Vous êtes sur la page 1sur 28

Optimized just now View original

https://sanskritdocuments.org/doc_giitaa/deviigiitaa.html?lang=iast

| ITX
PDF Devanagari Roman Bengali Gujarati Gurumukhi Kannada Malayalam Oriya Telugu Tamil GranTamil Gra
ntha Others htm2pdf

देवीगीता
Devi Gita

devīgītā
॥ śrī gaṇeśāya namaḥ ॥

॥ Om̃ namaḥ śrī devyai ॥

atha śrīmaddevīgītā prārabhyate ।


॥ atha prathamo'dhyāyaḥ ॥
himālaya uvāca -
yogaṃ ca bhaktisahitaṃ jñānaṃ ca śrutisaṃmatam ।
vadasva parameśāni tvamevāhaṃ yato bhaveḥ ॥

vyāsa uvāca -
iti tasya vacaḥ śrutvā prasannamukhapaṅkajā ।
vaktumārabhatāmbā sā rahasyaṃ śrutigūhitam॥

śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama ।


yasya śravaṇamātreṇa madrūpatvaṃ prapadyate ॥ 1॥

ahamevāsa pūrvaṃ me nānyatkiñcinnagādhipa ।


tadātmarūpaṃ citsaṃvitparabrahmaikanāmakam ॥ 2॥

apratarkyamanirdeśyamanaupamyamanāmayam ।
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā ॥ 3॥

na satī sā nāsatī sā nobhayātmā virodhataḥ ।


etadvilakṣaṇā kācidvastubhūtā'sti sarvadā ॥ 4॥

pāvakasyoṣṇateveyamuṣṇāṃśoriva dīdhitiḥ ।
candrasya candrikeveyaṃ mameyaṃ sahajā dhruvā ॥ 5॥

tasyāṃ karmāṇi jīvānāṃ jīvāḥ kālāśca sañcare ।


abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat ॥ 6॥

svaśakteśca samāyogādahaṃ bījātmatāṃ gatā ।


svadhārāvaraṇāttasyā doṣatvaṃ ca samāgatam ॥ 7॥

caitanyasya samāyogānnimittatvaṃ ca kathyate ।


prapañcapariṇāmācca samavāyitvamucyate ॥ 8॥

kecittāṃ tapa ityāhustamaḥ kecijjaḍaṃ pare ।


jñānaṃ māyā pradhānaṃ ca prakṛtiṃ śaktimapyajām ॥ 9॥

vimarśa iti tāṃ prāhuḥ śaivaśāstraviśāradāḥ ।


avidyāmitare prāhurvedatattvārthacintakāḥ ॥ 10॥

evaṃ nānāvidhāni syurnāmāni nigamādiṣu ।


tasyājaḍatvaṃ dṛśyatvājjñānanāśāttato'satī ॥11॥

caitanyasya na dṛśyatvaṃ dṛśyatve jaḍameva tat ।


svaprakāśaṃ ca caitanyaṃ na pareṇa prakāśitam ॥ 12॥

anavasthādoṣasattvānna svenāpi prakāśitam ।


karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam ॥ 13॥

prakāśamānamanyeṣāṃ bhāsakaṃ viddhi parvata ।


ata eva ca nityatvaṃ siddhaṃ saṃvittanormama ॥ 14॥

jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ ।


saṃvido vyabhicāraśca nānubhūto'sti karhicit ॥ 15॥

yadi tasyāpyanubhavatarhyayaṃ yena sākṣiṇā ।


anubhūtaḥ sa evātra śiṣṭaḥ saṃvidvapuḥ purā ॥ 16॥

ata eva ca nityatvaṃ proktaṃ sacchāstrakovidaḥ ।


ānandarūpatā cāsyāḥ parapremāspadatvataḥ ॥ 17॥

mā na bhūvaṃ hi bhūyāsamiti premātmani sthitam ।


sarvasyānyasya mithyātvādasaṅgatvaṃ sphuṭaṃ mama ॥ 18॥

aparicchinnatāpyevamata eva matā mama ।


tacca jñānaṃ nātmadharmo dharmatve jaḍatā''tmanaḥ ॥ 19॥

jñānasya jaḍaśeṣatvaṃ na dṛṣṭaṃ na ca saṃbhavi ।


ciddharmatvaṃ tathā nāsti citaścinna hi bhidyate ॥ 20॥

tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā ।


satyaḥ pūrṇo'pyasaṅgaśca dvaitajālavivarjitaḥ ॥ 21॥

sa punaḥ kāmakarmādiyuktayā svīyamāyayā ।


pūrvānubhūtasaṃskārātkālakarmavipākataḥ ॥ 22॥

avivekācca tattvasya sisṛkṣāvānprajāyate ।


abuddhipūrvaḥ sargo'yaṃ kathitaste nagādhipa ॥ 23॥

etaddhi yanmayā proktaṃ mama rūpamalaukikam ।


avyākṛtaṃ tadavyaktaṃ māyāśabalamityapi ॥ 24॥

procyate sarvaśāstreṣu sarvakāraṇakāraṇam ।


tattvānāmādibhūtaṃ ca saccidānandavigraham ॥ 25॥
tatt ā ā ād b ūtaṃ ca sacc dā a da g a a 5

sarvakarmaghanībhūtamicchājñānakriyāśrayam ।
hrīṅkāramantravācyaṃ tadāditattvaṃ taducyate ॥ 26॥

tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ ।


bhavetsparśātmako vāyustejo rūpātmakaṃ punaḥ ॥ 27॥

jalaṃ rasātmakaṃ paścāttato gandhātmikā dharā ।


śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ ॥ 28॥

śabdasparśarūpaguṇaṃ teja ityucyate budhaiḥ ।


śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ ॥ 29॥

śabdasparśarūparasagandhaiḥ pañcaguṇā dharā ।


tebhyo'bhavanmahatsūtraṃ yalliṅgaṃ paricakṣate ॥ 30॥

sarvātmakaṃ tatsamproktaṃ sūkṣmadeho'yamātmanaḥ ।


avyaktaṃ kāraṇo dehaḥ sa coktaḥ pūrvameva hi ॥ 31॥

yasmiñjagadbījarūpaṃ sthitaṃ liṅgodbhavo yataḥ ।


tataḥ sthūlāni bhūtāni pañcīkaraṇamārgataḥ ॥ 32॥

pañca saṅkhyāni jāyante tatprakārastvathocyate ।


pūrvoktāni ca bhūtāni pratyekaṃ vibhajeddvidhā ॥ 33॥

ekaikaṃ bhāgamekasya caturdhā vibhajedgire ।


svasvetaradvitīyāṃśe yojanātpañca pañca te॥ 34॥

tatkāryaṃ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ ।


pañcabhūtasthasattvāṃśaiḥ śrotrādīnāṃ samudbhavaḥ ॥ 35॥

jñānendriyāṇāṃ rājendra pratyekaṃ mīlitaistu taiḥ ।


antaḥkaraṇamekaṃ syādvṛttibhedāccaturvidham ॥ 36॥

yadā tu saṅkalpavikalpakṛtyaṃ
tadā bhavettanmana ityabhikhyam ।
syādbuddhisaṃjñaṃ ca yadā pravetti
suniścitaṃ saṃśayahīnarūpam ॥ 37॥

anusandhānarūpaṃ taccittaṃ ca parikīrtitam ।


ahaṅkṛtyā''tmavṛtyā tu tadahaṅkāratāṃ gatam ॥ 38॥

teṣāṃ rajoṃ'śairjātāni kramātkarmendriyāṇi ca ।


pratyekaṃ mīlitaistaistu prāṇo bhavati pañcadhā ॥ 39॥

hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ ।


kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ ॥ 40॥

jñānendriyāṇi pañcaiva pañca karmendriyāṇi ca ।


prāṇādi pañcakaṃ caiva dhiyā ca sahitaṃ manaḥ ॥ 41॥

t t ūk ś ī ā liṅ d t ।
etatsūkṣmaśarīraṃ syānmama liṅgaṃ yaducyate ।
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā ॥ 42॥

sattvātmikā tu māyā syādavidyā guṇamiśritā ।


svāśrayaṃ yā tu saṃrakṣetsā māyeti nigadyate ॥ 43॥

tasyāṃ yatpratibimbaṃ syādbimbabhūtasya ceśituḥ ।


sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ ॥ 44॥

sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ ।


avidyāyāṃ tu yatkiñcitpratibiṃbaṃ nagādhipa ॥ 45॥

tadeva jīvasaṃjñaṃ syātsarvaduḥkhāśrayaṃ punaḥ ।


dvayorapīha samproktaṃ dehatrayamavidyayā ॥ 46॥

dehatrayābhimānāccāpyabhūnnāmatrayaṃ punaḥ ।
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ ॥ 47॥

sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ ।


evamīśo'pi samprokta īśasūtravirāṭpadaiḥ ॥ 48॥

prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ ।


sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā ॥ 49॥

karoti vividhaṃ viśvaṃ nānābhogāśrayaṃ punaḥ ।


macchaktiprerito nityaṃ mayi rājanprakalpitaḥ ॥ 50॥

iti śrīdevībhāgavate devīgītāyāṃ prathamo'dhyāyaḥ ॥

॥ atha dvitīyo'dhyāyaḥ ॥
devyuvāca -
manmāyāśaktisaṃklṛptaṃjagatsarvaṃ carācaram ।
sāpi mattaḥ pṛthaṅ māyā nāstyeva paramārthataḥ ॥ 1॥

vyavahāradṛśā seyaṃ māyā'vidyeti viśrutā ।


tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam ॥ 2॥

sāhaṃ sarvaṃ jagatsṛṣṭvā tadantaḥ praviśāmyaham ।


māyā karmādisahitā gire prāṇapuraḥsarā ॥ 3॥

lokāntaragatirno cetkathaṃ syāditi hetunā ।


yathā yathā bhavantyeva māyābhedāstathā tathā ॥ 4॥

upādhibhedādbhinnā'haṃ ghaṭākāśādayo yathā ।


uccanīcādi vastūni bhāsayanbhāskaraḥ sadā ॥ 5 ॥

na duṣyati tathaivāhaṃ doṣairliptā kadāpi na ।


mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ ॥ 6॥

vadanti cātmā karteti vimūḍhā na subuddhayaḥ ।


ajñānabhedatastadvanmāyāyā bhedatastathā ॥ 7॥
jīveśvaravibhāgaśca kalpito māyayaiva tu ।
ghaṭākāśamahākāśavibhāgaḥ kalpito yathā ॥ 8॥

