Vous êtes sur la page 1sur 16

Shri Hayagriva stotram is Hymn in thirty two slokas on Hayagriva, the Supreme God of learning in

Vaishnava Sampradaya. Hayagriva Stotram was composed by Sri Venkatadesika. In 1267 AD a great saint,
poet and logician by the name Sri Venkatanatha was born, who was later to be known as Sri
Venkatadesika. Sri Venkatadesika had composed hundreds of stotras and many other philosophical
works such as a commentary on Vishishta Advaita, Brahmasutras, many natakas and kavyas of which,
two of them viz., ‘Yadavabhudaya’ and ‘Paduka Sahasra’ are very popular and acclaimed works. Sri
Venkatadesika went into raptures following this vision and the most popular and powerful hymn known
as the “Hayagreeva Stotram” started flowing like nectar in praise of Lord Sri Lakshmi Hayagreeva. The
strength of this stotram is to enhance the learning faculty. If well imparted, it will be of immense help to
the millions of little children who are burdened with heavy workloads in the schools and a stiff academic
competition.

Hayagreeva (Hayagriva) haya means horse and greeva means neck. The horse faced form of Vishnu, is
the God of Vidya or knowledge and prosperity according to scriptures. One who prays Hayagriva shall be
blessed with all knowledge and wisdom. Legend has it that during the creation, the demons Madhu and
Kaitabha stole the Vedas from Brahma and Vishnu took the Hayagriva form to recover the Vedas from
the demons. Another legend has it that during the creation, Vishnu compiled the Vedas in the Hayagriva
form and that the Hayagriva Avatara precedes the Matsya Avatara wherein he recovered the stolen
Vedas from the demons Madhu and Kaitabha.

