Vous êtes sur la page 1sur 77

. ïI iv:[u shönam StaeÇm!.

zu¬aMbrxr< iv:[u< zizv[¡ ctuÉuRjm!,


àsÚvdn< Xyayet! svRiv¹aepzaNtye. 1.

naray[< nmSk«Ty nr< cEv nraeÄmm!,


devI— srSvtI— Vyas< ttae jymudIryet!. 2.

Vyas< visónÝar< z´e> paEÇmkLm;m!,


prazraTmj< vNde zuktat< tpaeinixm!. 3.

Vyasay iv:[uêpay Vyasêpay iv:[ve,


nmae vE äüinxye vaisóay nmae nm>. 4.

Aivkaray zuÏay inTyay prmaTmne,


sdEkêpêpay iv:[ve svRij:[ve. 5.

ySy Smr[maÇe[ jNms<sarbNxnat!,


ivmuCyte nmStSmE iv:[ve àÉiv:[ve. 6.


ïI iv:[u shönam StaeÇm! 2

ASy ïIiv:[aeidRVyshönamStaeÇmhamÙSy.
ïI vedVyasae Égvan! \i;>,
Anuòup! DNd>,
ïImhaiv:[u> prmaTma ïImÚaray[ae devta,
Am&ta<zUÑvae Éanuirit bIjm!,
devkInNdn> öòeit zi´>,
%Ñv> ]aeÉ[ae dev #it prmae mÙ>,
zŒÉ&ÚNdkI c³Iit kIlkm!,
za¼RxNva gdaxr #Tyôm!,
rwa¼pai[r]ae_y #it neÇm!,
iÇsama samg> sameit kvcm!,
AanNd< präüeit yaein>,
\tu> sudzRn> kal #it idGbNx>,
ïIivñêp #it Xyanm!,
ïI mhaiv:[u àITyweR shönamStaeÇpaQe ivinyaeg>.


ïI iv:[u shönam StaeÇm! 3

Xyanm!
]IraedNvTàdeze zuicmi[ivlsTsEktemaERi´kana<
mala„ÝasnSw> S)iqkmi[inÉEmaERi´kEmRi{fta¼>,
zuæEræErdæEépirivrictEm´
uR pIyU; v;E>R
AanNdI n> punIyadirnilngda zŒpai[muRk…Nd>. 1.

ÉU> padaE ySy naiÉivRydsurinlíNÔ sUyaER c neÇe


k[aRvaza> izrae *aEmuRomip dhnae ySy vaSteymiBx>,
ANt>Sw< ySy ivñ< surnroggaeÉaeiggNxvRdETyE>
icÇ< r<rMyte t< iÇÉuvn vpu;< iv:[umIz< nmaim. 2.

zaNtakar< Éujgzyn< pÒnaÉ< surez<


ivñaxar< ggns†z< me"v[¡ zuÉa¼m!,
lúmIkaNt< kmlnyn< yaeigùÏ(angMy<
vNde iv:[u< ÉvÉyhr< svRlaekEknawm!. 3.

me"Zyam< pItkaEzeyvas<
ïIvTsa»< kaEStuÉaeÑaista¼m!,
pu{yaepet< pu{frIkayta]<
iv:[u< vNde svRlaekEknawm!. 4.
ïI iv:[u shönam StaeÇm! 4

nm> smStÉUtanamaidÉUtay ÉUÉ&te,


Anekêpêpay iv:[ve àÉiv:[ve. 5.

szŒc³< sikrIqk…{fl<
spItvô< srsIéhe][m!,
sharv]>SwlzaeiÉkaEStuÉ<
nmaim iv:[u< izrsa ctuÉuRjm!. 6.

Dayaya< pairjatSy hemis<hasnaepir


AasInmMbudZyammayta]ml<k«tm!,
cNÔann< ctubaR÷< ïIvTsai»t v]s<
éiKm[I sTyÉama_ya< siht< k«:[maïye. 7.


ïI iv:[u shönam StaeÇm! 5

ivñ< iv:[uvR;qœkarae ÉUtÉVyÉvTàÉu>,


ÉUtk«ÑƒtÉ&Ñavae ÉUtaTma ÉUtÉavn>. 1.

pUtaTma prmaTma c mu´ana< prma git>,


AVyy> pué;> sa]I ]eÇ}ae=]r @v c. 2.

yaegae yaegivda< neta àxanpué;eñr>,


naris<hvpu> ïIman! kezv> pué;aeÄm>. 3.

svR> zvR> izv> Swa[uÉURtaidinRixrVyy>,


sMÉvae Éavnae ÉtaR àÉv> àÉurIñr>. 4.

SvyMÉU> zMÉuraidTy> pu:kra]ae mhaSvn>,


Anaidinxnae xata ivxata xatuéÄm>. 5.

Aàmeyae ù;Ikez> pÒnaÉae=mràÉu>,


ivñkmaR mnuSTvòa Swivó> Swivrae Øuv>. 6.

A¢aý> zañt> k«:[ae laeihta]> àtdRn>,


àÉUtiôkk…Bxam pivÇ< m¼l< prm!. 7.

$zan> àa[d> àa[ae Jyeó> ïeó> àjapit>,


ihr{ygÉaeR ÉUgÉaeR maxvae mxusUdn>. 8.
ïI iv:[u shönam StaeÇm! 6

$ñrae iv³mI xNvI mexavI iv³m> ³m>,


AnuÄmae Êrax;R> k«t}> k«itraTmvan!. 9.

surez> zr[< zmR ivñreta> àjaÉv>,


Ah> s<vTsrae Vyal> àTyy> svRdzRn>. 10.

Aj> sveñ
R r> isÏ> isiÏ> svaRidrCyut>,
v&;akiprmeyaTma svRyaegivin>s&t>. 11.

vsuvRsumna> sTy> smaTma=siMmt> sm>,


Amae"> pu{frIka]ae v&;kmaR v&;ak«it>. 12.

éÔae b÷izra bæuivRñyaein> zuicïva>,


Am&t> zañtSwa[uvRraraehae mhatpa>. 13.

svRg> svRivÑanuivR:vKsenae jnadRn>,


vedae vedivdVy¼ae veda¼ae vedivt! kiv>. 14.

laekaXy]> suraXy]ae xmaRXy]> k«tak«t>,


cturaTma ctuVyURhítud¡ò+ítuÉuRj>. 15.

æaij:[uÉaeRjn< Éae´a sih:[ujRgdaidj>,


An"ae ivjyae jeta ivñyaein> punvRsu>. 16.
ïI iv:[u shönam StaeÇm! 7

%peNÔae vamn> àa<zurmae"> zuicêijRt>,


AtINÔ> s<¢h> sgaeR x&taTma inymae ym>. 17.

ve*ae vE*> sdayaegI vIrha maxvae mxu>,


AtIiNÔyae mhamayae mhaeTsahae mhabl>. 18.

mhabuiÏmRhavIyaeR mhazi´mRha*uit>,
AindeZR yvpu> ïImanmeyaTma mhaiÔx&kœ. 19.

mhe:vasae mhIÉtaR ïIinvas> sta< git>,


AinéÏ> suranNdae gaeivNdae gaeivda< pit>. 20.

mrIicdRmnae h<s> sup[aeR ÉujgaeÄm>,


ihr{ynaÉ> sutpa> pÒnaÉ> àjapit>. 21.

Am&Tyu> svR†kœ is<h> sNxata siNxman! iSwr>,


Ajae ÊmR;R[> zaSta ivïutaTma surairha. 22.

guégué
R tmae xam sTy> sTypra³m>,
inim;ae=inim;> öGvI vacSpitédarxI>. 23.

A¢[I¢aRm[I> ïIman! Nyayae neta smIr[>,


shömUxaR ivñaTma shöa]> shöpat!. 24.
ïI iv:[u shönam StaeÇm! 8

AavtRnae inv&ÄaTma s<v&t> sMàmdRn>,


Ah> s<vtRkae viûrinlae xr[Ixr>. 25.

suàsad> àsÚaTma ivñx&iGvñÉuiGvÉu>,


sTktaR sTk«t> saxujRû‚naRray[ae nr>. 26.

As<Oyeyae=àmeyaTma ivizò> izòk«CDuic>,


isÏawR> isÏs<kLp> isiÏd> isiÏsaxn>. 27.

v&;ahI v&;Éae iv:[uv&R;pvaR v&;aedr>,


vxRnae vxRmaní iviv´> ïuitsagr>. 28.

suÉj
u ae ÊxRrae vaGmI mheNÔae vsudae vsu>,
nEkêpae b&hÔƒp> izipivò> àkazn>. 29.

AaejStejae*uitxr> àkazaTma àtapn>,


\Ï> Spòa]rae mÙíNÔa<zuÉaRSkr*uit>. 30.

Am&ta<zUÑvae Éanu> zzibNÊ> sureñr>,


AaE;x< jgt> setu> sTyxmRpra³m>. 31.

ÉUtÉVyÉvÚaw> pvn> pavnae=nl>,


kamha kamk«TkaNt> kam> kamàd> àÉu>. 32.
ïI iv:[u shönam StaeÇm! 9

yugaidk«*ugavtaeR nEkmayae mhazn>,


A†Zyae Vy´êpí shöijdnNtijt!. 33.

#òae=ivizò> izòeò> izo{fI n÷;ae v&;>,


³aexha ³aexk«TktaR ivñba÷mRhIxr>. 34.

ACyut> àiwt> àa[> àa[dae vasvanuj>,


Apa<inixrixóanmàmÄ> àitiót>. 35.

SkNd> SkNdxrae xuyaeR vrdae vayuvahn>,


vasudevae b&hÑanuraiddev> purNdr>. 36.

AzaekStar[Star> zUr> zaEirjRneñr>,


Anukªl> ztavtR> pÒI pÒinÉe][>. 37.

pÒnaÉae=rivNda]> pÒgÉR> zrIrÉ&t!,


mhiÏR\RÏae v&ÏaTma mha]ae géfXvj>. 38.

Atul> zrÉae ÉIm> smy}ae hivhRir>,


svRl][l]{yae lúmIvan! simitÃy>. 39.

iv]rae raeihtae magaeR hetudaRmaedr> sh>,


mhIxrae mhaÉagae vegvanimtazn>. 40.
ïI iv:[u shönam StaeÇm! 10

%Ñv> ]aeÉ[ae dev> ïIgÉR> prmeñr>,


kr[< kar[< ktaR ivktaR ghnae guh>. 41.

