Vous êtes sur la page 1sur 10

The body of perfection

` àa[apan£Vyanaedan£smana me? zuÏ(/Nta/=< Jyaeitrœ? Ah< iv/rja?ivpa/Pma -U?yas/~ Svaha?

` va'œ£mnZ£c]u>£ïaeÇ£ijþa£ºa[£retae£buωY£Akªit£s<kLpa me?

` izr>£pai[£pad£pañR£p&óaedr£j'œ"£izîaepSw£payvae me?

` TvK£cmR£mMs£éixr£medae£=iSw£m¾a me?

` zBd£SpzR£êp£rs£gNxa me?

` p&iwVY£AP£tejae£vaYV£Akaza me?

` AÚmy£àa[my£mnaemy£iv}anmyanNdmya me?

` iviv?i”/ Svaha? ` "/;aeTka?y/ Svaha?

` %iÄó pué; hre laeiht£ip¼lai] deih deih ddapiyta me?

` Svaha?

jIvNmu−samn!
"song of the living-liberated one" end of taittiriyopanishad
` @tt! sam gayÚ! AaSte

ha3 vu ha3 vu ha3 vu

Ahm! AÚm! Ahm! AÚm! Ahm! AÚm!,

Ahm! AÚadae =hm! AÚadae =hm! AÚad>,

Ah~ ðaekk“dœ Ah~ ðaekk“dœ Ah~ ðaekk“t!,

Ahm! AiSm àwmja \ta3Sy,

pUv¡ deve_yae Am&tSy na3-aiy,

yae ma ddait s #dœ @v ma3va>,

Ahm! AÚm! AÚm! AdNtma3iÒ,

Ah< ivñ< -uvnm! A_y-va3m!,

suvrœ n JyaetI?>,

y @v< ve?d #Tyupin;t!


Shanti des Upanishad de l'atharva veda (RS 1.89.8 et 6)
Aaem! -/Ô< k[eR?i-> z&[uyam deva>,

-/Ôm! p?Zyema/]i-?rœ yjÇa>.

iSw/rErœ A¼E?s! tuòu/va~s?s! t/nUi-/>,

Vy?zem de/vih?t/< ydayu?>.

Sv/iSt n/ #NÔae?v&/Ïï?va>,

Sv/iSt n?> pU/;a iv/ñve?da>.

Sv?iSt n?s! taúyaeR/ Air?òneim>,

Sv/iSt nae/ b&h/Spit?rœ dxatu.

` zaiNt> zaiNt> zaiNt>.

iv*a h vE
iv/*a? h? v!?A äaü/[!?Am! ?A j/ga?m/ gae?p!?Ay ma/ ze?v!?Aix;! qe/ =h?m! ?AiSm,

A?s!?^?yka/ya?n&jve =y/ta?y/ n? m!?A äUya vI/yRv!?AtI t/wa? Sy!?Am!,,

y? ?At&/[?Åy! ?Aivt/we?n/ k?[aR/v?dœ?%>o< k…/vR?Ú! A/m&?t!?A< s/< à?y!?A½n!,

t?< m!?ANyet ip/t?rœ?A< ma/t?rœ?A< c/ t?SmE/ n?Ô‰?%ýet! k/t?m!?A½/na?hœ?A.

A/Xya/ip/ta/ ye? gu/é?< n!?AiNÔy/Nte? iv?à!?A va/ca? m?n!?Asa kmR/[a? v!?A,

y?w!?Av/ te? n/ gu?rœ?Aaerœ -aej/nI?ya/s! t?w!?Av/ ta?n! n/ -u?n!?Ai− ïut/< t?t!,,

y/me/v? iv/*a?> zu/ic?m! ?Aà/mÄ/< me?x!?Aivn/< ä?ü!?AcyaeR/p?p!?AÚm!,

y?s! te/ n?Ô‚/ýe?t! k/t?m!?A½/na?h/ t?Sm!?A ma äUya in/ix?p!?Ay/ ä?ü!?An!,,

b&hdar{ykaepin;dœ
(recension kanva 1.3.28)
` Awa/t> p/vmananam! @/v_yaraehs! s va o/lu,