Shri Hayagreeva Stotram

॥ शश्रीहयगश्रीवस्ततोत्रम म ॥

॥ Shri Hayagreeva Stotram ॥

शश्रीममान म ववेङ्कटनमाथमायरर कववतमारकरककवेसरर ।

ववेदमान्तमाचमायरवयर मवे सनन्नधत्तमात सदमा हृदद ॥

जमानमानन्द मयत दवे वत ननमरलस्फदटकमाककनतम म ।

आधमारत सवर ववद्यमानमात हयगश्रीवम म उपमास्महवे ॥ १ ॥


Shriman Venkatnarthaye Kavitakirkkesari

Vedantacharyavaryo me Sannidhatam sada Hradi |

jñānānanda mayaṁ devaṁ nirmalasphaṭikākṛtim |

ādhāraṁ sarva vidyānāṁ hayagrīvam upāsmahe || 1 ||

स्वतनस्सदत शशदस्फदटकमणण भभभत्क प्रनतभटत

सशधमा सधश्रीचश्रीभभरम धशनतभभरम अवदमाततत्रभशवनम म ।

अनन्ततैस्त्रय्यन्ततैर म अनशववदहत हवे षमा हलहलत

हतमाशवेषमावद्यत हयवदन मश्रीडश्री मदह महर ॥ २ ॥

svatassiddhaṁ śuddhasphaṭikamaṇi bhūbhṛtpratibhaṭaṁ

sudhā sadhrīcībhir dhutibhir avadātatribhuvanam |

anantaistrayyantair anuvihita heṣā halahalaṁ

hatāśeṣāvadyaṁ hayavadana mīḍī mahi mahaḥ || 2 ||

सममाहमारस्समाम्नमात प्रनतपदमच
क मात धमाम यजशषमात

लयर प्रत्यभहमानमात लहरर ववतनतररधजलधवेर ।

कथमा दपरकशभ्यत म कथककशल कतोलमाहलभवत

हरत्वन्तरवमारन्तत हयवदन हवे षमा हलहलर ॥ ३ ॥

samāhārassāmnāṁ pratipadamṛcāṁ dhāma yajuṣāṁ

layaḥ pratyūhānāṁ lahari vitatirbodhajaladheḥ |

kathā darpakṣubhyat kathakakula kolāhalabhavaṁ


haratvantardhvāntaṁ hayavadana heṣā halahalaḥ || 3 ||

प्रमाचश्री सन्रयमा कमाचचदन्तरम ननशमायमार

प्रजमादृष्टवे रञ्जन शश्रीरपभवमार ।

वक्त्रश्री ववेदमान म भमातश मवे वमानज वक्त्रमा

वमागश्रीशमाख्यमा वमासशदवेवस्य मभनतरर ॥ ४ ॥

prācī sandhyā kācidantar niśāyāḥ

prajñādṛṣṭerañjana śrīrapūrvā |

vaktrī vedān bhātu me vāji vaktrā

vāgīśākhyā vāsudevasya mūrtiḥ || 4 ||

ववशशद ववजमान घन स्वरूपत

ववजमान ववशमाणन रद दरकम म ।

दयमाननचधत दवे हभत


क मात शरण्यत

दवे वत हयगश्रीवम म अहत प्रपद्यवे ॥ ५ ॥

viśuddha vijñāna ghana svarūpaṁ

vijñāna viśrāṇana baddha dīkṣam |

dayānidhiṁ dehabhṛtāṁ śaraṇyaṁ

devaṁ hayagrīvam ahaṁ prapadye || 5 ||

अपपौरुषवेयतैर म अवप वमाक्प्रपञ्चतैर


अद्यमावप तवे भभनत मदृष्ट पमारमाम म ।

स्तशवन्नहत मशग्ध इनत त्वयतैव

कमारुण्यततो नमाथ कटमाकणश्रीयर ॥ ६ ॥

apauruṣeyair api vākprapañcaiḥ

adyāpi te bhūti madṛṣṭa pārām |

stuvannahaṁ mugdha iti tvayaiva

kāruṇyato nātha kaṭākṣaṇīyaḥ || 6 ||

दमाककण्य रम्यमा चगररशस्य मभनतरर

दवे वश्री सरतोजमासन धमरपत्नश्री ।

व्यमासमादयतोऽवप व्यपदवे श्य वमाचर

स्फशरनन्त सवर तव शनक्त लवेशतैर ॥ ७ ॥

dākṣiṇya ramyā giriśasya mūrtiḥ

devī sarojāsana dharmapatnī |

vyāsādayo'pi vyapadeśya vācaḥ

sphuranti sarve tava śakti leśaiḥ || 7 ||

मन्दतोऽभववष्यन म ननयतत ववररञ्चतो

वमाचमात ननधवे वनञ्चत भमाग धवेयर ।

दतै त्यमापनश्रीतमान म दययतैव भभयतोऽवप