Vyvsayae VyvSwan> s<Swan> Swandae Øuv>,


priÏR> prmSpòStuò> può> zuÉe][>. 42.

ramae ivramae ivrjae magaeR neyae nyae=ny>,


vIr> zi´mta< ïeóae xmaeR xmRivÊÄm>. 43.

vEk…{Q> pué;> àa[> àa[d> à[v> p&wu>,


ihr{ygÉR> zÇu¹ae VyaÝae vayurxae]j>. 44.

\tu> sudzRn> kal> prmeóI pir¢h>,


%¢> s<vTsrae d]ae ivïamae ivñdi][>. 45.

ivStar> SwavrSwa[u> àma[< bIjmVyym!,


AwaeR=nwaeR mhakaezae mhaÉaegae mhaxn>. 46.

AinivR{[> Swivóae=ÉUxRmRyUpae mhamo>,


n]ÇneimnR]ÇI ]m> ]am> smIhn>. 47.

y} #Jyae mheJyí ³tu> sÇ< sta< git>,


svRdzIR ivmu´aTma svR}ae }anmuÄmm!. 48.
ïI iv:[u shönam StaeÇm! 11

suìt> sumuo> sUúm> su"ae;> suod> suùt!,


mnaehrae ijt³aexae vIrba÷ivRdar[>. 49.

Svapn> Svvzae VyapI nEkaTma nEkkmRk«t!,


vTsrae vTslae vTsI rÆgÉaeR xneñr>. 50.

xmRguBxmRk«ÏmIR sdsT]rm]rm!,
Aiv}ata shöa<zuivRxata k«tl][>. 51.

gÉiStneim> sÅvSw> is<hae ÉUtmheñr>,


Aaiddevae mhadevae devezae devÉ&Ì‚é>. 52.

%Ärae gaepitgaeÝ
R a }angMy> puratn>,
zrIrÉUtÉ&Ñae´a kpINÔae ÉUirdi][>. 53.

saempae=m&tp> saem> puéijTpuésÄm>,


ivnyae jy> sTys<xae dazahR> saTvta<pit>. 54.

jIvae ivniyta sa]I muk…Ndae=imtiv³m>,


AMÉaeinixrnNtaTma mhaedixzyae=Ntk>. 55.

Ajae mhahR> SvaÉaVyae ijtaimÇ> àmaedn>,


AanNdae nNdnae nNd> sTyxmaR iÇiv³m>. 56.
ïI iv:[u shönam StaeÇm! 12

mhi;R> kiplacayR> k«t}ae meidnIpit>,


iÇpdiôdzaXy]ae mhaz&¼> k«taNtk«t!. 57.

mhavrahae gaeivNd> su;e[> knka¼dI,


guýae gÉIrae ghnae guÝí³gdaxr>. 58.

vexa> Sva¼ae=ijt> k«:[ae †F> s<k;R[ae=Cyut>,


vé[ae vaé[ae v&]> pu:kra]ae mhamna>. 59.

Égvan! Égha==nNdI vnmalI hlayux>,


AaidTyae JyaeitraidTy> sih:[ugiR tsÄm>. 60.

suxNva o{fprzudaRé[ae Ôiv[àd>,


idivSp&kœ svR†GVyasae vacSpitryaeinj>. 61.

iÇsama samg> sam invaR[< Ée;j< iÉ;kœ,


s<Nyask«CDm> zaNtae inóa zaiNt> pray[m!. 62.

zuÉa¼> zaiNtd> öòa k…mud> k…vlezy>,


gaeihtae gaepitgaeÝ
R a v&;Éa]ae v&;iày>. 63.

AinvtIR inv&ÄaTma s<]eÝa ]emk«iCDv>,


ïIvTsv]a> ïIvas> ïIpit> ïImta<vr>. 64.
ïI iv:[u shönam StaeÇm! 13

ïId> ïIz> ïIinvas> ïIinix> ïIivÉavn>,


ïIxr> ïIkr> ïey> ïIma~‘aekÇyaïy>. 65.

Sv]> Sv¼> ztanNdae niNdJyaeRitgR[eñr>,


ivijtaTma=ivxeyaTma sTkIitRiZDÚs<zy>. 66.

%dI[R> svRtí]urnIz> zañtiSwr>,


ÉUzyae ÉU;[ae ÉUitivRzaek> zaeknazn>. 67.

AicR:manicRt> k…MÉae ivzuÏaTma ivzaexn>,


AinéÏae=àitrw> à*uçae=imtiv³m>. 68.

kalneiminha vIr> zaEir> zUrjneñr>,


iÇlaekaTma iÇlaekez> kezv> keizha hir>. 69.

kamdev> kampal> kamI kaNt> k«tagm>,


AindeZR yvpuivR:[uvIRrae=nNtae xn<jy>. 70.

äü{yae äük«dœ äüa äü äüivvxRn>,


äüivdœ äaü[ae äüI äü}ae äaü[iày>. 71.

mha³mae mhakmaR mhateja mhaerg>,


mha³tumRhayJva mhay}ae mhahiv>. 72.
ïI iv:[u shönam StaeÇm! 14

StVy> Stviày> StaeÇ< Stuit> Staeta r[iày>,


pU[R> pUriyta pu{y> pu{ykIitRrnamy>. 73.

mnaejvStIwRkrae vsurt
e a vsuàd>,
vsuàdae vasudevae vsuvRsumna hiv>. 74.

sÌit> sTk«it> sÄa sуit> sTpray[>,


zUrsenae yÊïeó> siÚvas> suyamun>. 75.

ÉUtavasae vasudev> svaRsuinlyae=nl>,


dpRha dpRdae †Ýae ÊxRrae=wapraijt>. 76.

ivñmUitRmRhamUitRdIRÝmUitRrmUitRman!,
AnekmUitRrVy´> ztmUitR> ztann>. 77.

@kae nEk> sv> k> ik< yÄt! pdmnuÄmm!,


laekbNxulaek
R nawae maxvae É´vTsl>. 78.

suv[Rv[aeR hema¼ae vra¼íNdna¼dI,


vIrha iv;m> zUNyae "&tazIrclíl>. 79.

AmanI mandae maNyae laekSvamI iÇlaekx&kœ,


sumexa mexjae xNy> sTymexa xraxr>. 80.
ïI iv:[u shönam StaeÇm! 15

tejaev&;ae *uitxr> svRzôÉ&ta< vr>,


à¢hae in¢hae Vy¢ae nEkz&¼ae gda¢j>. 81.

ctumURitRítubaR÷ítuVyURhítugRit>,
cturaTma ctuÉaRvítuveRdivdekpat!. 82.

smavtaeR=inv&ÄaTma ÊjRyae Êrit³m>,


ÊlRÉae ÊgRmae ÊgaeR Êravasae Êrairha. 83.

zuÉa¼ae laeksar¼> sutNtuStNtuvxRn>,


#NÔkmaR mhakmaR k«tkmaR k«tagm>. 84.

%Ñv> suNdr> suNdae rÆnaÉ> sulaecn>,


AkaeR vajsn> z&¼I jyNt> svRiv¾yI. 85.

suv[RibNÊr]ae_y> svRvagIñreñr>,
mhaÿdae mhagtaeR mhaÉUtae mhainix>. 86.

k…mud> k…Ndr> k…Nd> pjRNy> pavnae=inl>,


Am&tazae=m&tvpu> svR}> svRtaemuo>. 87.

sulÉ> suìt> isÏ> zÇuijCDÇutapn>,


Ny¢aexae=ÊMbrae=ñTwía[UraNØin;Udn>. 88.
ïI iv:[u shönam StaeÇm! 16

shöaicR> sÝijþ> sÝExa> sÝvahn>,


AmUitRrn"ae=icNTyae Éyk«Ñynazn>. 89.

A[ubRh
& Tk«z> SwUlae gu[É&iÚgu[
R ae mhan!,
Ax&t> Svx&t> SvaSy> àaGv<zae v<zvxRn>. 90.

ÉarÉ&t! kiwtae yaegI yaegIz> svRkamd>,


Aaïm> ïm[> ]am> sup[aeR vayuvahn>. 91.

xnuxRrae xnuvRd
e ae d{fae dmiyta dm>,
Apraijt> svRshae inyNta=inymae=ym>. 92.

sÅvvan! saiÅvk> sTy> sTyxmRpray[>,


AiÉàay> iàyahaeR=hR> iàyk«t! àIitvxRn>. 93.

ivhaysgitJyaeRit> suéic÷RtÉuiGvÉu>,
rivivRraecn> sUyR> sivta rivlaecn>. 94.

AnNtae ÷tÉuGÉae´a suodae nEkjae=¢j>,


AinivR{[> sdam;IR laekaixóanmÑ‚t>. 95.

snaTsnatntm> kipl> kiprVyy>,


SviStd> SviStk«t! SviSt SviStÉukœ SviStdi][>. 96.
ïI iv:[u shönam StaeÇm! 17

AraEÔ> k…{flI c³I iv³MyUijRtzasn>,


zBdaitg> zBdsh> izizr> zvRrIkr>. 97.

A³ªr> pezlae d]ae di][> ]im[a<vr>,


ivÖÄmae vItÉy> pu{yïv[kItRn>. 98.

%Äar[ae Ê:k«itha pu{yae Ê>Svßnazn>,


vIrha r][> sNtae jIvn> pyRviSwt>. 99.

AnNtêpae=nNtïIijRtmNyuÉRyaph>,
cturïae gÉIraTma ividzae Vyaidzae idz>. 100.

AnaidÉURÉuRvae lúmI> suvIrae éicra¼d>,


jnnae jnjNmaidÉIRmae ÉImpra³m>. 101.

Aaxarinlyae=xata pu:phas> àjagr>,


^XvRg> sTpwacar> àa[d> à[v> p[>. 102.

àma[< àa[inly> àa[É&t! àa[jIvn>,


tÅv< tÅvivdekaTma jNmm&Tyujraitg>. 103.

ÉUÉv
uR > SvStéStar> sivta àiptamh>,
y}ae y}pityRJva y}a¼ae y}vahn>. 104.
ïI iv:[u shönam StaeÇm! 18

y}É&dœ y}k«dœ y}I y}Éug! y}saxn>,


y}aNtk«dœ y}guýmÚmÚad @v c. 105.

