Vous êtes sur la page 1sur 15

http://srimadhvyasa.wordpress.com/https://sites.google.

com/site/srimadhvyasa/

ಶ್ರೀಮದಾನನದತೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ

Tracking:
Sr Date Remarks By
1 27/07/2013 Typing Started on H K Srinivasa Rao
2 27/07/2013 Typing Ended on H K Srinivasa Rao
3 27/07/2012 I Proof Reading H K SrinivasaRao &
Narahari Rattihalli
B S Pavanshreesha
3 27/07/2013 Published H K Srinivasa Rao

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 1
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ॥

Blessed by Lord and with His divine grace, we are pleased to publish this
Magnanimous Work of Sri Acharya Madhwa. It is a humble effort to make
available this Great work to Sadhakas who are interested in the noble path
of propagating Acharya Madhwa’s Philosophy.

With great humility, we solicit the readers to bring to our notice any
inadvertant typographical mistakes that could have crept in, despite great
care. We would be pleased to incorporate such corrections in the next
versions. Users can contact us, for editable version, to facilitate any value
additions.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR


VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.
26615951, 9901971176, 8095551774, Skype Id: SRKARC6070
Email : srkarc@gmail.com

ಕೃತಜ್ಞತ್ ಗಳು
ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ
ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ
ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ
ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ
ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ
ನ ನಪನಲ್ಲಿ ಈ "ಸವಥಮ ಲ ರ್ಜ್ಞ"
‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾರ್ಥದ ೀವೀಭವ’’

ಗರಂರ್ ಋಣ: ತರುಪತ ತರುಮಲ ದ ೀವಸಾಾನದಿಂದ ಪರಕ್ಾಶ್ತವಾದ ತತಿವಸಂಖ್ಾಯನಮ್


-1980

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 2
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

तत्त्वसङ्ख्यानम ्

॥ तत्वसङ्ख्यान टीका ॥

लक्ष्मीपतेः पदाम्भोजयगु ं नत्वा गरोरपप।




कपरष्य तत्त्वसङ्ख्यानव्याख्यानं नापतपिस्तरम ॥

ममु क्ष
ु णा
ु खलुपरमात्मा जगदुदयापदपनपमत्तत्वनािश्यमिगन्तव्य इपत
सकलसच्छास्त्राणामपिप्रपतपन्नोऽर्थेः। इदञ्चािान्तरानकभदपभन्नस्य जगतो

पिज्ञानमपक्षत इपत जगदपप तर्ाऽिगन्तव्यम। ् तपददं प्रधानाङ्गभूत ं तत्वद्वयं शास्त्र

पिपक्षप्य प्रपतपापदतं पशष्यपिततया सङ्गह्य


ृ प्रपतपादपयत ं ु प्रकरणपमदमारभत
भगिानाचायथेः॥

नन ु प्रकारणादौ मङ्गलं पकमपप ु


कस्मान्नानपितम ,् न ताित्तदफलमि,

प्रक्षािपिरनपितत्वात।् नापप प्रापरपपतपपरसमात्यादापदव्यपतपरतफलफलम, ् पनयमन प्रारम्भ

तदनिानात; ् उच्यत - अनपितम
ु ि भगिता मङ्गलम।् मानसादरपप तस्य सम्भिात।्


तच्च परमापस्तकत्वादनमीयत। यच्चायं स्वातन्त्र्यादपिपशष्टस्य पिष्णोरापदत एि सङ्कीतथन ं
करोपत, पकं ततोऽन्यन्मङ्गलं नाम। अन्यपरमपप ु
तिक्त्यानपितं
स्वभािात्सम्पादयत्यिापखलमङ्गलानीपत॥

तत्र ताित्तत्त्वं सामान्यतो पिभागनोपिशपत - स्वातन्त्रपमपत॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 3
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्वतन्त्रमस्वतन्त्रं च पद्वपिधं तत्त्वपमष्यत



स्वतन्त्रो भगिान पिष्ण ु िाभािौ पद्वधतरत ् ॥ 01 ॥
भाथ

तत्त्वमानारोपपतम ् प्रपमपतपिषय इपत याित।् तन तस्य


भािस्तत्वपमत्यापदखण्डनानिकाशेः। नन ु शपु तफलरजतापदकं कर्ं न तत्त्वम।् न पि धमो
िा रजतत्वं िा न प्रमयम।् नापप तयोस्सम्बन्धेः। शपु तफलव्यतफलौ रजतत्वस्य स नास्तीपत
् भूत।् न पि गृि दिदत्तो नास्तीत्यतािता न प्रमय इपत॥
चत मा