अरयमापनयष्यतो ननगममान म न चवेत म त्वम म ॥ ८ ॥


mando'bhaviṣyan niyataṁ viriñco

vācāṁ nidhe vañcita bhāga dheyaḥ |

daityāpanītān dayayaiva bhūyo'pi

adhyāpayiṣyo nigamān na cet tvam || 8 ||

ववतकर डतोलमात व्यवधभय सत्ववे

रह
क स्पनतत वतरयसवे यतस्त्वम म ।

तवेनतैव दवे व तत्रदशवेश्वरमाणमाम म

अस्पष्क ट डतोलमानयत ममाचधरमाज्यम म ॥ ९ ॥

vitarka ḍolāṁ vyavadhūya satve

bṛhaspatiṁ vartayase yatastvam |

tenaiva deva tridaśeśvarāṇām

aspṛṣṭa ḍolāyita mādhirājyam || 9 ||

अग्नतोउ सभमदमाचचरवष सप्ततन्ततोर

आतनस्थवमान म मन्त्रमयत शरररम म ।

अखण्ड समारतै र म हववषमात प्रदमानतैर

आप्यमायनत व्यतोम सदमात ववधत्सवे ॥ १० ॥

agnou samiddhārciṣi saptatantoḥ

ātasthivān mantramayaṁ śarīram |

akhaṇḍa sārair haviṣāṁ pradānaiḥ


āpyāyanaṁ vyoma sadāṁ vidhatse || 10 ||

यन्मभलमश्रीदृकम प्रनतभमानत तत्वत

यमा मल
भ ममाम्नमाय महमादम
श माणमाम म ।

तत्ववेन जमाननन्त ववशद


श सत्वमार

त्वमाम म अकरमाम म अकर ममातक


क मात तवे ॥ ११ ॥

yanmūlamīdṛk pratibhāti tatvaṁ

yā mūlamāmnāya mahādrumāṇām |

tatvena jānanti viśuddha satvāḥ

tvām akṣarām akṣara mātṛkāṁ te || 11 ||

अव्यमाककतमाद् व्यमाककत वमानभस त्वत

नमाममानन रूपमाणण च यमानन पभवम


र म।

शतसनन्त तवेषमात चरममात प्रनतष्टमात

वमागश्रीश्वर त्वमात त्वदप


श ज वमाचर ॥ १२ ॥

avyākṛtād vyākṛta vānasi tvaṁ

nāmāni rūpāṇi ca yāni pūrvam |

śaṁsanti teṣāṁ caramāṁ pratiṣṭāṁ

vāgīśvara tvāṁ tvadupajña vācaḥ || 12 ||

मशग्धवेन्द श ननष्यन्द ववलतोभ नश्रीयमात


मभनतर तवमानन्द सशधमा प्रसभनतम म ।

ववपनश्चतश्चवेतभस भमावयन्तवे

ववेलमा मशदमारमाभमव दग्श ध भसन्धतोर ॥ १३ ॥

mugdhendu niṣyanda vilobha nīyāṁ

mūrtiṁ tavānanda sudhā prasūtim |

vipaścitaścetasi bhāvayante

velā mudārāmiva dugdha sindhoḥ || 13 ||

मनतोगतत पश्यनत यर सदमा त्वमात

मनश्रीवषणमात ममानस रमाज हत सम म ।

स्वयत पशरतोभमाव वववमादभमाजर

रकत कशवरतवे तस्य चगरतो यथमाहरम म ॥ १४ ॥

manogataṁ paśyati yaḥ sadā tvāṁ

manīṣiṇāṁ mānasa rāja haṁsam |

svayaṁ purobhāva vivādabhājaḥ

kiṁkurvate tasya giro yathārham || 14 ||

अवप कणमाधर कलयनन्त यवे त्वमात

आप्लमावयन्तत ववशदतै र म मयभखतैर ।

वमाचमात प्रवमाहतै र म अननवमाररततैस्तवे

मन्दमारकनश्रीत मन्दनयततश कमन्तवे ॥ १५ ॥


api kṣaṇārdhaṁ kalayanti ye tvāṁ

āplāvayantaṁ viśadair mayūkhaiḥ |

vāchaam pravāhair anivāritaiste

mandākinīṁ mandayituṁ kṣamante || 15 ||

स्वमाभमन म भवद्रयमान सशधमाभभषवेकमात म

वहनन्त धन्यमार पशलकमानशरन्धम म ।

अलककतवे क्वमावप ननरूढ मभलत

अङ्गवेनष्ववमानन्दथशम म अङ्कशरन्तम म ॥ १६ ॥

svāmin bhavaddhyāna sudhābhiṣekāt

vahanti dhanyāḥ pulakānubandham |

alakṣhite kvāpi nirūḍha mūlaṁ

aṅgeṣvivānandathum aṅkurantam || 16 ||

स्वमाभमन म प्रतश्रीचमा हृदयवेन धन्यमार