AaTmyaein> Svy<jatae vEoan> samgayn>,


devkInNdn> öòa i]tIz> papnazn>. 106.

zŒÉ&ÚNdkI c³I za¼RxNva gdaxr>,


rwa¼pai[r]ae_y> svRàhr[ayux>. 107.

vnmalI gdI za¼IR zŒI c³I c nNdkI,


ïIman! naray[ae iv:[uvaRsudevae=iÉr]tu. 108.


ïI iv:[u shönam StaeÇm! 19

ÉI:m %vac
#tId< kItRnIySy kezvSy mhaTmn>,
naça< shö< idVyanamze;e[ àkIitRtm!. 1.

y #d< z&[uyaiÚTy< yíaip pirkItRyet!,


nazuÉ< àaßuyaiTk<icTsae=muÇeh c manv>. 2.

vedaNtgae äaü[> SyaT]iÇyae ivjyI Évet!,


vEZyae xnsm&Ï> SyaCDUÔ> suomvaßuyat!. 3.

xmaRwIR àaßuyaÏmRmwaRwIR cawRmaßuyat!,


kamanvaßuyaTkamI àjawIR àaßuyaTàjam!. 4.

Éi´man! y> sdaeTway zuicStÌtmans>,


shö< vasudevSy naçametTàkItRyt
e !. 5.

yz> àaßaeit ivpul< }aitàaxaNymev c,


Acla< iïymaßaeit ïey> àaßaeTynuÄmm!. 6.

n Éy< Kvicdaßaeit vIy¡ tejí ivNdit,


ÉvTyraegae *uitmaNblêpgu[aiNvt>. 7.
ïI iv:[u shönam StaeÇm! 20

raegataeR muCyte raegaÓÏae muCyet bNxnat!,


ÉyaNmuCyet ÉItStu muCyetapÚ Aapd>. 8.

ÊgaR{yittrTyazu pué;> pué;aeÄmm!,


StuvÚamshöe[ inTy< Éi´smiNvt>. 9.

vasudevaïyae mTyaeR vasudevpray[>,


svRpapivzuÏaTma yait äü snatnm!. 10.

n vasudevÉ´anamzuÉ< iv*te Kvict!,


jNmm&TyujraVyaixÉy< nEvaepjayte. 11.

#m< StvmxIyan> ïÏaÉi´smiNvt>,


yuJyetaTmsuo]aiNtïIx&itSm&itkIitRiÉ>. 12.

n ³aexae n c maTsy¡ n laeÉae nazuÉa mit>,


ÉviNt k«tpu{yana< É´ana< pué;aeÄme. 13.

*aE> scNÔakRn]Ça o< idzae ÉUmRhaedix>,


vasudevSy vIyeR[ ivx&tain mhaTmn>. 14.

ssurasurgNxv¡ sy]aergra]sm!,
jgÖze vtRted< k«:[Sy scracrm!. 15.
ïI iv:[u shönam StaeÇm! 21

#iNÔyai[ mnae buiÏ> sÅv< tejae bl< x&it>,


vasudevaTmkaNya÷> ]eÇ< ]eÇ} @v c. 16.

svaRgmanamacar> àwm< pirkLpte,


AacaràÉvae xmaeR xmRSy àÉurCyut>. 17.

\;y> iptrae deva mhaÉUtain xatv>,


j¼maj¼m< ced< jgÚaray[aeÑvm!. 18.

yaegae }an< twa sa<Oy< iv*a> izLpaid kmR c,


veda> zaôai[ iv}anmetTsv¡ jnadRnat!. 19.

@kae iv:[umRhуt< p&wGÉUtaNynekz>,


ÇI—‘aekaNVyaPy ÉUtaTma Éu“e ivñÉugVyy>. 20.

#m< Stv< Égvtae iv:[aeVyaRsen kIitRtm!,


pQe* #CDeTpué;> ïey> àaÝu< suoain c. 21.

ivñeñrmj< dev< jgt> àÉumVyym!,


ÉjiNt ye pu:kra]< n te yaiNt praÉvm!. 22.

n te yaiNt praÉvm! ` nm #it.


ïI iv:[u shönam StaeÇm! 22

AjuRn %vac
pÒpÇivzala] pÒnaÉ suraeÄm,
É´anamnur´ana< Çata Év jnadRn. 23.

ïIÉgvanuvac
yae ma< namshöe[ StaetuimCDit pa{fv,
saeh=meken ðaeken Stut @v n s<zy>. 24.
Stut @v n s<zy ` nm #it.

Vyas %vac
vasnaÖasudevSy vaist< ÉuvnÇym!,
svRÉUtinvasae=is vasudev nmae=Stu te. 25.
ïI vasudev nmae=Stut ` nm #it.

pavRTyuvac
kenaepayen l"una iv:[aenaRmshökm!,
pQ(te pi{ftEinRTy< ïaetuimCDaMyh< àÉae. 26.

$ñr %vac
ïIram ram rameit rme rame mnaerme,
shönam tÄuLy< ram nam vranne. 27.
ïI iv:[u shönam StaeÇm! 23

ramnam vrann ` nm #it.


äüaevac
nmae=STvnNtay shömUtRye
shöpadai]izraeébahve,
shönaçe pué;ay zañte
shökaeqI yugxair[e nm>. 28.
shökaeqI yugxair[e nm> ` nm #it.
sÃy %vac
yÇ yaegeñr> k«:[ae yÇ pawaeR xnuxRr>,
tÇ ïIivRjyae ÉUitØuv
R a nIitmRitmRm. 29.
ïIÉgvanuvac
AnNyaiíNtyNtae ma< ye jna> pyuRpaste,
te;a< inTyaiÉyu´ana< yaeg]em< vhaMyhm!. 30.

pirÇa[ay saxUna< ivnazay c Ê:k«tam!,


xmRs<SwapnawaRy sMÉvaim yuge yuge. 31.

AataR> iv;{[a> iziwlaí ÉIta>


"aer;
e u c Vyaix;u vtRmana>,
ïI iv:[u shönam StaeÇm! 24

s<kITyR naray[zBdmaÇ<
ivmu´Ê>oa> suionae ÉvNtu. 32. `.


SviSt àja_y> pirpalyNtam!
NyaYyen mageR[ mhIm! mhIza>,
gaeäaü[e_y> zuÉmStu inTym!
laeka> smSta> suionae ÉvNtu. 1.

kale v;Rtu pjRNy> p&iwvI sSyzailnI,


laekae=ym! ]aeÉrihtae äaü[a> sNtu inÉRya>. 2.

ApuÇa> puiÇ[> sNtu puiÇ[> sNtu paEiÇ[>,


Axna> sxna> sNtu jIvNtu zrd> ztm!. 3.

sveR ÉvNtu suion> sveR sNtu inramya>,


sveR ÉÔai[ pZyNtu ma kiídœ Ê>oÉaGÉvet.
! 4. `.

. #it ïImhaÉarte ÉI:myuixiórs<vade


AnuzasnpvRi[ ïIiv:[ushönamStaeÇ< sMpU[Rm!.
ShrI Vishnu or Vasudeva Sahasranamastotram

श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

Document Information

Text title : shrIviShNu or vAsudevasahasranAmastotram

File name : viShNusahasranAmastotrapadmapurana.itx

Category : sahasranAma, vishhnu, vishnu

Location : doc_vishhnu

Transliterated by : DPD, help from Alex

Proofread by : DPD, PSA Easwaran, NA

Source : padmapuraNe uttarakhande evaM nAradapancharAtre

Acknowledge-Permission: Mahaperiaval Trust

Latest update : November 6, 2020

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

November 6, 2020

sanskritdocuments.org
ShrI Vishnu or Vasudeva Sahasranamastotram

श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

(पद्मपुराणे उत्तरखण्डे - वासुदेवसहस्रनामस्तोत्रं


नारदपञ्चरात्रे विष्णुसहस्रनामं च
ब्रह्मनारद - पार्वतीशिवसंवादात्मकम्)
विनियोगः
ॐ अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिः ।
अनुष्टुप्छन्दः । श्रीविष्णुः परमात्मा देवता। ह्रीं बीजं।
श्रीं शक्तिः । क्लीं कीलकम्।
चतुर्वर्गधर्मार्थकाममोक्षप्राप्त्यर्थे नामपारायणे विनियोगः ।
ॐ वाउदेवाय विद्महे । महाहंसाय धीमहि । तन्नो विष्णुः प्रचोदयात्॥
अथ करन्यासः ।
श्रीवासुदेवः परं ब्रह्मेत्यङ्गुष्ठाभ्यां नमः ।
मूलप्रकृतिरिति तर्जनीभ्यां नमः ।
महावराह इति मध्यमाभ्यां नमः ।
सूर्यवंशध्वज इति अनामिकाभ्यां नमः ।
ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति कनिष्ठिकाभ्यां नमः ।
यथार्थखण्डिताशेष इति करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
श्रीवासुदेवः परं ब्रह्मेइति हृदयम्।
मूलप्रकृतिरिति शिरः ।
महावराह इति शिखा ।
सूर्यवंशध्वज इति कवचम्।
ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति नेत्रम्।
पार्थार्थखण्डिताशेष इत्यस्त्रम्।
नमो नारायणेति न्यासं सर्वत्र कारयेत्॥

1
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

ॐ नमो नारायणायेति दिग्बन्धः ॥


॥ ध्यानम्॥
ॐ नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ।
(विशुद्धशुद्धसत्त्वाय महाहंसाय धीमहि) ।
तन्नो देवः प्रचोदयात्।
लमित्यादि पञ्चपूजा । ॐ नमो नारायणाय इति (२)
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
क्लीं कृष्णाय विष्णवे (विद्महे) ह्रीं रामाय धीमहि ।
तन्नो देवः प्रचोदयात्॥
क्ष्रौं (शं) नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि ।
तन्नो विष्णुः प्रचोदयात्॥
ॐ वासुदेवाय विद्महे देवकीसुताय धीमहि ।
तन्नः कृष्णः प्रचोदयात्॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय
गोविन्दाय गोपीजनवल्लभाय नमः स्वाहा ।
इति मन्त्रं समुच्चार्य यजेद्वा विष्नुमव्ययम्।
इति वा मन्त्रं यथोचितं जप्त्वा ध्यायेत्।
ध्यानम्।
विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिं
श्रीभूषं श्रीसुवक्षोमणि मकरमहाकुण्डलं मण्डिताशम्।
हस्तोद्यच्चक्रशङ्खाम्बुजगलममलं पीतकौशेयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥
ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परः ।
परं धाम परं ज्योतिः परं तत्त्वं परं पदम्॥ १॥
परं शिवः परो ध्येयः परं ज्ञानं परा गतिः ।
परमार्थः परं श्रेयः परानन्दः परोदयः ॥ २॥
परोऽव्यक्तात्परं व्योम परमर्द्धिः परेश्वरः ।
निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ३॥