स्यापददमारोपपतस्यान्यत्र ु
सत्तामाभ्यपगच्छतां दूषणम।् अत्यन्तासदि रजतं
दोषिशाच्छुपतफलकायामारोप्यत इपत िाद त ु नायं दोषेः। एतन भापिपाकरागेः कुम्भेः
श्यामतादशायां रतफलपपपत्तना रतफलतयोपलम्बमानस्तत्वं स्यापदत्यपप परास्तम।् भापिनेः
थ तर्ा (त्वाभािात।)् भािाभािात।् धपमथणस्तर्ाबािाङ्गीकारापदपत।
प्रमयत्वऽपप पूिस्य

तपिपिधम।् स्वतन्त्रमस्वतन्त्रं चतीपत। इपतशब्दाध्यािारण योज्यम।् अन्यर्ा


स्वतन्त्रमस्वतनत्त्रं च तत्त्वं प्रत्यकं पद्वपिधपमपत प्रतीपतस्स्यात॥्

स्वरूपप्रपमपतप्रिृपत्तलक्षणसत्तात्रैपिध्य परानपक्षं स्वतन्त्रम।् परोपक्षमस्वतन्त्रम ् ।


तदुपपादनायोतफलं ‘इष्यत’ इपत । प्रामापणकै परपत शषेः । तर्ापि यपद तत्वमि नास्तीपत
ब्रूयात ् तदा प्रत्यक्षापदपिरोधेः। भ्रापन्तस्सपत चन्न, बाधकाभािात ् । न च पनरपधिाना
भ्रापन्तरपस्त। नापप पनरिपधको बाधेः। नास्त्यि तत्वपमत्यस्यार्थस्य प्रपमतत्वाऽ-
प्रपमतत्वयोव्याथघातश्च । यपद च ैकमि तत्त्वं, तदा भदोपलम्भपिरोधेः। तद्भ्रापन्ततायां च
बाधकं िाच्यम।् तच्चान्यत्र पनरस्तम ् ॥ यपद िा सिथमि स्वतन्त्र स्यात, ् तदा

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 4
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


पारतन्त्र्यापदप्रतीपतपिरोधेः। पनत्यसखापदप्रसङ्गश्च॥ यपद िा परतन्त्रमि तत्त्वं भित, ्
तदाऽनिपितरसम्भािाच्च न कस्यापप सत्तापदकं स्यात।् आगमपिरोधश्च॥

यद्यपप भािाभाितया िा चतनाचतनत्वन िा पनत्यापनत्यतया िाऽस्य द्वैपिध्यं शक्यत


ितफलुम।् तर्ाप्यस्य िैयर्थ्ाथत ् अयमि पिभागो न्याय्येः। परतन्त्रप्रमयं
स्वतन्त्रप्रमयायत्ततया पिपदतं पि पनेःश्रयसाय भिपत। तर्ा च प्रकरणान्त िक्ष्यपत।
अन्यर्ा गङ्गािालुकापपरगणनित ् इदं तत्त्वसङ्ख्यानमपार्थकं स्यात।् अतेः
स्वतन्त्रास्वतन्त्रभदात ् पद्वपिधं तत्त्वपमपत स्वतन्त्रतत्वस्य प्राधान्यात ् तदिादािपु िष्टम; ्
उिशन ैि लक्षणं लब्धपमपत॥

अत (तत) एिादौ तपन्नपदिशपत – स्वातन्त्र इपत॥ ‘स्वतन्त्रो भगिान ् पिष्णेः’


ु अत्र

भगिापनपत पिष्णोेः स्वातन्त्र्योपपादकम।् अन्यदस्वतन्त्रपमपत शषेः। अर्िा द्व तत्व



इत्यतफल स्वतन्त्रपमि परतन्त्रमका व्यपतफलरि प्रसज्यत। तर्ाच प्रमाणापिरोधो

िक्ष्यमाणपिभागपिरोधश्च। अतो पद्वपिधपमत्यतफलम ।् ततश्च स्वतन्त्रमप्यनकं स्यापदत्यत
ु ।् अर्िा स्वतन्त्रास्वतन्त्रभदन तत्त्वद्वैपिध्यमङ्गीकुिाथणा अपप साङ्ख्यादयेः
इदमतफलम