àStae/ta sa/m à/StaEit, sy/Ç àStuyat! @,

2
t/dœ @ta/in Jpedœ A/s?tae m s/dœ gmy,

t/m!?sae ma Jyae/itrœ gMy m&Tyae/rœ mam&/t<,

gmye/it sydœ Aaha/s?tae ma,

s/dœ gmye/it è&Tyurœ vE t/mae Jyae/itrœ Am&/tm!,

m&Tyae/rœ mam&/t< gMy,

n/t itrae/ih?tm! #vaSTy! A/w! yanI/trai[,

Staeta/i[ T:v! AaTm/ne =na/*!?A,

m! Aa/gayet! t/Smadœ % te/;uv/r< v&[It,

y< ka/m< km/yet tm! sE/;E/v<, t~ s/ ye ;/ Yv<

iv/dœ %Ìa/tTm/ne va y/j?many va,

y< k/m< kam/yte tm! Aa/gayit,

t/ÏEt/l! laekij/dœ @v n/ hE/valae,

Ky/taya Aa/zaiSt,

y/#v/m! @tt! sa/m ve/d, y/ @v/m! @tT

g[pit %pin;dœ

1 ` nmSte g?[p/tye, Tvmev àTy]< tÅv/m?is, Tvmev kevl?< ktaR/is, Tvmev kevl?< xtaR/is,

Tvmev kevl?< htaR/is, Tvmev sv¡ oiLvd?< äüa/is, Tv< sa]adaTma?is in/Tym!,,

2 \?t< v/iCm, s?Ty< v/iCm,

3 A?v Tv/< mam!,, A?v v/−ar?m!, A?v ïae/tar?m!, A?v da/tar?m!, A?v xa/tar?m!, A?vanU/canm?v

iz/:ym!,, A?v p/íaÄa?t!, A?v pu/rSta?t!, A/vaE/Ä/raÄa?t!, A/v/ d/i][aÄa?t!, A/v/

caE/XvaRÄa?t!, A/va/x/raÄa?t!, svRtae/ ma< paih paih? sm/Ntat!,

4 Tv< va'œ£mys! Tv< icNm/y?>, TvmanNdmys! Tv< äüm/y?>, Tv< si½danNdaiÖtIyae/=is,

Tv< àTy]?< äüa/is, Tv< }anmyae iv}an?myae/=is,

3
5 sv¡ jgidd< TvÄae? jay/te, sv¡ jgidd< TvÄ?iStó/it, sv¡ jgidd< Tviy ly?me:y/it, sv¡

jgidd< Tviy? àTye/it, Tv< -Uimrapae=nlae=inlae n-?>, Tv< cTvair va?Kpda/in,

6 Tv< gu[Ç?yatI/t?>, Tv< dehÇ?yatI/t?>, Tv< kalÇ?yatI/t?>, Tv< mUlaxariSwtae?=is in/Tym!, Tv<

zi−Ç?yaTm/k?>, Tva< yaeignae Xyay?iNt in/Tym!, Tv< äüa Tv< iv:nus! Tv< éÔs! TvimNÔs! Tvmi¶s!

Tv<

vayus! Tv< sUyRs! Tv< cNÔmas! Tv< äü -Urœ -uv> Sv/rœ `,

7 g[aid< pUvR?mu½a/yR/ v/[aRid?<s! td/nNt?rm!, A/nuSva/r> p?rt/r?>, A/xeRNÊ?lis/tm!, tare?[ yu/−m!,

@/tdev mnu? Svê/pm!, gkar> pU?vRêpm!, Akarae mXy?mê/pm!, AnuSvaríaNTyê/pm!,

ibNÊéÄ?rê/pm!, nad?> s<x/nm!, s<ih?ta s/<ix>, sE;a g[e?ziv/*a, g[?k \/i;?>, inc&Ìay?ÇI D/Nd?>,

g[pit?deRv/ta,

8 ` g< g[pt?ye n/m?>, @/k/d/Ntay? iv/Òhe?, v³tu/{day? xImih, tÚae? dNtI àcae/d?yat!?,