2 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

निरञ्जनो निरातङ्को निर्लेपो निरवग्रहः ।


निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्यो बलोचितः ॥ ४॥
अतीन्द्रियोऽमितोऽपारोऽनीशोऽनीहोऽव्ययोऽक्षयः । (नित्योऽनीहो)
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ ५॥
सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् ।
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ ६॥
सर्ववासः सर्वरूपः सर्वादिः सर्वदुःखहा ।
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम्॥ ७॥
सर्वातिशायितः सर्वाध्यक्षः सर्वसुरेश्वरः ।
षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥ ८॥
नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः ।
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ ९॥
जन्ममृत्युजरातीतः कालातीतो भवातिगः ।
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १०॥
योगिप्रियो योगमयो भवबन्धैकमोचकः । (योगप्रियो)
पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः ॥ ११॥
वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः ।
ब्रह्मविद्याश्रयोऽनाद्यः स्वप्रकाशः स्वयम्प्रभुः ॥ १२॥ (ब्रह्मविद्याश्रयोऽनाघः)
सर्वोपेय उदासीनः प्रणवः (१००) सर्वतः समः । (सर्वोपाय)
सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥ १३॥
कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः ।
सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ १४॥
अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः ।
मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः ॥ १५॥
महामायो विश्वबीजं पराशक्तिसुखैकभूः ।
सर्वकाम्योऽनन्तलीलः सर्वभूतवशङ्करः ॥ १६॥
अनिरुद्धः सर्वजीवो हृषीकेशो मनः पतिः ।

viShNusahasranAmastotrapadmapurana.pdf 3
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ॥ १७॥


ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः ।
क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ १८॥
अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । (निर्गुअण ईश्वरः)
योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः ॥ १९॥
श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः । (श्रीशिवोपास्यपादाब्जो)
नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २०॥
वश्यश्रीर्निश्चलश्रीदो विष्णुः क्षीराब्धिमन्दिरः ।
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २१॥
श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम्।
पीताम्बरो जगन्नाथो जगत्त्राता जगत्पिता ॥ २२॥
जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः ।
जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥ २३॥ (वीर्यो नाहंवादी)
सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः ।
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ २४॥
शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।
सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥ २५॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम्। (सर्वदेवैकदेवता)
यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ २६॥
यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः ।
द्विजैकमानदो (२००) विप्रकुलदेवोऽसुरान्तकः ॥ २७॥
सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः ।
सप्तलोकैकजठरः सप्तलोकैकमण्डनः ॥ २८॥
सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः ।
शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ २९॥
अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः ।
अनन्तकीर्तिर्निःसीमपौरुषः सर्वमङ्गलः ॥ ३०॥
सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः ।

4 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३१॥ (ब्रह्मकोटि)


कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः ।
कन्दर्पकोटिलावण्यो दुर्गाकोट्यरिमर्दनः ॥ ३२॥
समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ।
कुबेरकोटिलक्ष्मीवाञ्शक्रकोटिविलासवान्॥ ३३॥
हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ।
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ३४॥
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ३५॥
विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।
आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ३६॥
वैकुण्ठेश्वरमाहात्म्यो महायोगेश्वरोत्सवः । (वैकुण्ठोऽनन्तमाहात्म्यो)
नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः ॥ ३७॥
दीनानाथैकशरणं विश्वैकव्यसनापहः ।
जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥ ३८॥
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।
अधोक्षजो विश्वरेताः प्रजापतिशताधिपः ॥ ३९॥
शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः ।
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४०॥
जगत्सेतुर्धर्मसेतुधरो विश्वधुरन्धरः ।
निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान्॥ ४१॥
वश्यमायो वश्यविश्वो विष्वक्सेनो सुरोत्तमः ।
सर्वश्रेयःपतिर्दिव्योऽनर्घ्यभूषणभूषितः ॥ ४२॥ (दिव्यानर्घ्य)
सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा ।
समस्तदेवसर्वस्वं सर्वदैवतनायकः ॥ ४३॥
समस्तदेवकवचं सर्वदेवशिरोमणिः ।
समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ॥ ४४॥

viShNusahasranAmastotrapadmapurana.pdf 5
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

समस्तभयहृन्नामा भगवान्विष्टरश्रवाः ।
विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः (३००) ॥ ४५॥
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।
ब्रह्मशम्भुः शतार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट्॥ ४६॥ (शम्भुपरार्धायु)
विराड्भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः ।
परार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्ज्ञितः ॥ ४७॥
सदानन्दः सदाभद्रः सदाशान्तः सदाशिवः ।
सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥ ४८॥
सदापूतः पावनाग्र्यो वेदगुह्यो वृषाकपिः ।
सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः ॥ ४९॥
भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।
नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः ॥ ५०॥ (मञ्जुकेशः)
वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।
साध्यः श्रेष्ठः पुराणर्षिर्निष्ठाशान्तिः परायणम्॥ ५१॥
शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः ।
नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ५२॥
आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।
त्रिकालजितकन्दर्प उर्वशीसृङ्मुनीश्वरः ॥ ५३॥
आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।
सर्वदेवमयो ब्रह्मगुरुर्वागीश्वरीपतिः ॥ ५४॥
अनन्तविद्याप्रभवो मूलाविद्याविनाशकः ।
सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥ ५५॥ (नमज्जाड्य)
अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपारगः ।
आदिविद्वान्वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ५६॥
ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः ।
विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः ॥ ५७॥
मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रधृक् । (दृक्)
लीलाव्याप्ताखिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ५८॥ (अम्भोधिएऋग्वेआदिप्रवर्तकः)

6 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः ।
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम्॥ ५९॥
आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः ।
हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६०॥
समस्तपितृभीतिघ्नः समस्तपितृजीवनम्।
हव्यकव्यैकभुक् (४००) हव्यकव्यैकफलदायकः ॥ ६१॥
रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः ।
महावराहो यज्ञस्य ध्वंसको याज्ञिकाश्रयः ॥ ६२॥ (यज्ञघ्नध्वंसको)
श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा ।
एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनः ॥ ६३॥
ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः ।
कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥ ६४॥
मातृचक्रप्रमथनो महामातृगणेश्वरः ।
अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ६५॥
हिरण्यकशिपुच्छेदी कालः सङ्कर्षिणीपतिः ।
कृतान्तवाहनासह्यः समस्तभयनाशनः ॥ ६६॥ (वाहनः सद्यः)
सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः ।
समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ६७॥
भैरवेशो हरार्तिघ्नः कालकल्कोटिदुरासदः ।
दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डगर्जितः ॥ ६८॥
स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः ।
ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः ॥ ६९॥
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।
योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः ॥ ७०॥
वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशम्बरः । (उग्रो यमारिः कालसंवरः)
क्रोधेश्वरो रुद्रचण्डीपरिवारादिदुष्टभुक् ॥ ७१॥
सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः ।

viShNusahasranAmastotrapadmapurana.pdf 7
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

असाध्यसर्वदेवघ्नः सर्वदुर्ग्रहसौम्यकृत्॥ ७२॥ (सर्वरोगघ्नः)


गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा ।
देवदानवदुर्दर्शो जगद्भयदभीषणः ॥ ७३॥ (भीषकः)
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।
उग्रशाम्बरमार्जारः कालमूषकभक्षकः ॥ ७४॥ (उग्रेशोऽम्बर)
अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित्।
योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् ॥ ७५॥
रुद्रो नारायणो मेषरूपशङ्करवाहनः ।
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ७६॥
तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः । (वामाचाराकिलेष्टदः)
महाशिवः शिवारुढो भैरवैककपालधृक् ॥ ७७॥
झिल्लीचक्रेश्वरः शक्रदिव्यमोहनरूपदः । (किल्ली, हिल्ली)
गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ७८॥
ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः ।
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ७९॥
उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः ।
बलिस्वाराज्यदः सर्वदेवविप्रान्नदोऽच्युतः (५००) ॥ ८०॥
उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः ।
व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८१॥
ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतधर्माङ्घ्रिधावनः ।
var द्रुतकर्माद्रिधारणः द्रुतधर्माऽहिधावनः
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ८२॥
राहुमूर्धापराङ्गछिद् भृगुपत्नीशिरोहरः ।
पापत्रस्तः सदापुण्यो दैत्याशानित्यखण्डनः ॥ ८३॥
पूरिताखिलदेवेशो विश्वार्थैकावतारकृत्।
स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ८४॥
वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः ।
विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ८५॥

8 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

पराशक्तिसदाश्लिष्टो योगानन्दः सदोन्मदः ।


समस्तेन्द्रारितेजोहृत्परमामृतपद्मपः ॥ ८६॥
अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः ।
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत्॥ ८७॥ (शक्तिधृक्)
मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः ।
सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित्॥ ८८॥
सप्तद्वीपवतीदाता शिवाचार्ययशःप्रदः ।
भीमः परशुरामश्च शिवाचार्यैकविप्रभुक् ॥ ८९॥ (विश्वभूः)
शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ।
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित्॥ ९०॥
अद्वितीयतपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ।
मनुः श्रेष्ठः सतां सेतुर्महीयान्वृषभो विराट्॥ ९१॥
आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत्।
पृथुर्जन्माद्येकदक्षो गीःश्रीकीर्तिस्वयंवृतः ॥ ९२॥
जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् । (जगद्गति)
सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनः ॥। ९३॥
वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ।
सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ॥ ९४॥
काकुत्स्थो वीरराड्राजा राजधर्मधुरन्धरः । (वीरराजार्यो)
नित्यस्वःस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् ॥। ९५॥
नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः ।
सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान्॥ ९६॥ (सर्वशस्त्रास्त्रग्रामवीर्यवान्)
जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः । (जगदीशो)
समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥ ९७॥
अतीन्द्रो ज्ञानविज्ञानपारदश्च क्षमाम्बुधिः ।
सर्वप्रकृष्टशिष्टेष्टो (६००) हर्षशोकाद्यनाकुलः ॥ ९८॥
पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ।

viShNusahasranAmastotrapadmapurana.pdf 9
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