त्वद्रयमान चन्दतोदय वधरममानम म ।

अममान्त ममानन्द पयतोचधमन्तर

पयतोभभरक्ष्णमात पररवमाहयनन्त ॥ १७ ॥

svāmin pratīcha hṛdayena dhanyāḥ

tvaddhyāna candrodaya vardhamānam |

amānta mānanda payodhimantaḥ


payobhirakṣṇāṁ parivāhayanti || 17 ||

स्वतैरमानशभमावमास म त्वदधश्रीन भमावमार

समद
क वश्रीयमारस म त्वदनग
श हवे ण ।

ववपनश्चततो नमाथ तरनन्त ममायमात

वतैहमाररककत मतोहन वपनञ्ञ्छिकमात तवे ॥ १८ ॥

svairānubhāvās tvadadhīna bhāvāḥ

samṛddha vīryās tvadanugraheṇa |

vipaścito nātha taranti māyāṁ

vaihārikīṁ mohana piñchikāṁ te || 18 ||

प्रमाङ् ननभमरतमानमात तपसमात ववपमाकमार

प्रत्यग ननश्शवेयस सतपदतो मवे ।

समवेचधषश्रीरतस्तव पमाद पदवे

सतकल्प चचन्तमामणयर प्रणमाममार ॥ १९ ॥

prāṅ nirmitānāṁ tapasāṁ vipākāḥ

pratyagra niśśreyasa saṁpado me |

samedhiṣīraṁstava pāda padme

saṁkalpa cintāmaṇayaḥ praṇāmāḥ || 19 ||

ववलशप्त मभधन्
र य भलवपक ममाणमात
सशरवेन्द चभडमापद लमाभलतमानमाम म ।

त्वदत नघ रमाजश्रीव रजर कणमानमात

भभयमान म प्रसमादतो मनय नमाथ भभयमात म ॥ २० ॥

vilupta mūrdhanya lipikra māṇāṁ

surendra cūḍāpada lālitānām |

tvadaṁghri rājīva rajaḥ kaṇānāṁ

bhūyān prasādo mayi nātha bhūyāt || 20 ||

पररस्फशरन म नभपशर चचत्रभमानश

प्रकमाश ननधभत
र तमतोनष
श ङ्गमाम म ।

पदद्वयश्रीत तवे पररचचन म महवे ऽन्तर

प्ररतोध रमाजश्रीव ववभमात सन्रयमाम म ॥ २१ ॥

parisphuran nūpura citrabhānu -

prakāśa nirdhūta tamonuṣaṅgām |

padadvayīṁ te paricin mahe'ntaḥ

prabodha rājīva vibhāta sandhyām || 21 ||

त्वत म रकङ्करमा लतकरणतो चचतमानमात

त्वयतैव कल्पमान्तर पमाभलतमानमाम म ।

मञ्जशप्रणमादत मणणनभपशरत तवे

मञ्जवभ षकमात ववेद चगरमात प्रतश्रीमर ॥ २२ ॥


tvat kiṅkarā laṁkaraṇo citānāṁ

tvayaiva kalpāntara pālitānām |

mañjupraṇādaṁ maṇinūpuraṁ te

mañjūṣikāṁ veda girāṁ pratīmaḥ || 22 ||

सतचचन्तयमाभम प्रनतभमाद शमास्थमान म

सतधशकयन्तत समय प्रदरपमान म ।

ववजमान कल्पदम
श पल्लवमाभत

व्यमाख्यमान मशदमा मधशरत करत तवे ॥ २३ ॥

saṁcintayāmi pratibhāda śāsthān

saṁdhukṣayantaṁ samaya pradīpān |

vijñāna kalpadruma pallavābhaṁ

vyākhyāna mudrā madhuraṁ karaṁ te || 23 ||

चचत्तवे करतोभम स्फशररतमाकममालत

सव्यवेतरत नमाथ करत त्वदरयम म ।

जमानमामत
क तो दञ्चन लम्पटमानमात

लरलमा घटर यन्त्र भमवमाचशतमानमाम म ॥ २४ ॥

citte karomi sphuritākṣamālaṁ

savyetaraṁ nātha karaṁ tvadīyam |

jñānāmṛto dañcana lampaṭānāṁ


līlā ghaṭī yantra mivāśritānām || 24 ||

प्ररतोध भसन्धतोररुणतैर प्रकमाशतैर

प्रवमाल सङ्घमात भमवतोद्वहन्तम म ।

ववभमावयवे दवे व सपशस्तकत तवे

वमामत करत दककणम म आचशतमानमाम म ॥ २५ ॥

prabodha sindhoraruṇaiḥ prakāśaiḥ

pravāla saṅghāta mivodvahantam |

vibhāvaye deva sapustakaṁ te