tathaiva kalpito bhedo jīvātmaparamātmanoḥ ।


yathā jīvabahutvaṃ ca māyayaiva na ca svataḥ ॥ 9॥

tatheśvarabahutvaṃ ca māyayā na svabhāvataḥ ।


dehendriyādisaṅghātavāsanābhedabheditā ॥ 10॥

avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ ।


guṇānāṃ vāsanābhedabheditā yā dharādhara ॥ 11॥

māyā sā parabhedasya heturnānyaḥ kadācana ।


mayi sarvamidaṃ protamotaṃ ca dharaṇīdhara ॥ 12॥

īśvaro'haṃ ca sūtrātmā virāḍātmā'hamasmi ca ।


brahmā'haṃ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇavī ॥ 13॥

sūryo'haṃ tārakāścāhaṃ tārakeśastathāsmyaham ।


paśupakṣisvarūpā'haṃ cāṇḍālo'haṃ ca taskaraḥ ॥ 14॥

vyādho'haṃ krūrakarmā'haṃ satkarmo'haṃ mahājanaḥ ।


strīpunnapuṃsakākāro'pyahameva na saṃśayaḥ ॥ 15॥

yacca kiñcitkvacidvastu dṛśyate śrūyate'pi vā ।


antarbahiśca tatsarvaṃ vyāpyāhaṃ sarvadā sthitā ॥ 16॥

na tadasti mayā tyaktaṃ vastu kiñciccarācaram ।


yadyasti cettacchūnyaṃ syādvandhyāputropamaṃ hi tat ॥ 17॥

rajjuryathā sarpamālābhedairekā vibhāti hi ।


tathaiveśādirūpeṇa bhāmyahaṃ nātra saṃśayaḥ ॥ 18॥

adhiṣṭhānātirekeṇa kalpitaṃ tanna bhāsate ।


tasmānmatsattayaivaitatsattāvannānyathā bhavet ॥ 19॥

himālaya uvāca -
yathā vadasi deveśi samaṣṭyā''tmavapustvidam ।
tathaiva draṣṭumicchāmi yadi devi kṛpā mayi ॥ 20॥

vyāsa uvāca -
iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ ।
nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ ॥ 21॥

atha devamataṃ jñātvā bhaktakāmadughā śivā ।


adarśayannijaṃ rūpaṃ bhaktakāmaprapūriṇī ॥ 22॥

apaśyaṃste mahādevyā virāḍarūpaṃ parātparam ।


dyaurmastakaṃ bhavedyasya candrasūryau ca cakṣuṣī ॥ 23॥

diśaḥ śrotre vaco vedāḥ prāṇo vāyuḥ prakīrtitaḥ ।


viśvaṃ hṛdayamityāhuḥ pṛthivī jaghanaṃ smṛtam ॥ 24॥
viśvaṃ hṛdayamityāhuḥ pṛthivī jaghanaṃ smṛtam ॥ 24॥

nabhastalaṃ nābhisaro jyotiścakramurasthalam ।


maharlokastu grīvā syājjano loko mukhaṃ smṛtam ॥ 25॥

tapo loko rarāṭistu satyalokādadhaḥ sthitaḥ ।


indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṃ maheśituḥ ॥ 26॥

nāsatyadasrau nāse stau gandho ghrāṇaṃ smṛto budhaiḥ ।


mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī ॥ 27॥

brahmasthānaṃ bhrūvijṛṃbho'pyāpastāluḥ prakīrtitāḥ ।


raso jihvā samākhyātā yamo daṃṣṭrāḥ prakīrtitāḥ ॥ 28॥

dantāḥ snehakalā yasya hāso māyā prakīrtitā ।


sargastvapāṅgamokṣaḥ syādvrīḍordhvoṣṭho maheśituḥ ॥ 29॥

lobhaḥ syādadharoṣṭho'syā dharmamārgastu pṛṣṭhabhūḥ ।


prajāpatiśca meḍhraṃ syādyaḥ sraṣṭā jagatītale ॥ 30॥

kukṣiḥ samudrā girayo'sthīni devyā maheśituḥ ।


nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśāḥ prakīrtitāḥ ॥ 31॥

kaumārayauvanajarāvayo'sya gatiruttamā ।
balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibhoḥ ॥ 32॥

rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ ।


vijñānaśaktistu harī rudrontaḥkaraṇaṃ smṛtam ॥ 33॥

aśvādijātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ ।


atalādimahālokāḥ kaṭyadhobhāgatāṃ gatāḥ ॥ 34॥

etādṛśaṃ mahārūpaṃ dadṛśuḥ surapuṅgavāḥ ।


jvālāmālāsahasrāḍhyaṃ lelihānaṃ ca jihvayā ॥ 35॥

daṃṣṭrākaṭakaṭārāvaṃ vamantaṃ vahnimakṣibhiḥ ।


nānāyudhadharaṃ vīraṃ brahmakṣatraudanaṃ ca yat ॥ 36॥

sahasraśīrṣanayanaṃ sahasracaraṇaṃ tathā ।


koṭisūryapratīkāśaṃ vidyutkoṭisamaprabham ॥ 37॥

bhayaṅkaraṃ mahāghoraṃ hṛdakṣṇostrāsakārakam ।


dadṛśuste surāḥ sarve hāhākāraṃ ca cakrire ॥ 38॥

vikampamānahṛdayā mūrcchāmāpurduratyayām ।
smaraṇaṃ ca gataṃ teṣāṃ jagadambeyamityapi ॥ 39॥

atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ ।


bodhayāmāsuratyugraṃ mūrcchāto mūrcchitānsurān ॥ 40॥

atha te dhairyamālambya labdhvā ca śrutimuttamām ।


premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ ॥ 41॥
bāṣpagadgadadayā vācā stotuṃ samupacakrire ।
devā ūcuḥ -
aparādhaṃ kṣamasvāmba pāhi dīnāṃstvadudbhavān ॥ 42॥

kopaṃ saṃhara deveśi sabhayā rūpadarśanāt ।


kā te stutiḥ prakartavyā pāmarairnijarairiha ॥ 43॥

svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ ।


tadarvāgjāyamānānāṃ kathaṃ sa viṣayo bhavet ॥ 44॥

namaste bhuvaneśāni namaste praṇavātmake ।


sarva vedāntasaṃsiddhe namo hrīṅkāramūrtaye ॥ 45॥

yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ ।


yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ ॥ 46॥

yasmācca devāḥ saṃbhūtāḥ sādhyāḥ pakṣiṇa eva ca ।


paśavaśca manuṣyāśca tasmai sarvātmane namaḥ ॥ 47॥

prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṃ tathā ।


brahmacaryaṃ vidhiścaiva yasmāttasmai namo namaḥ ॥ 48॥

sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca ।


homāḥ sapta tathā lokāstasmai sarvātmane namaḥ ॥ 49॥

yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca ।


yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ ॥ 50॥

yasmādyajñaḥ samudbhūto dīkṣāyūpaśca dakṣiṇāḥ ।


ṛco yajūṃṣi sāmāni tasmai sarvātmane namaḥ ॥ 51॥

namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ ।


adha ūrdhvaṃ caturdikṣu mātarbhūyo namo namaḥ ॥ 52॥

upasaṃhara deveśi rūpametadalaukikam ।


tadeva darśayāsmākaṃ rūpaṃ sundarasundaram ॥ 53॥

vyāsa uvāca -
iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā ।
saṃhṛtya rūpaṃ ghoraṃ taddarśayāmāsa sundaram ॥ 54॥

pāśāṅkuśavarābhītidharaṃ sarvāṅgakomalam ।
karuṇāpūrṇanayanaṃ mandasmitamukhāmbujam ॥ 55॥

dṛṣṭvā tatsundaraṃ rūpaṃ tadā bhītivivarjitāḥ ।


śānticittā praṇemuste harṣagadgadaniḥsvanāḥ ॥ 56॥

॥ iti śrīdevībhāgavate devīgītāyāṃ dvitīyo'dhyāyaḥ ॥

॥ atha tṛtīyo'dhyāyaḥ ॥
śrīdevyuvāca -
śrīdevyuvāca
kva yūyaṃ mandabhāgyā vai kvedaṃ rūpaṃ mahādbhutam ।
tathāpi bhaktavātsalyādīdṛśaṃ darśitaṃ mayā ॥ 1॥

na vedādhyayanairyogairna dānaistapasejyayā ।
rūpaṃ draṣṭumidaṃ śakyaṃ kevalaṃ matkṛpāṃ vinā ॥ 2॥

prakṛtaṃ śṛṇu rājendra paramātmātra jīvatām ।


upādhiyogātsamprāptaḥ kartṛtvādikamapyuta ॥ 3॥

kriyāḥ karoti vividhā dharmādharmaikahetavaḥ ।


nānāyonīstataḥ prāpya sukhaduḥkhaiśca yujyate ॥ 4॥

punastatsaṃskṛtivaśānnānākarmarataḥ sadā ।
nānādehānsamāpnoti sukhaduḥkhaiśca yujyate ॥ 5॥

ghaṭīyantravadetasya na virāmaḥ kadāpi hi ।


ajñānameva mūlaṃ syāttataḥ kāmaḥ kriyāstataḥ ॥ 6॥

tasmādajñānanāśāya yateta niyataṃ naraḥ ।


etaddhi janmasāphalyaṃ yadajñānasya nāśanam ॥ 7॥

puruṣārthasamāptiśca jīvanmuktidaśā'pi ca ।
ajñānanāśane śaktā vidyaiva tu paṭīyasī ॥ 8॥