प्रधानापदकं स्वतन्त्रतत्त्वमापतिन्त। तपन्नरासायदमपदतपमपत॥


पद्वपिधापमत्यतफलय परतन्त्रतत्वमिान्तरभदिपदपत सूपचतम, ् तत्कर्म?् तत्राि -
् इतरत, ् स्वतन्त्रात।् अस्वतन्त्रतत्वं पद्वधा । कर्म ?्
भािपत॥ ‘ भािाभािौ पद्वधतरत’॥
भािोऽभािश्चपत॥ अभािप्रतीपतभाथिप्रतीत्याधीना पनयमनपत प्राधान्यात ् प्रर्मं

भािस्योिशेः । प्रर्मप्रतीतािस्तीत्यपलभ्यत येः, स भािेः। यश्च प्रर्मोपलब्धौ
नास्तीपत प्रतीयत सोऽभािाेः। कुत एतत ् ? स्वरूपण पि भािाऽभािौ
पिपधपनषधात्मानौ, रूपान्तरणत ु पनषधपिपधरूपौ। तत्र आपातजायां संपिपद स्वरूपमि

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 5
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भासत। पद्वतीयापदप्रतीतौ रूपान्तरम।् कायथगम्यत्वात ्सामग्रीभदस्य। तर्ाच प्रतीपतेः


ु इपत। एिं नास्त्यत्र घटेः, अपस्त घटाभाि इपत॥
– अस्त्यत्र घटेः स न शक्ल

नन-ु स्वतन्त्रतत्त्वं भािोऽभािोऽन्यद्वा। नाद्यपद्वतीयौ, भािाभाियोेः परतन्त्रभदत्वात।् न


तृतीयेः व्याघातात ् । मैिम।् भािलक्षणाक्रान्तत्वात।् परतन्त्रं भािाऽभाितया पद्वध ैि,
न ु कपिधम, ् नापप
पनर पत्रपिधपमत्यिंपरो पिभागेः। न ु
पनेः परतन्त्रमि
भािाऽभािात्मकपमपत॥

यर्ा भािष ु स्वतन्त्रतत्त्वं प्रपिशपत, तर्ा पिभागेः पक्रयतापमपत चत –् न ैिं शङ्क्यम, ् तपि
प्रधानतया सिथपिपितफलमि िपदतव्यम।् अन्यर्ा पद्वपिधं तत्त्वं, भािोऽभािश्च। भािोऽपप
पद्वपिधेः पनत्योऽपनत्यश्च। पनत्योऽपप पद्वपिधेः, चतनोऽचतनश्च। चतनोऽपप पद्वपिधेः,
स्वतन्त्रोऽस्वतन्त्रश्च इपत कतथव्यम।् एिं सपत न प्राधान्यन प्रपतपपत्तस्स्यात।्
भगिद्व्यपतपरतफलस्य सिथस्यापप अस्वातन्त्र्यप्रतीपतन थ स्यात।् अपस्मन ् पक्ष स्वतन्त्रस्य
भाित्वं न पिपदतं स्यापदपत सममिपत चत।् न; परुषार्ोपयोगान
ु ु
पयोगाभ्यां पिशषात।्

अभािादीनां पनत्यत्वाद्यनपतफलश्च ्
समैि । तस्मात यर्ान्यासम ु
िास्त॥

अर् – अस्वतन्त्रं चतनत्वापदन ैि पिभाज्यताम।् पकं चतनत्वापदना पिभज्य


भािाऽभाितया पिभागेः कतथव्येः उतायं न कतथव्य एि । नाद्येः – (अपिशषात)्
पिशषाभािात।् अभािस्याचतनत्वं एिं सपत नोतफलं स्यापदपत चत –् तर्ा सपत चतनस्य
भाित्वमपप नोतफलं स्यापदपत समम।् तपिि कन पिशषणास्य प्राधान्यपमपत चत ् –
िापदपिप्रपतपपत्तभािाभािाभ्यां पिशषात ् । अत एि न पद्वतीयोऽपीपत॥ अभाि एि
नास्तीपत कपचत ् । तदसत।् नास्तीपत प्रतीतदुथरपह्नित्वात।् घटो नास्तीपत
प्रतीपतभूतथ लमात्रपिषयपत चत ् – मात्रपत पकं भूतलमिोच्यत ? उतापतपरतफलं पकपञ्चत ् ?