vāmaṁ karaṁ dakṣiṇam āśritānām || 25 ||

तममातभस भभत्वमा ववशदतै मय


र भखतैर

सतप्रश्रीणयन्तत ववदष
श श्चकतोरमान म ।

ननशमामयवे त्वमात नव पशण्डररकवे

शरद्घनवे चन्दभमव स्फशरन्तम म ॥ २६ ॥

tamāṁsi bhitvā viśadairmayūkhaiḥ

saṁprīṇayantaṁ viduṣaścakorān |

niśāmaye tvāṁ nava puṇḍarīke

śaradghane candramiva sphurantam || 26 ||

ददशन्तश मवे दवे व सदमा त्वदरयमार


दयमा तरङ्गमानशचरमार कटमाकमार ।

शतोत्रवेषश पशतसमाम म अमत


क त करन्तश्रीत

सरस्वतश्रीत सतचशत कमामधवेनशम म ॥ २७ ॥

dishantu me deva sadā tvadīyāḥ

dayā taraṅgānucarāḥ kaṭākṣāḥ |

śrotreṣu puṁsām amṛtaṁ kṣarantīṁ

sarasvatīṁ saṁśrita kāmadhenum || 27 ||

ववशवेष ववत्पमाररष दवे षश नमाथ

ववदग्ध गतोष्ठठ समरमाङ्गणवेषश ।

नजगश्रीषततो मवे कववतमारकर कवेन्दमान म

नजह्वमाग भसतहमासनम म अभ्यशपवेयमार ॥ २८ ॥

viśeṣa vitpāriṣa deṣu nātha

vidagdha goṣṭhī samarāṅgaṇeṣu |

jigīṣato me kavitārki kendrān

jihvāgra siṁhāsanam abhyupeyāḥ || 28 ||

त्वमात चचन्तयन म त्वन्मयतमात प्रपन्नर

त्वमामशद्गण
क न म शब्द मयवेन धमाम्नमा ।

स्वमाभमन म सममाजवेषश समवेचधषश्रीय

स्वच्ञ्छिन्द वमादमाहव रद शरभ र ॥ २९ ॥


tvāṁ cintayan tvanmayatāṁ prapannaḥ

tvāmudgṛṇan śabda mayena dhāmnā |

svāmin samājeṣu samedhiṣīya

svacchanda vādāhava baddha śhooraḥ || 29 ||

नमानमा ववधमानमामगनतर कलमानमात

न चमावप तश्रीथरषश ककतमावतमारर ।

धशवत तवमानमाथ पररगहमायमार

नवत नवत पमात्रमहत दयमायमार ॥ ३० ॥

nānā vidhānāmagatiḥ kalānāṁ

na cāpi tīrtheṣu kṛtāvatāraḥ |

dhruvaṁ tavānātha parigrahāyāḥ

navaṁ navaṁ pātramahaṁ dayāyāḥ || 30 ||

अकम्पनश्रीयमान म यपनश्रीनत भवेदतैर

अलतककषश्रीरन म हृदयत मदरयम म ।

शङ्कमा कलङ्कमा पगमतोज्ज्वलमानन

तत्वमानन सम्यनञ्च तव प्रसमादमात म ॥ ३१ ॥

akampanīyān yapanīti bhedaiḥ

alaṁkṛṣīran hṛdayaṁ madīyam |

śaṅkā kalaṅkā pagamojjvalāni


tatvāni samyañci tava prasādāt || 31 ||

व्यमाख्यमा मशदमात करसरभसजतैर पशस्तकत शङ्क चकवे

तरभ्रद् भभन्नस्फदटक रुचचरवे पशण्डररकवे ननषण्णर ।

अम्लमानशश्रीर म अमत
क ववशदतै र म अतशभश भर प्लमावयन म ममात

आववभभय
र मा दनघ मदहममा ममानसवे वमाग धश्रीशर ॥ ३२ ॥

vyākhyā mudrāṁ karasarasijaiḥ pustakaṁ śaṅka chakre

bibhrad bhinnasphaṭika rucire puṇḍarīke niṣaṇṇaḥ |

amlānaśrīr amṛta viśadair aṁśubhiḥ plāvayan māṁ

āvirbhūyā danagha mahimā mānase vāga dheeshaḥ || 32 ||

वमागथर भसवदहवे ततोर

पठत हयगश्रीव सतस्तशनतत भक्त्यमा ।

कववतमारकरक कवेसररणमा

ववेङ्कट नमाथवेन ववरचचतमा मवेतमाम म ॥ ३३ ॥

vāgartha siddhihetoḥ

paṭhata hayagrīva saṁstutiṁ bhaktyā |

kavitārkika kesariṇā

veṅkaṭa nāthena viracitā metām || 33 ||

॥ इनत शश्रीहयगश्रीवस्ततोत्रत सममाप्तम म ॥


॥ Iti Shri Hayagriva Stotram Smaptam ॥

Vous aimerez peut-être aussi