Vous êtes sur la page 1sur 12

\documentstyle{article}

\input idevn.tex
\def\maketwocolumn{YES}% Uncomment this for 2-column printing
%\def\makelandscape{YES}% Uncomment this for landscape format
%\pagestyle{empty}
%\newcommand{\tit}[2]{\sct & {\fransdvng #1} & #2 \\}
%\newcommand{\stit}[2]{ & {\fransdvng #1} & #2 \\}
\newcommand{\sct}{\stepcounter{scounter}\arabic{scounter}}
\newcounter{scounter}
%\newcommand{\separate}{\medskip\hrule\medskip}
\newcommand{\separate}{\medskip \medskip}
%\newcommand{\addline}{\medskip\hrule\medskip}
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
%%%%%%
% Edit this if needed, default should be ok for most users.

\ifx\undefined\maketwocolumn
% --- One column output
\let\usedvng=\largedvng% 17pt devanagari font
% \let\usedvng=\Hugedvng% 17pt devanagari font

\let\smallcmr=\eightrm
\let\titlefont=\tenrm
\else
% --- Two column output
\let\usedvng=\normaldvng% 10pt devanagri font

\let\smallcmr=\sixrm
\let\titlefont=\eightrm
\fi

% font options (normaldvng, largedvng, etc):


% sizes: normal < large < Large < LARGE < huge < Huge

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
% ONLY one of these should be uncommented at any one time.............
% ** Frans's font....(Metafont) (Uncomment the following TWO lines.)
#indianifm=dvng.ifm % ITRANS command
#indianfont=\fransdvng
%-----OR--------
% ** Devnac font (PostScript) (Uncomment the following TWO lines.)
% #indianifm=dvnc.ifm % ITRANS command
% #indianfont=\postdvng
#useshortmarkers % this allows use of ## (beginindian) and ## (endindian)
% -----------------------------------------------------------------
% Page Settings
\ifx\undefined\makelandscape
% Use Portrait Size Page
\portraitpage
% use a slightly wider page
\addtolength{\textwidth}{0.25in}
\else
% Use Landscape Size Page
\landscapepage
\fi

% -----------------------------------------------------------------
\font\titled=dvng10 scaled\magstep1
\raggedright % since the words are long, this reduces the long
% gaps that appear when TeX justifies the lines.
%\parskip 3 pt % to slightly increase the space between the shlokas.
\parindent 0pt
\begin{document}
% from startsong command:
\def\-{{\englfont -}}%
\def\.{{\englfont .}}%
\usedvng % use whatever font the user wants...default normaldvng
\englfont % usedvng makes default font indian, restore english font
% end from startsong command
%
\ifx\undefined\maketwocolumn
\relax
\else
\twocolumn[\centerline{\LARGE Table of Contents for Mahabharata}\bigskip]
\fi
%\hrule height0.4pt
% ----------------------- End of ishdr.itx ------------------------
#indian
##
%\centerline{\Large Table of Contents for Mahabharata}
\centerline{## \LARGEdvng mahaabhaarata anukramaNikaa##\footnote{Send corrections
to Avinash Sathaye sohum@ms.uky.edu}}

\medskip\smallskip
\centerline{## \Largedvng .. 1 .. आदिपर्व अध्यायाः 1\-225 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## अनुक्रमणीपर्व ##} & ## 1## \\
##\sct## & {## पर्वसंग्रहपर्व ##} & ## 2## \\
##\sct## & {## paushhyaparva ##} & ## 3## \\
##\sct## & {## paulomaparva ##} & ## 4\-12## \\
##\sct## & {## aastiikaparva ##} & ## 13\-53## \\
##\sct## & {## आदिवंशावतरणपर्व ##} & ## 54\-61## \\
##\sct## & {## संभवपर्व ##} & ## 62\-123## \\
