Vous êtes sur la page 1sur 14

NINE COMPOSITIONS ON

SHRI VARALAKSHMI
Text in (diacritical) English

(by various composers)

This file contains the following nine popular Varalakshmi songs:

1. varalaks.mı̄ṁ bhaja re re muttisvāmi dı̄ks.itar


2. śrı̄ varalaks.mi namastubhyam muttusvāmi dı̄ks.itar
3. mahālaks.mi karun.ārasalahari muttusvāmi dı̄ks.itar
4. varalaks.mi namostute mysore vāsudēvācāriar
5. śrı̄ mahālaks.mīṁ bhajeham mysore vāsudēvācāriar
6. varalaks.mı̄ nı̄yē vandarl.vāyē pāpanāśaṁ śivan
7. mahālakm . i jagan mātā pāpanāśaṁ śivan
8. bhāgyadā laks.mı̄ bāramma purandharadāsa
9. pālise enna śrı̄ mahālaks.mi purandharadāsa

(typeset using LATEX 2ε , pdfLATEX, and dvng Type I fonts)


August
c 2003
varalaks.mı̄m
. bhaja re re

rāgam: saurās.t.ram tāl.am: ādi

śrı̄ muttusvāmi dı̄ks.ita viracita

pallavi
varalaks.mı̄m
. bhaja re re mānasa
vāñchitarthaphalapradām. varadām . vanajapadām

samas.t.i caran.am
carācarātmakaprapañcajananı̄m .
saurās.t.radeśapatinutadhaninı̄m
nirāmayamahāvis.n.umāninı̄m . nirañjanı̄m
.
nikhilāghabhañjanı̄m

madhyamakāla sāhityam
surārcitapadāmbujavikāsinı̄m .
nirālambamānasollāsinı̄m
murārivaks.asthalanivāsinı̄m
.
purāriguruguhacidvilāsinı̄m

zzzzzzzzzzzzz
śrı̄ varalaks.mi namastubhyam

rāgam
. : śrı̄ (22) tāl. dam
. : rūpakam

śrı̄ muttusvāmi dı̄ks.ita viracita

pallavi

śrı̄varalaks.mi namastubhyam. vasuprade


śrı̄sārasapade rasapade sapade pade pade

anupallavi

bhāvajajanakaprān.avallabhe suvarn.ābhe
bhānukot.isamānaprabhe bhaktasulabhe

madhyamakāla sāhityam

sevakajanapālinyai śritapaṅkajamālinyai
kevalagun.aśālinyai keśavahr.tkhelinyai

caran.am

śrāvan.apaurn.amı̄pūrvasthaśukravāre
cārumatı̄prabhr.tibhih. pūjitākāre
devādiguruguhasamarpitaman.imayahāre
dı̄najanasam
. raks.an.anipun.akanakadhāre

madhyamakāla sāhityam

bhāvanābhedacature bhāratı̄sannutavare
kaivalyavitaran.apare kāṅks.itaphalapradakare

zzzzzzzzzzzzz
mahālaks.mi karun.ārasalahari

rāgam: mādhavamanohari tāl.am:ādi

śrı̄ muttusvāmi dı̄ks.ita viracita

pallavi

mahālaks.mi karun.ārasalahari māmava


mādhavamanohari śrı̄

anupallavi
mahāvis.n.uvaks.asthalavāsini
mahādevaguruguhaviśvāsini

madhyamakāla sāhityam

mahāpāpapraśamani manonman.i
mārajanani maṅgal. dapradāyini

caran.am

ks.ı̄rasāgarasute vedanute
ks.itı̄śādimahite śivasahite
bhāratı̄ratiśacı̄pūjite
bhaktiyutamānasavirājite

madhyamakāla sāhityam

vārijāsanādyamaravandite
nāradādimunibr.ndanandite
nı̄rajāsanasthe sumanasthe
sārasahaste sadā namaste
zzzzzzzzzzzzz
varalaks.mi namostu te

rāgam: gaurimanohari tāl.am: rūpakam

mysore vāsudevācāryar viracita

pallavi

varalaks.mi namostute
varade narahari sukhade

anupallavi

aravinda locane aghabr.nda mocane


arun.āmbuja vara sadane amarendranuta caran.e

caran.am

vāsudeva vinutārthe vāsavādi vandite


bhūsurādi sevite bhāsuraman.ibhūs.ite
dāsajana kalpalate dharahasite suvr.tte
zzzzzzzzzzzzz
0
śrı̄ mahālaks.mı̄m
. bhaje ham