ïI sU−m!
ihr{y v[aRimit pÂdzcRSy? sU−/Sy, AanNd> kdRmií¬IteiNdrasuta? \;/y>, ïI?deRv/ta, Aa*aiStöae?=nuòu->,

ctuwIR? b&h/it, pÂmI ;ó(aE? iÇòu/-aE, ttaeòav?nuòu->, ANTya àSta?r p/i“>, jpe iv?inyae/g>, hrI? `.

1 ihr?{yv[a¡ hir?[I— suv?[Rr/j/tö?jam!,

c/NÔa~ ih/r{m!?yI— l/iúm/< ja/tve?dae m/ Aa v?h.

2 ta< m/ Aa v?h jatvedae l/úmImn?pga/imnI?m!,

ySya~ ihr?{y< iv/Ndey/< gam/ñ< pu?é/;an?hm!,,

3 A/ñ/pU/vR~ r?wm/Xya~ h/iStna?dà/maeid?nIm!,

iïy?< de/vImup?þye/ ïImaR? de/vI ju?;tam!,,

4 ka/~ sae/iSm/ta~ ihr?{yàa/kara?ma/ÔaRÁJvl?NtI— t&/Ýa< t/pRy?tIm!,

p/Òe/ iSw/ta< p/Òv?[aR/< taim/haep? ÿye/ iïy?<.

5 c/NÔa< à?-a/sa< Yy?zsa/ Jvl?NtI ~ iïy?< ‘ae/le de/vjuòamudaram!,

ta< p/iÒnI?im~ zr?[/mh?< àp*e, A/ l/úmImeR? nZyta/< Tva< v&?[e.

4
6 Aa/id/Tyv?[eR/ tp/sae=ix? ja/tae vn/Spit/Stv? v&/]ae=w ib/Lv>,

tSy/ )la?in/ tp/sanu?dNtu ma/ yaNt?ra/ yí? ba/ýa A? l/úmI>.

7 %p?tu/ ma< de?v s/o> kI/itRí/ mi[?na s/h,

àa/Ê/rœ -U/tae=iSm? raò+e=iSm/n! kI/itRm! \iÏ< d/datu? me.

8 ]u/iTp/pa/sam?la< Jye/óa/m l/úmI— na?zya/Myhm!,

A-U?it/ms?m&iÏ/< c/ svaR/n! inrœ [u?d me/ g&ha?t!,,

tEiÄrIy %pin;dœ

h/ir/ `, ïI gué_yae/ nm?>, zn! nae im/Ç> z< vé?[>, zn! nae? -vTvyR/ma, zn! n/ #NÔae/

b&h/Spit?>, sn! nae/ iv:[u?rœ %é³/m>. RS 1.90.9


zI]a v‘I

àwmae=nuvak>

nmae/ äü?[e, nm?Ste vayae, Tvme/v à/Ty]/< äüa?is, Tvame/v à/Ty]/< äü?

vid:yaim, \t< v?id:yaim, s/Ty< v?id:yaim, tn! mam! A?vtu, tdœ v/−ar?m! Avtu, Av?tu/ mam!,

Av?tu v/−ar?m!, ` ziNt/> zaiNt/> zaiNt?>,1,


iÖtIyae=nuvak>

iz]a< VyašOyaSya/m>, v[R> Svr>, maÇa/ blm!, sam? sNta/n>, #Tyu−> zIš]aXya/y>,1,
t&ityae=nuvak>

s/h naE/ yz>, s/h naE ä?üv/cRsm!, Awat> s<ihtaya, %pin;d< VyašOyaSya/m>, pÂSvixk?r[e/;u,