& {## शंकुतलोपाख्यानम् ##} & ## 62\-69## \\
& {## ययात्युपाख्यानम् ##} & ## 70\-80## \\
& {## उत्तरयायातम् ##} & ## 81\-88## \\
& {## संभवपर्व ##} & ## 89\-123## \\
##\sct## & {## जतुगृहदाहपर्व ##} & ## 124\-138## \\
##\sct## & {## हिडिम्बवधपर्व ##} & ## 139\-142## \\
##\sct## & {## bakavadhaparva ##} & ## 143\-152## \\
##\sct## & {## chaitrarathaparva ##} & ## 153\-173## \\
& {## तापस्योपाख्यानम् ##} & ## 160\-163## \\
& {## वासिष्ठोपाख्यानम् ##} & ## 164\-168## \\
& {## और्वोपाख्यानम् ##} & ## 169\-173## \\
##\sct## & {## द्रौपदीस्वयंवरपर्व ##} & ## 174\-189## \\
& {## पञ्चेन्द्रोपाख्यानम् ##} & ## 189## \\
##\sct## & {## vaivaahikaparva ##} & ## 190\-191## \\
##\sct## & {## viduraagamanaparva ##} & ## 192\-198## \\
##\sct## & {## raajyaalambhaparva ##} & ## 199## \\
##\sct## & {## arjunavanavaasaparva ##} & ## 200\-210## \\
& {## सुन्दोपसुन्दोपाख्यानम् ##} & ## 201\-204## \\
##\sct## & {## सुभद्राहरणपर्व ##} & ## 211\-212## \\
##\sct## & {## हरणहारिकपर्व ##} & ## 213## \\
##\sct## & {## खाण्डवदाहपर्व ##} & ## 214\-225## \\
& {## शार्ङ्गकोपाख्यानम् ##} & ## 220\-225## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 2 .. सभापर्व अध्यायाः 1\-72 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## sabhaaparva ##} & ## 1\-11## \\
##\sct## & {## mantraparva ##} & ## 12\-17## \\
##\sct## & {## जरासंधपर्व ##} & ## 18\-22## \\
##\sct## & {## digvijayaparva ##} & ## 23\-29## \\
##\sct## & {## raajasuuyaparva ##} & ## 30\-32## \\
##\sct## & {## अर्घाभिहरणपर्व ##} & ## 33\-36## \\
##\sct## & {## shishupaalavadhaparva ##} & ## 37\-42 ## \\
##\sct## & {## dyuutaparva ##} & ## 43\-65 ## \\
##\sct## & {## anudyuutaparva ##} & ## 66\-72 ## \\
\end{tabular}
\newpage

\medskip\smallskip
\centerline{## \Largedvng .. 3 .. आरण्यकपर्व अध्यायाः 1\-299 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## आरण्यकपर्व ##} & ## 1\-11 ## \\
##\sct## & {## kirmiiravadhaparva ##} & ## 12 ## \\
##\sct## & {## kairaataparva ##} & ## 13\-42 ## \\
& {## सौभवधोपाख्यानम् ##} & ## 15\-23 ## \\
##\sct## & {## इन्द्रलोकाभिगमनपर्व ##} & ## 43\-79 ## \\
& {## नलोपाख्यानम् ##} & ## 50\-78 ## \\
##\sct## & {## तीर्थयात्रापर्व ##} & ## 80\-153 ## \\
& {## अगस्त्योपाख्यानम् ##} & ## 93\-109 ## \\
\end{tabular}
\begin{tabular}{lll}
& {## ऋश्यशृङ्गोपाख्यानम् ##} & ## 110\-113 ## \\
& {## कार्तवीर्योपाख्यानम् ##} & ## 115\-117 ## \\
& {## सुकन्योपाख्यानम् ##} & ## 122\-125 ## \\
& {## मान्धात्रुपाख्यानम् ##} & ## 126\-127 ## \\
& {## जन्तूपाख्यानम् ##} & ## 128 ## \\
& {## श्येनकपोतीयम् ##} & ## 129\-131 ## \\
& {## अष्टावक्रीयम् ##} & ## 132\-134 ## \\
& {## यवक्रीतोपाख्यानम् ##} & ## 135\-140 ## \\
& {## सौगन्धिकाहरणम् ##} & ## 146\-153 ## \\
##\sct## & {## जटासुरबधपर्व##} & ## 154 ## \\
##\sct## & {## yakshayuddhaparva ##} & ## 155\-172 ## \\
##\sct## & {## aajagaraparva ##} & ## 173\-178 ## \\
##\sct## & {## मार्कण्डेयसमास्यापर्व ##} & ## 179\-221 ## \\
& {## मत्स्योपाख्यानम् ##} & ## 185 ## \\
& {## मण्डूकोपाख्यानम् ##} & ## 190 ## \\
& {## इन्द्रद्युम्नोपाख्यानम् ##} & ## 191 ## \\
& {## धुन्धुमारोपाख्यानम् ##} & ## 192\-195 ## \\
& {## पतिव्रतोपाख्यानम् ##} & ## 196\-197 ## \\
& {## ब्राह्मणव्याधसंवादः ##} & ## 198\-206 ## \\
& {## आङ्गिरसम् ##} & ## 207\-221 ## \\
##\sct## & {## द्रौपदिसत्यभामासंवादपर्व ##} & ## 222\-224 ## \\