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 6
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आद्य घटित्यपप प्रसङ्गेः। अपतपरतफलोऽपप घटश्चदुतफलो दोषेः। भािान्तरं चत ्– रूपिपत


घट गन्धो नास्तीपत प्रतीपतप्रसङ्गेः । नन ु – घटाभािो घटाभाििपत भूतल सम्बध्यत ?
उत घटिपत ? नाद्येः, आत्माश्रयापददोषप्रसङ्गात।् न पद्वतीयेः, पिरोधात।् अतो ितफलव्यं
भूतलमात्र इपत॥

तदिास्त ु नास्तीपत प्रतीपतपिषय इपत चन्न। प्रश्न एिायं पिपिच्यताम।्


् ् कीदृशं भूतलपमपत। यपद िा सम्बन्धसमय कीदृशपमपत। यद्वा
यद्यभािासम्बन्धात प्राक
यद्यभािात ् इदं पिपिच्यत तदा कीदृशं नाम स्यापदपत। आद्य – स घट इत्यिोत्तरम।्
पद्वतीय - घटभाििपदपत। तृतीय – यपद पििको िस्तकृु तेः तदा अभािस्य नष्टत्वात ्
ु तेः तता
घटिापदपत। यपद बपिकृ ु ैि घटप्रसपतफलमपदपत। अन्यर्ा एिं
बद्ध्य
भािप्रपतक्षपोऽपप स्यापदत्यास्तां पिस्तरेः॥


पद्वधत्यक्त्या भािाऽभाियोरिान्तरभदोऽस्तीपत सूपचतम।् तत्र भािपनरूपणात ्
अभािपनरूपणस्याल्पत्वात ् सूपचकटािन्यायन पश्चादुपिष्टमप्यभािं आदौ
पिभागनोपिशपत – प्रापगपत ॥

प्राक्प्रध्वंससदात्वन पत्रपिधोSभाि इष्यत


चतनाचतनत्वन भािोSपप पद्वपिधो मतेः ॥02 ॥

प्राक्त्वन प्रध्वंसत्वन सदात्वनोपलपक्षतेः अभािपस्त्रपिध इष्यत प्रामापणकै परपत शषेः॥


ु ेः प्रागिऽभािोऽपस्त, उत्पन्न त ु
उत्तरैकािपधरभािेः प्रागभािेः। प्रतीयोग्यत्पत्त
तपस्मन्नास्तीपत कृ त्त्वा। पूिक
ै ािपधरभािेः प्रध्वंसाभािेः।
प्रपतयोपगप्रध्वंसाऽन्तरमिाभािो न त ु प्रागस्तीपत। न च ैिं प्रागभािप्रध्वंसेः

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 7
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रध्वंसप्रागभािेः इपत प्रिािौ प्रसज्ज्यत। प्रपतयोपगन एि प्रागभािप्रध्वंसत्वन


प्रध्वंसप्रागभाित्वन चाङ्गीकृ तत्वात।् तपिि घटप्रध्वंसो नाम प्रागभािपनिृत्तेः।
पनिृपत्तपरपत प्गागभािोन्मञ्जनप्रसङ्ग इपत चत ्- न; घटित्तध्वंसस्यापप तपद्वरोपधत्वात।्
पनरिपधकोऽभािेः सदाऽभािेः। सदा अभािोऽस्तीपत कृ त्वा। अत्यन्ताभाि इपत
प्रपसिसंज्ञापतक्रमण सदाऽभाि इपत संज्ञान्तरकरणं पकमर्थम।् लक्षणस्यापप उिशन ैि
सूचनार्थम।् ु ं
यच्चान्य ैरत्यन्ताभािस्वरूपमतफल -संसगथप्रपतयोपगकाभािोऽत्यन्ताभाि
इपत। यर्ा एतद्घटैतद ् भूतलसंसगाथभािेः इपत, तदपप पनराकतमथु तत।् तस्य
पनरिपधकत्वाभािात।् ु स्स्यापदपत
तह्यदथु ाहृतश्चतर्थ चन्न। तस्यापप यर्ासम्भिं
प्रागभािापदष्वन्तभाथिात।् एक ब्रिु त - संसगाथभािोऽन्योन्याभािश्चपत पद्वपिध एिाभाि
इपत। अन्य त ु – प्राक ् प्रध्वंसात्यन्तान्योन्याभािात्मा चतपिथ
ु ध इपत; तदुभयं पनराकतुं ु
ु ।् अन्योन्याभािो पि भद एि। स च स्वरूपमित्यन्यत्रोपपापदतम।्
इष्यत इत्यतफलम
कायथकारणयोस्संसगथस्य अन्यत्र (पनरस्तत्वन)पनराकृ तत्वन