Aixlaekm! AixJyaEit;m! Aixiv*m! Aixàj?m! AXya/Tmm!, ta mhas<ihta , #?Tyac/]te,

Awa?ixlae/km!, p&iwiv pUšvRê/pm!, *aEé?Ärê/pm!, Aak?z> s/ix>,1,

vayu?> sNxa/nm!, #Ty?ixlae/km!, Awa?ixJyaE/it;m!, Ai¶> pUšvRê/pm!, AaidTy %Ä?rê/pm!, Aa?p> ,

s/iNd>, vE*ut?> sNxa/nm!, #Ty?ixJyaE/it;m!, Awa?ixiv/*m!, AacayR> pUšvRê/pm!,2,

ANtevaSyuÄ?rê/pm!, iv?*a s/iNx>, àvcn< sNxa/nm!, #Ty?ixiv/*m!, Awaix/àjm!, mata ,

pUšvRê/pm!, iptaeÄ?rê/pm!, à?ja s/<ix>, àjnn< sNxa/nm!, #Tyix/àjm!,3,

5
AwaXya/Tmm!, Axrahnu> pUšvRé/pm!, %ÄrahnuéÄ?rê/pm!, vakœ s/iNx>, ijþa? sNxa/nm!,

#TyXya/Tmm!, #tIma m?has</ihta>, y @vmeta mhas<ihta VyaOya?ta ve/d, sNxIyte àj?ya

p/zui->, äüvcRsenaÚa*en suvGyeR[? laeke/n.4.

RV 10.191
s<s/im*u?vse v&;/Ú¶e/ ivña?Ny/yR Aa,

#/lSp/de sim?Xyse/ s nae/ vsU/Nya -?r.1.

s< g?½Xv/< s< v?dXv/< s< vae/ mn?<is jntam!,

de/va -/g< ywa/ pUveR? s<jana/na %/pas?te.2.

s/ma/nae mÙ/> sim?it> sma/nI s?ma/n< mn?> s/h ic/Äme?;am!,

s/ma/n< mÙ?m/i- m?Ùye v> sma/nen? vae h/iv;a? juhaeim.3.

s/ma/nI v/ Aakª?it> sma/na ùd?yain v>,

s/ma/nm?Stu vae/ mnae/ ywa? v/> sus/has?it.4.

. `.

. #it dzm< m{flm!.

6
The body of perfection
om pr˜õ˜p˜na-vy˜nod˜na-sam˜n˜ me¤ þuddhya°nt˜°Õ
jyotir¤ ahaÕ vi°raj˜¤vip˜°pm˜ bh¨¤y˜sa°Ò sv˜h˜¤
om v˜ð-manaþ-cakÿu×-þrotra-jihv˜-ghr˜õa-reto-buddhy-˜k¨ti-saðkalp˜ me¤
om þira×-p˜õi-p˜da-p˜rþva-p®ÿ÷hodara-jaðgha-þiþnopastha-p˜yavo me¤
om tvak-carma-mamsa-rudhira-medo-'sthi-majj˜ me¤
om þabda-sparþa-r¨pa-rasa-gandh˜ me¤
om p®thivy-ap-tejo-v˜yv-˜k˜þ˜ me¤
om annamaya-pr˜õamaya-manomaya-vijñ˜namay˜nandamay˜ me¤
om vivi¤÷÷i° sv˜h˜¤ om gha°ÿotk˜¤ya° sv˜h˜¤
om uttiÿ÷ha puruÿa hare lohita-piðgal˜kÿi dehi dehi dad˜payit˜ me¤
om sv˜h˜¤

jŸvanmuktas˜man
"song of the living-liberated one" end of taittirŸyopaniÿad)
om etat s˜ma g˜yann ˜ste
h˜3 vu h˜3 vu h˜3 vu
aham annam aham annam aham annam|
aham ann˜do 'ham ann˜do 'ham ann˜da×|
ahaÒ þlokak®d ahaÒ þlokak®d ahaÒ þlokak®t|
aham asmi prathamaj˜ ®t˜3sya|
p¨rvaÕ devebhyo am®tasya n˜3bh˜yi|
yo m˜ dad˜ti sa id eva m˜3v˜×|
aham annam annam adantam˜3dmi|
ahaÕ viþvaÕ bhuvanam abhyabhav˜3m|
suvar na jyotŸ¤×|
ya evaÕ ve¤da ityupaniÿat