##\sct## & {## घोषयात्रापर्व ##} & ## 225\-243 ## \\
##\sct## & {## मृगस्वप्नभयपर्व ##} & ## 244 ## \\
##\sct## & {## व्रीहिद्रौणिकपर्व ##} & ## 245\-247 ## \\
##\sct## & {## द्रौपदीहरणपर्व ##} & ## 248\-283 ## \\
& {## रामोपाख्यानम् ##} & ## 258\-276## \\
& {## सावित्र्युपाख्यानम् ##} & ## 277\-283 ## \\
##\sct## & {## कुण्डलाहरणपर्व ##} & ## 284\-294 ## \\
##\sct## & {## आरणेयपर्व ##} & ## 295\-299 ## \\
& {## यक्षप्रश्नाः ##} & ## 297\-298 ## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 4 .. विराटपर्व अध्यायाः 1\-67 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## वैराटपर्व ##} & ## 1\-12 ## \\
##\sct## & {## कीचकवधपर्व ##} & ## 13\-23 ## \\
##\sct## & {## गोग्रहणपर्व ##} & ## 24\-62 ## \\
##\sct## & {## वैवाहिकपर्व ##} & ## 63\-67 ## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 5 .. उद्योगपर्व अध्यायाः 1\-197 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## udyogaparva ##} & ## 1\-21## \\
& {## इन्द्रविजयोपाख्यानम् ##} & ## 9\-18## \\
##\sct## & {## संजययानपर्व ##} & ## 22\-32## \\
##\sct## & {## prajaagaraparva ##} & ## 33\-41## \\
##\sct## & {## sanatsujaataparva ##} & ## 42\-45## \\
##\sct## & {## यानसंधिपर्व ##} & ## 46\-69## \\
##\sct## & {## भगवद्यानपर्व ##} & ## 70\-137## \\
& {## गालवचरितम् ##} & ## 104\-121## \\
& {## विदुरापुत्रानुशासनम् ##} & ## 131\-134## \\
##\sct## & {## कर्णोपनिवादपर्व ##} & ## 138\-148## \\
##\sct## & {## अभिनिर्याणपर्व ##} & ## 145\-152## \\
##\sct## & {## bhiishhmaabhishhechanaparva ##} & ## 153\-156## \\
##\sct## & {## uluukayaanaparva ##} & ## 157\-160## \\
##\sct## & {## रथातिरथसंख्यानपर्व ##} & ## 161\-169## \\
##\sct## & {## अम्बोपाख्यानपर्व ##} & ## 170\-197## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 6 .. भीष्मपर्व अध्यायाः 1\-117 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## जम्बूखण्डविनिर्माणपर्व ##} & ## 1\-11## \\
##\sct## & {## bhuumiparva ##} & ## 12\- 13## \\
##\sct## & {## bhagavadgiitaaparva ##} & ## 14\- 40## \\
##\sct## & {## bhiishhmavadhaparva ##} & ## 41\- 117## \\
& {## प्रथमयुद्धदिवसः ##} & ## 41\-45## \\
& {## द्वितीययुद्धदिवसः ##} & ## 46\-51## \\
& {## तृतीययुद्धदिवसः ##} & ## 52\-55## \\
& {## चतुर्थयुद्धदिवसः ##} & ## 56\-57## \\
& {## पञ्चमयुद्धदिवसः ##} & ## 58\-70## \\
& {## षष्ठयुद्धदिवसः ##} & ## 71\-75## \\
& {## सप्तमयुद्धदिवसः ##} & ## 76\-82## \\
& {## अष्टमयुद्धदिवसः ##} & ## 83\-92## \\
& {## नवमयुद्धदिवसः ##} & ## 93\-102## \\
& {## दशमयुद्धदिवसः ##} & ## 103\-117## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 7 .. द्रोणपर्व अध्यायाः 1\-173 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## द्रोणाभिषेकपर्व ##} & ## 1\- 15## \\
##\sct## & {## संशप्तकवधपर्व ##} & ## 16\- 31## \\
##\sct## & {## अभिमन्युवधपर्व ##} & ## 32\- 51## \\
##\sct## & {## प्रतिज्ञापर्व ##} & ## 52\- 60## \\
##\sct## & {## जयद्रथवधपर्व ##} & ## 61\- 121## \\
##\sct## & {## घटोत्कचवधपर्व ##} & ## 122\- 154## \\
##\sct## & {## द्रोणवधपर्व ##} & ## 155\- 165## \\
##\sct## & {## नारायणास्त्रमोक्षपर्व ##} & ## 166\- 173## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 8 .. कर्णपर्व अध्यायाः 1\-69 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## कर्णवधपर्व ##} & ## 1\- 69## \\
& {## धृतराष्ट्रसंजयसंवादः ##} & ## 1\- 2## \\
& {## धृतराष्ट्रशोकः ##} & ## 3## \\
