Vous êtes sur la page 1sur 7

॥श्रीसदाशिवेन्द्रस्तवः॥

परतत्त्वलीनमनसे
प्रणमद्भवबन्धमोचनायाशु ।
प्रकटितपरतत्त्वाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ १ ॥

परमटशवेन्रकराम्बजु -
सम्भतू ाय प्रणम्रवरदाय ।
पदधतू पङ्कजाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ २ ॥
टवजननदीकुञ्जगृहे
मञ्जल ु पटु लनैकमञ्जतु रतल्पे ।
शयनिं कुवामणाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३ ॥
कामाटहटिजपतये
शमदममख ु टदव्यरत्नवाररधये ।
शमनाय मोहटवततेः
प्रणटतिं कुममः सदाटशवेन्राय ॥ ४ ॥

नमदात्मबोधदाया-
रमते परमात्मतत्त्वसौधाग्रे ।
समबद्धु येऽश्महेम्नोः
प्रणटतिं कुममः सदाटशवेन्राय ॥ ५ ॥

टगटलताटवद्याहाला-
हलहतपयु मष्टकाय बोधेन ।
मोहान्धकाररवये
प्रणटतिं कुममः सदाटशवेन्राय ॥ ६

शममख ु षि्कममु क्ष


ु ा-
टववेकवैराग्यदानटनरताय ।
तरसा नतजनततये
प्रणटतिं कुममः सदाटशवेन्राय ॥ ७ ॥
टसद्धान्तकल्पवल्ली-
मख ु कृ तीकर्त्रे कपाटलभटिकृ ते ।
करतलमटु िफलाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ ८ ॥
तृणपङ्कटलप्तवपषु े
तृणतोऽप्यधरिं जगटिलोकयतु े ।
वनमध्यटवहरणाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ ९ ॥
टनगृहीतहृदयहरये
प्रगृहीतात्मस्वरूपरत्नाय ।
प्रणताटधधपणू मशटशने
प्रणटतिं कुममः सदाटशवेन्राय ॥ १० ॥
अज्ञानटतटमररवये
प्रज्ञानाम्भोटधपणू मचन्राय ।
प्रणताघटवटपनशचु ये
प्रणटतिं कुममः सदाटशवेन्राय ॥ ११ ॥

मटतमलमोचनदक्ष-
प्रत्यग्रह्मैक्यदानटनरताय ।
स्मृटतमार्त्रतष्टु मनसे
प्रणटतिं कुममः सदाटशवेन्राय ॥ १२ ॥

टनजगरुु परमटशवेन्र-
श्लाटघतटवज्ञानकाष्ठाय ।
टनजतत्त्वटनश्चलहृदे
प्रणटतिं कुममः सदाटशवेन्राय ॥ १३ ॥
प्रटवलाप्य जगदशेषिं
पररटशष्टाखण्डवस्तटु नरताय ।
आस्यप्राप्तान्नभजु े
प्रणटतिं कुममः सदाटशवेन्राय ॥ १४ ॥
उपधानीकृ तबाहः
परररधधटवरटिरामो यः ।
वसनीकृ तखायास्मै
प्रणटतिं कुममः सदाटशवेन्राय ॥ १५ ॥

सकलागमान्तसार-
प्रकिनदक्षाय नम्रपक्षाय ।
सटचचत्सख ु रूपाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ १६ ॥

राक्षाटशक्षणचतरु -
व्याहाराय प्रभतू करुणालय ।
वीक्षापाटवतजगते
प्रणटतिं कुममः सदाटशवेन्राय ॥ १७ ॥
योऽनत्ु पन्नटवकारो
बाहौ म्लेचछे न टछन्नपटततेऽटप ।
अटवटदतममतायास्मै
प्रणटतिं कुममः सदाटशवेन्राय ॥ १८ ॥
न्यपतन्समु ाटन मधू मटन
येनोचचररतेषु नामसग्रू स्य ।
तस्मै टसद्धवराय
प्रणटतिं कुममः सदाटशवेन्राय ॥ १९ ॥

यः पाटपनोऽटप लोकािं-
स्तरसा पण्ु यटनष्ठाग्र्यान् ।
करुणाम्बरु ाशयेऽस्मै
प्रणटतिं कुममः सदाटशवेन्राय ॥ २० ॥
टसद्धेश्वराय बद्ध
ु ेः
शटु द्धप्रदपादपद्मनमनाय ।
बद्धौघमोचकाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ २१ ॥
हृद्याय लोकटवततेः
पद्यावटलदाय जन्ममक ू े भ्यः ।
प्रणतेभ्यः पदयगु ले
प्रणटतिं कुममः सदाटशवेन्राय ॥ २२ ॥