Shanti of the Upanishad of atharva veda (RS 1.89.8 et 6)


om bha°draÕ karõe¤bhi× þ®õuy˜ma dev˜×|
bha°dram pa¤þyem˜°kÿabhi¤r yajatr˜×||
sthi°rair aðgai¤s tuÿ÷u°v˜Òsa¤s ta°n¨bhi°×|
vya¤þema de°vahi¤ta°Õ yad˜yu¤×||
sva°sti na° indro¤v®°ddhaþra¤v˜×|
sva°sti na¤× p¨°ÿ˜ vi°þvave¤d˜×||
sva¤sti na¤s t˜rkÿyo° ari¤ÿ÷anemi×|
sva°sti no° b®ha°spati¤r dadh˜tu||
om þ˜nti× þ˜nti× þ˜nti×||

7
vidy˜ ha vai
vi°dy˜¤ ha¤ v¤ai br˜hma°õ¤am ¤˜ ja°g˜¤ma° go¤p¤˜ya m˜° þe¤v¤adhiÿ ÷e° 'ha¤m ¤asmi|
a¤s¤¨¤yak˜°y˜¤n®jave 'ya°t˜¤ya° na¤ m¤˜ br¨y˜ vŸ°ryav¤atŸ ta°th˜¤ sy¤˜m||
ya¤ ¤˜t®°õa¤tty ¤avita°the¤na° ka¤rõ˜°va¤d¤u×khaÕ ku°rva¤nn a°m®¤t¤aÕ sa°Õ pra¤y¤accan|
ta¤Õ m¤anyeta pi°ta¤r¤aÕ m˜°ta¤r¤aÕ ca° ta¤smai° na¤dr¤uhyet ka°ta¤m¤acca°n˜¤h¤a||
a°dhy˜°pi°t˜° ye¤ gu°ru¤Õ n¤˜ndriya°nte¤ vi¤pr¤˜ v˜°c˜¤ ma¤n¤as˜ karma°õ˜¤ v¤˜|
ya¤th¤aiva° te¤ na° gu¤r¤or bhoja°nŸ¤y˜°s ta¤th¤aiva° t˜¤n na° bhu¤n¤akti þruta°Õ ta¤t||
ya°me°va¤ vi°dy˜¤× þu°ci¤m ¤apra°matta°Õ me¤dh¤˜vina°Õ bra¤hm¤acaryo°pa¤p¤annam|
ya¤s te° na¤dru°hye¤t ka°ta¤m¤acca°n˜¤ha° ta¤sm¤ai m˜ br¨y˜ ni°dhi¤p¤˜ya° bra¤hm¤an||

b®had˜raõyakopaniÿad (recension kanva 1.3.28)

om ath˜°ta× pa°vam˜n˜n˜m e°vabhy˜rohas sa v˜i kha°lu|


prasto°t˜ s˜°ma pra°stauti| saya°tra prastuy˜t (e)|
ta°d et˜°ni jped a°sa¤to ma sa°d gamaya|
ta°m¤so m˜ jyo°tir gamya m®tyo°r m˜m®°taÕ|
gamaye°ti sayad ˜h˜°sa¤to m˜|
sa°d gamaye°ti mr®tyur vai ta°mo jyo°tir am®°tam|
m®tyo°r m˜m®°taÕ gamya|
na°ta tiro°hi¤tam iv˜sty a°th y˜nŸ°tar˜õi|
stot˜°õi tÿv ˜tma°ne 'n˜°dy¤a|
m ˜°g˜yet ta°sm˜d u te°ÿuva°raÕ v®õŸta|
yaÕ k˜°maÕ kama°yeta tam sai°ÿai°vaÕ| (taÒ sa° ye ÿa° yvaÕ)
vi°d udg˜°tatma°ne v˜ ya°ja¤m˜naya v˜|
yaÕ ka°maÕ k˜ma°yate tam ˜°g˜yati|
ta°ddhaita°l lokaji°d eva na° hai°v˜lo|
kya°t˜y˜ ˜°þ˜sti|
ya°iva°m etat s˜°ma ve°da | (ya° eva°m etat)

