Vous êtes sur la page 1sur 8

Page 1 of 8

नारायण कवचम ्

यासः

अग यासः
ॐ ॐ पादयोः नमः ।
ॐ नं जानुनोः नमः ।
ॐ मोम ् ऊवः नमः ।
ॐ नाम ् उदरे नमः ।
ॐ रां द नमः ।
ॐ यम ् उरस नमः ।
ॐ णां मख
ु े नमः ।
ॐ यं शरस नमः ।

कर यासः
ॐ ॐ दणतज!याम ् नमः ।
ॐ नं दणम"यमायाम ् नमः ।
ॐ म# दणानामकायाम ् नमः ।
ॐ भं दणक&नि(ठकायाम ् नमः ।
ॐ गं वामक&नि(ठकायाम ् नमः ।
ॐ वं वामा&नकायाम ् नमः ।
ॐ त+ वामम"यमायाम ् नमः ।
ॐ वां वामतज!याम ् नमः ।
ॐ संु दणा,ग(ु ठो"वपव-ण नमः ।

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 8

ॐ द+ दणा,गु(ठाधः पव-ण नमः ।


ॐ वां वामा,ग(ु ठो"वपव-ण नमः ।
ॐ यं वामा,ग(ु ठाधः पव-ण नमः ।

वणुषडर यासः
ॐ ॐ दये नमः ।
ॐ /वं मू"न1 नमः ।
ॐ षं 3ुवम"ये नमः ।
ॐ णं शखायाम ् नमः ।
ॐ व+ ने4योः नमः ।
ॐ नं सवसि!धषु नमः ।
ॐ मः 5ा6याम ् अ84ाय फ: ।
ॐ मः आ<ने=याम ् अ84ाय फ: ।
ॐ मः दण8याम ् अ84ाय फ: ।
ॐ मः नैऋ@ये अ84ाय फ: ।
ॐ मः 5ती6याम ् अ84ाय फ: ।
ॐ मः वायBये अ84ाय फ: ।
ॐ मः उदC6याम ् अ84ाय फ: ।
ॐ मः ऐशा!याम ् अ84ाय फ: ।
ॐ मः ऊ"वायाम ् अ84ाय फ: ।
ॐ मः अधरायाम ् अ84ाय फ: ।

Eी हGरः

अथ ीनारायणकवच

Vaidika Vignanam (http://www.vignanam.org)


Page 3 of 8

॥राजोवाच॥
यया गुJतः सह84ाः सवाहान ् Gरपुसै&नकान ्।
KLडि!नव /व&निज@य N4लोPया बुभज ु े REयम ्॥1॥

भगवं8त!ममाSयाह वम नारायणा@मकम ्।
यथा88तता&यनः श4ून ् येन गुJतो8जय!मध
ृ े॥2॥

॥Eीशुक उवाच॥
वत
ृ ः पुरोहतो8@वा(Vो महे!Wायानुप6
ृ छते।
नारायणाSयं वमाह तदहैकमनाः शण ृ ु॥3॥

/वYवZप उवाचधौता,&\पा-णराच]य सप/व4 उद, मुखः।


कृत8वा,गकर!यासो म!4ा^यां वा<यतः शुRचः॥4॥

नारायणमयं वम संन_ये` भय आगते।


पादयोजानुनोZवZदरे `यथोरस॥5॥

मुखे शर8यानुपूBयादो,कारादC&न /व!यसेत ्।


ॐ नमो नारायणाये&त /वपययमथा/प वा॥6॥

कर!यासं ततः कुया` `वादशार/व`यया।


5णवादयकार!तम,गुaय,गु(ठपवसु॥7॥

!यसे` दय ओ,कारं /वकारमनु मूध&न।

Vaidika Vignanam (http://www.vignanam.org)


Page 4 of 8

षकारं तु 3ुवोम"ये णकारं शखया दशेत ्॥8॥

वेकारं ने4योयुcdया!नकारं सवसि!धषु।


मकारम84मु eYय म!4म&ू तभवे` बुधः॥9॥

स/वसगf फड!तं तत ् सवदु /व&नदशेत ्।


ॐ /व(णवे नम इ&त ॥10॥

आ@मानं परमं "यायेद "येयं ष:शिPतभयुतम ्।


/व`यातेज8तपोमू&तममं म!4मुदाहरे त ॥11॥

ॐ हGर/वद"या!मम सवरां !य8ता,&\पhः पतगे!Wप(ृ ठे ।


दराGरचमासगदे षुचापाशान ् दधानो8(टगुणो8(टबाहुः ॥12॥

जलेषु मां रतु म@8यमू&तयादोगणे^यो वZण8य पाशात ्।


8थलेषु मायावटुवामनो8Bयात ् N4/वKमः खेஉवतु /वYवZपः ॥13॥

दगु j(वटBयािजमुखादषु 5भुः पाया!नृ संहोஉसुरयुथपाGरः।


/वमुcचतो य8य महाkहासं दशो /वनेद!ु यपतंYच गभाः ॥14॥

र@वसौ मा"व&न यlकaपः 8वदं (Vयो!नीतधरो वराहः।


रामोஉWकूटे (वथ /व5वासे सलmमणो8Bया` भरताnजो88मान ् ॥15॥

मामुnधमाद-खलात ् 5मादा!नारायणः पातु नरYच हासात ्।


द@त8@वयोगादथ योगनाथः पाया` गुणेशः क/पलः कमब!धात ् ॥16॥

Vaidika Vignanam (http://www.vignanam.org)