गुहादेशार्पितैश्वर्यः शिवस्पर्धिजटाधरः ॥। ९९॥ (शिवस्पर्धाजटाधरः)


चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः ।
यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा ॥ १००॥
ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ।
ब्रह्मशापहताशेषदण्डकारण्यपावनः ॥ १०१॥
चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृक् ।
खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ॥ १०२॥
जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्वमन्त्रराट्। (कबन्धस्वर्गदायकः, पात्रराट्))
लीलाधनुष्कोट्यापास्तदुन्दुभ्यस्थिमहाचयः ॥ १०३॥
सप्ततालव्यधाकृष्टध्वजपातालदानवः ।
सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः ॥ १०४॥
हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत्।
सनागदैत्यबाणैकव्याकुलीकृतसागरः ॥ १०५॥
सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ।
समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ १०६॥
असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । (समूलोत्साददक्षिणः)
वरदृप्तजगच्छल्यपौलस्त्यकुलकृन्तनः ॥ १०७॥
रावणिघ्नः प्रहस्तच्छित्कुम्भकर्णभिदुग्रहा ।
रावणैकशिरच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ १०८॥
स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रानिन्द्रताहरः । (देवेन्द्रारातिनिर्हरः)
रक्षोदेवत्वहृद्धर्माधर्मध्नश्च पुरुष्टुतः ॥ १०९॥
नतिमात्रदशास्यारिर्दत्तरज्यविभीषणः ।
सुधावृष्टिभृताशेषस्वसैन्योज्जीवनैककृत्॥ ११०॥
देवब्राह्मणनामैकधाता सर्वामरार्चितः ।
ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियः ॥ १११॥ (रुद्रादिवन्ध्यायितशताप्रियः)
अयोध्याखिलराजन्यः सर्वभूतमनोहरः । (राजाग्र्यः)
स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः ॥ ११२॥ (स्वाम्यतुल्य)
स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः ।

10 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत्॥ ११३॥ (वधयाजानु)


पार्वत्याऽधिकयुक्तात्मा प्रियात्यक्तः स्मरारिजित्। (पावित्र्याधिक्य)
साक्षात्कुशलवच्छद्मेन्द्रादितातोऽपराजितः ॥ ११४॥ (छद्मद्रावितो ह्यपराजितः)
कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः ।
शरसन्धाननिर्धूतधरणीमण्डलोदयः ॥ ११५॥ (मण्डलो जयः)
ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः ।
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः ॥ ११६॥
स्वर्नीतगर्दभाश्वादिश्चिरायोध्यावनैककृत्त्।
रामो द्वितीयसौमित्रिर्लक्ष्मणः प्रहतेन्द्रजित्॥ ११७॥
विष्णुभक्त्याप्तरामाङ्घ्रिः पादुकाराज्यनिर्वृतः । (विष्णुभक्तः सरामाङ्घ्रि)
भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ ११८॥
शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः । (वैद्यराड्)
नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ ११९॥
सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः ।
छिन्नमूर्धोपदेशार्कः शेषाङ्गस्थापितामरः ॥ १२०॥
विश्वार्थाशेषकृद्राहुशिरश्छेदाक्षताकृतिः ।
वाजपेयादिनामाग्निर्वेदधर्मापरायणः (७००) ॥ १२१॥
श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट्।
विश्वप्रकाशितज्ञानयोगो मोहतमिस्रहा ॥ १२२॥
देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः ।
योगस्वामी ध्यानभङ्गसगरात्मजभस्मकृत्॥ १२३॥
धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः ।
शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहः ॥ १२४॥
भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः ।
महाप्रलयविश्वैकोऽद्वितीयोऽखिलनागराट्॥ १२५॥
शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः ।
फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १२६॥

viShNusahasranAmastotrapadmapurana.pdf 11
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः ।


नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १२७॥
असन्तोषदृष्टिमात्रपातितैकदशाननः ।
बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १२८॥
मुष्टिकघ्नो द्विविदहा कालिन्दीकर्षणो बलः ।
रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ॥ १२९॥
देवकीवसुदेवाह्वकश्यपादितिनन्दनः ।
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३०॥ (कुलेश्वरः)
नराकृतिः परं ब्रह्म सव्यसाचिवरप्रदः ।
ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवः ॥ १३१॥
पूतनाध्नः शकटभिद्यमलार्जुनभञ्जनः । (भञ्जकः)
वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १३२॥
दामोदरो गोपदेवो यशोदाऽऽनन्ददायकः । (आनन्दकारकः)
कालीयमर्दनः सर्वगोपगोपीजनप्रियः ॥ १३३॥
लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः ।
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १३४॥
सद्यः कुवलयापीडघाती चाणूरमर्दनः ।
कंसारिरुग्रसेनादिराज्यव्यापारितापरः ॥ १३५॥
सुधर्माङ्कितभूर्लोको जरासन्धबलान्तकः ।
त्यक्तभग्नजरासन्धो भीमसेनयशःप्रदः ॥ १३६॥
सान्दीपनिमृतापत्यदाता कालान्तकादिजित्।
समस्तनारकित्राता सर्वभूपतिकोटिजित्॥ १३७॥
रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः ।
समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः ॥ १३८॥
एकाकिजितरुद्रार्कमरुदाद्यखिलेश्वरः ।
देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १३९॥
बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित्।
लीलाजितमहादेवो महादैवेकपूजितः ॥ १४०॥

12 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् ।
काशीराजशिरश्छेत्ता रुद्रशक्त्त्येकमर्दनः ॥ १४१॥
विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः । (प्रसादाढ्यः)
शम्भुप्रतिज्ञाविध्वंसी काशीनिर्दग्ध नायकः (८००) ॥ १४२॥
काशीशगणकोटिघ्नो लोकशिक्षाशिवार्चकः । (द्विजार्चकः)
युवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १४३॥ (शिवतीव्रत)
शङ्करैकप्रतिष्ठाधृक् स्वांशशङ्करपूजकः ।
शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १४४॥ (व्रतप्रीतः)
महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा ।
स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत्॥ १४५॥
यमुनापतिरानीतपरिलीनशिवात्मजः । (द्विजात्मजः)
श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवः ॥ १४६॥
दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । (मुक्तिदो द्वारकेश्वरः)
आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृत्॥ १४७॥
अक्रूरोद्भवमुख्यैकभक्तस्वच्छन्दमुक्तिदः ।
सबालस्त्रीजलक्रीडोऽमृतवापीकृतार्णवः ॥ १४८॥
ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत्।
परिलीनद्विजसुतानेताऽर्जुनमदापहः ॥ १४९॥
गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः ।
पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहहृत्॥ १५०॥
गर्भशापच्छलध्वस्तयादवोर्वीभयापहः ।
जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ॥ १५१॥
कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः ।
अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥ १५२॥
पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीप्रियः । (कामेश्वरीपतिः)
उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १५३॥
चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः ।

viShNusahasranAmastotrapadmapurana.pdf 13
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिकः ॥ १५४॥ (कोटिसूः)


आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत्।
महाभारतनिर्माता कवीन्द्रो बादरायणः ॥ १५५॥
कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः ।
वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत्॥ १५६॥
बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः ।
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ॥ १५७॥ (श्रीधनो)
दैत्यवेदबहिष्कर्ता वेदार्थश्रुतिगोपकः ।
शौद्धोदनिर्दृष्टदिष्टः सुखदः सदसस्पतिः ॥ १५८॥
यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः ।
चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १५९॥
पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः ।
कल्की विष्णुयशःपुत्रः कलिकालविलोपकः ॥ १६०॥
समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत्।
सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः ॥ १६१॥
अश्ववारादिरेवान्तः पृथ्वीदुर्गतिनाशनः ।
सद्यःक्ष्मानन्तलक्ष्मीकृत्नष्टनिःशेषधर्मवित्॥ १६२॥
अनन्तस्वर्णयागैकहेमपूर्णाखिलद्विजः । (स्वर्ग)
असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १६४॥ (विश्वबन्धो)
आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः ।
भर्तृश्रेष्ठः (९००) प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः ॥ १६४॥
कश्यपो देवराजेन्द्रः प्रह्लादो दैत्यराट्शशी । (देवराडिन्द्रः)
नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः ॥ १६५॥
महर्षिराड्भृगुर्विष्णुरादित्येशो बलिः स्वराट्।
वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराड्गुरुः ॥ १६६॥
विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः ।
वर्णादिरग्र्यः स्त्री गौरी शक्त्याग्र्या श्रीश्च नारदः ॥ १६७॥
देवर्षिराट्पाण्डवाग्र्योऽर्जुनो वादप्रवादराट्।

14 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

पवनः पवनेशानो वरुणो यादसां पतिः ॥ १६८॥ (पावनः पावनेशानो)


गङ्गातीर्थोत्तमो द्यूतं छत्रकाग्र्यं वरौषधम्।
अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम्॥ १६९॥
उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः ।
अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट्॥ १७०॥
अध्यात्मविद्या विद्याग्र्यः प्रणवश्छन्दसां वरः ।
मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥ १७१॥
दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट्।
तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १७२॥
दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुहृत्तमः ।
चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १७३॥
सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृपः ।
वर्णेशो ब्राह्मणश्चेतः करणाग्र्यो (१०००) नमो नमः ॥ १७४॥
इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम्।
सर्वापराधशमनं परं भक्तिविवर्धनम्॥ १७५॥
अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम्। (सर्वस्वर्गैकसाधनम्)
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम्॥ १७६॥
समस्तसुखदं सद्यः परनिर्वाणदायकम्।
कामक्रोधादि निःशेषमनोमलविशोधनम्॥ १७७॥
शान्तिदं पावनं नॄणां महापातकिनामपि ।
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम्॥ १७८॥
समस्तविघ्नशमनं सर्वारिष्टविनाशनम्।
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम्॥ १७९॥
ऋणत्रयापहं गुह्यं धनधान्ययशस्करम्।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम्॥ १८०॥
तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम्।
जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्तकम्॥ १८१॥

viShNusahasranAmastotrapadmapurana.pdf 15
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत्।