gaõapati upaniÿad
1 om namaste ga¤õapa°taye| tvameva pratyakÿaÕ tattva°ma¤si| tvameva kevala¤Õ kart˜°si|
tvameva kevala¤Õ dhart˜°si|
tvameva kevala¤Õ hart˜°si| tvameva sarvaÕ khalvida¤Õ brahm˜°si| tvaÕ s˜kÿ˜d˜tm˜¤si
ni°tyam||
2 ®¤taÕ va°cmi| sa¤tyaÕ va°cmi|
3 a¤va tva°Õ m˜m|| a¤va va°kt˜ra¤m| a¤va þro°t˜ra¤m| a¤va d˜°t˜ra¤m| a¤va dh˜°t˜ra¤m|
a¤v˜n¨°c˜nama¤va

8
þi°ÿyam|| a¤va pa°þc˜tt˜¤t| a¤va pu°rast˜¤t| a°vau°tta°r˜tt˜¤t| a°va° da°kÿiõ˜tt˜¤t| a°va°
ca¨°rdhv˜tt˜¤t| a°v˜°dha°r˜tt˜¤t| sarvato° m˜Õ p˜hi p˜hi¤ sama°nt˜t|
4 tvaÕ v˜ð-mayas tvaÕ cinma°ya¤×| tvam˜nandamayas tvaÕ brahmama°ya¤×| tvaÕ
saccid˜nand˜dvitŸyo°'si|tvaÕ pratyakÿa¤Õ brahm˜°si| tvaÕ jñ˜namayo vijñ˜na¤mayo°'si|
5 sarvaÕ jagadidaÕ tvatto¤ j˜ya°te| sarvaÕ jagadidaÕ tvatta¤stiÿ÷ha°ti| sarvaÕ jagadidaÕ
tvayi laya¤meÿya°ti| sarvaÕ | jagadidaÕ tvayi¤ pratye°ti| tvaÕ bh¨mir˜po'nalo'nilo nabha¤×|
tvaÕ catv˜ri v˜¤kpad˜°ni|
6 tvaÕ guõatra¤y˜tŸ°ta¤×| tvaÕ dehatra¤y˜tŸ°ta¤×| tvaÕ k˜latra¤y˜tŸ°ta¤×| tvaÕ m¨l˜dh˜rasthito¤'si
ni°tyam| tvaÕ þaktitra¤y˜tma°ka¤×| tv˜Õ yogino dhy˜ya¤nti ni°tyam| tvaÕ brahm˜ tvaÕ
viÿnus tvaÕ rudras tvamindras tvamagnis tvaÕ
v˜yus tvaÕ s¨ryas tvaÕ candram˜s tvaÕ brahma bh¨r bhuva× sva°r om|
7 gaõ˜diÕ p¨rva¤mucc˜°rya° va°rõ˜di¤Õs tada°nanta¤ram| a°nusv˜°ra× pa¤rata°ra¤×| a°rdhendu¤lasi°tam|
t˜re¤õa yu°ktam| e°tadeva manu¤ svar¨°pam| gak˜ra× p¨¤rvar¨pam| ak˜ro madhya¤mar¨°pam|
anusv˜raþc˜ntyar¨°pam| bindurutta¤rar¨°pam| n˜da¤× sandha°nam| saÕhi¤t˜ sa°ndhi×| saiÿ˜
gaõe¤þavi°dy˜|
gaõa¤ka ®°ÿi¤×| nic®dg˜ya¤trŸ cha°nda¤×| gaõapati¤rdeva°t˜|
8 om gaÕ gaõapata¤ye na°ma¤×| e°ka°da°nt˜ya¤ vi°dmahe¤| vakratu°õd˜ya¤ dhŸmahi| tanno¤ dantŸ
praco°da¤y˜t¤|