rāgam: paraju tāl.am: ādi

mysore vāsudevācāryar viracita

pallavi
0
śrı̄ mahālaks.mı̄m
. bhaje ham .
śrita bhaktajanābhı̄s.t.a phaladam

anupallavi

śrı̄mahāvis.n.u moda dāyinı̄m


.
padminı̄m . padmamālinı̄m

caran.am

ks.ı̄rasāgara tanayām. sadayām


surāsurādi sam
. sevyām
.
śaran.āgata paripos.an.a niratām
.
para vāsudevārcanaratām
zzzzzzzzzzzzz
varalaks.mı̄ nı̄yē

rāgam: sālagabhairavi tāl.am: ādi

pāpanāśaṁ śivan viracita

pallavi

varalaks.mı̄ nı̄yē vandarl.vāyē


maṅgal.amē taruṁ paṅkaja mēl varum

anupallavi

caran.a kamalaṁ pan.ivōrkku ika param


iran.d.iluṁ niṙai inbaṁ tarum śrı̄

caran.am

surapati piramanuṁ pan.ipata kamalē


tiruppārkkad.al vandāy tirumāl māṙpamaṙndāy
paradēvi ān.d.iloru muṙai vandāl pōdādu
ad.imai manadilenṙuṁ ezhundarul. dēvi
zzzzzzzzzzzzz
mahālaks.mi jagan mātā

rāgam: śaṅkarābharan.am tāl.am: miśra cāpu

pāpanāśaṁ śivan viracita

pallavi

mahālaks.mi jagan mātā


manamiraṅgi varaṁ arul.

anupallavi

mahāvis.n.uvin māṙbenuṁ
man.ipı̄t.hamatanil amaṙndarul.
manmathanai ı̄ndṙarul.uṁ tāyē
dayānidhiyē mahāmāyē

caran.am

pāṙkkad.al tarum kṙpākari


parindu vandennai ādari
paṅkaja malar val.ar annaiyē kad.aikkan.
pāṙ rāmadāsan pan.iyum
zzzzzzzzzzzzz
bhāgyadā laks.mı̄ bāramma

rāgam: śrı̄ (madhyamāvati) tāl.am:ādi

purandharadāsa viracita

pallavi

bhāgyadā laks.mı̄ bāramma nammamma nı̄ sau-


bhāgyadā laks.mı̄ bāramma

caran.am

hejjeya mele hejjeya nikkuta


gejje kālgal. da dhvaniya mād.uda
sajjana sādhu pūjeya vel. dage
majjige yol. dagina ben.n.e yante || 1 ||
kanaka vr.s.t.iya kareyuta bāre
manake mānava siddhiyu tore
dinakara kot.i tejati hol. deyuva
janaka rāyana kumāri bege || 2 ||
attitta galade bhaktara manayali
nitya mahotsava nitya maṅgal. da
satyava toruva sādhu sajjanara
cittadi hol. deyuva puttal. di bombe || 3 ||
saṅkhye yillada bhāgyava kot.t.u
kaṅkan.a kaiyya tiruvuta bāre
kuṅkumāṅkite paṅkaja locana
veṅkat.a raman.ana binkada rān.i || 4 ||
sakkare tuppava kāluve hariśi
śukra vārada pūjaya vel. dage
akkare yul. dl. da al. dagiri raṅgana
sokka purandhara vit.t.alana rān.i || 5 ||
zzzzzzzzzzzzz
pālise enna śrı̄ mahālaks.mi

rāgam: śrı̄ tāl.am: at.a

purandharadāsa viracita

pallavi

pālise enna śrı̄ mahālaks.mi


pālise ennanu pālābdhi sañjate

anupallavi

lalitāṅgi śubhe devi maṅgal. de devi

caran.am

vedābhimāni sārasāks.i
śrı̄dhara raman.i kāduko ninnaya
pādaseva karannu ādi śakti
sarvādhāre gun.apūrn.e || 1 ||
dayadinda nod.e bhajipa bhaktara
bhaya dūra mād.e daya pālise
māte trailokhya vikhyāte jaya
devi suvrate hayavadananna prı̄te || 2 ||
nı̄nalladanya raks.ipāranu kān.e
nā munna dānavāntaka siri
purandhara vit.t.alana dhyāniya
bhakutara māna ninnadu tāye || 3 ||

zzzzzzzzzzzzz

Vous aimerez peut-être aussi