वन्ध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम्॥ १८२॥ (चाऽऽशु)
भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम्।
माङ्गल्यं पुण्यमायुष्यं श्रवणात्पठनाज्जपात्॥ १८३॥
(सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः ।
पुराणशास्त्रस्मृतयः श्रुताः स्युः पठितास्तथा ॥
जप्त्वाऽस्यैकाक्षरं श्लोकं पादं वा पठति प्रिये ।
नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम्॥
नानेन सदृशं सद्यःप्रत्ययं सर्वकर्मसु ।
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥
नावैष्णवाय दातव्यं विकल्पापहतात्मने ।
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥
देयं पुत्राय शिष्याय सुहृदे हितकाम्यया ।
मत्प्रसादादतो नेदं ग्रहीष्यन्त्यल्पमेधसः ॥
कलौ सद्यःफलं कल्पग्रामं नेष्यति नारदः ।
लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥
द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ॥)
नास्ति विष्णोः परं धाम नास्ति विष्णोः परन्तपः । (परो जपः)
नास्ति विष्णो परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः ॥ १८४॥
नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ।
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ॥ १८५
सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम्।
पार्वत्युवाच
धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ॥ १८६॥
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम्।
कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वर प्रभो ॥ १८७॥
त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत्।
विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ॥ १८८॥

16 sanskritdocuments.org
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ।


महादेव उवाच
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ १८९॥
॥ इति श्रीपद्मपुराणे उत्तरखण्डे पार्वतीशिवसंवादे
श्रीविष्णोर्नामसहस्रं च वासुदेवसहस्रनामस्तोत्रं सम्पूर्णम्॥
(द्वीसप्ततितमोऽध्यायः)

Variations are shown witn parenthesis on the right side of


any line. Also this appears to be almost same s Vishnusahasranamastotram
from Narada pancharatra

Proofread by DPD, PSA Easwaran, NA

ShrI Vishnu or Vasudeva Sahasranamastotram


pdf was typeset on November 6, 2020

Please send corrections to sanskrit@cheerful.com

viShNusahasranAmastotrapadmapurana.pdf 17
‌​

॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥
.. viShNusahasranAmastotram
from Garuda Purana ..

sanskritdocuments.org
September 11, 2017
.. viShNusahasranAmastotram from Garuda Purana ..

॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

Sanskrit Document Information

Text title : viShNusahasranAmastotra from garuDapurANa

File name : viShNusahasranAmastotragaruDapurANa.itx

Category : sahasranAma, vishhnu

Location : doc_vishhnu

Proofread by : PSA Easwaran psaeaswaran at gmail.com

Latest update : November 24, 2016

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

September 11, 2017

sanskritdocuments.org
रुद्र उवाच ।
संसारसागराग्धोरान्मुच्यते किं जपन्प्रभो ।
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १॥
हरिरुवाच ।
परेश्वरं परं ब्रह्म परमात्मानमव्ययम्। var ईश्वरम्परमं
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥
यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम्॥ ३॥
ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ ४॥
बलिबन्धनकृद्वेधा (११) वरेण्यो वेदवित्कविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५॥
वेदाङ्गवेत्ता वेदेशो (२०) बलाधारो बलार्दनः । var बलधारो
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०) ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ ७॥
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः (४०) परभूतश्च पुरुषोत्तम ईश्वरः ॥ ८॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०) पद्मसंस्थितः ॥ ९॥
अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १०॥ var पण्डितेभ्यश्च
शुद्धः (६०) प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ ११॥
प्रधानं पृथिवीपद्मं पद्मनाभः (७०) प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १२॥ var परः
सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत्(८०) ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ १३॥

viShNusahasranAmastotragaruDapurANa.pdf 1
॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः । var सर्वपः सर्वपूज्यश्च


सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १४॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम्।
सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ १५॥
सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः । var सर्वाध्यायः
दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १६॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७॥ var सिद्धिसिद्धो
शरणं जगतश्चैव (११०) श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १८॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तथा (१२१) । var सत्पदस्तथा
धर्मो धर्मीच कर्मीच सर्वकर्मविवर्जितः ॥ १९॥
कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः (१३१) श्रीमान्सर्वस्य पतिरूर्जितः ॥ २०॥
स देवानां पतिश्चैव वृष्णीनां पतिरीडितः । var पतिरीरितः
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ २१॥
पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०) ।
पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ २२॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ २३॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ २४॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ २५॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ २६॥

2 sanskritdocuments.org
सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ २७॥
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ २८॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव (१७०) द्विजानां पतिरुत्तमः ॥ २९॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ ३०॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ ३१॥
महात्मा (१८०) मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ ३२॥ var मनुवर्जितः
मालाधरो (१९०) महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च ॥ ३३॥
महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः (२००) । var प्रवन्दितः
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ ३४॥
मुनिस्तुतो मुनिर्मैत्रो (२१०) महानासो महाहनुः । var महारासो
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ ३५॥ var महादन्तो
महावक्त्रो महात्मा च महाकायो महोदरः । var महाकारो
महापादो महाग्रीवो महामानी महामनाः ॥ ३६॥
महागतिर्महाकीर्तिर्महारूपो (२२२) महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ ३७॥
मखेज्यो मखरूपी च माननीयो (२३०) मखेश्वरः । var मखेष्टो महेश्वरः
महावातो महाभागो महेशोऽतीतमानुषः ॥ ३८॥
मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च (२४०) मृगाणां च पतिस्तथा ॥ ३९॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।

viShNusahasranAmastotragaruDapurANa.pdf 3
॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ ४०॥


लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा (२५०) ।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ ४१॥
नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ ४२॥
रत्नदो रत्नहर्ता च (२६०) रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ ४३॥
नीलमेघनिभः शुद्धः सालमेघनिभस्तथा । var कालमेघ
धूमवर्णः पीतवर्णो नानारूपो (२७०) ह्यवर्णकः ॥ ४४॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ ४५॥ var याज्यो
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०) । var सुवर्णो वर्ण
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ ४६॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव (२९०) सुवर्णाढ्यस्तथैव च ॥ ४७॥
सुपर्णी च महापर्णो सुपर्णस्य च कारणम्(२९०) ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ ४८॥
कारणं महतश्चैव प्रधानस्य च कारणम्। var पुराणस्य
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ ४९॥
कारणं चेतसश्चैव (३००) अहङ्कारस्य कारणम्।
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ ५०॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम्।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ ५१॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम्।
श्रोत्रस्य कारणं (३१०) तद्वत्कारणं च त्वचस्तथा ॥ ५२॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम्।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ ५३॥

4 sanskritdocuments.org
वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम्।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम्॥ ५४॥
यमस्य कारणं चैव (३२०) ईशानस्य च कारणम्।
यक्षाणां कारणं चैव रक्षसां कारणं परम्॥ ५५॥
नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम्। var भूषाणां
जन्तूनां कारणं चैव वसूनां कारणं परम्॥ ५६॥
मनूनां कारणं चैव पक्षिणां कारणं परम्।
मुनीनां कारणं श्रेष्ठ (३३०) योगिनां कारणं परम्॥ ५७॥
सिद्धानां कारणं चैव यक्षाणां कारणं परम्।
कारणं किन्नराणां च (३४०) गन्धर्वाणां च कारणम्॥ ५८॥
नदानां कारणं चैव नदीनां कारणं परम्।
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ ५९॥
कारणं वीरुधां चैव लोकानां कारणं तथा ।
पातालकारणं चैव देवानां कारणं तथा ॥ ६०॥
सर्पाणां कारणं चैव (३५०) श्रेयसां कारणं तथा ।
पशूअनां कारणं चैव सर्वेषां कारणं तथा ॥ ६१॥
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ ६२॥
जाग्रतः स्वपतश्चात्मा (३६०) महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ ६३॥
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च । var वयस्यात्मा
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ ६४॥
शब्दात्मा चैव (३७०) वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ ६५॥
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा (३८०) ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ ६६॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा । var शान्तात्मा

viShNusahasranAmastotragaruDapurANa.pdf 5
॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ ६७॥


ईशात्मा (३९०) परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ ६८॥ var खड्ग्यसुरा
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च (४००) योगी च योगिध्येयो हरिः शितिः ॥ ६९॥
संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा (४१०) । var नतिस्तथा
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ ७०॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ ७१॥ var संवर्तकः कालकर्ता
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ ७२॥
शर्मदश्चैव (४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ ७३॥
नारायणो महाभागः प्राणस्य पतिरेव च (४४०) ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ ७४॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ ७५॥
रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः (४५०) ।
चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ ७६॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ ७७॥
अनन्तोऽनन्तरूपश्च (४६१) सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ ७८॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०) ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ ७९॥
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ ८०॥

6 sanskritdocuments.org
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च (४८०) अक्रूरप्रियवन्दितः ॥ ८१॥
भगहा भगवान्भानुस्तथा भागवतः स्वयम्।
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ ८२॥
चक्रधृक्चञ्चलश्चैव (४९०) चलाचलविवर्जितः ।
अहङ्कारो मतिश्चित्तं गगनं पृथिवी जलम्॥ ८३॥
वायुश्चक्षुस्तथा श्रोत्रं (५००) जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ ८४॥
शङ्करश्चैव शर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११) ।
भक्तप्रियस्तथा भर्ता भक्तिमान्भक्तिवर्धनः ॥ ८५॥
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्दीप्तिः (५२०) क्षमा कान्तिर्भक्तश्चैव (५३०) दयापरा ॥ ८६॥
दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमान्सुखदो (५३१) मोक्षः कामश्चार्थः सहस्रपात्॥ ८७॥
सहस्रशीर्षा वैद्यश्च मोक्षद्वारस्तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च (५४०) ॥ ८८॥ var सहस्रान्तः
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ ८९॥
मत्स्यः परशुरामश्च (५५०) प्रह्लादो बलिरेवच ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत्॥ ९०॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च (५६०) वर्धिष्णुर्भरतश्च तथैव च ॥ ९१॥
कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ ९२॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ ९३॥
यमलार्जुनभेत्ता च तपोहितकरस्तथा ।

viShNusahasranAmastotragaruDapurANa.pdf 7
॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