& {## संजयवचनम् ##} & ## 5## \\
& {## धृतराष्ट्रजल्पनम् ##} & ## 5## \\
& {## कर्णाभिषेकः ##} & ## 6?## \\
& {## षोडशयुद्धदिवसः ##} & ## 7\-21## \\
& {## सप्तदशयुद्धदिवसः ##} & ## 22\-67## \\
& {## शल्यसारथ्याभ्युपगमः ##} & ## 23## \\
& {## त्रिपुरवधोपाख्यानम् ##} & ## 24## \\
& {## मद्रककुत्सनम् ##} & ## 27## \\
& {## हंसकाकीयोपाख्यानम् ##} & ## 28## \\
& {## बाल्हीकमद्रककुत्सनम् ##} & ## 30## \\
& {## युधिष्ठिरार्जुनयोः विवादः ##} & ## 48\-50## \\
& {## कृष्णकृतम् सांत्वनम् ##} & ## 48\-50## \\
& {## दुःशासनवधः ##} & ## 60\-61## \\
& {## कर्णार्जुनयुद्धम् ##} & ## 63\-66## \\
& {## कर्णवधः ##} & ## 67## \\
& {## रणभूमिवर्णनम् ##} & ## 68## \\
& {## युधिष्ठिरानन्दः ##} & ## 69## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 9 .. शल्यपर्व अध्यायाः 1\-64 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## shalyavadhaparva ##} & ## 1\- 16## \\
##\sct## & {## hradapraveshaparva ##} & ## 17\- 28## \\
##\sct## & {## tiirthayaatraaparva ##} & ## 29\- 53## \\
& {## त्रितोपाख्यानम् ##} & ## 35## \\
& {## स्कन्दाभिषेकः ##} & ## 43\-45## \\
& {## स्रुचावत्युपाख्यानम् ##} & ## 47## \\
& {## जैगीषव्योपाख्यानम् ##} & ## 49## \\
& {## वृद्धकन्योपाख्यानम् ##} & ## 51## \\
##\sct## & {## गदायुद्धपर्व ##} & ## 54\- 64## \\
& {## दुर्योधनोरुभङ्गः ##} & ## 57## \\
& {## बलदेववासुदेवसंवादः ##} & ## 59## \\
& {## द्रौणिसेनापत्याभिषेकः ##} & ## 64## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 10 .. सौप्तिकपर्व अध्यायाः 1\-18 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## sauptikaparva ##} & ## 1\- 9## \\
& {## कौशिकदर्शनम् ##} & ## 1## \\
& {## शिवस्तुतिः ##} & ## 7## \\
##\sct## & {## ऐषीकपर्व ##} & ## 10\- 18## \\
& {## द्रौपदीपरिदेवितम् ##} & ## 11## \\
& {## ऐषीकोत्सर्गः ##} & ## 13\-15## \\
& {## द्रौपदीप्रसादः ##} & ## 16## \\
& {## रुद्रमाहात्म्यम् ##} & ## 17\-18## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 11 .. स्त्रीपर्व अध्यायाः 1\-27 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## vishokaparva ##} & ## 1\- 8## \\
##\sct## & {## striiparva ##} & ## 9\- 25## \\
& {## अयोभीमभञ्जनम् ##} & ## 11## \\
& {## उत्तराविलापः ##} & ## 20## \\
##\sct## & {## shraaddhaparva ##} & ## 26## \\
##\sct## & {## jalapradaanikaparva ##} & ## 27## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 12 .. शान्तिपर्व अध्यायाः 1\-353 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## raajadharmaparva ##} & ## 1\- 128## \\
& {## ऋषिशकुनिसंवादः ##} & ## 11## \\
& {## जनकोपाख्यानम् ##} & ## 18## \\
& {## देवस्थानवाक्यम् ##} & ## 20\-21## \\
& {## शङ्खलिखितोपाख्यानम् ##} & ## 24## \\
& {## हयग्रीवोपाख्यानम् ##} & ## 25## \\
& {## सेनजिद् वाक्यम् ##} & ## 26## \\
& {## अश्मजनकसंवादः ##} & ## 28## \\
& {## षोडशराजकीयोपाख्यानम् ##} & ## 29## \\
& {## सुवर्णष्टीव्युपाख्यानम् ##} & ## 31## \\
& {## चार्वाकचरितकथनम् ##} & ## 39## \\
& {## कृष्णनामशतस्तुतिः ##} & ## 43## \\
& {## भीष्मस्तवराजः ##} & ## 47## \\
& {## जामदग्न्योपाख्यानम् ##} & ## 49## \\
& {## इन्द्रमान्धातृसंवादः ##} & ## 64\-65## \\
& {## मनुराजकरणोपन्यासः ##} & ## 67## \\
& {## बृहस्पतिकौसल्यसंवादः ##} & ## 68## \\
& {## पुरुरवःपवनसंवादः ##} & ## 73## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## ऐलकश्यपसंवादः ##} & ## 74## \\
& {## मुचकुन्दोपाख्यानम् ##} & ## 75## \\
& {## केकयराजराक्षससंवादः ##} & ## 78## \\