प्रागभािप्रध्वंसाभाियास्संसगाथभाित्वानपपत्त श्चपत॥

भािं पिभज्य दशथयपत - चतनपत॥ ‘चतनाचतनत्वन भािोऽपप पद्वपिधो मतेः॥ न


किलमभािो भदिान, ् पकन्त ु भािोऽपीत्यपपशब्देः। चतयतीपत चतनेः।
अनिंपिधोऽचतनेः। तन पिष्णोश्चतनत्वं अभािस्याचतनत्वं च ज्ञातव्यम।् सिथमचतनं
चतनार्थपमपत चतनस्य थ िु शेः।
प्राधान्यात्पूिम मृदब्रिीिापदत्यापदिचनात ् सिथ
ु ।् तच्चापभमान्यपधकरण पनरस्तम।्
चतनमिपत मतपनरासाय ‘मत’ इत्यतफलम
् एिादािदु ाहृतेः॥
चतनापदपिभागस्य पनत्यापदपिभागादभ्यपिितत्वात स

यर्ोिशं चतनपिभागमाि - दुेःखपत॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 8
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

दुेःखस्पृष्ट ं तदस्पृष्टपमपत द्वध ैि चतनम ।्


पनत्याऽदुेःखा रमाSन्य त ु स्पृष्टदुेःखा समस्तशेः ॥ 03 ॥

कदापचिेःखसम्भिम
ु ि दुेःखस्पृष्टम, ् कदापप दुेःखासम्बि तदस्पृष्टम।् कपल्पतत्वाद ्
दुेःखादीनां न पकपञ्चद ् दुेःखस्पृष्टपमत्यक। ईश्वरापतपरतफलं सिथमपप दुेःखस्पृष्टमित्यन्य।
तदुभयपनरासाय एिकारेः। आद्यस्य प्रत्यक्षपिरुित्वात।् पद्वतीयस्य
आगमपिरुित्वात।् परमश्वरस्य दुेःखास्पृष्टत्वं स्वातन्त्र्यणैि पसिम।् यद्यप्यनयोेः
दुेःखास्पृष्ट ं चतनं प्रधानम, ् तर्ाप्याभािस्य भािपनरूप्यत्वात ् दुेःखस्पृष्टस्य
प्रर्ममिु शेः।


तर्ापप प्राधान्यक्रमस्य मख्यत्वात ्तदनसार
ु ण द्व अपप पनपदिशपत पनत्यपत॥ अन्य =

चतनाेः। एक त ु व्यपष्टसमपष्टभदन जीिान ् पपरकल्प्य गरुडानन्तपिष्वक्सनादीन ्


ु ।् अत्र
समपष्टजीिानपप पनत्याऽदुेःखानाचक्षत। तपन्नरासाय ‘समस्तश’ इत्यतफलम
चागमानां प्रामाण्यम।् अत एि दुेःखाऽस्पृष्ट प्रभदाभािात ् दुेःखस्पृष्टापक्षयैि
‘धाप्रत्ययेः पूिोतफलो ज्ञातव्येः॥

अत एि तपद्वभागमाि - स्पृष्टपत॥


स्पृष्टदुेःखा पिमतफलाश्च दुेःखसंिा इपत पद्वधा ।

दुेःखसंिा मपतफलयोग्या अयोग्या इपत च पद्वधा ॥ 04 ॥


पिमतफलाेः दुेःखात।् दुेःखसंिाेः = ितथमानदुेःखाेः इपत॥ अयोग्याेः मतफल
ु ेः। अयोग्या

इत्यतेः परं चशब्दो ज्ञातव्येः। अत्रापप तदिोिशक्रम पनपमत्तम॥्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 9
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नन ु च ु देः
प्राधान्यापद्वमतफलभ प्रर्मं ितफलव्येः। सत्यम।् योग्यायोग्यभदस्य
दुेःखसंिष्वि भािात ् तदपभधानानन्तरं ु
मपतफलयोग्यभदकर्नस्य सौकयाथत ्

