Vous êtes sur la page 1sur 3

Digital Sanskrit Buddhist Canon

(http://www.dsbcproject.org)

(http://www.dsbcproject.org)

(626) 571-8811 ext.321 sanskrit@uwest.edu

Search

g/news)
MENU

g/pages/contact-

HOME (HTTP://WWW.DSBCPROJECT.ORG) / CANON TEXT (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORIES) / ROMANIZED (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORY/1) /


STRAPIAKA (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/CATEGORY/2) / DHRA (HTTP://WWW.DSBCPROJECT.ORG/CANON-TEXT/LIST/4) / RYARMAHDEVVYKARAAM

RYARMAHDEVVYKARAAM

Technical Details

Text Version: Romanized

Input Personnel: DSBC Staff

Input Date: 2004

Proof Reader: Miroj Shakya

Supplier: Nagarjuna Institute of Exact Methods

Sponsor: University of the West

Parallel Devangar version

(http://www.dsbcproject.org/canon-text/content/383/1771)

ryarmahdevvykaraam

om nama sarvabuddhabodhisattvebhya|| eva may rutamekasamaye bhagavn sukhvaty viharati sma mahat bodhisattvasaghena srdha -
tadyath avalokitevarea ca bodhisattvena mahsattvena mahsthmaprptena ca bodhisattvena mahsattvena sarvanvaraavikabhin ca bodhisattvena
mahsattvena kitigarbhea ca bodhisattvena mahsattvena samantabhadrea ca bodhisattvena mahsattvena kagarbhea ca bodhisattvena mahsattvena
vajrapin ca bodhisattvena mahsattvena sarvabhayaharea ca bodhisattvena mahsattvena eva sarvamagaladhri ca bodhisattvena mahsattvena
sarvapuyalakaadhri ca bodhisattvena mahsattvena candrasryatrailokyadhri ca bodhisattvena mahsattvena sarvatrthamagaladhri ca
bodhisattvena mahsattvena majuriy ca kumra[bhtena ca bodhisattvena mahsattvena] evapramukhairbodhisattvairmahsattvai|

atha khalvryvalokitevaro bodhisattvo mahsattvo yena bhagavstenopasakrnta| upasakramya bhagavata pdau irasbhivandyaiknte nyadat|
rrapi mahdev [bhagava]ntamevopasakrnt| upasakramya bhagavata pdau atasahasra pradakktya sarvca tn sukhvatnivsino
bodhisattvn mahsattvn irasbhivandyaiknte nyadat|
atha khalu bhagavnanekaatasahasrapuylaktastathgatakoiparivta sarvaakrabrahmalokaplastutastavita riya mahdev d
mahbrahmasvarevalokitevara bodhisattva mahsattvametadavocat| ya kacidavalokitevara rj v rjamtro v bhikubhikuyupsakopsik v
brhmaakatriyavidr v riy mahdevy aottara ata vimalaprakhya nma stotra dhrayiyanti tasya rja katriyasya viaye te sattvn
sarvabhayetyupadrav praamiyanti| sarvacoradhrtamanuymanuya[bhaya] na bhaviyati| sarvadhanadhnyakoakohgravivddhirbhaviyati| tasya
ca rja katriyasya ghe rrnivasiyati| atha te bodhisattv mahsattv eva vcamabhanta| sdhu sdhu bhagavan subhiteya vk| ye riy
mahdevy nmadheyni dhrayiyanti temapm gunuas bhaviyanti|