na karma tajjaṃ nopāstirvirodhābhāvato gire ।


pratyutāśā'jñānanāśe karmaṇā naiva bhāvyatām ॥ 9॥

anarthadāni karmāṇi punaḥ punaruśanti hi ।


tato rāgastato doṣastato'nartho mahānbhavet ॥ 10॥

tasmātsarvaprayatnena jñānaṃ sampādayennaraḥ ।


kurvanneveha karmāṇītyataḥ karmāpyavaśyakam ॥ 11॥

jñānādeva hi kaivalyamataḥ syāttatsamuccayaḥ ।


sahāyatāṃ vrajetkarma jñānasya hitakāri ca ॥ 12॥

iti kecidvadantyatra tadvirodhānna saṃbhavet ।


jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasaṃbhavaḥ ॥ 13॥

yaugapadyaṃ na saṃbhāvyaṃ virodhāttu tatastayoḥ ।


tamaḥprakāśayoryadvadyaugapadyaṃ na saṃbhavi ॥ 14॥

tasmātsarvāṇi karmāṇi vaidikāni mahāmate ।


cittaśuddhyantameva syustāni kuryātprayatnataḥ ॥ 15॥

śamo damastitikṣā ca vairāgyaṃ sattvasaṃbhavaḥ ।


tāvatparyantameva syuḥ karmāṇi na tataḥ param ॥ 16॥

tadante caiva saṃnyasya saśrayedgurumātmavān ।


śrotriyaṃ brahmaniṣṭhaṃ ca bhaktyā nirvyājayā punaḥ ॥ 17॥

d ś k i d i ḥ
vedāntaśravaṇaṃ kuryānnityamevamatandritaḥ ।
tattvamasyādivākyasya nityamarthaṃ vicārayet ॥ 18॥

tattvamasyādivākyaṃ tu jīvabrahmaikyabodhakam ।
aikye jñāte nirbhayastu madrūpo hi prajāyate ॥ 19॥

padārthāvagatiḥ pūrvaṃ vākyārthāvagatistataḥ ।


tatpadasya ca vācyārtho gire'haṃ parikīrtitaḥ ॥ 20॥

tvaṃpadasya ca vācyārtho jīva eva na saṃśayaḥ ।


ubhayoraikyamasinā padena procyate budhaiḥ ॥ 21॥

vācyārthayorviruddhatvādaikyaṃ naiva ghaṭeta ha ।


lakṣaṇā'taḥ prakartavyā tattvamoḥ śrutisaṃsthayoḥ ॥ 22॥

cinmātraṃ tu tayorlakṣyaṃ tayoraikyasya saṃbhavaḥ ।


tayoraikyaṃ tathā jñātvā svābhedenādvayo bhavet ॥ 23॥

devadattaḥ sa evāyamitivallakṣaṇā smṛtā ।


sthūlādideharahito brahmasampadyate naraḥ ॥ 24 ॥

pañcīkṛtamahābhūtasaṃbhūtaḥ sthūladehakaḥ ।
bhogālayo jarāvyādhisaṃyutaḥ sarvakarmaṇām ॥ 25॥

mithyābhūto'yamābhāti sphuṭaṃ māyāmayatvataḥ ।


so'yaṃ sthūla upādhiḥ syādātmano me nageśvara ॥ 26॥

jñānakarmendriyayutaṃ prāṇapañcakasaṃyutam ।
manobuddhiyutaṃ caitatsūkṣmaṃ tatkavayo viduḥ ॥ 27॥

apañcīkṛtabhūtotthaṃ sūkṣmadeho'yamātmanaḥ ।
dvitīyo'yamupādhiḥ syātsukhāderavabodhakaḥ ॥ 28॥

anādyanirvācyamidamajñānaṃ tu tṛtīyakaḥ ।
deho'yamātmano bhāti kāraṇātmā nageśvara ॥ 29॥

upādhivilaye jāte kevalātmā'vaśiṣyate ।


dehatraye pañcakośā antasthāḥ santi sarvadā ॥ 30॥

pañcakośaparityāge brahmapucchaṃ hi labhyate ।


neti netītyādivākyairmama rūpaṃ yaducyate ॥ 31॥

na jāyate mriyate vā kadāci-


nnāyaṃ bhūtvā na babhūva kaścit ।
ajo nityaḥ śāśvato'yaṃ purāṇo
na hanyate hanyamāne śarīre ॥ 32॥

hantā cenmanyate hantuṃ hataścenmanyate hatam ।


ubhau tau na vijānīto nāyaṃ hanti na hanyate ॥ 33॥

aṇoraṇīyānmahato mahīyā-
nātmā'sya jantornihito guhāyām ।
y j g y
tamakratuḥ paśyati vītaśoko
dhātuprasādānmahimānamasya ॥ 34॥

ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu ।


buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca ॥ 35॥

indriyāṇi hayānāhurviṣayāṃsteṣu gocarān ।


ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ ॥ 36॥

yastvavidvānbhavati cāmanaskaḥ sadā'śuciḥ ।


sa tu tatpadamavāpnoti saṃsāraṃ cādhigacchati ॥ 37॥

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ ।


sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 38॥

vijñānasārathiryastu manaḥ pragrahavānnaraḥ ।


so'dhvanaḥ pāramāpnoti madīyaṃ yatparaṃ padam ॥ 39॥

itthaṃ śrutyā ca matyā ca niścityātmānamātmanā ।


bhāvayenmāmātmarūpāṃ nididhyāsanato'pi ca ॥ 40॥

yogavṛtteḥ purā svāminbhāvayedakṣaratrayam ।


devīpraṇavasaṃjñasya dhyānārthaṃ mantravācyayoḥ ॥ 41॥

hakāraḥ sthūladehaḥ syādrakāraḥ sūkṣmadehakaḥ ।


īkāraḥ kārāṇātmā'sau hrīṅkāro'haṃ turīyakam ॥ 42॥

evaṃ samaṣṭidehe'pi jñātvā bījatrayaṃ kramāt ।


samaṣṭivyaṣṭyorekatvaṃ bhāvayenmatimānnaraḥ ॥ 43॥

samādhikālātpūrvaṃ tu bhāvayitvaivamādṛtaḥ ।
tato dhyāyennilīnākṣo devīṃ māṃ jagadīśvarīm ॥ 44॥

prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ।


nivṛttaviṣayākāṅkṣo vītadoṣo vimatsaraḥ ॥ 45॥

bhaktyā nirvyājayā yukto guhāyāṃ niḥsvane sthale ।


hakāraṃ viśvamātmānaṃ rakāre pravilāpayet ॥ 46॥

rakāraṃ taijasaṃ devamīkāre pravilāpayet ।


īkāraṃ prājñayātmānaṃ hrīṅkāre pravilāpayet ॥ 47॥

vācyavācakatāhīnaṃ dvaitabhāvavivarjitam ।
akhaṇḍaṃ saccidānandaṃ bhāvayettacchikhāntare ॥ 48॥

iti dhyānena māṃ rājansākṣātkṛtya narottamaḥ ।


madrūpa eva bhavati dvayorapyekatā yataḥ ॥ 49॥

yogayuktyā'nayā draṣṭā māmātmānaṃ parātparam ।


ajñānasya sakāryasya tatkṣaṇe nāśako bhavet ॥ 50॥

॥ iti śrīdevībhāgavate devīgītāyāṃ tṛtīyo'dhyāyaḥ ॥


॥ iti śrīdevībhāgavate devīgītāyāṃ tṛtīyo'dhyāyaḥ ॥

॥ atha caturto'dhyāyaḥ ॥
himālaya uvāca -
yogaṃ vada maheśāni sāṅga saṃvitpradāyakam ।
kṛtena yena yogyo'haṃ bhaveyaṃ tattvadarśane ॥ 1॥

śrīdevyuvāca -
na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale ।
aikyaṃ jīvātmanorāhuryogaṃ yogaviśāradāḥ ॥ 2॥

tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha ।


kāmakrodhau lobhamohau madamātsaryasaṃjñakau ॥ 3॥

yogāṅgaireva bhittvā tānyogino yogamāpnuyuḥ ।


yamaṃ niyamamāsanaprāṇāyāmau tataḥparam ॥ 4॥

pratyāhāraṃ dhāraṇākhyaṃ dhyānaṃ sārdhaṃ samādhinā ।


aṣṭāṅgānyāhuretāni yogināṃ yogasādhane ॥ 5॥

ahiṃsā satyamasteyaṃ brahmacaryaṃ dayā''rjavam ।


kṣamā dhṛtirmitāhāraḥ śaucaṃ ceti yamā daśa ॥ 6॥

tapaḥ santoṣa āstikyaṃ dānaṃ devasya pūjanam ।


siddhāntaśravaṇaṃ caiva hrīrmatiśca japo hutam ॥ 7॥

daśaite niyamāḥ proktā mayā parvatanāyaka ।


padmāsanaṃ svastikaṃ ca bhadraṃ vajrāsanaṃ tathā ॥ 8॥

vīrāsanamiti proktaṃ kramādāsanapañcakam ।


ūrvorupari vinyasya samyakpādatale śubhe ॥ 9॥

aṅgiṣṭhau ca nibadhnīyāddhastābhyāṃ vyutkramāttataḥ ।


padmāsanamiti proktaṃ yogināṃ hṛdayaṃgamam ॥ 10॥

jānūrvorantare samyakkṛtvā pādatale śubhe ।


ṛjukāyo viśedyogī svastikaṃ tatpracakṣate ॥ 11॥

sīvanyāḥ pārśvayornyasya gulphayugmaṃ suniścitam ।


vṛṣaṇādhaḥ pādapārṣṇī pāṇibhyāṃ paribandhayet ॥ 12॥

bhadrāsanamiti proktaṃ yogibhiḥ paripūjitam ।


ūrvoḥ pādau kramānnyasya jānvoḥpratyaṅmukhāṅgulī ॥ 13॥

karau vidadhyādākhyātaṃ vajrāsanamanuttamam ।


ekaṃ pādamadhaḥ kṛtvā vinyasyoruṃ tathottare ॥ 14॥

ṛjukāyo viśedyogī vīrāsanamitīritam ।


īḍayākarṣayedvāyuṃ bāhyaṃ ṣoḍaśamātrayā
dhārayetpūritaṃ yogī catuḥṣaṣṭyā tu mātrayā ॥ 15॥

