Vous êtes sur la page 1sur 8

. ïI knkxara StaeÇm!.

Çré Kanakadhärä Stotram

A¼< hre> pulkÉU;[maïyNtI


aìgaà hareù pulakabhüñaëamäçrayanté

É&¼a¼nev muk…laÉr[< tmalm!,


bhåìgäìganeva mukuläbharaëaà tamälam|

A¼Ik«taiolivÉUitrpa¼lIla
aìgékåtäkhilavibhütirapäìgalélä

ma¼LydaStu mm m¼ldevtaya>. 1.
mäìgalyadästu mama maìgaladevatäyäù || 1||

muGxa mu÷ivRdxtI vdne murare>


mugdhä muhurvidadhaté vadane muräreù

àemÇpaài[ihtain gtagtain,
prematrapäpraëihitäni gatägatäni |
Çré Kanakadhärä Stotram Page 2 of 8

mala †zaemRxukrIv mhaeTple ya


mälä dåçormadhukaréva mahotpale yä

sa me iïy< idztu sagrsMÉvaya>. 2.


sä me çriyaà diçatu sägarasambhaväyäù || 2||

ivñamreNÔpdivæmdand]m!-
viçvämarendrapadavibhramadänadakñam-

AanNdheturixk< muriviÖ;ae=ip,
änandaheturadhikaà muravidviño'pi |

$;iÚ;Idtu miy ][mI][axRm!-


éñanniñédatu mayi kñaëamékñaëärdham-

#NdIvraedrshaedrimiNdraya>. 3.
indévarodarasahodaramindiräyäù || 3||

AamIilta]mixgMy muda muk…Ndm!-


ämélitäkñamadhigamya mudä mukundam-

AanNdkNdminme;mn¼tÙm!,
änandakandamanimeñamanaìgatantram |

AakekriSwtknIinkpúmneÇ<
äkekarasthitakanénikapakñmanetraà

ÉUTyE ÉveNmm Éuj¼zya¼naya>. 4.


bhütyai bhavenmama bhujaìgaçayäìganäyäù || 4||
Çré Kanakadhärä Stotram Page 3 of 8

baþNtre mxuijt> iïtkaEStuÉe ya


bähvantare madhujitaù çritakaustubhe yä

haravlIv hirnIlmyI ivÉait,


härävaléva harinélamayé vibhäti |

kamàda Égvtae=ip kqa]mala


kämapradä bhagavato'pi kaöäkñamälä

kLya[mavhtu me kmlalyaya>. 5.
kalyäëamävahatu me kamalälayäyäù || 5||

kalaMbudailliltaeris kEqÉare>
kälämbudälilalitorasi kaiöabhäreù

xaraxre S)…rit ya tifd¼nev,


dhärädhare sphurati yä taòidaìganeva |

matuSsmStjgta< mhnIymUitR>
mätussamastajagatäà mahanéyamürtiù

ÉÔai[ me idztu ÉagRvnNdnaya>. 6.


bhadräëi me diçatu bhärgavanandanäyäù || 6||

àaÝ< pd< àwmt> iol yTàÉavan!-


präptaà padaà prathamataù khila yatprabhävän-

ma¼LyÉaij mxumaiwin mNmwen,


mäìgalyabhäji madhumäthini manmathena |
Çré Kanakadhärä Stotram Page 4 of 8

mYyapteÄidh mNwrmI][ax¡
mayyäpatettadiha mantharamékñaëärdhaà

mNdals< c mkralykNykaya>. 7.
mandälasaà ca makarälayakanyakäyäù || 7||

d*aÎyanupvnae Ôiv[aMbuxaram!-
dadyäddayänupavano draviëämbudhäräm-

AiSmÚikÂnivh¼izzaE iv;{[e,
asminnakiïcanavihaìgaçiçau viñaëëe |

Ê:kmR"mRmpnIy icray Ër<


duñkarmagharmamapanéya ciräya düraà

naray[à[iynInynaMbuvah>. 8.
näräyaëapraëayinénayanämbuvähaù || 8||

#òa ivizòmtyae=ip yya dyaÔR-


iñöä viçiñöamatayo'pi yayä dayärdra-

†ò(a iÇivòppd< sulÉ< lÉNte,


dåñöyä triviñöapapadaà sulabhaà labhante |

†iò> àùòkmlaedrdIiÝiròa<
dåñöiù prahåñöakamalodaradéptiriñöäà

puiò< k«;Iò mm pu:krivóraya>. 9.