þrŸ s¨ktam
hiraõya varõ˜miti pañcadaþarcasya¤ s¨kta°sya| ˜nanda× kardamaþciklŸtendir˜sut˜¤ ®ÿa°ya×| þrŸ¤rdeva°t˜| ˜dy˜stisro¤'nuÿ÷ubha×|
caturthŸ¤ b®ha°ti| pañcamŸ ÿaÿ÷hyau¤ triÿ÷u°bhau| tatoÿ÷˜va¤nuÿ÷ubha×| anty˜ | prast˜¤ra pa°ðkti×| jape vi¤niyo°ga×| harŸ¤ om||
1 hira¤õyavarõ˜Õ hari¤õŸÕ suva¤rõara°ja°tasra¤j˜m|
ca°ndr˜Ò hi°raõm¤yŸÕ la°kÿmi°Õ j˜°tave¤do ma° ˜ va¤ha||
2 t˜Õ ma° ˜ va¤ha j˜tavedo la°kÿmŸmana¤pag˜°minŸ¤m|
yasy˜Ò hira¤õyaÕ vi°ndeya°Õ g˜ma°þvaÕ pu¤ru°ÿ˜na¤ham||
3 a°þva°p¨°rvaÒ ra¤thama°dhy˜Ò ha°stin˜¤dapra°modi¤nŸm|
þriya¤Õ de°vŸmupa¤hvaye° þrŸrm˜¤ de°vŸ ju¤ÿat˜m||
4 k˜°Ò so°smi°t˜Ò hira¤õyapr˜°k˜r˜¤m˜°rdr˜ñjvala¤ntŸÕ t®°pt˜Õ ta°rpaya¤tŸm|
pa°dme° sthi°t˜Õ pa°dmava¤rõ˜°Õ t˜mi°hopa¤ hraye° þriya¤Õ||
5 ca°ndr˜Õ pra¤bh˜°s˜Õ yya¤þas˜° jvala¤ntŸ Ò þriya¤Õ llo°le de°vajuÿ÷˜mud˜r˜m|
t˜Õ pa°dminŸ¤miÒ þara¤õa°maha¤Õ prapadye| a° la°kÿmŸrme¤ naþyat˜°Õ tv˜Õ v®¤õe||
6 ˜°di°tyava¤rõe° tapa°so'dhi¤ j˜°to vana°spati°stava¤ v®°kÿo'tha bi°lva×|
tasya° phal˜¤ni° tapa°s˜nu¤dantu m˜° y˜nta¤r˜° yaþca¤ b˜°hy˜ a¤ la°kÿmŸ×||
7 upa¤tu° m˜Õ de¤va sa°kha× kŸ°rtiþca° maõi¤n˜ sa°ha|
pr˜°du°r bh¨°to'smi¤ r˜ÿ÷re'smi°n kŸ°rtim ®ddhiÕ da°d˜tu¤ me||
8 kÿu°tpi°p˜°s˜ma¤l˜Õ jye°ÿ÷h˜°ma la°kÿmŸÕ n˜¤þay˜°myaham|
abh¨¤ti°masa¤m®ddhi°Õ ca° sarv˜°n nir õu¤da me° g®h˜¤t||