athryvalokitevaro bodhisattvo mahsattvo bhagavantametadavocat| kutra bhagavan riy mahdevy kualamlamavaropitam| bhagavnha|
gagnadvluksamn tathgatnmantikt riy mahdevy kualamlamavaropitam| bhtaprvamavalokitevara atte'dhvani ratnasabhavy
lokadhtau ratnakusumaguasgaravaidryakanakagirisuvarakcanaprabhsarrnma tathgato loke udapdi| tasyntike riy mahdevy
kualamlamavaropitamanye ca bahn tathgatnmantike | imni ca tathgatanmni tasy riy mahdevy kualamlavivddhisapattikari|
sadnubaddhni[tni] riy mahdevy ynha samudritni sarvappahari sarvakilviananni sarvakryavimalkarani
dhanadhnykaraavivddhikari dridryaparicchedanakari sarvadevangayakagandharvsuragaruakinnaramahoragvarjankaraakari
sarvetyupadravopasargopysasarvakalikalahavigrahavivdapraamanakari apramitnipdanakari|

nama rghanya tathgatya| namo ratnakusumaguasgaravairyakanakagirisuvarakcanaprabhsariye tathgatya| namo


gagsarvatrthamukhamagalariye tathgatya| namacandanakusumatejonakatraprabhsariye tathgatya| nama samantvabhsavijitasagrmariye
tathgatya| namo guasamudrvabhsamaalariye tathgatya| namo dhrma[viku]rvaadhvajavegariye tathgatya| namo
jyotisaumyagandhvabhsariye tathgatya| nama sattvayaamanaarrariye tathgatya| nama praidhnasgar[vabhsa]riye tathgatya| nama
suparikrtitanmadheyariye tathgatya| nama asakhyeyavryasusaprasthitariye tathgatya| nama aprameyasuvarotta[prabhsa] riye tathgatya|
nama sarvasvargarutanirghoariye tathgatya| nama prajpradpsakhyeyaprabhketuriye tathgatya| namo nryaavratasannhasumeruriye
tathgatya| namo brahmariye tathgatya| namo mahevarariye tathgatya| namacandrasuryariye tathgatya| namo gambhradharmaprabhrjariye
tathgatya| namo gaganapradpbhirmariye tathgatya| nama sryaprabhketuriye tathgatya| namo gandhapradpariye tathgatya| nama
sgaragarbhasabhavariye tathgatya| namo nirmitameghagarjana[yaa]riye tathgatya| nama sarvadharmaprabhsavyhariye tathgatya| namo
drumarjavivardhitariye tathgatya| namo ratnrciparvatariye tathgatya| namo jnrci sgarariye tathgatya| namo mahpraidhivegariye
tathgatya| namo mahmeghariye tathgatya| nama smtiketurjariye tathgatya| nama indraketudhvajarjariye tathgatya| nama
sarvadhanadhnykaraariye tathgatya| nama saumykaraariye tathgatya| namo lakmykaraariye tathgatya| imni tathgatanmni satktya
dhrayitavyni vcayitavyni eva sa kulaputro v kuladuhit v bahutara puya prasaviyati|