suṣumnāmadhyagaṃ samya dvātriṃśanmātrayā śanaiḥ ॥ 16॥


nāḍyā piṅgalayā caiva recayedyogavittamaḥ ।
prāṇāyāmamimaṃ prāhuryogaśāstraviśāradāḥ ॥ 17॥

bhūyo bhūyaḥ kramāttasya bāhyamevaṃ samācaret ।


mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa ॥ 18॥

japadhyānādibhiḥ sārthaṃ sagarbhaṃ taṃ vidurbudhāḥ ।


tadapetaṃ vigarbhaṃ ca prāṇāyāmaṃ pare viduḥ ॥ 19॥

kramādabhyasyataḥ puṃso dehe svedodgamo'dhamaḥ ।


madhyamaḥ kaṃpasaṃyukto bhūmityāgaḥ paro mataḥ ॥ 20॥

uttamasya guṇāvāptiryāvacchīlanamiṣyate ।
indriyāṇāṃ vicaratāṃ viṣayeṣu nirargalam ॥ 21॥

balādāharaṇaṃ tebhyaḥ pratyāhāro'bhidhīyate ।


aṅguṣṭhagulphajānūrumūlādhāraliṅganābhiṣu ॥ 22॥

hṛdgrīvākaṇṭhadeśeṣu laṃbikāyāṃ tato nasi ।


bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi ॥ 23॥

dhāraṇaṃ prāṇamaruto dhāraṇeti nigadyate ।


samāhitena manasā caitanyāntaravartinā ॥ 24॥

ātmanyabhīṣṭadevānāṃ dhyānaṃ dhyānamihocyate ।


samatvabhāvanā nityaṃ jīvātmaparamātmanoḥ ॥ 25॥

samādhirmāhurmunayaḥ proktamaṣṭāṅgalakṣaṇam ।
idānīṃ kathaye te'haṃ mantrayogamanuttamam ॥ 26॥

viśvaṃ śarīramityuktaṃ pañcabhūtātmakaṃ naga ।


candrasūryāgnitejobhirjīvabrahmaikyarūpakam ॥ 27॥

tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ ।


tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ ॥ 28॥

pradhānā merudaṇḍe'tra candrasūryāgnirūpiṇī ।


iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī ॥ 29॥

śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā ।


dakṣiṇe yā piṅgalākhyā puṃrūpā sūryavigrahā ॥ 30॥

sarvatejomayī sā tu suṣumnā vahnirūpiṇī ।


tasyā madhye vicitrākhye icchājñānakriyātmakam ॥ 31॥

madhye svayaṃbhūliṅgaṃ tu koṭisūryasamaprabham ।


tadūrdhvaṃ māyābījaṃ tu harātmābindunādakam ॥ 32॥

tadūrdhvaṃ tu śikhākārā kuṇḍalī raktavigrahā ।


devyātmikā tu sā proktā madabhinnā nagādhipa ॥ 33॥
tadbāhye hemarūpābhaṃ vādisāntacaturdalam ।
drutahemasamaprakhyaṃ padmaṃ tatra vicintayet ॥ 34॥

tadūrdhvaṃ tvanalaprakhyaṃ ṣaḍdalaṃ hīrakaprabham ।


vādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam ॥ 35॥

mūlādhāra ṣaṭkoṇaṃ mūlādhāraṃ tato viduḥ ।


svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ ॥ 36॥

tadūrdhvaṃ nābhideśe tu maṇipūraṃ mahāprabham ।


meghābhaṃ vidyudābhaṃ ca bahutejomayaṃ tataḥ ॥ 37॥

maṇivadbhinnaṃ tatpadmaṃ maṇipadmaṃ tathocyate ।


daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam ॥ 38॥

viṣṇunā'dhiṣṭhitaṃ patraṃ viṣṇvālokanakāraṇam ।


tadūrdhve'nāhataṃ padmamudyadādityasannibham ॥ 39॥

kādiṭhāntadalairarkapatraiśca samadhiṣṭhitam ।
tanmadhye bāṇaliṅgaṃ tu sūryāyutasamaprabham ॥ 40॥

śabdabrahmamayaṃ śabdānāhataṃ tatra dṛśyate ।


anāhatākhyaṃ tatpadmaṃ munibhiḥ parikīrtitam ॥ 41॥

ānandasadanaṃ tattu puruṣādhiṣṭhitaṃ param ।


tadūrdhvaṃ tu viśuddhākhyaṃ dalaṣoḍaśapaṅkajam ॥ 42॥

svaraiḥ ṣoḍaśabhiryuktaṃ dhūmravarṇaṃ mahāprabham ।


viśuddhaṃ tanute yasmājjīvasya haṃsalokanāt ॥ 43॥

viśuddhaṃ padmamākhyātamākāśākhyaṃ mahādbhutam ।


ājñācakraṃ tadūrdhve tu ātmanā'dhiṣṭhitaṃ param ॥ 44॥

ājñāsaṅkramaṇaṃ tatra tenājñeti prakīrtitam ।


dvidalaṃ hakṣasaṃyuktaṃ padmaṃ tatsumanoharam ॥ 45॥

kailāsākhyaṃ tadūrdhvaṃ tu rodhinī tu tadūrdhvataḥ ।


evaṃ tvādhāracakrāṇi proktāni tava suvrata ॥ 46॥

sahasrārayutaṃ bindusthānaṃ tadūrdhvamīritam ।


ityetatkathitaṃ sarvaṃ yogamārgamanuttamam ॥ 47॥

ādau pūrakayogenāpyādhāre yojayenmanaḥ ।


gudameḍhrāntare śaktistāmākuñcya prabodhayet ॥ 48॥

liṅgabhedakrameṇaiva binducakraṃ ca prāpayet ।


śaṃbhunā tāṃ parāśaktimekībhūtāṃ vicintayet ॥ 49॥

tatrotthitāmṛtaṃ yattu drutalākṣārasopamam ।


pāyayitvā tu tāṃ śaktiṃ māyakhyāṃ yogasiddhidām ॥ 50॥
ṣaṭcakradevatāstatra santarpyāmṛtadhārayā ।
ānayettena mārgeṇa mūlādhāraṃ tataḥ sudhīḥ ॥ 51॥

evamabhyasyamānasyāpyahanyahani niścitam ।
pūrvoktadūṣitā mantrāḥ sarve sidhyanti nānyathā ॥ 52॥

jarāmaraṇaduḥkhādyairmucyate bhavabandhanāt ।
ye guṇāḥ santi devyā me jaganmāturyathā tathā ॥ 53॥

te guṇāḥ sādhakavare bhavantyeva cānyathā ।


ityevaṃ kathitaṃ tāta vāyudhāraṇamuttamam ॥ 54॥

idānīṃ dhāraṇākhyaṃ tu śṛṇuṣvāvahito mama ।


dikkālādyanavacchinnadevyāṃ ceto vidhāya ca ॥ 55॥

tanmayo bhavati kṣipraṃ jīvabrahmaikyayojanāt ।


athavā samalaṃ ceto yadi kṣipraṃ na sidhyati ॥ 56॥

tadāvayavayogena yogī yogānsamabhyaset ।


madīyahastapādādāvaṅge tu madhure naga ॥ 57॥

cittaṃ saṃsthāpayenmantrī sthānasthānajayātpunaḥ ।


viśuddhacittaḥ sarvasminrūpe saṃsthāpayenmanaḥ ॥ 58॥

yāvanmanolayaṃ yāti devyāṃ saṃvidi parvata ।


tāvadiṣṭamidaṃ mantrī japahomaiḥ samabhyaset ॥ 59॥

mantrābhyāsena yogena jñeyajñānāya kalpate ।


na yogena vinā mantro na mantreṇa vinā hi saḥ ॥ 60॥

dvayorabhyāsayogo hi brahmasaṃsiddhikāraṇam ।
tamaḥparivṛte gehe ghaṭo dīpena dṛśyate ॥ 61॥

evaṃ māyāvṛto hyātmā manunā gocarīkṛtaḥ ।


iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā'dhunā ॥ 62॥

॥ iti śrīdevībhāgavate devīgītāyāṃ caturtho'dhyāyaḥ ॥

॥ atha pañcamo'dhyāyaḥ ॥
śrīdevyuvāca -
ityādi yogayuktātmā dhyāyenmāṃ brahmarūpiṇīm ।
bhaktyā nirvyājayā rājannāsane samupasthitaḥ ॥ 1॥