9
taittirŸya upaniÿad
ha°ri° om| þrŸ gurubhyo° nama¤×| þan no mi°tra× þaÕ varu¤õa×| þan no¤ bhavatvarya°m˜| þan
na° indro°
b®ha°spati¤×| san no° viÿõu¤r urukra°ma×|| RS 1.90.9
þŸkÿ˜ vallŸ
prathamo'nuv˜ka×
namo° brahma¤õe| nama¤ste v˜yo| tvame°va pra°tyakÿa°Õ brahm˜¤si| tv˜me°va pra°tyakÿa°Õ brahma¤

vadiÿy˜mi| ®taÕ va¤diÿy˜mi| sa°tyaÕ va¤diÿy˜mi| tan m˜m a¤vatu| tad va°kt˜ra¤m avatu| ava¤tu°
m˜m| ava¤tu
va°kt˜ra¤m| om þanti°× þ˜nti°× þ˜nti¤×|1|
dvitŸyo'nuv˜ka×
þikÿ˜Õ vy˜§khy˜sy˜°ma×| varõa× svara×| m˜tr˜° balam| s˜ma¤ sant˜°na×| ityukta×
þŸ§kÿ˜dhy˜°ya×|1|
t®tiyo'nuv˜ka×
sa°ha nau° yaþa×| sa°ha nau bra¤hmava°rcasam| ath˜ta× saÕhit˜y˜| upaniÿadaÕ
vy˜§khy˜sy˜°ma×| pañcasvadhika¤raõe°ÿu| adhilokam adhijyautiÿam adhividyam adhipraja¤m
adhy˜°tmam| t˜ mah˜saÕhit˜ i¤ty˜ca°kÿate| ath˜¤dhilo°kam| p®thivi p¨§rvar¨°pam|
dyauru¤ttarar¨°pam| ˜ka¤þa× sa°dhi×|1|
v˜yu¤× sandh˜°nam| itya¤dhilo°kam| ath˜¤dhijyau°tiÿam| agni× p¨§rvar¨°pam| ˜ditya
utta¤rar¨°pam| ˜¤pa× sa°ndi×| vaidyuta¤× sandh˜°nam| itya¤dhijyau°tiÿam| ath˜¤dhivi°dyam|
˜c˜rya× p¨§rvar¨°pam|2|
antev˜syutta¤rar¨°pam| vi¤dy˜ sa°ndhi×| pravacanaÕ sandh˜°nam| itya¤dhivi°dyam|
ath˜dhi°prajam| m˜t˜ p¨§rvar¨°pam| pitotta¤rar¨°pam| pra¤j˜ sa°ndhi×| prajananaÕ sandh˜°nam|
ityadhi°prajam|3|
ath˜dhy˜°tmam| adhar˜hanu× p¨§rvaru°pam| uttar˜hanurutta¤rar¨°pam| v˜k sa°ndhi×| jihv˜¤
sandh˜°nam| ityadhy˜°tmam| itŸm˜ ma¤h˜saÕ°hit˜×| ya evamet˜ mah˜saÕhit˜ vy˜khy˜¤t˜
ve°da| sandhŸyate praja¤y˜ pa°þubhi×| brahmavarcasen˜nn˜dyena suvargyeõa¤ loke°na||4||

RV 10.191
saÕsa°midyu¤vase v®ÿa°nnagne° viþv˜¤nya°rya ˜ |
i°laspa°de sami¤dhyase° sa no° vas¨°ny˜ bha¤ra ||1||
saÕ ga¤ccadhva°Õ saÕ va¤dadhva°Õ saÕ vo° mana¤Õsi janat˜m |
de°v˜ bha°gaÕ yath˜° p¨rve¤ sañj˜n˜°n˜ u°p˜sa¤te ||2||
sa°m˜°no mantra°× sami¤ti× sam˜°nŸ sa¤m˜°naÕ mana¤× sa°ha ci°ttame¤ÿ˜m|
sa°m˜°naÕ mantra¤ma°bhi ma¤ntraye va× sam˜°nena¤ vo ha°viÿ˜¤ juhomi ||3||
sa°m˜°nŸ va° ˜k¨¤ti× sam˜°n˜ h®da¤y˜ni va× |
sa°m˜°nama¤stu vo° mano° yath˜¤ va°× susa°h˜sa¤ti ||4||
|| om ||
|| iti daþamaÕ maõýalam ||

10

Vous aimerez peut-être aussi