vykt ca rmahdev tathgatai| bhaviyasi tva rmahdev angate'dhvani r[mah]ratnapratimaity lokadhtau tatra rmairatnasambhavo nma
tathgato'rhan samyak sambuddha| s ca lokadhturnndivyaratnapratimait bhaviyati| tatra ca lokadhtau sa eva tathgata lokakaro bhaviyati| te ca
bodhisattvstatra buddhaketre svayaprabh bhaviyantyaparimityuaca| kataca buddhadharma[sagha]abdo nicariyati| ye ca bodhisattvstatra
buddhaketre upapatsyante sarve te padmakarkaikspapatsyante| tatra katamadddaadaaka nmaata vimalaprakhya stotram| u
abhayvalokitevara riy mahdevy nmni| tadyath sarvatathgatbhiikt [sarvadevatbhiikt] sarvatathgatamt sarvadevatmt sarvatathgatar
sarvabodhisattvar sarvryarvakapratyekabuddhar brahmaviumahevarar mahsthnagatar sarvadevatbhimukhar
sarvadevangayakagandharvsuragaruakinnaramahoragar sarvavidydharavajrapivajradharar catupacalokaplar
aagrahviatinakatrar om svitr dhtr mt caturvedar lakm bhtamt jay vijay gag sarvatrth sarvamagaly vimalanirmalakarar
sarvappahantr nirmada[kar] candrar sryar sarvagrahar sihavhin atasahasrakoipadmavivarasacchann padm padmasambhav padmlay
padmadhar padmvat anekaratnuml dhanad vet mahvet vetabhuj sarvamagaladhri sarvapuyopacitg dkya atasahasrabhuj
atasahasranayan atasahasrair vividhavicitramaimaulidhar surp vivarp ya mahya saumy bahujmt pavitrake candraknt sryaknt
ubh ubhakartr sarvasattvbhimukh ry [kusumar] kusumevar sarvasumeruparvatarjar sarvanadsarcchr sarvatoyasamudrar
sarvatrthbhimukhar sarvauadhitavanaspatidhanadhnyar hirayad annapnad [prabhsvar lokakar pavitrg] sarvatathgatavaavartin
sarvadevagaamukhar yamavarukuberavsavar dtr bhoktr tej tejovat vibht samddhi vivddhi unnati dharmar mdhavray
kusumanilay anasy puruakrray sarvapavitragtr magalahast sarvlakmnayitr sarvapuykaraar sarvapthiv[r] sarvarjar
sarvavidydhararjar sarvabhtayakarkasapretapicakubhamahoragar dyuti pramodabhgyalol sarvaripavitrar sarvar
bhavajyehottamar sarvakinnarasarvasryottamar niravadyasthnavsin [rpavat sukhakar] kuberaknt dharmarjar| om vilokaya traya mocaya
mama sarvadukhebhya sarvapuyasambhrnmukhkuru svh| om gagdisarvatrthnymuikhkuru svh| om svitryai svh| sarvamagaladhriyai
svh| caturvedanakatragrahagadimrtyai svh| brahmae svh| viave svh| rudrya svh| vivamukhya svh| om ni[gri]grini sarvakryasdhani
sini sini vhaymi devi rvairavaya svh| suvaradhanadhnykarayai svh| sarvapuykarayai svh| rdevatkarayai svh|
sarvappananyai svh| sarvlakmpraamanyai svh| sarvatathgatbhiiktyai svh| sarvadevat[bhi]mukhariye svh| yurbalavarakaryai svh|
sarvapavitramagalahastyai svh| sihavhinyai svh| padmasabhtyai svh| sarvaktyakkhordavinanyai svh| imni tnyabhayvalokitevarariy
mahdevy nmni sarvakilviananni sarvappavidhvasanakari sarvapuykaraakari sarvlakmpraamanakari
sarvarsaubhgykaraakari| ya kacidvrayiyati imni tathgatanmni kalyamutthya ucin sarvabuddhn pupadhpa dattv riyai mahdevyai
candanadhpa dattv vcayitavyni sarvariyamadhigamiyati sarvasukhasaumanasyalbh bhaviyati sarvadevatca rakvaraagupti kariyanti
sarvakryasiddhistasya bhaviyati|

idamavocadbhagavnttaman abhayvalokitevaro bodhisattvo mahsattva| s ca sarvvat parat sadevamnusuragandharvaca loko bhagavato


bhitamabhyanandan||

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of
the West (http://www.uwest.edu) where permitted by law. See Usage Policy (http://www.dsbcproject.org/pages/usage-policy) for details.

Our Address

1409 N.Walnut Grove Avenue


Rosemead, California 91770, U.S.A

(626) 571-8811 ext.321


sanskrit@uwest.edu

(https://www.facebook.com/Digital-Sanskrit-Buddhist-Canon-Project-165544636852716/) (http://twitter.com/mirojs)
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project

Email Address

SUBSCRIBE

COPYRIGHT 2016, DIGITAL SANSKRIT BUDDHIST CANON

POWERED BY: PEACENEPAL DOT COM (https://peacenepal.com.np/)

Vous aimerez peut-être aussi