& {## वासुदेवनारदसंवादः ##} & ## 82## \\
& {## कालकवृक्षीयोपाख्यानम् ##} & ## 83## \\
& {## शक्रबृहस्पतिसंवादः ##} & ## 85## \\
& {## utathyagiitaa ##} & ## 91\-92## \\
& {## vaamadevagiitaa ##} & ## 93\-95## \\
& {## इन्द्राम्बरीषसंवादः ##} & ## 99## \\
& {## इन्द्रबृहस्पतिसंवादः ##} & ## 104## \\
& {## कालकवृक्षीयम् ##} & ## 105\-107## \\
& {## व्याघ्रगोमायुसंवादः ##} & ## 112## \\
& {## उष्ट्रशिरोग्रीवकथनम् ##} & ## 113## \\
& {## सरित्सागरसंवादः ##} & ## 114## \\
& {## श्वर्षिसंवादः ##} & ## 117\-119## \\
& {## वसुहोममान्धातृसंवादः ##} & ## 122## \\
& {## कामन्दाङ्गारिष्टसंवादः ##} & ## 123## \\
& {## ऋषभसुमित्रसंवादः ##} & ## 125\-126## \\
& {## यमगौतमसंवादः ##} & ## 127## \\
\end{tabular}
\begin{tabular}{lll}
##\sct## & {## aapaddharmaparva ##} & ## 129\- 167## \\
& {## कापव्यानुशासनम् ##} & ## 133## \\
& {## शकुलाख्यानम् ##} & ## 135## \\
& {## मार्जारमूषकसंवादः ##} & ## 136## \\
& {## ब्रह्मदत्तपूजनीसंवादः ##} & ## 137## \\
& {## क्वणिक्वशत्रुंतपसंवादः ##} & ## 138## \\
& {## विश्वामित्रश्वपचसंवादः ##} & ## 139## \\
& {## कपोतलुब्धकसंवादः ##} & ## 141\-145## \\
& {## इन्द्रोतशौनकपारिक्षितीयम् ##} & ## 146\-148## \\
& {## गृध्रजम्बुकसंवादः ##} & ## 149## \\
& {## शल्मलिपवनसंवादः ##} & ## 150\-151## \\
& {## खड्गोत्पत्तिः ##} & ## 160## \\
& {## कृतघ्नगौतमोपाख्यानम् ##} & ## 162\-167## \\
\end{tabular}
\begin{tabular}{lll}
##\sct## & {## mokshadharmaparva ##} & ## 168\- 353## \\
& {## सेनजित्पिङ्गलागीते ##} & ## 168## \\
& {## पितापुत्रसंवादः ##} & ## 169## \\
& {## शम्याकगीता ##} & ## 170## \\
& {## मङ्किगीता ##} & ## 171## \\
& {## प्रह्रादाजगरसंवादः ##} & ## 172## \\
& {## कश्यपसृगालसंवादः ##} & ## 173## \\
& {## भृगुभरद्वाजसंवादः ##} & ## 175\-185## \\
& {## अध्यात्मकथनम् ##} & ## 187## \\
& {## ध्यानयोगः ##} & ## 188## \\
& {## जापकोपाख्यानम् ##} & ## 189\-193## \\
& {## मनुबृहस्पतिसंवादः ##} & ## 194\-199## \\
& {## केशवमाहात्य्मम् ##} & ## 200## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## दिक्पालकीर्तनम् ##} & ## 201## \\
& {## विष्णोः वराहरूपम् ##} & ## 202## \\
& {## गुरुशिष्यसंवादः (वार्ष्णेयाध्यात्मं) ##} & ## 203\-210## \\
& {## जनकपञ्चशिखसंवादः ##} & ## 211\-212## \\
& {## इन्द्रप्रह्रादसंवादः ##} & ## 215## \\
& {## बलिवासवसंवादः ##} & ## 216\-218## \\
& {## शक्रनमुचिसंवादः ##} & ## 219## \\
& {## बलिवासवसंवादः ##} & ## 220## \\
& {## श्रीवासवसंवादः ##} & ## 221## \\
& {## जैगीषव्यासितसंवादः ##} & ## 222## \\
& {## वासुदेवोग्रसेनसंवादः ##} & ## 223## \\
& {## शुकानुप्रश्नः ##} & ## 224\-247## \\
& {## (अविकम्पनारदसंवादे) मृत्यूत्पत्तिः ##} & ## 248\-250## \\
& {## तुलाधारजाजलिसंवादः ##} & ## 253\-256## \\
& {## विचख्नुगीता ##} & ## 257## \\
& {## चिरकारिकोपाख्यानम् ##} & ## 258## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## सत्यवद् द्युमत्सेनसंवादः ##} & ## 259## \\
& {## कपिलगोसंवादः ##} & ## 260\-262## \\
& {## कुण्डधारोपाख्यानम् ##} & ## 263## \\
& {## उञ्छवृत्तेः पुरावृत्तम् ##} & ## 264## \\
& {## नारददेवलसंवादः ##} & ## 267## \\
& {## माण्डव्यजनकसंवादः ##} & ## 268## \\
& {## हारीतगीता ##} & ## 269## \\
& {## वृत्रगीता ##} & ## 270\-271## \\
& {## वृत्रवधः ##} & ## 272\-273## \\
& {## ज्वरोत्पत्तिः ##} & ## 274## \\
& {## नारदसमङ्गसंवादः ##} & ## 275## \\
& {## नारदगालवसंवादः ##} & ## 276## \\