टजह्वोपस्थरतान-
प्याह्वोचचारे ण जातु नैजस्य ।
कुवामणाय टवरिान्
प्रणटतिं कुममः सदाटशवेन्राय ॥ २३ ॥
कमनीयकामानाकर्त्रे
शमनीयभयापहारचतुराय ।
तपनीयसदृशवपषु े
प्रणटतिं कुममः सदाटशवेन्राय ॥ २४ ॥
तारकटवद्यादार्त्रे
तारापटतगवमवारकास्याय ।
तारजपप्रवणाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ २५ ॥
मक ू ोऽटप यत्कृ पा
चेल्लोकोत्तरकीटतमराशु जायेत ।
अद्भुतचररतायास्मै
प्रणटतिं कुममः सदाटशवेन्राय ॥ २६ ॥
दजु मनदरू ायतरािं
सज्जनसल ु भाय पार्त्रहस्ताय ।
तरुतलटनके तनाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ २७ ॥
भवटसन्धतु ारटयर्त्रे
भवभिाय प्रणम्रवश्याय ।
भवबन्धटवरटहताय
प्रणटतिं कुममः सदाटशवेन्राय ॥ २८ ॥
टर्त्रटवधस्याटप त्यागिं
वपषु ः कतुंु स्थलर्त्रये य इव ।
अकरोत्समाटधमस्मै
प्रणटतिं कुममः सदाटशवेन्राय ॥ २९ ॥
काटमनटप टजतहृदयिं
क्रूरिं शान्तिं जडिं सटु धयम् ।
कुरुते यत्करुणास्मै
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३० ॥

वेदस्मृटतस्थटवि-
ल्लक्षणलक्ष्येषु सटन्दहानानाम् ।
टनश्चयकृ ते टवहर्त्रे
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३१ ॥
बालारुणटनभवपषु े
लीलाटनधमतू कामगवामय ।
लोलाय टचटत परस्यािं
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३२ ॥

शरणीकृ ताय सगु णु ै-


श्चरणीकृ तरिपङ्कजाय ।
धरणीसदृक्क्षमाय
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३३ ॥

प्रणताय यटतवरे ण्यैर-्


गणनाथेनाप्यहायमटवघ्नहृते ।
गणु दासीकृ तजगते
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३४ ॥

सहमानाय सहस्राण्य-
पराधान् प्रणम्रजनरटचतान् ।
सहस्यैव मोक्षदार्त्रे
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३५ ॥
धृतदेहाय नतावटल-
तणू मप्रज्ञाप्रदानवाञ्छतः ।
श्रीदटक्षणवक्र्त्राय
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३६ ॥

तापर्त्रयातमहृदय-
स्तापर्त्रयहारदक्षनमनमहम् ।
गरुु वरबोटधतमटहमा
प्रणटतिं कुममः सदाटशवेन्राय ॥ ३७ ॥
सदात्मटन टवलीनहृत्सकलवेदशास्त्राथमटवत्
सररत्तिटवहारकृ त्सकललोकहृत्तापहृत् ।
सदाटशवपदाम्बजु प्रणतलोकलभ्ये प्रभो
सदाटशवयतेि् सदा मटय कृ पामपारािं कुरु ॥ ३८ ॥
परु ा यवनकतमनस्रवदमन्दरिोऽटप यः
पनु ः पदसरोरुहप्रणतमेनमेनोटनटधम् ।
कृ पापरवशः पदिं पतनवटजमतिं प्रापयत्
सदाटशवयतीि् स मय्यनवटधिं कृ पािं टसञ्चतु ॥ ३९ ॥

हृषीकहृतचेतटस प्रहृतदेहके रोगकै -


रनेकवृटजनालये शमदमाटदगन्धोट ज्झते ।
तवाङ्टिपटतते यतौ यटतपते महायोटगराि्
सदाटशव कृ पािं मटय प्रकुरु हेतश
ु न्ू यािं रुतम् ॥ ४० ॥
न चाहमटतचातुरीरटचतशधदसङ्घैः स्तटु तिं
टवधातमु टप च क्षमो न च जपाटदके ऽप्यटस्त मे ।
बलिं बलवतािं वर प्रकुरु हेतश
ु न्ू यािं टवभो
सदाटशव कृ पािं मटय प्रवर योटगनािं सत्वरम् ॥ ४१ ॥
शधदाथमटवज्ञानयतु ा टह लोके
वसटन्त लोका बहवः प्रकामम् ।
टनष्ठायतु ा न श्रतु दृष्टपवू ाम
टवना भवन्तिं यटतराज ननू म् ॥ ४२ ॥
स्तोकाचमनप्रीतहृदम्बजु ाय
पाकाधजचडू ापररूपधर्त्रे ।
शोकापहर्त्रे तरसा नतानािं
पाकाय पण्ु यस्य नमो यतीशे ॥ ४३ ॥
नाहिं हृषीकाटण टवजेतमु ीशो
नाहिं सपयामभजनाटद कतममु ् ।
टनसगमया त्विं दययैव पाटह
सदाटशवेमिं करुणापयोधे ॥ ४४ ॥

कृ तयानया नतावटल-
कोटिगतेनाटतमन्दबोधेन ।
मदु मेटह टनत्यतृप्त-
प्रवर स्तत्ु या सदाटशवाश्वाशु ॥ ४५ ॥
॥ इटत शृङ्गटगररजगद्गरुु श्रीश्री सटचचदानन्दटशवाटभनवनृटसिंहभारतीमहास्वाटमटभः टवरटचतः
श्रीसदाटशवेन्रस्तवः ॥

Vous aimerez peut-être aussi