaacao zrivalao Aaho. ASaI Anaok Aavhanaa%mak saMSaaoQanao 21 vyaa
Satka%alyaa t$NaaMsamaaor ]plabQa Aahot.
prMtu Baartasaar#yaa ivaksanaSaIla doSaaMmaQalyaa t$NaaMnaa Aaiqa-k caNacaNaImauLo AsalaolaI Pa`itBaa saakarta yaot naahI. ASaa t$Na
saMSaaoQakaMsaazI Anaok iSaYyavaR<aI yaaojanaa va ]pma Baart sarkar rajya sarkar va Anaok svayaMsaovaI saMsqaaMmaaf-t rabavalyaa jaatat.
jasao Fast Track Schemes for Young ScientistfasT T``/^k skImsa fa^r yaMga saayaMiTsT Teach for India
fellowshipiTca fa^r[MiDyaafolaaoiSap Young India fellowshipyaMga [MiDyaafolaaoiSap Lamp fellowshipla^mp
folaaoiSap Gandhi fellowshipgaaMQaI folaaoiSap PMs Rural fellowshipPaI ema $rla folaaoiSap William
Clinton fellowshipivallyama @laIMTna folaaoiSap Azim Premji foundation fellowshipAiJama p`omajaI fa]MDSo ana
folaaoiSap The youth for India fellowshipd yauqafa^r [MiDyaa folaaoiSap Ravisankaran fellowshiprivasaMkrna
folaaoiSap Asia Leadership Fellow ProgrameiSayaa ilaDriSap folaao p`aoga`ama Rajiv Gandhi National
FellowshiprajaIva gaaMQaI na^Sanala folaaoiSap yaa vyaitrI@t iva&ana AaiNa tM~&ana maM`~alayaatf-o [tr hI kahI iSa``YyavaR<yaa idlyaa
jaatat. jasao Extra Mural Research Fundinge@sT/a myaurlairsaca- fMDIMga Scheme For High Risk /High
Reward ResearchskIma fa^rhayarIskhayarIvaaD- irsaca-, Empowerment & Enquiry Opportunities For
Excellence In Scienceempa^varmaonT A^nD [n@vaayarI Apa^cya-uinaTIja fa^r e@salansa [na saayansa Start Up Research
Grant For Young ScientistssTaT- Apirsaca- ga`anT fa^r yaMga saayanTIsT, Bose National Fellowshipbaaosa
na^SanalafolaaoiSap, Ramanujan Fellowshipramaanaujana folaaoiSap, National Post-Doctoral Fellowshipna^Sanala paosT
Da^@Trla folaaoiSap, Scheme For Young Scientist & Technologistiskma fa^r yaMga saayanTIsT A^ND To@naa^laa^ijasT,
Sponsored Research ( RESPOND ) by ISROspa^nsaD- irsaca-. t$NaaMnaa yaaogya vyaasapIz ]plabQa vhavao yaa ]_oSaanao
2005 maQyao Ajau-na APpadura[- yaaMnaI ra[T TU irsaca- yaa maUlaBaUt t<va&anaavar pukar paT-nasa- fa^r Aba-na naa^laoja A^@Sana A^MD irsaca-
yaa saMsqaocaI sqaapnaa kolaI.
garIba doSaaMtIla saMSaaoQana ho AitSaya kmaI p`maaNaat Asato tsaoca far kmaI djaa-cao Asato %yaacao karNa toqaIla iSaxaNap`iSaxaNa yaaMcaa
djaa- p`gat doSaaMcyaa maanaanao KUpca saumaar Asatao, Asao koinayaa rvaaMDa TaMJaainayaa yaugaaMDa yaa doSaaMcyaa savao-xaNaat AaZLlao. yaavar ]paya
mhNaUna ASaa doSaaMtIla t$NaaMcaM p`iSaxaNa va p`baaoQana haoNao garjaocao Aaho. %yaaMnaa %yaaMcao AiQakar maaihtI k$na idlao paihjaot. %yaaMnaa
%yaaMcyaa AajaUbaajaUlaa GaDNaayaa sqaainak GaDamaaoDIMivaYayaI iSakNyaasaazI ]Vu@t kolao paihjao. ]plabQa saaoSala imaDIyaacaa ]pyaaoga k$na
Aavaaja ]zvaNyaasa va prspr saMpk- vaaZivaNyaasa iSakvalao paihjao. ASaa t$NaaMnaa jaagaitk tsaoca sava-samaavaoSak ASaa pirYadaMmaQyao
sahBaagaI k$na naotR<va gauNaacaa ivakasa kolaa paihjao. %yaaMcyaatIla klpnaaSa@tI va saRjanaSaIlata yaaMcaa ivakasa haoNyaasaazI %yaaMnaa p`ro Naa
idlaI gaolaI paihjao. ASaa t$NaaMcyaa saMGaTnaa sqaapna krNyaasaazI va %yaaMnaa AavaSyak vyaasapIz ]plabQa k$na doNyaasaazI sava-
patLIvar p`ya%na Jaalao paihjaot.
]Vaojakta t$NaaMmaQyao kaOSalya AaiNa %yaaMcyaa svatcyaa AavaDIcaa ivakasa krto va saaobatca %yaaMnaa ]drinavaa-hacaM saaQana imaLvaUna doto.
t$NaaMmaQaIla ]%saah }jaa- va mah<vaakaMxaa yaaMnaa yaaogya idSaa doNyaasaazI ]Vaojakta ivakasa kaya-ma far mah<vaacao Aahot. yaa
]pmaamauLo G-20 doSaaMmaQyao AjaUna ek kaoTI naaokyaa inamaa-Na kolyaa jaa} Saktat. %yaayaaogao jagaacaI barIca Aaiqa-k ]nnatI hao}
Sakto. karNa AajahI jagaatIla 50 T@ko t$Na idvasaalaa 100 hUnahI kmaI $pyaaMt ]drinavaa-h krtat. Aaja jagaat 2 Abja
t$Na maMDLI 10 to 24 vayaaogaTatIla Aahot. yaatIla 80 T@ko hUnahI AiQak t$Na ivaksanaSaIla doSaat rahtat. 10 kaoTIhUna
AiQak maulao AjaUnahI SaaLot jaat naahI. drvaYaI- dID kaoTIMhUna AiQak t$NaI maata haotat. Aaja t$NaaMcyaa saxamaIkrNaacaI garja
far mah<vaacaI Aaho. yaasaazI iva&ana tM~&anaasaaobat saamaaijak straMvar sauwa maUlagaamaI saMSaaoQana haoNyaacaI Ait garja Aaho. maaJyaa
svatcyaa 1700 vyaa#yaanaaMmaQyao maI 6 laaKaMhUnahI AiQak ivaVaqaI- va t$NaaMSaI saMvaad saaQalaa tovha malaa ho jaaNavalao kI Aajacao t$Na
KrMca far Aa%maivaSvaasaU saRjanaSaIla Ap`itma ]<padna xamata Asalaolao va majabaUt maanaisaktocao p`itk Aahot. garja Aaho %yaaMnaa
Aaiqa-k, saamaaijak rajaikya kaOTuMibak maanaisak pazbaLacaI AaiNa kaOtk u acaI va p`ro NaocaI.
jaya ihMd

Regards.

Santosh Takale,
Scientific Officer, BARC
Ph - 0-9967584554.
santoshatbarc@gmail.com
Print only if essential.......SAVE TREES
" Go GREEN, Save Earth "

Vous aimerez peut-être aussi