& {## अरिष्टनेमिसगरसंवादः ##} & ## 277## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## काव्योपाख्यानम् ##} & ## 278## \\
& {## पराशरगीता ##} & ## 279\-287## \\
& {## हंससाध्यसंवादः ##} & ## 288## \\
& {## योगकथनम् ##} & ## 289## \\
& {## सांख्यवर्णनम् ##} & ## 290## \\
& {## वसिष्ठकरालजनकसंवादः ##} & ## 291\-296## \\
& {## भृगुजनकसंवादः ##} & ## 297## \\
& {## याज्ञवल्क्यजनकसंवादः ##} & ## 298\-306## \\
& {## पञ्चशिखजनकसंवादः ##} & ## 307## \\
& {## सुलभाजनकसंवादः ##} & ## 308## \\
& {## यावकाध्यायः (द्वैपायनशुकसंवादः) ##} & ## 309## \\
& {## शुकचरितम् ##} & ## 310\-320## \\
& {## नरनारायणीयम् ##} & ## 321\-339## \\
& {## महापुरुषस्तवः ##} & ## 325## \\
& {## भगवन्नामनिर्वचनम् ##} & ## 328## \\
& {## ब्राह्मणमाहात्म्यमग्निषोमीयात्मकम् ##} & ## 329## \\
& {## भगवन्नामनिर्वचनम् ##} & ## 330## \\
& {## उञ्छवृत्युपाख्यानम् ##} & ## 340\-353## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 13 .. अनुशासनपर्व अध्यायाः 1\-154 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## daanadharmaparva ##} & ## 1\- 152## \\
& {## मृत्युगौतम्यादिसंवादः ##} & ## 1## \\
& {## सुदर्शनोपाख्यानम् ##} & ## 2## \\
& {## विश्वामित्रोपाख्यानम् ##} & ## 3\-4## \\
& {## शुक्रवासवसंवादः ##} & ## 5## \\
& {## दैवपुरुषकारबलाबलम् ##} & ## 6## \\
& {## कर्मफलवर्णनम् ##} & ## 7## \\
& {## पूज्यवर्णनम् ##} & ## 8## \\
& {## सृगालवानरसंवादः ##} & ## 9## \\
& {## नीचस्योपदेशनिषेधः ##} & ## 10## \\
& {## श्रियो निवासस्थानानि ##} & ## 11## \\
& {## भङ्गाश्वनोपाख्यानम् ##} & ## 12## \\
& {## शुभाशुभकर्मफलम् ##} & ## 13## \\
& {## उपमन्यूपाख्यानम् ##} & ## 14\-17## \\
& {## शिवस्तवः ##} & ## 14## \\
& {## shivasahasranaama ##} & ## 17## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## शिवस्तुतिमाहात्म्यम् ##} & ## 18## \\
& {## अष्टावक्रदिक्संवादः ##} & ## 19\-22## \\
& {## पात्रपरीक्षा ##} & ## 23## \\
& {## दैवपित्र्यदानफलम् ##} & ## 24## \\
& {## ब्रह्मघातिस्वरूपम् ##} & ## 25## \\
& {## तीर्थप्रशंसा ##} & ## 26## \\
& {## गङ्गाप्रशंसनम् ##} & ## 27## \\
& {## मतङ्गोपाख्यानम् ##} & ## 28## \\
& {## इन्द्रमतङ्गसंवादः ##} & ## 29\-30## \\
& {## वीतहव्योपाख्यानम् ##} & ## 31## \\
& {## पूज्यपुरुषवर्णनम् ##} & ## 32## \\
& {## ब्राह्मणप्रशंसा ##} & ## 33\-36## \\
& {## पृथिवीवासुदेवसंवादः ##} & ## 34## \\
& {## पात्रपरीक्षा ##} & ## 37## \\
& {## स्त्रीस्वभावकथनम् ##} & ## 38\-39## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## विपुलोपाख्यानम् ##} & ## 40\-43## \\
& {## विवाहधर्माः ##} & ## 44\-46## \\
& {## रिक्थविभागः ##} & ## 47## \\
& {## वर्णसंकरः ##} & ## 48## \\
& {## पुत्रप्रणिधिः ##} & ## 49## \\
& {## च्यवनोपाख्यानम् ##} & ## 50## \\
& {## च्यवननहुषसंवादः ##} & ## 51## \\
& {## च्यवनकुशिकसंवादः ##} & ## 52\-56## \\
& {## यमनियमफलानि ##} & ## 57## \\
& {## ब्राह्मणप्रशंसा ##} & ## 58## \\
& {## अतिथियज्ञः ##} & ## 59## \\
& {## क्षत्रियधर्माः ##} & ## 60## \\
& {## भूमिदानप्रशंसा ##} & ## 61## \\
& {## अन्नदानप्रशंसा ##} & ## 62## \\
& {## नक्षत्रयोगदानम् ##} & ## 63## \\
& {## काञ्चनादिदानम् ##} & ## 64## \\
& {## तिलादिदानफलम् ##} & ## 65## \\
& {## पानीयदानफलम् ##} & ## 66## \\
& {## तिलादिदानप्रशंसा ##} & ## 67## \\
& {## गोदानफलम् ##} & ## 68## \\
& {## नृगोपाख्यानम् ##} & ## 69## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## नाचिकेतोपाख्यानम् ##} & ## 70## \\
& {## गोप्रदानिकम् ##} & ## 71\-73## \\