āviḥ sannihitaṃ guhācaraṃ nāma mahatparam ।


atraitatsarvamarpitamejatprāṇanimiṣacca yat ॥ 2॥

etajjānatha sadasadvareṇyaṃ
vijñānādyadvariṣṭhaṃ prajānām ।
yadarcimadyadaṇubhyo'ṇu ca
yasmiṃllokā nihitā lokinaśca ॥ 3॥

tadetadakṣaraṃ brahma sa prāṇastadu vāṅ manaḥ ।


tadetadakṣaraṃ brahma sa prāṇastadu vāṅ manaḥ ।
tadetatsatyamamṛtaṃ tadveddhavyaṃ saumya viddhi ॥ 4॥

dhanurgṝtvaupaniṣadaṃ mahāstraṃ
śaraṃ hyupāsāniśitaṃ sandhayīta ।
āyamya tadbhāvagatena cetasā
lakṣyaṃ tadevākṣaraṃ saumya viddhi ॥ 5॥

praṇavo dhanuḥ śaro hyātmā brahmatallakṣyamucyate ।


apramattena veddhavyaṃ śaravattanmayo bhavet ॥ 6॥

yasmindyauśca pṛthivī cāntarikṣa-


motaṃ manaḥ saha prāṇaiśca sarvaiḥ ।
tamevaikaṃ jānathātmānamanyā
vāco vimuñcathā amṛtasyaiṣa setuḥ ॥ 7॥

arā iva rathanābhau saṃhatā yatra nāḍyaḥ ।


sa eṣontaścarate bahudhā jāyamānaḥ ॥ 8॥

omityevaṃ dhyāyathātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt ।


divye brahmapure vyomni ātmā sampratiṣṭhitaḥ ॥ 9॥

manomayaḥ prāṇaśarīranetā
pratiṣṭhito'nne hṛdayaṃ saṃnidhāya ।
tadvijñānena paripaśyanti dhīrā
ānandarūpamamṛtaṃ yadvibhāti ॥ 10॥

bhidyate hṛdayagranthiścchidyante sarvasaṃśayāḥ ।


kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 11॥

hiraṇmaye pare kośe virajaṃ brahma niṣkalam ।


tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ ॥ 12॥

na tatra sūryo bhāti na candratārakaṃ


nemā vidyuto bhānti kuto'yamagniḥ ।
tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti ॥ 13॥

brahmaivedamamṛtaṃ purastād
brahma paścād brahma dakṣiṇaścottareṇa ।
adhaścordhvaṃ prasṛtaṃ brahma
evedaṃ viśvaṃ variṣṭham ॥ 14॥

etādṛganubhavo yasya sa kṛtārtho narottamaḥ ।


brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati ॥ 15॥

dvitīyādvai bhayaṃ rajaṃstadabhāvādbibheti na ।


na tadviyogo me'pyasti madviyogo'pi tasya na ॥ 16॥

ahameva sa so'haṃ vai niścitaṃ viddhi parvata ।


maddarśanaṃ tu tatra syādyatra jñānī sthito mama ॥ 17॥

āh tī th k ilā ik ṭh ā k hi it ।
nāhaṃ tīrthe na kailāse vaikuṇṭhe vā na karhicit ।
vasāmi kintu majjñānihṛdayāṃbhojamadhyame ॥ 18॥

matpūjākoṭiphaladaṃ sakṛnmajjñānino'rcanam ।
kulaṃ pavitraṃ tasyāsti jananī kṛtakṛtyakā ॥ 19॥

viśvaṃbharā puṇyavatī cillayo yasya cetasaḥ ।


brahmajñānaṃ tu yatpṛṣṭaṃ tvayā parvatasattama ॥ 20॥

kathitaṃ tanmayā sarvaṃ nāto vaktavyamasti hi ।


idaṃ jyeṣṭhāya putrāya bhaktiyuktāya śīline ॥ 21॥

śiṣyāya ca yathoktāya vaktavyaṃ nānyathā kvacit ।


yasya deve parā bhaktiryathā deve tathā gurau ॥ 22॥

tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ।


yenopadiṣṭā vidyeyaṃ sa eva parameśvaraḥ ॥ 23॥

yasyāyaṃ sukṛtaṃ kartumasamarthastato ṛṇī ।


pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ ॥ 24॥

pitṛjātaṃ janma naṣṭaṃ netthaṃ jātaṃ kadācana ।


tasmai na druhyedityādi nigamo'pyavadannaga ॥ 25॥

tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ ।


śive ruṣṭe gurustrātā gurau ruṣṭe na śaṅkaraḥ ॥ 26॥

tasmātsarvaprayatnena śrīguruṃ toṣayennaga ।


kāyena manasā vācā sarvadā tatparo bhavet ॥ 27॥

anyathā tu kṛtaghnaḥ syātkṛtaghne nāsti niṣkṛtiḥ ।


indreṇātharvaṇāyoktā śiraśchedapratijñayā ॥ 28॥

aśvibhyāṃ kathane tasya śiraśchinnaṃ ca vajriṇā ।


aśvīyaṃ tacchiro naṣṭaṃ dṛṣṭvā vaidyo surottamau ॥ 29॥

punaḥ saṃyojitaṃ svīyaṃ tābhyāṃ muniśirastadā ।


iti saṅkaṭasampādyā brahmavidyā nagādhipa ।
labdhā yena sa dhanyaḥ syātkṛtakṛtyaśca bhūdhara ॥ 30॥

॥ iti śrīdevībhāgavate devīgītāyāṃ pañcamo'dhyāyaḥ ॥

॥ atha ṣaṣṭho'dhyāyaḥ ॥
himālaya uvāca -
svīyāṃ bhaktiṃ vadasvāmba yena jñātaṃ sukhena hi ।
jāyate manujasyāsya madhyamasyavirāgiṇaḥ ॥ 1॥

devyuvāca -
mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa ।
karmayogo jñānayogo bhaktiyogaśca sattama ॥ 2॥

trayāṇāmapyayaṃ yogyaḥ kartuṃ śakyo'sti sarvathā ।


y ṇ py y ṃ y gy ḥ ṃ y
sulabhatvānmānasatvātkāyacittādyapīḍanāt ॥ 3॥

guṇabhedānmanuṣyāṇāṃ sā bhaktistrividhā matā ।


parapīḍāṃ samuddiśya daṃbhaṃ kṛtvā puraḥsaram ॥ 3॥

mātsaryakrodhayukto yastasya bhaktistu tāmasī ।


parapīḍādirahitaḥ svakalyāṇārthameva ca ॥ 5॥

nityaṃ sakāmo hṛdaye yaśorthī bhogalolupaḥ ।


tattatphalasamāvāptyai māmupāste'tibhaktitaḥ ॥ 6॥

bhedabuddhyā tu māṃ svasmādanyāṃ jānāti pāmaraḥ ।


tasya bhaktiḥ samākhyātā nagādhipa tu rājasī ॥ 7॥

parameśārpaṇaṃ karma pāpasaṅkṣālanāya ca ।


vedoktatvādavaśyaṃ tatkartavyaṃ tu mayāniśam ॥ 8॥

iti niścitabuddhistu bhedabuddhimupāśritaḥ ।


karoti prīyate karma bhaktiḥ sā naga sāttvikī ॥ 9॥

parabhakteḥ prāpikeyaṃ bhedabuddhyavalambanāt ।


pūrvaproktetyubhe bhaktī na paraprāpike mate ॥ 10॥

adhunā parabhaktiṃ tu procyamānāṃ nibodha me ।


madguṇaśravaṇaṃ nityaṃ mama nāmānukīrtanam ॥ 11॥

kalyāṇaguṇaratnānāmākarāyāṃ mayi sthiram ।


cetaso vartanaṃ caiva tailadhārāsamaṃ sadā ॥ 12॥

hetustu tatra ko vāpi na kadācidbhavedapi ।


sāmīpyasārṣṭisāyujyasalokyānāṃ na caeṣaṇā ॥ 13॥

matsevāto'dhikaṃ kiñcinnaiva jānāti karhicit ।


sevyasevakatābhāvātatra mokṣaṃ na vāñchati ॥ 14॥

parānuraktyā māmeva cintayedyo hyatandritaḥ ।


svābhedenaiva māṃ nityaṃ jānāti na vibhedataḥ ॥ 15॥

madrūpatvena jīvānāṃ cintanaṃ kurute tu yaḥ ।


yathā svasyātmani prītistathaiva ca parātmani ॥ 16॥

caitanyasya samānatvānna bhedaṃ kurute tu yaḥ ।


sarvatra vartamānāṃ māṃ sarvarūpāṃ ca sarvadā ॥ 17॥

namate yajate caivāpyācāṇḍālāntamīśvaram ।


na kutrāpi drohabuddhiṃ kurute bhedavarjanāt ॥ 18॥

matsthānadarśane śraddhā madbhaktadarśane tathā ।


macchāstraśravaṇe śraddhā mantratantrādiṣu prabho ॥ 19॥

mayi premākulamatī romāñcitatanuḥ sadā ।


premāśrujalapūrṇākṣaḥ kaṇṭhagadgadanisvanaḥ ॥ 20॥
premāśrujalapūrṇākṣaḥ kaṇṭhagadgadanisvanaḥ ॥ 20॥

ananyenaiva bhāvena pūjayedyo nagādhipa ।


māmīśvarīṃ jagadyoniṃ sarvakāraṇakāraṇam ॥ 21॥

vratāni mama divyāni nityanaimittikānyapi ।


nityaṃ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ ॥ 22॥

madutsvadidṛkṣā ca madutsvakṛtistathā ।
jāyate yasya niyataṃ svabhāvādeva bhūdhara ॥ 23॥

uccairgāyaṃśca nāmāni mamaiva khalu nṛtyati ।


ahaṅkārādirahito dehatādātmyavarjitaḥ ॥ 24॥

prārabdhena yathā yacca kriyate tattathā bhavet ।


na me cintāsti tatrāpi dehasaṃrakṣaṇādiṣu ॥ 25॥

iti bhaktistu yā proktā parabhaktistu sā smṛtā ।


yasyāṃ devyatiriktaṃ tu na kiñcidapi bhāvyate ॥ 26॥

itthaṃ jātā parā bhaktiryasya bhūdhara tattvataḥ ।


tadaiva tasya cinmātre madrūpe vilayo bhavet ॥ 27॥

bhaktestu yā parā kāṣṭhā saiva jñānaṃ prakīrtitam ।


vairāgyasya ca sīmā sā jñāne tadubhayaṃ yataḥ ॥ 28॥

bhaktau kṛtāyāṃ yasyāpi prārabdhavaśato naga ।


na jāyate mama jñānaṃ maṇidvīpaṃ sa gacchati ॥ 29॥

tatra gatvā'khilānbhogānanicchannapi carcchati ।


tadante mama cidrūpajñānaṃ samyagbhavennaga ॥ 30॥

tena yuktaḥ sadaiva syājjñānānmuktirna cānyathā ।


ihaiva yasya jñānaṃ syādhṛdgatapratyagātmanaḥ ॥ 31॥

mama saṃvitparatanostasya prāṇā vrajanti na ।


brahmaiva saṃstadāpnoti brahmaiva brahma veda yaḥ ॥ 32॥

kaṇṭhacāmīkarasamamajñānāttu tirohitam ।
jñānādajñānanāśena labdhameva hi labhyate ॥ 33॥