वादित्रश्चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ ९४॥


सारः सारप्रियः सौरः कालहन्ता निकृन्तनः (५८०) ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ ९५॥
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०) शरत्।
उदानश्च समानश्च भेषजं च भिषक्तथा ॥ ९६॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः (६००) ॥ ९७॥
हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ ९८॥ var महातपोविसर्जितः
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ ९९॥
अपानेन विहीनश्च व्यानेन च विवर्जितः (६१०) ।
उदानेन विहीनश्च समानेन विवर्जितः ॥ १००॥
आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १०१॥
पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः (६२०) ॥ १०२॥
रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १०३॥
रजोविवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १०४॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव (६३०) सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १०५॥
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १०६॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा ।
इन्द्रियाणां क्षोभकश्च (६४०) विषयक्षोभकस्तथा ॥ १०७॥

8 sanskritdocuments.org
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १०८॥
त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च ।
घ्राणेन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १०९॥
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च । var पादागम्य
अग्राह्यो मनसश्चैव बुद्ध्या ग्राह्यो हरिस्तथा ॥ ११०॥
अहम्बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्य एव च ।
शङ्खपाणिरव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १११॥
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ ११२॥
ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ ११३॥
गोविन्दो गोपतिर्गोपः (६८०) सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ ११४॥ var गोपति
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो (६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ ११५॥
दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं (७००) त्रिविक्रमः ॥ ११६॥
विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् । var दरहस्तश्च
सामभेदस्तथोपायः सामरूपी च सामगः ॥ ११७॥
सामवेदोः (७१०) ह्यथर्वश्च सुकृतः सुखरूपकः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ ११८॥
ऋग्रूपी चैव ऋग्वेदः ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेत्ता यजुर्वेदो (७२०) यजुर्वेदविदेकपात्॥ ११९॥
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात्।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली (७३०) ॥ १२०॥
सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च ।

viShNusahasranAmastotragaruDapurANa.pdf 9
॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १२१॥


ब्राह्मणः क्षत्रियो वैश्यः (७४०) शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ १२२॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो (७५०) वाक्करणं चैव वाच्यश्चैव तु वाचकः ॥ १२३॥
वेत्ता व्याकरणश्चैव वाक्यं चैव च वाक्यवित्।
वाक्यगम्यस्तीर्थवासी (७६०) तीर्थस्तीर्थी च तीर्थवित्॥ १२४॥
तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम्।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः (७७०) ॥ १२५॥
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च (७८०) शालग्रामस्तथैव च ॥ १२६॥
जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १२७॥
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट्।
सम्राट्पूषा (८००) तथा स्वर्गो रथस्थः सारथिर्बलम्॥ १२८॥
धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो (८१०) भीम एव च ॥ १२९॥
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३०॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०) ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १३१॥
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १३२॥
मुद्रो (८३०) मुद्राकरश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १३३॥
श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणस्तथा ।
त्वक्स्थितश्च (८४०) स्पर्शयिता स्पृश्यं च स्पर्शनं तथा ॥ १३४॥

10 sanskritdocuments.org
रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १३५॥
घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः ।
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १३६॥
प्राणिस्थः (८६०) शिल्पकृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७॥
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत्(८७०) ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखस्तथा ॥ १३८॥
उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥
अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०) ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १४०॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च (८९०) देवकीपुत्र उत्तमः ॥ १४१॥
देवक्या नन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १४२॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००) ।
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १४३॥
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १४४॥
गोपीनां वल्लभश्चैव (९१०) पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ १४५॥
राहुः केतुर्ग्रहो ग्राहो (९२०) गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामीणी रक्षकस्तथा ॥ १४६॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो (९३०) दैत्यसूदन एव च ॥ १४७॥

viShNusahasranAmastotragaruDapurANa.pdf 11
॥ विष्णुसहस्रनामस्तोत्रम्गरुडपुराणान्तर्गतम्॥

अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।


सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १४८॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०) ।
स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १४९॥
var स्वप्नस्थः स्वप्नवित्स्वप्नं स्थानस्थः सुस्थ एव च
जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (९५०) ॥ १५०॥ var चैत्ररूपश्च
भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १५१॥
परमानन्दरूपी च धर्माणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा (९६०) ॥ १५२॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १५३॥
अग्राह्यश्चैव गौरश्च सर्वः (९७०) शुचिरभिष्टुतः ।
वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १५४॥
पक्ता नन्दयिता (९८०) भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ १५५॥ var ऊहात्मा
नदी नन्दी च नन्दीशो (९९०) भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम्॥ १५६॥ var नृपश्च
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा । var स्वावकाशं स्थित
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १५७॥
भरतो जनको जन्यः सर्वाकारविवर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १५८॥
इति नामसहस्रं ते वृषभध्वज कीर्तितम्।
देवस्य विष्णोरीशस्य सर्वपापविनाशनम्॥ १५९॥
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात्।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १६०॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे

12 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः ॥

Garuda Purana 1,15.1-160


Proofread by PSA Easwaran psaeaswaran at gmail.com

.. viShNusahasranAmastotram from Garuda Purana ..


Searchable pdf was typeset using generateactualtext feature of XƎLATEX 0.99996
on September 11, 2017

Please send corrections to sanskrit@cheerful.com

viShNusahasranAmastotragaruDapurANa.pdf 13
‌​

श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)
Shri Vishnusahasranamastotram from Skandapurana

sanskritdocuments.org

November 28, 2018


Shri Vishnusahasranamastotram from Skandapurana

श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

Sanskrit Document Information

Text title : viShNusahasranAmastotram from skandapurANa

File name : viShNusahasranAmastotramskandapurANa.itx

Category : vishhnu, sahasranAma

Location : doc_vishhnu

Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com

Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com

Latest update : November 28, 2018

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

November 28, 2018

sanskritdocuments.org
Shri Vishnusahasranamastotram from Skandapurana

श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

श्रीगणेशाय नमः ।
श्रीलक्ष्मीनारायणाभ्यां नमः ।
देवा ऊचुः -
ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत्।
तत्सर्वं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥ १॥
ब्रह्मोवाच -
श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम्।
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्॥ २॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ ३॥
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।
अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥ ४॥
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
कल्पादौ सृष्टिकामेन प्रेरितोऽहं च शौरिणा ॥ ५॥
न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः ।
एतस्मिन्नन्तरे सद्यो मार्कण्डेयो महाऋषिः ॥ ६॥
सर्वसिद्धेश्वरो दान्तो दीर्घायुर्विजितेन्द्रियः ।
मयादृष्टोऽथगत्वातं तदाहं समुपस्थितः ।
ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम्॥ ७॥
पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः ।
तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥ ८॥
भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत्।

1
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवन्दित ॥ ९॥


श्रीमार्कण्डेय उवाच -
विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी ।
सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥ १०॥
एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित्।
कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥ ११॥
ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन ।
तद्गतं सर्वं विघ्नन्तियत्तद्धर्मं सनातनम्॥ १२॥
एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम्।
पवित्रं च पवित्राणां पावनानां च पावनम्॥ १३॥
विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम्।
सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम्॥ १४॥
अस्य श्रीविष्णुसहस्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः ।
विष्णुर्देवताः । अनुष्टुप्च्छन्दः । सर्वकामानवाप्त्यर्थे जपे विनियोगः ॥
अथ ध्यानम्।
सजलजलदनीलं दर्शितोदारशीलं
करतलधृतशैलं वेणुवाद्ये रसालम्।
व्रजजन कुलपालं कामिनीकेलिलोलं
तरुणतुलसिमालं नौमि गोपालबालम्॥ १५॥
ॐ विश्वं विष्णुर्हृषीकेशः सर्वात्मा सर्वभावनः ।
सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥ १६॥
अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः ।
सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥ १७॥
जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः ।
जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥ १८॥
सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः ।
अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ॥ १९॥
बहुरूपैकरूपश्च सर्वरूपधरो हरः ।

2 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ॥ २०॥


महार्णवो महामेघो जलबुद्बुदसम्भवः ।
संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ॥ २१॥
अनन्तो वासुकिः शेषो वराहो धरणीधरः ।
पयःक्षीर विवेकाढ्यो हंसो हैमगिरिस्थितः ॥ २२॥
हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ।
मन्थनो रत्नहारी च कूर्मो धरधराधरः ॥ २३॥
विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः ।
नाभिनालमृणाली च स्वयम्भूश्चतुराननः ॥ २४॥
प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ।
मरीचिः कश्यपो दक्षः सुरासुरगुरुः कविः ॥ २५॥
वामनो वाममार्गी च वामकर्मा बृहद्वपुः ।
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥ २६॥
यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः ।
सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान्॥ २७॥
तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः ।
देवराजः सुरपतिर्दानवारिः शचीपतिः ॥ २८॥
अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः ।
नैरृतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥ २९॥
कुबेरो वित्तवान्वेगो वसुपालो विलासकृत्।
अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥ ३०॥
सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः ।
विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ॥ ३१॥
नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्युमापतिः ।
शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ॥ ३२॥
कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः ।
बटुको भैरवो बालः कपाली दण्डविग्रहः ॥ ३३॥

viShNusahasranAmastotramskandapurANa.pdf 3
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

स्मशानवासी मांसाशी दुष्टनाशी वरान्तकृत्।


योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ॥ ३४॥
सेनानीः सैन्यदः(सेनदः) स्कन्दो महाकालो गणाधिपः ।
आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥ ३५॥
ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः ।
नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत्॥ ३६॥
प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः ।
शलभः सागरः साक्षी कल्पद्रुमविकल्पकः ॥ ३७॥
हेमदो हेमभागीच हिमकर्ता हिमाचलः ।
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥ ३८॥
लोकालोकान्तरो लोकी विलोकी भुवनेश्वरः ।
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ॥ ३९॥
विरूपो रूपवान्रागी नृत्यगीतविशारदः ।
हाहा हूहूश्चित्ररथो देवर्षिर्नारदः सखा ॥ ४०॥
विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ।
कपिलो जल्पको वादी दत्तो हैहयसङ्घराट्॥ ४१॥
वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ।
जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यृषिः ॥ ४२॥
हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ।
अगस्तिः पुलहो दक्षः पौलस्त्यो रावणो घटः ॥ ४३॥
देवारिस्तापसस्तापी विभीषणहरिप्रियः ।
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥ ४४॥
दाशरथी राघवो रामो रघुवंशविवर्धनः ।
सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः ॥ ४५॥
सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः ।
किरीटी कुडली चापी शङ्खचक्री गदाधरः ॥ ४६॥
कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः ।
सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥ ४७॥