& {## व्रतनियमफलम् ##} & ## 74## \\
& {## गोप्रदानिकम् ##} & ## 75\-80## \\
& {## श्रीगोसंवादः ##} & ## 81## \\
& {## गोलोकप्रश्नः ##} & ## 82## \\
& {## सुवर्णोत्पत्तिः ##} & ## 83\-85## \\
& {## कार्त्तिकेयोत्पत्तिः ##} & ## 84## \\
& {## तारकवधः ##} & ## 86## \\
& {## श्राद्धकल्पः ##} & ## 87\-92## \\
& {## व्रतविशेषाः ##} & ## 93## \\
& {## प्रतिग्रहदोषाः ##} & ## 94## \\
& {## शपथाध्यायः ##} & ## 95\-96## \\
& {## छत्रोपानहोत्पत्तिः ##} & ## 97## \\
& {## छत्रोपानहदानम् ##} & ## 98## \\
& {## आरामादिनिर्माणम् ##} & ## 99## \\
& {## बलिप्रदानम् ##} & ## 100## \\
& {## दीपादिदानम् ##} & ## 101## \\
& {## पुष्पादिदानफलम् ##} & ## 102## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## दीपादिदानफलम् ##} & ## 103## \\
& {## ब्रह्मस्वहरणम् ##} & ## 104## \\
& {## हस्तिकूटम् ##} & ## 105## \\
& {## अनशनमाहात्म्यम् ##} & ## 106## \\
& {## आयुष्याख्यानम् ##} & ## 107## \\
& {## ज्येष्ठकनिष्ठवृत्तिः ##} & ## 108## \\
& {## उपवासविधिः ##} & ## 109## \\
& {## उपवासफलम् ##} & ## 110## \\
& {## शौचानुपृच्छा ##} & ## 111## \\
& {## संसारचक्रम् ##} & ## 112\-114## \\
& {## अहिंसाफलम् ##} & ## 115\-117## \\
& {## कीटोपाख्यानम् ##} & ## 118\-120## \\
& {## मैत्रेयभिक्षा ##} & ## 121\-123## \\
& {## शाण्डिलीसुमनासंवादः ##} & ## 124## \\
& {## सान्त्वप्रशंसा ##} & ## 125## \\
& {## उमामहेश्वरसंवादः ##} & ## 126\-134## \\
& {## विष्णुसहस्रनाम ##} & ## 135## \\
& {## ब्राह्मणप्रशंसा ##} & ## 136## \\
& {## पवनार्जुनसंवादः ##} & ## 137\-142## \\
& {## कृष्णमाहात्म्यम् ##} & ## 143## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## दुर्वासोमाहात्म्यम् ##} & ## 144## \\
& {## {ई}श्वरप्रशंसा ##} & ## 145\-146## \\
& {## धर्मनिर्णयः ##} & ## 147\-148## \\
& {## युधिष्ठिरप्रश्नः ##} & ## 149## \\
& {## धर्मसंशयः ##} & ## 150## \\
& {## वंशानुकीर्तनम् ##} & ## 151## \\
& {## युधिष्ठिरप्रतिप्रयाणम् ##} & ## 152## \\
##\sct## & {## भीष्मस्वर्गारोहणपर्व ##} & ## 153\- 154## \\
& {## भीष्मस्वर्गानुज्ञा ##} & ## 153## \\
& {## भीष्मस्वर्गगमनम् ##} & ## 154## \\
\end{tabular}
%\vspace*{\fill}
%\newpage

\medskip\smallskip
\centerline{## \Largedvng .. 14 .. आश्वमेधिकपर्व अध्यायाः 1\-96 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## ashvamedhaparva ##} & ## 1\- 96## \\
& {## युधिष्ठिरसांत्वनम् ##} & ## 1## \\
& {## व्यासवाक्यम् ##} & ## 2## \\
& {## संवर्तमरुत्तीयम् ##} & ## 3\-10## \\
& {## वासुदेववाक्यम् ##} & ## 11\-13## \\
& {## हास्तिनापुरप्रवेशः ##} & ## 14## \\
& {## इन्द्रप्रस्थे कृष्णार्जुनयोः सभाविहारः ##} & ## 15## \\
& {## अनुगीता ##} & ## 16\-50## \\
& {## कृष्णद्वारकाप्रस्थानाम् ##} & ## 51## \\
& {## उत्तङ्कोपाख्यानम् ##} & ## 52\-57## \\
& {## वासुदेवेन वसुदेवं प्रति युद्धाख्यानम् ##} & ## 58\-60## \\
& {## वसुदेवेन अभिमन्योः श्राद्धदानम् ##} & ## 61## \\
& {## पाण्डवानाम् मरुत्तनिधिलाभः ##} & ## 62\-64## \\
& {## परिक्षित्संजीवनम् ##} & ## 65\-69## \\
& {## युधिष्ठिरस्य यज्ञदीक्षा ##} & ## 70\-71## \\
& {## अर्जुनस्य अश्वानुसरणम् ##} & ## 72\-79## \\
& {## त्रैगर्तविजयः ##} & ## 73## \\
& {## वज्रदत्तपराजयः ##} & ## 74\-75## \\
& {## सैन्धवपराजयः ##} & ## 76\-77## \\
& {## बभ्रुवाहनयुद्धम् ##} & ## 78\-82## \\
& {## मागधपराजयः ##} & ## 83## \\
\end{tabular}
\begin{tabular}{lll}
~~~~~& {## एकलव्यसुतपराजयः ##} & ## 84## \\
& {## गान्धारपराजयः ##} & ## 85## \\