क्रमोल्लङ्घनम ॥


दिपष थपपतृपनरा इपत मतफलास्त ु पञ्चधा ॥

एिं पिमपतफलयोग्याश्च तमोगाेः सृपत संपिताेः ॥ 05 ॥


इदानीं मतफलानां प्रभदमाि - दिषीपत॥


पान्तीपत पाेः = चक्रिपतथनेः । नराेः =मनष्योत्तमाेः। त ु शब्दोऽिधारण। तन य मोक्ष
तारतम्यं न मन्यन्त तन्मतं पनराचष्ट। गन्धिाथदीनां कषापञ्चदष्विान्तभाथिात ्
कषापञ्चदपिपिपक्षतत्वात, ् न ग्रन्थान्तरपिरोधेः। दुेःखसंिा मपतफलयोग्यायोग्यभ
ु दाद ्
ु ।् तत्र मतफलप्रभ
पद्वपिधा इत्यतफलम ु दं योग्यष्वपतपदशपत - एिपमपत ॥ एिं

पिमपतफलयोग्याश्च॥ ु
दिष्याथपदभदन पञ्चधत्यस्यानकषथणार्थ
ेः चकारेः॥


मक्त्ययोग्यपिभागमाि ु
- तमोगा इपत॥ इपत पद्वधा मक्त्ययोग्याेः तमोगाेः =
तमोयोग्याेः। न त ु प्राप्ततमसेः, िक्ष्यमाणपिभाग पिरोधात।् सृपतपतसंपिताेः =
ु णोिशेः॥ तमोयोग्यानां प्रभदमाि -
पनत्यसंसापरणेः। अयोग्यतापतशयानसार
दैत्यपत॥


इपत पद्वधा मक्त्ययोग्याेः दैत्यरक्षेःपपशाचकाेः ।
मत्याथधमाश्चतधु िै तमोयोग्याेः प्रकीपतथताेः ॥ 06 ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 10
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मत्याथधमा इत्यतेः परं इपतशब्दोऽध्यािायथेः। अप्रपसित्वादस्य भदस्याश्रियत्वं


पनिारपयत ं ु एिशब्देः । प्रकीपतथता इपत - अत्रागम सम्मपतमाचष्ट । स चान्यत्रोदाहृतो
द्रष्टव्येः॥

ु धा अप्यत प्रत्यकं पद्वधा इत्याि - त चपत॥


चतपिथ

त च प्राप्तान्धतमसेः सृपतसंिा इपत पद्वधा।


पनत्यापनत्यपिभागन पत्रध ैिाचतनं मतम ् ॥ 07 ॥

ु धा अपप। सृपतसंिाेः = संसार ितथमानाेः॥ नाधनु ाऽपप तमेः प्राप्ताेः।


त च = चतपिथ

योग्यतायाश्च ैतन्यस्व भाित्वन तमोयोग्यानामयं पिभागो नानपपन्नेः

एिं चतनपिभागं पिस्तरणापभधाय अिसरप्राप्तमचतनपिभागमाि - पनत्यपत ॥



अत्राप्यचतनमि एिं पिभागिपदत्यर्ाथनभ्यपगमात ् पूिोतफलतत्वानामपप प्रमाणान्तरण

पनत्यत्वापदग्रिणं न पिरुिम।् पनत्यापनत्यपिभागनत्यस्य पनत्यापनत्यत्वन तपद्वभागन


ु ं भिपत।
चत्यर्थेः। तर्ा च पनत्यापनत्यं, पनत्यं, अपनत्यं चपत अचतनं पत्रपिधपमत्यतफल
कपचत -् सिुं क्षपणकं मन्यमाना पनत्यं न मन्यन्त। अपर त ु - सत्कायथिापदनेः अपनत्यं
नाङ्गीकुिथपन्त। सिेऽपप पनत्यापनत्यं पिरोधान्नाभ्यपगच्छपन्त।
ु तपन्नरासाय एिकारेः। न

प्रपतज्ञामात्रणार्थ पसपिपरपत प्रामापणकत्वमतफलपिभागस्य सूचयपत - मतपमपत॥

तच्च लशतो दशथपयष्यामेः। यद्यपप पनत्यं, पनत्यापनत्यं, अपनत्यपमत्यिु शेः कायथेः


प्राधान्यात।् तर्ाप्यपु तफललाघिाय क्रमोल्लङ्घनम।् क्रमण त्रयं दशथपयष्यन ् पनत्यं
ताििशथयपत - पनत्या इपत॥