Page 5 of 8

सन@कुमारो वतु कामदे वाoयशीषा मां पRथ दे वहे लनात ्।


दे व/षवयः पुZषाचना!तरात ् कूम हGरमाf &नरयादशेषात ् ॥17॥

ध!व!तGरभगवान ् पा@वपpया` `व!`वा` भयाqषभो &निजता@मा।


यlYच लोकादवताdजना!ता` बलो गणात ् KोधवशादहC!Wः ॥18॥

`वैपायनो भगवान5बोधा` बo
ु 8तु पाखrडगणात ् 5मादात ्।
किaकः कले कालमलात ् 5पातु धमावनायोZकृतावतारः ॥19॥

मां केशवो गदया 5ातरBया` गो/व!द आस,गवमा@तवेणुः।


नारायण 5ा_ण उदा@तशिPतम"यि!दने /व(णरु रC!Wपा-णः ॥20॥

दे वो8परा_णे मधुहोnध!वा सायं N4धामावतु माधवो माम ्।


दोषे षीकेश उताधरा4े &नशीथ एको8वतु पhनाभः ॥21॥

Eीव@सधामापररा4 ईशः 5@यूष ईशोஉसधरो जनादनः।


दामोदरोஉBयादनुस!"यं 5भाते /वYवेYवरो भगवान ् कालमू&तः ॥22॥

चKं युगा!तानल&त<मनेम 3मत ् सम!ता` भगव@5यPु तम ्।


द!दि<ध द!द<"यGरसै!यमासु कं यथा वातसखो हुताशः ॥23॥

गदे உश&न8पशन/व8फुल,गे &नि(पिrढ &नि(पrvयिजत/5यास।


कू(माrडवैनायकयरोभत
ू nहांYचण
ू य चण
ू यारCन ् ॥24॥

Vaidika Vignanam (http://www.vignanam.org)


Page 6 of 8

@वं यातुधान5मथ5ेतमात/ृ पशाच/व5nहघोरq(टCन ्।


दरे !W /वWावय कृ(णपूGरतो भीम8वनोஉरे दया&न क]पयन ् ॥25॥

@वं &त<मधारासवराGरसै!यमीश5यP
ु तो मम &छि!ध &छि!ध।
चमcछतच!W छादय `/वषामघोनां हर पापचुषाम ् ॥26॥

य!नो भयं nहे ^यो भूत ् केतु^यो न^


ृ य एव च।
सरCसप ू े^य#உहो^य एव वा ॥27॥
ृ े^यो दं ि(V^यो भत

सवाrयेता&न भग!नामZपा84कLतनात ्।
5या!तु स,यं स`यो ये नः Eेयः 5तीपकाः ॥28॥

गZड़ो भगवान ् 8तो48तोभYछ!दोमयः 5भुः।


र@वशेषकृ6yे ^यो /व(वPसेनः 8वनामभः ॥29॥

सवाप`^यो हरे नामZपयानायुधा&न नः।


बु/oि!Wयमनः 5ाणान ् पा!तु पाषदभष
ू णाः ॥30॥

यथा ह भगवानेव व8ततु ः स`स6च यत ्।


स@यनानेन नः सवj या!तु नाशमप
ु ाWवाः ॥31॥

यथैका@]यानुभावानां /वकaपरहतः 8वयम ्।


भूषणायुoल,गाSया ध@ते शPतीः 8वमायया ॥32॥

तेनैव स@यमानेन सवlो भगवान ् हGरः।

Vaidika Vignanam (http://www.vignanam.org)


Page 7 of 8

पातु सव1ः 8वZपैनः सदा सव4 सवगः ॥33

/वदु दू"वमधः सम!ताद!तबहभगवान ् नारसंहः।


5हापयंaलोकभयं 8वनेन n8तसम8ततेजाः ॥34॥

मघवि!नदमाSयातं वम नारयणा@मकम ्।
/वजे(य8यcजसा येन दं शतोஉसुरयूथपान ् ॥35॥

एत` धारयमाण8तु यं यं पYय&त चुषा।


पदा वा सं8पश
ृ ेत ् स`यः सा"वसात ् स /वमु6यते ॥36॥

न कुतिYचत भयं त8य /व`यां धारयतो भवेत ्।


राजद8युnहाद^यो Bया\ाद^यYच कहRचत ् ॥37॥

इमां /व`यां पुरा किYचत ् कौशको धारयन ् `/वजः।


योगधारणया 8वा,गं जहौ स मZध!व&न ॥38॥

त8योपGर /वमानेन ग!धवप&तरे कदा।


ययौ Rच4रथः 84ीभवत
ृ ो य4 `/वजयः ॥39॥

गगना!!यपतत ् स`यः स/वमानो _यवाक् शराः।


स वाल-खaयवचनाद8थी!यादाय /वि8मतः।
5ा8य 5ाचीसर8व@यां 8ना@वा धाम 8वम!वगात ् ॥40॥

॥Eीशुक उवाच॥

Vaidika Vignanam (http://www.vignanam.org)


Page 8 of 8

य इदं शण
ृ ुयात ् काले यो धारय&त चाqतः।
तं नम8यि!त भूता&न मु6यते सवतो भयात ् ॥41॥

एतां /व`यामRधगतो /वYवZपा6छतKतुः।


4ैलोPयलmमीं बुभुजे /व&निज@यஉमध
ृ ेसरु ान ् ॥42॥

॥इ&त Eीनारायणकवचं स]पूणम ्॥


( Eीमzागवत 8क!ध 6,अ। 8 )

Web Url: http://www.vignanam.org/veda/narayana-kavacham-devanagari.html

Vaidika Vignanam (http://www.vignanam.org)

Vous aimerez peut-être aussi