viditāviditādanyannagottama vapurmama ।
yathā''darśe yathā''tmani yathā jale tathā pitṛloke ॥ 34॥

chāyātapau tathā svacchau viviktau tadvadeva hi ।


mama loke bhavejjñānaṃ dvaitabhānavivarjitam ॥ 35॥

yastu vairāgyavāneva jñānahīno mriyeta cet ।


brahmaloke vasennityaṃ yāvatkalpaṃ tataḥparam ॥ 36॥

śucīnāṃ śrīmatāṃ gehe bhavettasyā janiḥ punaḥ ।


karoti sādhanaṃ paścāttato jñānaṃ hi jāyate ॥ 37॥
anekajanmabhī rājañjñānaṃ syānnaikajanmanā ।
tataḥ sarvaprayatnena jñānārthaṃ yatnamāśrayet ॥ 38॥

nocenmahāvināśaḥ syājjanmetaddurlabhaṃ punaḥ ।


tatrāpi prathame varṇe vede prāptiśca durlabhā ॥ 39॥

śamādiṣaṭkasampattiryogasiddhistathaiva ca ।
tathottamaguruprāptiḥ sarvamevātra durlabham ॥ 40॥

tathendriyāṇāṃ paṭutā saṃskṛtatvaṃ tanostathā ।


anekajanmapuṇyaistu mokṣecchā jāyate tataḥ ॥ 41॥

sādhane saphale'pyevaṃ jāyamāne'pi yo naraḥ ।


jñānārthaṃ naiva yatate tasya janma nirarthakam ॥ 42॥

tasmādrājanyathāśaktyā jñānārthaṃ yatnamāśrayet ।


pade pade'śvamedhasya phalamāpnoti niścitam ॥ 43॥

ghṛtamiva payasi nigūḍhaṃ bhūte ca vasati vijñānam ।


satataṃ manthayitavyaṃ manasā manthānabhūtena ॥ 44॥

jñānaṃ labdhvā kṛtārthaḥ syāditi vedāntadiṇḍimaḥ ।


sarvamuktaṃ samāsena kiṃ bhūyaḥ śrotumicchasi ॥ 45॥

॥ iti śrīdevībhāgavate devīgītāyāṃ ṣaṣṭho'dhyāyaḥ ॥

॥ atha saptamo'dhyāyaḥ ॥
himālaya uvāca -
kati sthānāni deveśi draṣṭavyāni mahītale ।
mukhyāni ca pavitrāṇi devīpriyatamāni ca ॥ 1॥

vratānyapi tathā yāni tuṣṭidānyutsavā api ।


tatsarvaṃ vada me mātaḥ kṛtakṛtyo yato naraḥ ॥ 2॥

śrīdevyuvāca -
sarvaṃ dṛśyaṃ mama sthānaṃ sarve kālā vratātmakāḥ ।
utsavāḥ sarvakāleṣu yato'haṃ sarvarūpiṇī ॥ 3॥

tathāpi bhaktavātsalyātkiñcitkiñcidathocyate ।
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama ॥ 4॥

kolāpuraṃ mahāsthānaṃ yatra lakṣmīḥ sadā sthitā ।


mātuḥpuraṃ dvitīyaṃ ca reṇukādhiṣṭhitaṃ param ॥ 5॥

tulajāpuraṃ tṛtīyaṃ syātsaptaśṛṅgaṃ tathaiva ca ।


hiṅgulāyāṃ mahāsthānaṃ jvālāmukhyāstathaiva ca ॥ 6॥

śākaṃbharyāḥ paraṃ sthānaṃ bhrāmaryāḥ sthānamuttamam ।


śrīraktadantikāsthānaṃ durgāsthānaṃ tathaiva ca ॥ 7॥

vindhyācalanivāsinyāḥ sthānaṃ sarvottamottamam ।


vindhyācalanivāsinyāḥ sthānaṃ sarvottamottamam ।
annapūrṇāmahāsthānaṃ kāñcīpuramanuttamam ॥ 8॥

bhīmādevyāḥ paraṃ sthānaṃ vimalāsthānameva ca ।


śrīcandralāmahāsthānaṃ kauśikīsthānameva ca ॥ 9॥

nīlāṃbāyāḥ paraṃ sthānaṃ nīlaparvatamastake ।


jāṃbūnadeśvarīsthānaṃ tathā śrīnagaraṃ śubham ॥ 10॥

guhyakālyā mahāsthānaṃ nepāle yatpratiṣṭhitam ।


mīnākṣyāḥ paramaṃ sthānaṃ yacca proktaṃ cidaṃbare ॥ 11॥

vedāraṇyaṃ mahāsthānaṃ sundaryā samadhiṣṭhitam ।


ekāṃbaraṃ mahāsthānaṃ paraśaktyā pratiṣṭhitam ॥ 12॥

mahālasā paraṃ sthānaṃ yogeśvaryāstathaiva ca ।


tathā nīlasarasvatyāḥ sthānaṃ cīneṣu viśrutam ॥ 13॥

vaidyanāthe tu bagalāsthānaṃ sarvottamaṃ matam ।


śrīmacchrībhuvaneśvaryā maṇidvīpaṃ mama smṛtam ॥ 14॥

śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam ।
bhūmaṇḍale kṣetraratnaṃ mahāmāyādhivāsitam ॥ 15॥

nātaḥ parataraṃ sthānaṃ kvacidasti dharātale ।


pratimāsaṃ bhaveddevī yatra sākṣādrajasvalā ॥ 16॥

tatratyā devatāḥ sarvāḥ parvatātmakatāṃ gatāḥ ।


parvateṣu vasantyeva mahatyo devatā api ॥ 17॥

tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ ।


nātaḥ parataraṃ sthānaṃ kāmākhyāyonimaṇḍalāt ॥ 18॥

gāyatryāśca paraṃ sthānaṃ śrīmatpuṣkaramīritam ।


amareśe caṇḍikā syātprabhāse puṣkarekṣiṇī ॥ 19॥

naimiṣe tu mahāsthāne devī sā liṅgadhāriṇī ।


puruhūtā puṣkarākṣe āṣāḍhau ca ratistathā ॥ 20॥

caṇḍamuṇḍī mahāsthāne daṇḍinī parameśvarī ।


bhārabhūtau bhavedbhūtirnākule nakuleśvarī ॥ 21॥

candrikā tu hariścandre śrīgirau śāṅkarī smṛtā ।


japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare ॥ 22॥

śāṅkarī tu mahākāle śarvāṇī madhyamābhidhe ।


kedārākhye mahākṣetre devī sā mārgadāyinī ॥ 23॥

bhairavākhye bhairavī sā gayāyāṃ maṅgalā smṛtā ।


sthāṇupriyā kurukṣetre svāyaṃbhuvyapi nākule ॥ 24॥

kanakhale bhavedugrā viśveśā vimaleśvare ।


aṭṭahāse mahānandā mahendre tu mahāntakā ॥ 25॥

bhīme bhīmeśvarī proktā rudrāṇī tvardhakoṭike ॥ 26॥

avimukte viśālākṣī mahābhāgā mahālaye ।


gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake ॥ 27॥

utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusaṃjñake ।


kamalālaye tu kamalā pracaṇḍā chagalaṇḍake ॥ 28॥

kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī ।


maṇḍaleśe śāṇḍakī syātkālī kālañjare punaḥ ॥ 29॥

śaṅkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare ।


jñānināṃ hṛdayāṃbhoje hṛllekhā parameśvarī ॥ 30॥

proktānīmāni sthānāni devyāḥ priyatamāni ca ।


tattatkṣetrasya māhātmyaṃ śrutvā pūrvaṃ nagottama ॥ 31॥

taduktena vidhānena paścāddevīṃ prapūjayet ।


athavā sarvakṣetrāṇi kāśyāṃ santi nagottama ॥ 32॥

tatra nityaṃ vasennityaṃ devībhaktiparāyaṇaḥ ।


tāni sthānāni sampaśyañjapandevīṃ nirantaram ॥ 33॥

dhyāyaṃstaccaraṇāṃbhojaṃ mukto bhavati bandhanāt ।


iamāni devīnāmāni prātarutthāya yaḥ paṭhet ॥ 34॥

bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram ।


śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ ॥ 35॥

muktāstatpitaraḥ sarve prayānti paramāṃ gatim ।


adhunā kathayiṣyāmi vratāni tava suvrata ॥ 36॥

nārībhiśca naraiścaiva kartavyāni prayatnataḥ ।


vratamanantatṛtīyākhyaṃ rasakalyāṇinīvratam ॥ 37॥

ārdrānandakaraṃ nāmnā tṛtīyāyāṃ vrataṃ ca yat ।


śukravāravataṃ caiva tathā kṛṣṇacaturdaśī ॥ 38॥

bhaumavāravrataṃ caiva pradoṣavratameva ca ।


yatra devo mahādevo devīṃ saṃsthāpya viṣṭare ॥ 39॥

nṛtyaṃ karoti purataḥ sārdhaṃ davairniśāmukhe ।


tatropoṣya rajanyādau pradoṣe pūjayācchivām ॥ 40॥

pratipakṣaṃ viśeṣeṇa taddevīprītikārakam ।


somavāravrataṃ caiva mamātipriyakṛnnaga ॥ 41॥

tatrāpi devīṃ sampūjya rātrau bhojanamācaret ।


navarātradvayaṃ caiva vrataṃ prītikaraṃ mama ॥ 42॥
evamanyānyapi vibho nityanaimittikāni ca ।
vratāni kurute yo vai matprītyarthaṃ vimatsaraḥ ॥ 43॥

prāpnoti mama sāyujyaṃ sa me bhaktaḥ sa me priyaḥ ।


utsavānapi kurvīta dolotsavamukhānvibho ॥ 44॥

śayanotsavaṃ tathā kuryāttathā jāgaraṇotsavam ।


rathotsavaṃ ca me kuryāddamanotsavameva ca ॥ 45॥

pavitrotsavamevāpi śrāvaṇe prītikārakam ।


mama bhaktaḥ sadā kuryādevamanyānmahotsavān ॥ 46॥

madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ ।


kumārībaṭukāṃścāpi madbuddhyā tadgatāntaraḥ ॥ 47॥

vittaśāṭhyena rahito yajedetānsumādibhiḥ ।


ya evaṃ kurute bhaktyā prativarṣamatandritaḥ ॥ 48॥

sa dhanyaḥ kṛtakṛtyo'sau matprīteḥ pātramañjasā ।


sarvamuktaṃ samāsena mama prītipradāyakam ।
nāśiṣyāya pradātavyaṃ nābhaktāya kadācana ॥ 49 ॥