पनत्या िदाेः पराणाद्याेः कालेः प्रकृ पतरि च ।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 11
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पनत्यापनत्यं पत्रधा प्रोतफलमपनत्यं पद्वपिधं मतम ् ॥ 08 ॥

अत्र पनत्यत्वं नाम कू टितया आद्यन्तशून्यत्वम।् तच्च िदानां ‘पनत्या


िदास्समस्ताश्च’त्यापदप्रमाणपसिम।् अत्र िदा ु
इत्यपलक्षणम।्
पञ्चाशद्वाणाथनामव्याकृ ताकाशस्य च तर्ाभािात।् पनत्यापनत्यं पिभागनाि - पराणाद्या


इपत ॥ पराणाद्याेः पौरुषयग्रन्थाेः एका पिधा। कालोऽपरा प्रकृ पतरन्या॥

ु ।् न चात्र कपश्चत्प्रकारो दपशथतेः। पकन्त ु िस्तपनदे


नन ु च पत्रधपत प्रकारत्रैपिध्यमतफलम ु श

एि कृ तेः। न ैष दोषेः। यन्न सिथर्ा कू टिं नाप्यपनत्यमि तदुच्यत = पनत्यापनत्यम।्


तस्य पतस्रो पिधाेः सम्भिपन्त॥ उत्पपत्तमत्व सपत पिनाशाभािेः,
एकदशैरुत्पपत्तपिनाशौ एकदपशनस्तदभािेः,
स्वरूपणोत्पत्याद्यभािऽप्यििागमापायित्वं चपत॥

तदतपद्वधात्रयं ु
उतफलिस्तत्रय अस्तीपत तस्य ैि ग्रिणं कृ तम॥् नन्विं
ु ।् तत्र उपपादकाकाङ्क्षायां
ु पक्षत ं ु शक्यपमत्यत एित्यतफलम
सत्यिान्तरभदैपिथधान्तरमत्प
‘प्रोतफलपम’त्याि - शास्त्रीयपिधानमत्रैिान्तभाथिोऽन्यासामानादरणीयत्वं चपत ॥ अर्िा

‘पराणापन तदर्ाथपन सिे पनमषा जपज्ञर पिकारोऽव्यतफलजन्म पि’ इत्याद्यागमपपरग्रिार्ुं
ु ।् अत एि पिरोधोऽपप पपरहृतेः। नन्वत्र यस्योत्पत्त्यापदकं तदपनत्यमि
प्रोतफलपमत्यतफलम
। यस्य त ु तन्नापस्त तपन्नत्यमि । पनत्यापनत्यं क्वाऽस्तीपत? मैिम ् - स्यादतदिम।्
यद्यंशपं शनोपिथकारपिकापरणोिाथऽत्यन्तभदस्स्यात।् न
च ैिपमत्यन्यत्रोपपापदतपमपत॥अपनत्यं पिभज्य दशथयपत अपनत्यपमपत॥ ‘अपनत्यं
पद्वपिधं मतम ’् ॥

असंसष्टृ ं च संसष्टृ मसंसष्टृ ं मिानिम।्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 12
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नेः खापन दश मात्रा भूतापन पञ्च च ॥ 09 ॥


बपिमथ

संसष्टृ मण्डं तद्गं च समस्तं पपरकीपतथतम ।्

सम्यक्सृष्ट ं = संसष्टृ म ् । अतर्ाभूतमसंसष्टृ म।् सम्यतफलाया इयत्ताभािात ् त्रैपिध्याद्यपप