4 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ।


हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥ ४८॥
दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः ।
वनध्वंसी वनी वेगो वानरध्वज लाङ्गुली ॥ ४९॥
रविदंष्ट्री च लङ्काहा हाहाकारो वरप्रदः ।
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥ ५०॥ ( var रामेश्वरः)
जानकीवल्लभः कामी किरीटी कुण्डली खगी ।
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥ ५१॥
चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः ।
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाड्गवासकः ॥ ५२॥
जितवैरी जितकामो जितक्रोधो जितेन्द्रियः ।
शान्तो दान्तो दयारामो ह्येकस्त्रीव्रतधारकः ॥ ५३॥
सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः ।
बहुराक्षस सम्वीतः सर्वराक्षसनाशकृत्॥ ५४॥
रावणारी रणक्षुद्र दशमस्तकच्छेदकः ।
राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥ ५५॥
अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः ।
सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥ ५६॥
सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः ।
प्राणश्चाथाप्यपानश्च व्यानोदानः समानकः ॥ ५७॥
नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः ।
सर्वप्राणविदो व्यापी योगधारकधारकः ॥ ५८॥
तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः ।
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥ ५९॥
ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसम्भवः ।
अध्यात्मविद्विदो दीपो ज्योतीरूपो निरञ्जनः ॥ ६०॥
ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ।

viShNusahasranAmastotramskandapurANa.pdf 5
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥ ६१॥


मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः ।
सन्मन्त्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभञ्जनः ॥ ६२॥
मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः ।
बहुमायो विमायश्च महामायाविमोहकः ॥ ६३॥
मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः ।
ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ६४॥
सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः । ( var शक्तियाञ्च्छक्तिः)
अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ६५॥
वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः ।
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ६६॥
त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ।
प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ६७॥
सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी ।
निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ६८॥
निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः ।
निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ६९॥
सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः ।
एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ७०॥
द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः ।
खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ७१॥
क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः ।
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ७२॥
दिवाकालकरः कालः कुलधर्मः सनातनः ।
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ७३॥
युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ।
कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ७४॥

6 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ।


वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ७५॥
बटुको ब्रह्मचारी च शिखासूत्री कमण्डली ।
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत्॥ ७६॥
हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः ।
महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ७७॥
नरनारायणोऽनागो केदारोदारविग्रहः ।
गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ७८॥
निधिरेष महापद्मः पद्माकरश्रियालयः । ( var निधिरेव)
पद्मनाभः परीतात्मा परिव्राट्पुरुषोत्तमः ॥ ७९॥
परानन्दः पुराणश्च सम्राड्राज विराजकः । ( var सम्राट्राज)
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ८०॥
आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा ।
औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ८१॥
चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत्।
अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ८२॥
गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः ।
विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ८३॥
बहुवृष्टिकरो वर्षी ऐरावणविरावणः ।
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ८४॥
प्रावृषो मेघमाली च गजरत्नपुरन्दरः ।
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ८५॥
शेषशायी जलेशायी व्यासः सत्यवतीसुतः ।
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ८६॥
स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ।
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ८७॥
सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ।
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ८८॥

viShNusahasranAmastotramskandapurANa.pdf 7
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः ।


अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ८९॥
समुद्रमाथको माथी सर्वरत्नहरो हरिः ।
वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ९०॥
अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ।
पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ९१॥
अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ।
पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ९२॥
भगवान्भगहा भागी भवभञ्जो भयङ्करः ।
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ९३॥
एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ।
बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ९४॥
सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः ।
षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥ ९५॥
दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः ।
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ९६॥
चीरवासा विवासाश्च भूतदानववल्लभः ।
अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ९७॥
दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः ।
कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ९८॥
ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ।
दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ९९॥
विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ।
अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ १००॥
सेवकः सामदानी च भेदी दण्डी च मत्सरी ।
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ १०१॥
हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ।

8 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ १०२॥


द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः ।
दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ १०३॥
दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ।
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ १०४॥
प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ।
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ १०५॥
वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ।
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित्॥ १०६॥
राज्यभागविदो भागी सर्वभागविकल्पकः ।
वाहनो वाहको वेगी पादचारी तपश्चरः ॥ १०७॥
गोपनो गोपको गोपी गोपकन्याविहारकृत्।
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ १०८॥
देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी ।
यशोदानन्दनो दामी दामोदर उलूखली ॥ १०९॥
पूतनारिः पदाकारी लीलाशकटभञ्जकः ।
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ११०॥
वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत्।
बकारिर्वनवासी च वनक्रीडाविशारदः ॥ १११॥
कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः ।
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ११२॥
मायावत्सकरो मायी ब्रह्ममायापमोहकः ।
आत्मसारविहारज्ञो गोपदारकदारकः ॥ ११३॥
गोचारी गोपतिर्गोपो गोवर्धनधरो बली ।
इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ११४॥
सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ ११५॥

viShNusahasranAmastotramskandapurANa.pdf 9
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः ।


लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ ११६॥
यमुनाकर्षणोद्धारो नीलवासा हलो हली ।
रेवती रमणो लोलो बहुमानकरः परः ॥ ११७॥
धेनुकारिर्महावीरो गोपकन्याविदूषकः ।
काममानहरः कामी गोपीवासोऽपतस्करः ॥ ११८॥
वेणुवादी च नादी च नृत्यगीतविशारदः ।
गोपीमोहकरो गानी रासको रजनीचरः ॥ ११९॥
दिव्यमाली विमाली च वनमालाविभूषितः ।
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १२०॥
चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत्।
मुरहा मोदका मोदी मदघ्नो नरकान्तकृत्॥ १२१॥
विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ।
सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १२२॥
विद्याशाली विशाली च पितृमातृविमोक्षकः ।
रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १२३॥
पाञ्चजन्यो महापद्मो बहुनायकनायकः ।
धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १२४॥
प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ।
फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ १२५॥
किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥
शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १२६॥
पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति ।
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ १२७॥
नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी ।
गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ १२८॥
प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः ।

10 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ १२९॥


सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः ।
दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ १३०॥
लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ।
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ १३१॥
त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः ।
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ १३२॥
शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः ।
सदयो हृदयो दायो दायदो दायभाग्दयी ॥ १३३॥
महोदधिर्महीपृष्ठो नीलपर्वतवासकृत ।
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ १३४॥
यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः ।
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १३५॥
भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ।
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १३६॥
शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः ।
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १३७॥
कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत्।
कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १३८॥
किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः ।
एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १३९॥
वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ।
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १४०॥
व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ।
असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १४१॥
मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः ।
किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १४२॥

viShNusahasranAmastotramskandapurANa.pdf 11
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

निर्लोकश्च निराकारी बह्वाकारैककारकः ।


दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १४३॥
द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १४४॥
आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः ।
मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १४५॥
नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ।
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम्॥ १४६॥
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ॥ १४७॥
त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ।
नन्दते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥ १४८॥
प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसङ्कटात्।
सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥ १४९॥
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत्।
वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात्॥ १५०॥
रणे घोरे विवादे च व्यापारे पारतन्त्रके ।
विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥ १५१॥
एकधा दशधा चैव शतधा च सहस्रधा ।
पठते हि नरो नित्यं तथैव फलमश्नुते ॥ १५२॥
पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम्।
मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसञ्चयम्॥ १५३॥
कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि ।
ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥ १५४॥
महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे ।
महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥ १५५॥
अरण्ये प्रान्तरे वाऽपि दावाग्निपरिवारिते ।
सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥ १५६॥

12 sanskritdocuments.org
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह सङ्गमे ।


विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥ १५७॥
ग्रहपीडासु चोग्रासु वधबन्धगतावपि ।
महार्णवे महानद्यां पोतस्थेषु न चापदः ॥ १५८॥
रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः ।
पठनाच्छवणाद्वापि दिव्यकाया भवन्ति ते ॥ १५९॥
तुलसीवनसंस्थाने सरोद्वीपे सुरालये ।
बद्रिकाश्रमे शुभे देशे गङ्गाद्वारे तपोवने ॥ १६०॥
मधुवने प्रयागे च द्वारकायां समाहितः ।
महाकालवने सिद्धे नियताः सर्वकामिकाः ॥ १६१॥
ये पठन्ति शतावर्तं भक्तिमन्तो जितेन्द्रियाः ।
ते सिद्धाः सिद्धिदा लोके विचरन्ति महीतले ॥ १६२॥
अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम्।
मोहनं मोहनानां च पवित्रं पापनाशनम्॥ १६३॥
बालग्रहविनाशाय शान्तीकरणमुत्तमम्।
दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम्॥ १६४॥
पतद्गर्भा च वन्ध्या च स्राविणी काकवन्ध्यका ।
अनायासेन सततं पुत्रमेव प्रसूयते ॥ १६५॥
पयःपुष्कलदा गावो बहुधान्यफला कृषिः ।
स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत्॥ १६६॥
अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने ।
शान्तिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥ १६७॥
यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ ।
एकाकी च जिताहारो जितक्रोधो जितेन्द्रियः ॥ १६८॥
गरुडारोहसम्पन्नः पीतवासाश्चतुर्भुजः ।
वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥ १६९॥
एकतः सकला विद्या एकतः सकलं तपः ।
एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥ १७०॥

viShNusahasranAmastotramskandapurANa.pdf 13
श्रीविष्णुसहस्रनामस्तोत्रम्(स्कन्दपुराणोक्त)

यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः ।


सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥ १७१॥ ( var सोऽहमेकेन)
सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः ।
सहस्रनामानन्ताक्षः सहस्रबाहुर्नमोऽस्तु ते ॥ १७२॥
विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम्।
पठितव्यं सदा भक्तैः सर्वमङ्गलमङ्गलम्॥ १७३॥
इति स्तवाभियुक्तानां देवानां तत्र वै द्विज ।
प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥ १७४॥
श्रीभगवानुवाच -
व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवाञ्छितः ।
तत्सर्वं सम्प्रदास्यामि नाऽत्र कार्या विचारणा ॥ १७५॥
इति श्रीस्कन्दमहापुराणेआवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः

Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com

Shri Vishnusahasranamastotram from Skandapurana


pdf was typeset on November 28, 2018

Please send corrections to sanskrit@cheerful.com

14 sanskritdocuments.org

Vous aimerez peut-être aussi