puñöià kåñéñöa mama puñkaraviñöharäyäù || 9||
Çré Kanakadhärä Stotram Page 5 of 8

gIdeRvteit géfXvjsuNdrIit
gérdevateti garuòadhvajasundaréti

zakMÉrIit zizzeorv‘Éeit,
çäkambharéti çaçiçekharavallabheti |

s&iòiSwitàlykeil;u s<iSwtayE
såñöisthitipralayakeliñu saàsthitäyai

tSyE nmiôÉuvnEkguraeSté{yE. 10.


tasyai namastribhuvanaikagurostaruëyai || 10||

ïuTyE nmae=Stu zuÉkmR)làsUTyE


çrutyai namo'stu çubhakarmaphalaprasütyai

rTyE nmae=Stu rm[Iygu[a[RvayE,


ratyai namo'stu ramaëéyaguëärëaväyai |

z®yE nmae=Stu ztpÇinketnayE


çaktyai namo'stu çatapatraniketanäyai

può(E nmae=Stu pué;aeÄmv‘ÉayE. 11.


puñöyai namo'stu puruñottamavallabhäyai || 11||

nmae=Stu nalIkinÉannayE
namo'stu nälékanibhänanäyai

nmae=Stu ÊGxaedixjNmÉUTyE,
namo'stu dugdhodadhijanmabhütyai |
Çré Kanakadhärä Stotram Page 6 of 8

nmae=Stu saemam&tsaedrayE
namo'stu somämåtasodaräyai

nmae=Stu naray[v‘ÉayE. 12.


namo'stu näräyaëavallabhäyai || 12||

sMpTkrai[ skleiNÔynNdnain
sampatkaräëi sakalendriyanandanäni

saèaJydanivÉvain sraeéhai],
sämräjyadänavibhaväni saroruhäkñi |

TvÖNdnain Êirtahr[ae*tain
tvadvandanäni duritäharaëodyatäni

mamev matrinz< klyNtu maNye. 13.


mämeva mätaraniçaà kalayantu mänye || 13||

yTkqa]smupasnaivix>
yatkaöäkñasamupäsanävidhiù

sevkSy sklawRsMpd>,
sevakasya sakalärthasampadaù |

s<tnaeit vcna¼mansEs!-
santanoti vacanäìgamänasais-

Tva< murairùdyeñrI— Éje. 14.


tväà murärihådayeçvaréà bhaje || 14||
Çré Kanakadhärä Stotram Page 7 of 8

srisjinlye sraejhSte
sarasijanilaye sarojahaste

xvltma<zukgNxmaLyzaeÉe,
dhavalatamäàçukagandhamälyaçobhe |

Égvit hirv‘Ée mnae}e


bhagavati harivallabhe manojïe

iÇÉuvnÉUitkir àsId mým!. 15.


tribhuvanabhütikari praséda mahyam || 15||

idG"iStiÉ> knkk…MÉmuoavs&ò-
digghastibhiù kanakakumbhamukhävasåñöa-

SvvaRihnI ivmlcaéjlPluta¼Im!,
svarvähiné vimalacärujalaplutäìgém |

àatnRmaim jgta< jnnImze;-


prätarnamämi jagatäà jananémaçeña-

laekaixnawg&ih[Imm&taiBxpuÇIm!. 16.
lokädhinäthagåhiëémamåtäbdhiputrém || 16||

kmle kmla]v‘Ée Tv<


kamale kamaläkñavallabhe tvaà

ké[apUrtri¼tErpa¼E>,
karuëäpürataraìgitairapäìgaiù |
Çré Kanakadhärä Stotram Page 8 of 8

Avlaeky mamikÂnana<
avalokaya mämakiïcanänäà

àwm< paÇmk«iÇm< dyaya>. 17.


prathamaà pätramakåtrimaà dayäyäù || 17||

StuviNt ye StuitiÉrmUiÉrNvh<
stuvanti ye stutibhiramübhiranvahaà

ÇyImyI— iÇÉuvnmatr< rmam!,


trayémayéà tribhuvanamätaraà ramäm |

gu[aixka guétrÉaGyÉaignae
guëädhikä gurutarabhägyabhägino

ÉviNt te Éuiv buxÉaivtazya>. 18.


bhavanti te bhuvi budhabhävitäçayäù || 18||

. #it ïImdœ z»racayRk«t


|| iti çrémad çaìkaräcäryakåta

ïI knkxaraStaeÇ< sMpU[Rm!.
çré kanakadhärästotraà sampürëam ||

Vous aimerez peut-être aussi