ु ।् तद्वक्ष्यामेः॥
पकं न स्यापदत्यतो मतपमत्यतफलम

तत्रासंसष्टृ ं पनपदिशपत - असंसष्टृ पमपत॥ संसष्टृ ं पनपदिशपत - संसष्टृ पमपत॥

नन्वषां ु शपततत्वानामसंसष्टृ त्वं


चतपिुं नाम यद्यकदशनोत्पपत्तेः,

तह्यथनत्पन्नास्यासत्त्वादुत्पन्नमि तत्वम।् तच्च संसष्टृ मिपत न द्वैपिध्यम। न च
प्राकारान्तरमस्तीपत - मैिं, सूक्ष्मरूपण पनत्यानां मिदादीनां प्राकृ ताद्यंशरुै पचयमात्रं
पक्रयत इपत तान्यसंसष्टृ ापन। न च ैिं ब्रह्माण्डं तदन्तगथतानीपत संसष्टृ ापन। तषामपप
मूलरूपं पनत्यपमपत चन्न। साक्षान्मूलरूपस्य पििपक्षतत्वात।् एिंसपत मिदादीनां
पनत्यापनत्यत्वं कर्ं न स्यापदपत चत -् स्यादिं यपद सूक्ष्मरूप मिदापदव्यििारेः स्यात।्
पकन्त ु प्रकृ पतरि सोच्यत। कपचत ् मिदापदस्वरूपमि नाभ्यपगच्छपन्त।
ु दूरणोतफलं
पिशषम।् तषामपतबहुतरागमपिरोधं दशथपयत ं ु सम्प्रकीपतथतपमत्यतफलम
ु ।् आगमश्चान्यत्न
ु ं भािाऽभािापदभदपभन्नं
द्रष्टव्याेः । पिस्तरपभया निोदापियन्त। यदीदं पिष्णव्यपतपरतफल
जगदस्वतन्त्रं, तपिि कपस्मन्नायत्तं, कपस्मंश्च पिषय इत्याकाङ्क्षायामाि - सृपष्टपरपत॥

सृपष्टेः पिपतेः संहृपतश्च पनयमोSज्ञानबोधन ॥ 10 ॥

ु दुेःखमािृपत्तज्योपतरि च ।
बन्धो मोक्षेः सखं
ु Sस्य समस्तस्य समासव्यासयोगतेः ॥ 11 ॥
पिष्णना

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 13
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पनयमेः = व्यापारष ु प्ररणम।् बन्धेः, प्रकृ तेः । मोक्षेः, बन्धात ् । आिृपतज्योपतषी =


बाह्यतमेः प्रकाशौ। एिकारो पिष्णनु त्यनन सम्बध्यत। अस्य= समस्तस्यास्वतन्त्रस्य ।
भिन्तीपत शषेः। नन्वतत्पूिपथ िरुिम।् समस्तस्य सृपष्टसंिारोतफलौ पनत्यत्वोपतफलपिरोधेः।
अचतनस्य बोधपिरोध इत्यापद। तत्रोतफलं समासपत॥ समासेः=सङ्क्षपेः। व्यासेः =
पिस्तरेः । तािि योगौ उपायौ उतफलार्थघटनायाम।् ततेः इदमतफल
ु ं भिपत - उतफलधमेष ु

यत्र तत्वऽल्पीयांसस्सम्भिपन्त तत्र तािन्तो पि्ण्वधधीना ज्ञातव्याेः । यत्र त ु बििेः तत्र


तािन्तेः। सिथर्ा स्वरूपस्वभािौ अस्य तदधीनापिपत॥ तत्र पिपतपनयमौ सिथस्य ।
सृपष्टसंहृती - पनत्यापनत्यस्य अपनत्यस्य च । अज्ञानं भािरूपं दुेःखस्पृष्टस्य ।
ज्ञानाभािस्त ु सिथस्य । बोधनं चतनस्य। सखं
ु प्राप्ततमसो पिना। दुेःखं दुेःखास्पृष्ट ं पिना

इत्यापद द्रष्टव्यम॥् पदार्ाथनां सृष्ट्याद्यन्ततोऽपप प्रतीयत। अत एित्यतफलम


ु ।् सकल

सत्तादस्तदधीनत्वात तत्तद्वस्त ु
पनपमत्तमात्रमि। स्वातन्त्र्यण पिष्णरु िास्यश्वर इपत ॥

पद्मापद्मासनाऽनन्तप्रभृतीदं यपदच्छया।
सत्तापद लभत दिेः प्रीयतां श्रीपपतस्स म ॥

इपत श्रीमदानन्दतीर् थभगित्पादाचायथ पिरपचतं तत्त्वसङ्ख्यानम ्

॥ इपत श्रीमदानन्दतीर् थभगित्वादाचायथपिरपचततत्त्वसङ्ख्यानपििरणं



श्रीमज्जयतीर् थपभक्षपिरपचतं सम्पूणमथ ्
श्रीकृ ष्णाप थणमस्त ु

मख्यप्राणिश सिुं स पिष्णोिथशगेः सदा
प्रीणयामो िासदु िं दितामण्डलाखण्डमण्डानम ्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 14
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 15

Vous aimerez peut-être aussi