॥ iti śrīdevībhāgavate devīgītāyāṃ saptamo'dhyāyaḥ ॥

॥ atha aṣṭamo'dhyāyaḥ ॥
himālaya uvāca -
devadevi maheśāni karuṇāsāgare'mbike ।
brūhi pūjāvidhiṃ samyagyathāvadadhunā nijam ॥ 1॥

śrīdevyuvāca -
vakṣye pūjāvidhiṃ rājannambikāyā yathāpriyam ।
atyantaśraddhayā sārdhaṃ śṛṇu parvatapuṅgava ॥ 2॥

dvividhā mama pūjā syādbāhyā cābhyāntarāpi ca ।


bāhyāpi dvividhā proktā vaidikī tāntrikī tathā ॥ 3॥

vaidikyarcāpi dvividhā mūrtibhedena bhūdhara ।


vaidikī vaidikaiḥ kāryā vedadīkṣā samanvitaiḥ ॥ 4॥

tantroktadīkṣāvadbhistu tāntrikī saṃśritā bhavet ।


itthaṃ pūjārahasyaṃ ca na jñātvā viparītakam ॥ 5॥

karoti yo naro mūḍhaḥ sa patatyeva sarvathā ।


tatra yā vaidikī proktā prathamā tāṃ vadāmyaham ॥ 6॥

yanme sākṣātparaṃ rūpaṃ dṛṣṭavānasi bhūdhara ।


anantaśīrṣanayanamanantacaraṇaṃ mahat ॥ 7॥

sarvaśaktisamāyuktaṃ prerakaṃ yatparātparam ।


tadeva pūjayennityaṃ nameddhyāyetsmaredapi ॥ 8॥

it t t th ā ā āḥ ū k thit ।
ityetatprathamācāryāḥ svarūpaṃ kathitaṃ naga ।
śāntaḥ samāhitamanā daṃbhāhaṅkāravarjitaḥ ॥ 9॥

tatparo bhava tadyājī tadeva śaraṇaṃ vraja ।


tadeva cetasā paśya japa dhyāyasva sarvadā ॥ 10॥

ananyayā premayuktabhaktyā madbhāvamāśritaḥ ।


yajñairyaja tapodānairmāmeva paritoṣaya ॥ 11॥

itthaṃ mamānugrahato mokṣyase bhavabandhanāt ।


matparā ye madāsaktacittā bhaktaparā matāḥ ॥ 12॥

pratijāne bhavādasmāduddhārāmyacireṇa tu ।
dhyānena karmayuktena bhaktijñānena vā punaḥ ॥ 13॥

prāpyāhaṃ sarvathā rājanna tu kevalakarmabhiḥ ।


dharmātsañjāyate bhaktirbhaktyā sañjāyate param ॥ 14॥

śrutismṛtibhyāmuditaṃ yatsa dharmaḥ prakīrtitaḥ ।


anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate ॥ 15॥

sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ ।


ajñānasya mamābhāvādapramāṇā na ca śrutiḥ ॥ 16॥

smṛtayaśca śruterarthaṃ gṛhītvaiva ca nirgatāḥ ।


manvādīnāṃ smṛtīnāṃ ca tataḥ prāmāṇyamiṣyate ॥ 17॥

kvacitkadācittantrārthakaṭākṣeṇa paroditam ।
dharmaṃ vadanti soṃ'śastu naiva grāhyo'sti vaidikaiḥ ॥ 18॥

anyeṣāṃ śāstrakartṝṇāmajñānaprabhavatvataḥ ।
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā ॥ 19॥

tasmānmumukṣurdharmārthaṃ sarvathā vedamāśrayet ।


rājājñā ca yathā loke hanyate na kadācana ॥ 20॥

sarveśāyā mamājñā sā śrutistyājyā kathaṃ nṛbhiḥ ।


madājñārakṣaṇārthaṃ tu brahmakṣatriyajātayaḥ ॥ 21॥

mayā sṛṣṭāstato jñeyaṃ rahasyaṃ me śrutervacaḥ ।


yadā yadā hi dharmasya glānirbhavati bhūdhara ॥ 22॥

abhyutthānamadharmasya tadā veṣānbibharmyaham ।


devadaityavibhāgaścāpyata evābhavannṛpa ॥ 23॥

ye na kurvanti taddharmaṃ tacchikṣārthaṃ mayā sadā ।


sampāditāstu narakāsrāso yacchravaṇādbhavet ॥ 24॥

yo vedadharmamujjhitya dharmamanyaṃ samāśrayet ।


rājā pravāsayeddeśānnijādetānadharmiṇaḥ ॥ 25॥

brāhmaṇairna ca saṃbhāṣyāḥ paṅktigrāhyā na ca dvijaiḥ ।


y p g y j
anyāni yāni śāstrāṇi loke'sminvividhāni ca ॥ 26॥

śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ ।


vāmaṃ kāpālakaṃ caiva kaulakaṃ bhairavāgamaḥ ॥ 27॥

śivena mohanārthāya praṇīto nānyahetukaḥ ।


yakṣaśāpād bhṛgoḥ śāpāddadhīcasya ca śāpataḥ ॥ 28॥

dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ ।


teṣāmuddharaṇārthāya sopānakramataḥ sadā ॥ 29॥

śaivāśca vaiṣṇavāścaiva saurāḥ śāktāstathaiva ca ।


gāṇapatyā āgamāśca praṇītāḥ śaṅkareṇa tu ॥ 30॥

tatra vedāviruddhoṃ'śo'pyukta eva kvacitkvacit ।


vaidikastadgrahe doṣo na bhavatyeva karhicit ॥ 31॥

sarvathā vedabhinnārthe nādhikārī dvijo bhavet ।


vedādhikārahīnastu bhavettatrādhikāravān ॥ 32॥

tasmātsarvaprayatnena vaidiko vedamāśrayet ।


dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet ॥ 33॥

sarvaiṣaṇāḥ parityajya māmeva śaraṇaṃ gatāḥ ।


sarvabhūtadayāvanto mānāhaṅkāravarjitāḥ ॥ 34॥

maccittā madgataprāṇā matsthānakathane ratāḥ ।


saṃnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ ॥ 35॥

upāsante sadā bhaktyā yogamaiśvarasaṃjñitam ।


teṣāṃ nityābhiyuktānāmahamajñānajaṃ tamaḥ ॥ 36॥

jñānasūryaprakāśena nāśayāmi na saṃśayaḥ ।


itthaṃ vaidikapūjāyāḥ prathamāyā nagādhipa ॥ 37॥

svarūpamuktaṃ saṅkṣepāddvitīyāyā atho bruve ।


mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale ॥ 38॥

jale'thavā bāṇaliṅge yantre vāpi mahāpaṭe ।


tathā śrīhṛdayāṃbhoje dhyātvā devīṃ parātparām ॥ 39॥

saguṇāṃ karuṇāpūrṇāṃ taruṇīmaruṇāruṇām ।


saundaryasārasīmāntāṃ sarvāvayavasundarām ॥ 40॥

śṛṅgārarasasampūrṇāṃ sadā bhaktārtikātarām ।


prasādasumukhīmambāṃ candrakhaṇḍāśikhaṇḍinīm ॥ 41॥

pāśāṅkuśavarābhītidharāmānandarūpiṇīm ।
pūjayedupacāraiśca yathāvittānusārataḥ ॥ 42॥

yāvadāntarapūjāyāmadhikāro bhavenna hi ।
tāvadbāhyāmimāṃ pūjāṃ śrayejjāte tu tāṃ tyajet ॥ 43॥
tāvadbāhyāmimāṃ pūjāṃ śrayejjāte tu tāṃ tyajet ॥ 43॥

ābhyantarā tu yā pūjā sā tu saṃvillayaḥ smṛtaḥ ।


saṃvidevaparaṃ rūpamupādhirahitaṃ mama ॥ 44॥

ataḥ saṃvidi madrūpe cetaḥ sthāpyaṃ nirāśrayam ।


saṃvidrūpātiriktaṃ tu mithyā māyāmayaṃ jagat ॥ 45॥

ataḥ saṃsāranāśāya sākṣiṇīmātmarūpiṇīm ।


bhāvayannirmanaskena yogayuktena cetasā ॥ 46॥

ataḥparaṃ bāhyapūjāvistāraḥ kathyate mayā ।


sāvadhānena manasā śṛṇu parvatasattama ॥ 47॥

॥ iti śrīdevībhāgavate devīgītāyāṃ aṣṭamo'dhyāyaḥ ॥

॥ atha navamo'dhyāyaḥ ॥
śrīdevyuvāca -
prātarutthāya śirasi saṃsmaretpadmamujjvalam ।
karpūrābhaṃ smarettatra śrīguruṃ nijarūpiṇam ॥ 1॥

suprasannaṃ lasadbhūṣābhūṣitaṃ śaktisaṃyutam ।


namaskṛtya tato devīṃ kuṇḍalīṃ saṃsmaredbudhaḥ ॥ 2॥

prakāśamānāṃ prathame prayāṇe


pratiprayāṇe'pyamṛtāyamānām ।
antaḥpadavyāmanusañcarantī-
mānandarūpāmabalāṃ prapadye ॥ 3॥