& {## यज्ञायतननिर्माणम् ##} & ## 86## \\
& {## यज्ञसमृद्धिः ##} & ## 87## \\
& {## अर्जुनप्रत्यागमनम् ##} & ## 88\-89## \\
& {## यूपोच्छ्रयः ##} & ## 90## \\
& {## यज्ञसमाप्तिः ##} & ## 91## \\
& {## नकुलोपाख्यानम् ##} & ## 91\-96## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 15 .. आश्रमवासिकपर्व अध्यायाः 1\-47 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## aashramavaasaparva ##} & ## 1\- 35## \\
& {## धृतराष्ट्रशुश्रूषा ##} & ## 1\-3## \\
& {## भीमापनयः ##} & ## 4## \\
& {## धृतराष्ट्रस्य वनगमनसंकल्पः ##} & ## 5\-6## \\
& {## व्यासागमनम् ##} & ## 7## \\
& {## व्यासवाक्यम् ##} & ## 8## \\
& {## युधिष्ठिरानुशासनम् ##} & ## 9\-12## \\
& {## धृतराष्ट्रवाक्यम् ##} & ## 13\-16## \\
& {## भीमसेनवाक्यम् ##} & ## 17## \\
& {## अर्जुनयुधिष्ठिरयोः वाक्ये ##} & ## 18## \\
& {## विदुरवाक्यम् ##} & ## 19## \\
& {## श्राद्धयज्ञः ##} & ## 20## \\
& {## धृतराष्ट्रस्य वनगमनम् ##} & ## 21## \\
& {## कुन्तीवाक्यम् ##} & ## 22\-23## \\
& {## धृतराष्ट्रादीनां व्यासाश्रमगमनम् ##} & ## 25## \\
& {## शतयूपप्रश्नः ##} & ## 27## \\
\end{tabular}
\begin{tabular}{lll}
& {## पाण्डवशोकः ##} & ## 28## \\
& {## पाण्डवानां धृतराष्ट्राश्रमाभिगमनम् ##} & ## 29\-31## \\
& {## पाण्डववर्णनम् ##} & ## 32## \\
& {## विदुरसायुज्यम् ##} & ## 33## \\
& {## व्यासागमनम् ##} & ## 34## \\
& {## व्यासवाक्यम् ##} & ## 35## \\
##\sct## & {## पुत्रदर्शनपर्व ##} & ## 36\- 44## \\
& {## कर्णजन्मकथनम् ##} & ## 38## \\
& {## दुर्योधनादिदर्शनम् ##} & ## 40\-41## \\
& {## वैशंपायनवाक्यम् ##} & ## 42## \\
& {## जनमेजयस्य परिक्षिद् दर्शनम् ##} & ## 43## \\
& {## युधिष्ठिरनिवर्तनम् ##} & ## 44## \\
##\sct## & {## नारदागमनपर्व ##} & ## 45\- 47## \\
& {## धृतराष्ट्रादीनां दावाग्नौ दाहः ##} & ## 45## \\
& {## युधिष्ठिरशोकः ##} & ## 46## \\
& {## धृतराष्ट्रश्राद्धकरणम् ##} & ## 47## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 16 .. मौसलपर्व अध्यायाः 1\-9 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## mausalaparva ##} & ## 1\- 9## \\
& {## मुनिशापात्साम्बस्य मुसलप्रसवः ##} & ## 2## \\
& {## उत्पातदर्शनम् ##} & ## 3## \\
& {## वृष्ण्यन्धकादिविनाशः ##} & ## 4## \\
& {## रामकृष्णावतारसमाप्तिः ##} & ## 5## \\
& {## अर्जुनागमनम् ##} & ## 6## \\
& {## वसुदेवविलापः ##} & ## 7## \\
& {## वसुदेवनिधनम् . वज्राभिषेकः ##} & ## 8## \\
& {## व्यासार्जुनसमागमः ##} & ## 9## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 17 .. महाप्रस्थानिकपर्व अध्यायाः 1\-3 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## mahaaprasthaanikaparva ##} & ## 1\- 3## \\
& {## पाण्डवप्रव्रजनम् ##} & ## 1## \\
& {## भीमादिपतनम् ##} & ## 2## \\
& {## इन्द्रयुधिष्ठिरसंवादः ##} & ## 3## \\
\end{tabular}

\medskip\smallskip
\centerline{## \Largedvng .. 18 .. स्वर्गारोहणपर्व अध्यायाः 1\-5 ##}
\separate

\begin{tabular}{lll}
##\sct## & {## स्वर्गारोहणपर्व ##} & ## 1\- 5## \\
& {## स्वर्गे नारदवाक्यम् ##} & ## 1## \\
& {## देवदूतविसर्जनम् ##} & ## 2## \\
& {## युधिष्ठिरस्वर्गारोहणम् ##} & ## 3\-5## \\
\end{tabular}

\medskip\smallskip
The numbering in the encoded ##mahaabhaarata ## lists the main
##parva ## number ranging from 1 to 18 followed by the ##adhyaaya ## number
followed by the ##shloka ## number. The secondary ##parva ## numbers ranging
from 1 to 95 are not relevant to the encoding.
\medskip\hrule\medskip
\end{document}

Vous aimerez peut-être aussi