dhyātvaivaṃ tacchikhāmadhye saccidānandarūpiṇīm ।


māṃ dhyāyedatha śaucādikriyāḥ sarvāḥ samāpayet ॥ 4॥

agnihotraṃ tato hutvā matprītyarthaṃ dvijottamaḥ ।


homānte svāsane sthitvā pūjāsaṅkalpamācaret ॥ 5॥

bhūtaśuddhiṃ purā kṛtvā mātṛkānyāsameva ca ।


hṛllekhāmātṛkānyāsaṃ nityameva samācaret ॥ 6॥

mūlādhāre hakāraṃ ca hṛdaye ca rakārakam ।


bhrūmadhye tadvadīkāraṃ hrīṅkāraṃ mastake nyaset ॥ 7॥

tattanmantroditānanyānnyāsānsarvānsamācaret ।
kalpayetsvātmano dehe pīṭhaṃ dharmādibhiḥ punaḥ ॥ 8॥

tato dhyāyenmahādevīṃ prāṇāyāmairvijṛmbhite ।


hṛdambhoje mama sthāne pañcapretāsane budhaḥ ॥ 9॥

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ ।


ete pañca mahāpretāḥ pādamūle mama sthitāḥ ॥ 10॥

pañcabhūtātmakā hyete pañcāvasthātmakā api ।


ahaṃ tvavyaktacidrūpā tadatītā'smi sarvathā ॥ 11॥
tato viṣṭaratāṃ yātāḥ śaktitantreṣu sarvadā ।
dhyātvaivaṃ mānasairbhogaiḥ pūjayenmāṃ japedapi ॥ 12॥

japaṃ samarpya śrīdevyai tato'rghyasthāpanaṃ caret ।


pātrāsādanakaṃ kṛtvā pūjādravyāṇi śodhayet ॥ 13॥

jalena tena manunā cāstramantreṇa deśikaḥ ।


digbandhaṃ ca purā kṛtvā gurūnnatvā tataḥ param ॥ 14॥

tadanujñāṃ samādāya bāhyapīṭhe tataḥ param ।


hṛdisthāṃ bhāvitāṃ mūrtiṃ mama divyāṃ manoharām ॥ 15॥

āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā ।


āsanāvāhane cārghyaṃ pādyādyācamanaṃ tathā ॥ 16॥

snānaṃ vāsodvayaṃ caiva bhūṣaṇāni ca sarvaśaḥ ।


gandhapuṣpaṃ yathāyogyaṃ dattvā devyai svabhaktitaḥ ॥ 17॥

yantrasthānāmāvṛtīnāṃ pūjanaṃ samyagācaret ।


prativāramaśaktānāṃ śukravāro niyamyate ॥ 18॥

mūladevīprabhārūpāḥ smartavyā aṅgadevatāḥ ।


tatprabhāpaṭalavyāptaṃ trailokyaṃ ca vicintayet ॥ 19॥

punarāvṛttisahitāṃ mūladevīṃ ca pūjayet ।


gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ ॥ 20॥

naivedyaistarpaṇaiścaiva tāṃbūlairdakṣiṇādibhiḥ ।
toṣayenmāṃ tvatkṛtena nāmnāṃ sāhasrakeṇa ca ॥ 21॥

kavacena ca sūktenāhaṃ rudrebhiriti prabho ।


devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ ॥ 22॥

mahāvidyāmahāmantraistoṣayenmāṃ muhurmuhuḥ ।
kṣamāpayejjagaddhātrīṃ premārdrahṛdayo naraḥ ॥ 23॥

pulakāṅkitasarvāṅgairbālyaruddhākṣiniḥsvanaḥ ।
nṛtyagītādighoṣeṇa toṣayenmāṃ muhurmuhuḥ ॥ 24॥

vedapārāyaṇaiścaiva purāṇaiḥ sakalairapi ।


pratipādyā yato'haṃ vai tasmāttaistoṣayettu mām ॥ 25॥

nija sarvasvamapi me sadehaṃ nityaśo'rpayet ।


nityahomaṃ tataḥ kuryādbrāhmaṇāṃśca suvāsinīḥ ॥ 26॥

baṭukānpāmarānananyāndevībuddhyā tu bhojayet ।
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet ॥ 27॥

sarvaṃ hṛllekhayā kuryātpūjanaṃ mama suvrata ।


hṛllekhā sarvamantrāṇāṃ nāyikā paramā smṛtā ॥ 28 ॥
hṛllekhādarpaṇe nityamahaṃ tu pratibimbitā ।
tasmādhṛllekhayā dattaṃ sarvamantraiḥ samarpitam ॥ 29॥

guruṃ sampūjya bhṛṣādyaiḥ kṛtakṛtyatvamāvahet ।


ya evaṃ pūjayeddevīṃ śrīmadbhuvanasundarīm ॥ 30॥

na tasya durlabhaṃ kiñcitkadāvhitkvacidasti hi ।


dehānte tu maṇidvīpaṃ māma yātyeva sarvathā ॥ 31॥

jñeyo devīsvarūpo'sau devā nityaṃ namanti tam ।


iti te kathitaṃ rājanmahādevyāḥ prapūjanam ॥ 32॥

vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ ।
kuru me pūjanaṃ tena kṛtārthastvaṃ bhaviṣyasi ॥ 33॥

idaṃ tu gītāśāstraṃ me nāśiṣyāya vadetkvacit ।


nābhaktāya pradātavyaṃ na dhūrtāya ca durhṛde ॥ 34॥

etatprakāśanaṃ māturuddhāṭanamurojayoḥ ।
tasmādavaśyaṃ yatnena gopanīyamidaṃ sadā ॥ 35॥

deyaṃ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi ।


suśīlāya suveṣāya devībhaktiyutāya ca ॥ 36॥

śrāddhakāle paṭhedetad brāhmaṇānāṃ samīpataḥ ।


tṛptāstatpitaraḥ sarve prayānti paramaṃ padam ॥ 37॥

vyāsa uvāca -
ityuktvā sā bhagavatī tatraivāntaradhīyata ।
devāśca muditāḥ sarve devīdarśanato'bhavan ॥ 38॥

tatā himālaye jajñe devī haimavatī tu sā ।


yā gaurīti prasiddhāsīddattā sā śaṅkarāya ca ॥ 39॥

tataḥ skandaḥ samudbhūtastārakastena pātitaḥ ।


samudramanthane pūrvaṃ ratnānyāsurnarādhipa ॥ 40॥

tatra devaistutā devī lakṣmīprāptyarthamādarāt ।


teṣāmanugrahārthāya nirgatā tu ramā tataḥ ॥ 41॥

vaikuṇṭhāya surairdattā tena tasya śamābhavat ।


iti te kathitaṃ rājandevīmāhātmyamuttamam ॥ 42॥

gaurīlakṣmyoḥ samudbhūtiviṣayaṃ sarvakāmadam ।


na vācyaṃ tvetadanyasmai rahasyaṃ kathitaṃ yataḥ ॥ 43॥

gītā rahasyabhūteyaṃ gopanīyā prayatnataḥ ।


sarvamuktaṃ samāsena yatpṛṣṭaṃ tatvayānagha ।
pavitraṃ pāvanaṃ divyaṃ kiṃ bhūyaḥ śrotumicchasi ॥ 44 ॥

॥ iti śrīdevībhāgavate devīgītāyāṃ navamo'dhyāyaḥ ॥


॥ iti śrīmaddevīgītā samāptā॥

Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title : devIgItA


% File name : deviigiitaa.itx
% itxtitle : devIgItA
% engtitle : Devi Gita
% Category : gItA, giitaa, devii, devI
% Location : doc_giitaa
% Sublocation : giitaa
% Language : Sanskrit
% Subject : Hinduism/religion/traditional
% Transliterated by : Sunder Hattangadi sunderh at hotmail.com
% Proofread by : Sunder Hattangadi sunderh at hotmail.com
% Description-comments : deviibhAgavate
% Indexextra : (scanned, scanned bengali)
% Latest update : October 12, 2008, November 20, 2018
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or
reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to
maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search


sanskritdocuments.org
Last updated on Tue 20 Nov 2018 11:35:46 PM MST
BACK TO TOP

Vous aimerez peut-être aussi

  • Gopi Gita
    Gopi Gita
    Document9 pages
    Gopi Gita
    Sanjay Ananda
    Pas encore d'évaluation
  • Astabakra Gita
    Astabakra Gita
    Document173 pages
    Astabakra Gita
    Sagar Parajuli
    Pas encore d'évaluation
  • 19 - Yusuf Suresi
    19 - Yusuf Suresi
    Document11 pages
    19 - Yusuf Suresi
    ali emre can
    Pas encore d'évaluation
  • Jıjdoadıadıjoaıdh
    Jıjdoadıadıjoaıdh
    Document1 page
    Jıjdoadıadıjoaıdh
    dsdasdasddsadsdadasd
    Pas encore d'évaluation
  • Bizning Peyhgembirimiz
    Bizning Peyhgembirimiz
    Document88 pages
    Bizning Peyhgembirimiz
    ئەلف alf
    Pas encore d'évaluation
  • Subir Scribd 2
    Subir Scribd 2
    Document2 pages
    Subir Scribd 2
    Mariana Pereira
    Pas encore d'évaluation
  • Demos
    Demos
    Document12 pages
    Demos
    Vinicio Rosales
    Pas encore d'évaluation
  • İlahi Rehberlik
    İlahi Rehberlik
    Document152 pages
    İlahi Rehberlik
    246537
    Pas encore d'évaluation
  • Sahiusha
    Sahiusha
    Document47 pages
    Sahiusha
    qqqqqqqqqqqqq
    Pas encore d'évaluation
  • Meda Ishq Ve
    Meda Ishq Ve
    Document3 pages
    Meda Ishq Ve
    Bilal
    Pas encore d'évaluation
  • Cerıde I Sūfiyye
    Cerıde I Sūfiyye
    Document14 pages
    Cerıde I Sūfiyye
    fsllkafdesyhyztvmk
    Pas encore d'évaluation
  • Kum Puan 2014 - 15 Booklet
    Kum Puan 2014 - 15 Booklet
    Document39 pages
    Kum Puan 2014 - 15 Booklet
    samuelapa
    Pas encore d'évaluation
  • Sdasd
    Sdasd
    Document22 pages
    Sdasd
    testtesthesap
    Pas encore d'évaluation